📜
चत्तालीसतिम परिच्छेद
अट्ठराजको
तस्सच्चये कुमारादि-धातुसेनोति विस्सुतो;
अहु तस्स सुतो राजा, देवरूपो महाबलो.
कारिते पितरा’कासि, विहारे नवकम्मकं;
कारेत्वा धम्मसङ्गीतिं परिसोधेति सासनं.
सन्तप्पेसि ¶ महासङ्घं, पच्चयेहि चतूहिपि;
कत्वा पुञ्ञानि’नेकानि, नवमे हायने’तिगा.
तित्तिसेनो सुतो तस्स, राजा हुत्वा अनेकधा;
कत्वा पुञ्ञानि रज्जं तं, मासम्पि नवमे जहि.
सिवो तं मातुलो हन्त्वा, हुत्वा राजा अनप्पकं;
पुञ्ञं कत्वो’पतिस्सेन, पञ्चवीस दिने हतो.
उपतिस्सो ततो आसि, राजा हन्त्वान सीवकं;
मोग्गल्लानस्स भगिनी, सामिको धजिनीपति.
राजा ठानन्तरादीहि, कत्वान जनसङ्गहं;
सीलाकाळस्स पादासि, सह भो कनधीवरं.
एको पुत्तो अहु रञ्ञो, उपतिस्सस्स कस्सपो;
ससोळस सहायेहि, सूरो सूपेहि सञ्ञुतो.
एक वुत्तिसहायेहि, दानमान महाधनो;
धम्मट्ठो वीरियाजीवि, साधु जेट्ठपचायको.
सिला काळोततो रज्ज-लोभवञ्चित मानसो;
दक्खिणं मलयं गन्त्वा, सङ्गण्हित्वा महा बलं.
विलुम्पमानो पच्चन्ति, सम्पत्तो नगरन्तिकं;
तं सुत्वा कस्सपो जेट्ठो, वरमारुय्ह कुञ्जरं.
अस्सा सेत्वान पितरं, समादाय सहायके;
निक्खम्म नगरा गच्छि, सिलाकालस्स दस्सनं.
एवं सत्त’ट्ठ वारेसु, पलातो लीनवुत्तिको;
हत्थे कत्वा उपायेन, देसे पाचिन पच्छिमे.
युज्झितुं पुन पाचिन-तिस्स पब्बतमागमि;
कस्सपोपि सहायेहि, सद्धिमारुय्ह दन्तिनं.
तत्थ गन्त्वा पलापेत्वा, चोरं पब्बतमत्थकं;
आरोपेसि महानागं, तेना’सि गिरिकस्सपो.
मानत्थद्धो सिलाकाळो, भिय्यो रट्ठं पभिन्दिय;
सब्बं हत्थगतं कत्वा, अजेय्य बलवाहनो.
आगम्म नगरं रुन्धि, सत्थाहं राजसेवका;
युज्झित्वा विरला आसुं, ततो चिन्तेसि कस्सपो.
एते ¶ नगररोधेन, सब्बे भिज्जन्ति पाणिनो;
परिहीनं बलं राजा, अन्धको च महल्लको.
मेरुकन्दरके कत्वा, मातरं पितरञ्च मे;
अङ्गहेत्वा बलं पच्छा, चोरो निग्गण्हि यो इति.
रत्तियं सो सहाये च, राजसाधनमेवच;
आदाय पितरो चेव, मलयं गन्तुमारभि.
तदा मग्गमजानन्ता, सम्मूळा मग्गदेसका;
नगरस्स समीपेव, सम्भमिंसु इतो ततो.
सिलाकाळो पवत्तिं तं, सुत्वा सङ्गम्म वेगसा;
परिवारेसि सङ्गामो, तत्थ भिंसनको अहु.
देवासुररणाकारे, वत्तमाने महाहवे;
पतितेसु सहायेसु, सीदमाने महागजे.
हत्थारोहस्स दत्वा, छिन्दित्वा सीसमत्तनो;
पुञ्छित्वा लोहितं कत्वा, कोसियं असि पुत्तिकं.
हत्थिकुम्भे उभो हत्थे, ठपेत्वान अवत्थरि;
उपतिस्सोपि तं सुत्वा, सोकसल्लाहतो मरि.
एवं दियड्ढवस्सेन, उपतिस्से दिवंगते;
राजा’होसि सिलाकाळो, पुब्बनामेन एकतो.
तं अम्बसामणेरादि-सिलाकाळोति वोहरुं;
तित्थं तेरसवस्सानि, दिपं धम्मेन पालयि.
महापाळिम्हि दापेसि, पच्चग्घं राजभोजनं;
वेज्जसालासु भोगे च, वड्ढेसि जनताहितो.
अन्वहं पूजयि बोधिं, पटिमायो च कारयि;
सब्बेसं दीपवासीनं, भिक्खूनं’दा तिचीवरं.
माघातं कारयिदीपे, सब्बेसंयेव पाणिनं;
आनितं अत्तना केस-धातुं सम्मा अपूजयि.
रहेरदकवारञ्च, अदासि अभयुत्तरे;
पुरत्थिमा थेरीयानं, विहारकुन्थनाम सो.
आनेत्वा आसनं तत्थ, ठपेसि दुमराजके;
यावजीवं पवत्तेसि, पुञ्ञकम्ममसङ्खियं.
मोग्गल्लानो ¶ तथा दाठा, पभुति चो’पतिस्सको;
पुत्तो तस्सा’सुमग्गस्स, देसं दत्वा पुरत्थिमं.
दत्वा ठानन्तरञ्चादि-पादसञ्ञं विसज्जयि;
गन्त्वा तत्थ वसाहीति, सोपि गन्त्वा तहिं वसि.
ठानं मलयराजग्गं, देसं दत्वान दक्खिणं;
रक्खणत्थं समुद्दस्स, मज्झिमं तु नियोजयि.
उपतिस्सं तु वासेसि, सन्तिकेयेव अत्तनो;
विसेसेन ममायन्तो, यूनं कल्यानदस्सनं.
तस्स द्वादसमे वस्से, इतो कासि पुरं गतो;
धम्मातु मिधा’नेसि, ततो वाणिज माणवो.
राजा दिस्वा’समत्थो सो, धम्माधम्मविचारणे;
हेमसञ्ञाय दीपम्हि, पतन्तो सलभो विय.
बुद्धधम्मोति सञ्ञाय, तं गहेत्वान साधुकं;
कत्वा सक्कारसम्मानं, गेहे राजघरन्तिके.
ठपेत्वा अनुवस्सं तु, नेत्वा जेतवनं महं;
कातुं कारेसि चारित्तं, हितं मन्त्वान पाणिनं.
एवं कत्वा सिलाकाळो, पुञ्ञकम्ममनप्पकं;
पत्ते तेरसमे वस्से, यथाकम्ममुपागमि.
दाठप्पभुतिको रज्जं, गहेत्वा भातरंसकं;
अक्कमोति निवारेन्तं, मारापेसि विबुद्धिको.
मोग्गल्लानो’थ तं सुत्वा, अप्पत्तं रज्जमग्गहि;
अकारणे मे मारेसि, कणिट्ठं धम्मवादीनं.
कारापेस्सामहम्पज्ज, रज्जन्ति परिकुप्पिय;
समादाय महासेनं, अगाराहेर पब्बतं.
राजापि सुत्वा सन्नद्ध-बलकायो करिन्दके;
पब्बते सिविरं बन्धि, मोग्गल्लानो निसम्मतं.
सापराधान ते मे वा, मनुस्सा दीपवासिनो;
एकस्मिञ्च मते रज्ज-मुभिन्नंयेव नोसिया.
तस्मा अञ्ञेन युज्झन्तु, उभोयेव मयं इध;
हत्थियुद्धं करोमाति, रञ्ञो पेसेसि सासनं.
सोपि ¶ साधूति वत्वान, बद्धपञ्चायुधो गजं;
आरुय्ह मुनिनो मारो विय ओत्थरि तावदे.
मोग्गल्लानोपि सन्नद्धो, आरुय्ह करीनं वरं;
तत्था’गो अञ्ञमञ्ञं ते, पापुणिंसु महागजा.
सद्दो सूयित्थ सङ्घट्टे, असनिराव सन्निभो;
दन्तघातेन उट्ठासि, जाला विज्जुल्लता विय.
सञ्झाघनसभागा’सुं, गजा लोहितमक्खिता;
मोग्गल्लानगजाविद्धो, रञ्ञोओसक्कि कुञ्जरो.
राजा आरभि तं दिस्वा, छिन्दितुं सीसमत्तनो;
मोग्गल्लानो’थ वन्दन्तो, याचि’मे’वं किरीइति.
याचमानेपि सोमानं, मानेन्तो छिन्दिकन्धरं;
छड्डेसि छहि सो रज्जं, मासेहि दिवसेहि च.
मोग्गल्लानो ततो राजा, आसि दीपे महाबलो;
मातुलञ्च पटिच्चेमं, चूलनामेन वोहरुं.
आसाधारणकावेय्यो, वत्थुत्तय परायणो;
दानसंयम सोचेय्यो, सोरच्चादिगुणालयो.
दानेन पियवाचाय, अत्थस्स चरियाय च;
समानत्तस्सभावेन, सङ्गहेसि महाजनं.
पिण्डपातविहारेहि, भेसज्जच्छादनेहि च;
भिक्खुसङ्घञ्हि सङ्गण्हि, धम्मिकाय च गुत्तिया.
अतिरेकाय पूजाय, पूजेत्वा धम्मभाणके;
पिटके तीणि वाचेसि, सद्धिमट्ठकथाय सो.
कुमारे उपलालेत्वा, निवापेन यथारुचिं;
सज्झापेसि सदा धम्मं, धम्मदीपो महामति.
धम्मदीपञ्च सो कत्वा, कुञ्जरसेखरेनि सा;
धम्मावासाने वाचेसि, पुरम्हि पुरिसुत्तमो.
बन्धापेसि कदम्बञ्च, नदिंपब्बतमज्झतो;
पत्तपसाणवापिञ्च, धनवापिं गरितरं.
गण्हापेसि सदीघायु-हेतु कम्मन्ति सादरो;
लिखापेसि च सद्धम्मं, वत्थुपूजञ्च कारयि.
लोकं ¶ सो अनुकम्पित्वा, मातापुत्तंव ओरसं;
दत्वा भुत्वा यथाकामं, वस्से वीसतिमे मरि.
महेसी तस्स घातेत्वा, विसयोगेन ञातके;
पुत्तं रज्जे’भिसिञ्चित्वा, सयं रज्जं विचारयि.
तथाभिसित्तो सो कित्ति-सिरिमेघो नराधिपो;
तिपुपत्तेहि छादेसि, दुमिन्दधरमादितो.
कपणद्धिवणिब्बानं, महादानं पवत्तयि;
मग्गपालो तथाकारो, अहु सब्बोपभोगियो.
महेसी सा सदा आसि, पधाना सब्बकम्मसु;
रज्जं तस्सा’सि तेनेव, हेट्ठुपरियवत्तिकं.
राजापादा महामच्चा’-हेसुं लञ्चपरायना;
दुब्बले च विहेठेसुं, बली जानपदा नरा.
सिलाकाळस्स कालम्हि, गामे सङ्गिल्लनामके;
भयवसीव्हयो पोसो, अहु मोरियवंसजो.
अहोसि पुत्तो सीवस्स, अग्गबोधि सनामको;
भागिनेय्योपि तस्सासि, महानागोति विस्सुतो.
भागिनेयो महानागो, अग्गबोधि च सुन्दरो;
उळारज्झासयत्ता सो, महानागो महब्बलो.
हित्वा कस्सककम्मानि, चोरकम्ममका वने;
गोधं लद्धान पेसेसि, मातुलानिय सन्तिकं.
गोधं दिस्वा’वसा ञत्वा, धञ्ञपच्छिमपेसयि;
कम्मारस्सा’पि पेसेसि, ससं सोपि तथेवका.
बीजं भगिनी मायाचि, बीजगाहञ्च तस्स सा;
दासञ्च ञत्वा पेसेसि, अन्नपानादिना रहो.
तदा दुब्भिक्खकालम्हि, एको मन्तधरो नरो;
भिक्खालाभाय सद्धेहि, भिक्खुवेसेन भिक्खति.
तं गामं पविसित्वा सो, अलद्धा किञ्चि भोजनं;
अभिभूतो जिघच्छाय, कम्पमानो निगच्छति.
तं दिस्वा करुणायन्तो, महानागो महादयो;
पत्तमादाय गामन्त-माहिण्डित्वापि सब्बसो.
यागुमत्तम्पि ¶ नालत्थ, ततो उत्तरसाटकं;
दत्वा आहरि आहारं, सो तं भुत्वा पसीदिय.
रज्जारहमिमं दीपे, करिस्सामीति चिन्तिय;
तमादाय खणेना’गा, गोकण्णकमहण्णवं.
अथ तत्थ निसीदित्वा, सञ्जपन्तो यथाविधिंम;
मन्तोना’नेसि नागिन्दं, फुस्सपुण्णमरत्तियं.
महानागं फुसाहीति, महानागं नियोजयि;
सो भीतो पुरिमे यामे, आगतं तं न सम्भुसी.
तथा मज्झिमयामेपि, पच्छिमे पन नङ्गले;
गहेत्वा खिपि तीहेव, अङ्गुलीहि सतं छुपि.
सो तं ब्याकासि तं दित्वा, सबलं मे परिस्समं;
तीहि राजूहि युज्झित्वा, चतुत्थं त्वं निघातिय.
वुड्ढो तीणेव वस्सानि, राजा हुत्वा न जीवसि;
तथा हेस्सन्ति राजानो, तयो ते वंसजा नरा.
गन्त्वा सेवस्सु राजानं, पच्छा पस्ससि मेखलं;
इति वत्वान पेसेसि, सोपि गन्त्वा नरिस्सरं.
पस्सित्वा तमुपट्ठासि, राजा रोहणकम्मिकं;
तं अकासि तदुट्ठानं, भण्डमाहरि सो बहुं.
राजा तस्मिं पसीदित्वा, अन्धसेनापतिव्हयं;
दत्वा ठानन्तरं तस्स, गन्तुं तत्थेव योजयि.
भयसीवस्स पुत्तञ्च, भागिनेय्यञ्च अत्तनो;
आदाय गन्त्वा तं देसं, परिवत्तेसि सब्बसो.
पच्चेकभोगं कत्वान, रोहणं तत्थ सो वसं;
दाठप्पभूतिना कातुं, युद्धंगन्त्वा महब्बलो.
मोग्गल्लानभया गन्त्वा, रोहणञ्च तहिं वसी;
सुत्वा कित्तिसिरीमेघवण्ण-रञ्ञो रज्जे समञ्जसं.
रज्जं गहेतुं कालोति, सीघं आगम्म रोहणा;
एकूनविसे दिवसे, मारयित्वा महीपतिं.
सयं हुत्वा महीपालो, देसं कत्वा यथा पुरे;
भागिनेय्यस्स पाहेसि, पण्णमागच्छतूति सो.
आगच्छन्तो ¶ निमित्तेन, निवत्तित्वा मरित्थ सो;
ततो मातुलपुत्तं’का, उपरज्जं कतञ्ञुको.
आलवालं दुमिन्दस्स, कत्वा हेममयं घरं;
छादापेसि मुनिन्दस्स, पटिमायो च सन्दहि.
महाचेतित्तये कासि, सुधाकम्मञ्च चुम्बटं;
हत्थिवेदिञ्च कारेत्वा, चित्तकम्ममकारयि.
पेसकारकगामं सो, जम्बेलव्हयमुत्तरे;
महाविहारेचाबन्धि, गामं तिन्तिणिकव्हयं.
उद्धगामम्हि वसभ-गामं जेतवनस्स’दा;
वत्थदानं निकायेसु, तीसु चेव पवत्तयि.
खेत्तानं हिसतं दत्वा, विहारे जेतनामके;
यागुं तत्थ पवत्तेसि, भिक्खूनं सब्बकालिकं.
सहस्स दूरतिस्सव्हा, खेत्तं दत्वा तपस्सिनं;
महाविहारवासीनं, यागुं निच्चं पवत्तयि.
चिरमातिकवारञ्च, तत्थेव’दा गुणे रतो;
मयूरपरिवेणे च, नवकम्ममकारयि.
कासिखण्डे महादेव-रत्तकुरवनामके;
विहारे अनुरारामं, जिण्णञ्च पटिसङ्खरी.
कमं सोवग्गिकं कत्वा, एवमादिं नरिस्सरो;
अगमा तीहि वस्सेहि, देवराजसहब्यतं.
अट्ठेते कुट्ठचित्ता’परिमितविभवा राजराजेनरूपा;
राजानो राजमाना नरकरितुरगासूरसेनारथेहि;
अन्ते हित्वा’खिलं तं विगतपरिजना’ळाहनं सङ्खतासुं;
सप्पञ्ञो तं सरन्तो भवतु भवसुखं वन्तुकामो हितेसी.
सुजनप्पसादसंवेगत्थाय कते महावंसे
अट्ठराजको नाम
चत्तालीसतिमो परिच्छेदो.