📜

चत्तालीसतिम परिच्छेद

अट्ठराजको

.

तस्सच्चये कुमारादि-धातुसेनोति विस्सुतो;

अहु तस्स सुतो राजा, देवरूपो महाबलो.

.

कारिते पितरा’कासि, विहारे नवकम्मकं;

कारेत्वा धम्मसङ्गीतिं परिसोधेति सासनं.

.

सन्तप्पेसि महासङ्घं, पच्चयेहि चतूहिपि;

कत्वा पुञ्ञानि’नेकानि, नवमे हायने’तिगा.

.

तित्तिसेनो सुतो तस्स, राजा हुत्वा अनेकधा;

कत्वा पुञ्ञानि रज्जं तं, मासम्पि नवमे जहि.

.

सिवो तं मातुलो हन्त्वा, हुत्वा राजा अनप्पकं;

पुञ्ञं कत्वो’पतिस्सेन, पञ्चवीस दिने हतो.

.

उपतिस्सो ततो आसि, राजा हन्त्वान सीवकं;

मोग्गल्लानस्स भगिनी, सामिको धजिनीपति.

.

राजा ठानन्तरादीहि, कत्वान जनसङ्गहं;

सीलाकाळस्स पादासि, सह भो कनधीवरं.

.

एको पुत्तो अहु रञ्ञो, उपतिस्सस्स कस्सपो;

ससोळस सहायेहि, सूरो सूपेहि सञ्ञुतो.

.

एक वुत्तिसहायेहि, दानमान महाधनो;

धम्मट्ठो वीरियाजीवि, साधु जेट्ठपचायको.

१०.

सिला काळोततो रज्ज-लोभवञ्चित मानसो;

दक्खिणं मलयं गन्त्वा, सङ्गण्हित्वा महा बलं.

११.

विलुम्पमानो पच्चन्ति, सम्पत्तो नगरन्तिकं;

तं सुत्वा कस्सपो जेट्ठो, वरमारुय्ह कुञ्जरं.

१२.

अस्सा सेत्वान पितरं, समादाय सहायके;

निक्खम्म नगरा गच्छि, सिलाकालस्स दस्सनं.

१३.

एवं सत्त’ट्ठ वारेसु, पलातो लीनवुत्तिको;

हत्थे कत्वा उपायेन, देसे पाचिन पच्छिमे.

१४.

युज्झितुं पुन पाचिन-तिस्स पब्बतमागमि;

कस्सपोपि सहायेहि, सद्धिमारुय्ह दन्तिनं.

१५.

तत्थ गन्त्वा पलापेत्वा, चोरं पब्बतमत्थकं;

आरोपेसि महानागं, तेना’सि गिरिकस्सपो.

१६.

मानत्थद्धो सिलाकाळो, भिय्यो रट्ठं पभिन्दिय;

सब्बं हत्थगतं कत्वा, अजेय्य बलवाहनो.

१७.

आगम्म नगरं रुन्धि, सत्थाहं राजसेवका;

युज्झित्वा विरला आसुं, ततो चिन्तेसि कस्सपो.

१८.

एते नगररोधेन, सब्बे भिज्जन्ति पाणिनो;

परिहीनं बलं राजा, अन्धको च महल्लको.

१९.

मेरुकन्दरके कत्वा, मातरं पितरञ्च मे;

अङ्गहेत्वा बलं पच्छा, चोरो निग्गण्हि यो इति.

२०.

रत्तियं सो सहाये च, राजसाधनमेवच;

आदाय पितरो चेव, मलयं गन्तुमारभि.

२१.

तदा मग्गमजानन्ता, सम्मूळा मग्गदेसका;

नगरस्स समीपेव, सम्भमिंसु इतो ततो.

२२.

सिलाकाळो पवत्तिं तं, सुत्वा सङ्गम्म वेगसा;

परिवारेसि सङ्गामो, तत्थ भिंसनको अहु.

२३.

देवासुररणाकारे, वत्तमाने महाहवे;

पतितेसु सहायेसु, सीदमाने महागजे.

२४.

हत्थारोहस्स दत्वा, छिन्दित्वा सीसमत्तनो;

पुञ्छित्वा लोहितं कत्वा, कोसियं असि पुत्तिकं.

२५.

हत्थिकुम्भे उभो हत्थे, ठपेत्वान अवत्थरि;

उपतिस्सोपि तं सुत्वा, सोकसल्लाहतो मरि.

२६.

एवं दियड्ढवस्सेन, उपतिस्से दिवंगते;

राजा’होसि सिलाकाळो, पुब्बनामेन एकतो.

२७.

तं अम्बसामणेरादि-सिलाकाळोति वोहरुं;

तित्थं तेरसवस्सानि, दिपं धम्मेन पालयि.

२८.

महापाळिम्हि दापेसि, पच्चग्घं राजभोजनं;

वेज्जसालासु भोगे च, वड्ढेसि जनताहितो.

२९.

अन्वहं पूजयि बोधिं, पटिमायो च कारयि;

सब्बेसं दीपवासीनं, भिक्खूनं’दा तिचीवरं.

३०.

माघातं कारयिदीपे, सब्बेसंयेव पाणिनं;

आनितं अत्तना केस-धातुं सम्मा अपूजयि.

३१.

रहेरदकवारञ्च, अदासि अभयुत्तरे;

पुरत्थिमा थेरीयानं, विहारकुन्थनाम सो.

३२.

आनेत्वा आसनं तत्थ, ठपेसि दुमराजके;

यावजीवं पवत्तेसि, पुञ्ञकम्ममसङ्खियं.

३३.

मोग्गल्लानो तथा दाठा, पभुति चो’पतिस्सको;

पुत्तो तस्सा’सुमग्गस्स, देसं दत्वा पुरत्थिमं.

३४.

दत्वा ठानन्तरञ्चादि-पादसञ्ञं विसज्जयि;

गन्त्वा तत्थ वसाहीति, सोपि गन्त्वा तहिं वसि.

३५.

ठानं मलयराजग्गं, देसं दत्वान दक्खिणं;

रक्खणत्थं समुद्दस्स, मज्झिमं तु नियोजयि.

३६.

उपतिस्सं तु वासेसि, सन्तिकेयेव अत्तनो;

विसेसेन ममायन्तो, यूनं कल्यानदस्सनं.

३७.

तस्स द्वादसमे वस्से, इतो कासि पुरं गतो;

धम्मातु मिधा’नेसि, ततो वाणिज माणवो.

३८.

राजा दिस्वा’समत्थो सो, धम्माधम्मविचारणे;

हेमसञ्ञाय दीपम्हि, पतन्तो सलभो विय.

३९.

बुद्धधम्मोति सञ्ञाय, तं गहेत्वान साधुकं;

कत्वा सक्कारसम्मानं, गेहे राजघरन्तिके.

४०.

ठपेत्वा अनुवस्सं तु, नेत्वा जेतवनं महं;

कातुं कारेसि चारित्तं, हितं मन्त्वान पाणिनं.

४१.

एवं कत्वा सिलाकाळो, पुञ्ञकम्ममनप्पकं;

पत्ते तेरसमे वस्से, यथाकम्ममुपागमि.

४२.

दाठप्पभुतिको रज्जं, गहेत्वा भातरंसकं;

अक्कमोति निवारेन्तं, मारापेसि विबुद्धिको.

४३.

मोग्गल्लानो’थ तं सुत्वा, अप्पत्तं रज्जमग्गहि;

अकारणे मे मारेसि, कणिट्ठं धम्मवादीनं.

४४.

कारापेस्सामहम्पज्ज, रज्जन्ति परिकुप्पिय;

समादाय महासेनं, अगाराहेर पब्बतं.

४५.

राजापि सुत्वा सन्नद्ध-बलकायो करिन्दके;

पब्बते सिविरं बन्धि, मोग्गल्लानो निसम्मतं.

४६.

सापराधान ते मे वा, मनुस्सा दीपवासिनो;

एकस्मिञ्च मते रज्ज-मुभिन्नंयेव नोसिया.

४७.

तस्मा अञ्ञेन युज्झन्तु, उभोयेव मयं इध;

हत्थियुद्धं करोमाति, रञ्ञो पेसेसि सासनं.

४८.

सोपि साधूति वत्वान, बद्धपञ्चायुधो गजं;

आरुय्ह मुनिनो मारो विय ओत्थरि तावदे.

४९.

मोग्गल्लानोपि सन्नद्धो, आरुय्ह करीनं वरं;

तत्था’गो अञ्ञमञ्ञं ते, पापुणिंसु महागजा.

५०.

सद्दो सूयित्थ सङ्घट्टे, असनिराव सन्निभो;

दन्तघातेन उट्ठासि, जाला विज्जुल्लता विय.

५१.

सञ्झाघनसभागा’सुं, गजा लोहितमक्खिता;

मोग्गल्लानगजाविद्धो, रञ्ञोओसक्कि कुञ्जरो.

५२.

राजा आरभि तं दिस्वा, छिन्दितुं सीसमत्तनो;

मोग्गल्लानो’थ वन्दन्तो, याचि’मे’वं किरीइति.

५३.

याचमानेपि सोमानं, मानेन्तो छिन्दिकन्धरं;

छड्डेसि छहि सो रज्जं, मासेहि दिवसेहि च.

५४.

मोग्गल्लानो ततो राजा, आसि दीपे महाबलो;

मातुलञ्च पटिच्चेमं, चूलनामेन वोहरुं.

५५.

आसाधारणकावेय्यो, वत्थुत्तय परायणो;

दानसंयम सोचेय्यो, सोरच्चादिगुणालयो.

५६.

दानेन पियवाचाय, अत्थस्स चरियाय च;

समानत्तस्सभावेन, सङ्गहेसि महाजनं.

५७.

पिण्डपातविहारेहि, भेसज्जच्छादनेहि च;

भिक्खुसङ्घञ्हि सङ्गण्हि, धम्मिकाय च गुत्तिया.

५८.

अतिरेकाय पूजाय, पूजेत्वा धम्मभाणके;

पिटके तीणि वाचेसि, सद्धिमट्ठकथाय सो.

५९.

कुमारे उपलालेत्वा, निवापेन यथारुचिं;

सज्झापेसि सदा धम्मं, धम्मदीपो महामति.

६०.

धम्मदीपञ्च सो कत्वा, कुञ्जरसेखरेनि सा;

धम्मावासाने वाचेसि, पुरम्हि पुरिसुत्तमो.

६१.

बन्धापेसि कदम्बञ्च, नदिंपब्बतमज्झतो;

पत्तपसाणवापिञ्च, धनवापिं गरितरं.

६२.

गण्हापेसि सदीघायु-हेतु कम्मन्ति सादरो;

लिखापेसि च सद्धम्मं, वत्थुपूजञ्च कारयि.

६३.

लोकं सो अनुकम्पित्वा, मातापुत्तंव ओरसं;

दत्वा भुत्वा यथाकामं, वस्से वीसतिमे मरि.

६४.

महेसी तस्स घातेत्वा, विसयोगेन ञातके;

पुत्तं रज्जे’भिसिञ्चित्वा, सयं रज्जं विचारयि.

६५.

तथाभिसित्तो सो कित्ति-सिरिमेघो नराधिपो;

तिपुपत्तेहि छादेसि, दुमिन्दधरमादितो.

६६.

कपणद्धिवणिब्बानं, महादानं पवत्तयि;

मग्गपालो तथाकारो, अहु सब्बोपभोगियो.

६७.

महेसी सा सदा आसि, पधाना सब्बकम्मसु;

रज्जं तस्सा’सि तेनेव, हेट्ठुपरियवत्तिकं.

६८.

राजापादा महामच्चा’-हेसुं लञ्चपरायना;

दुब्बले च विहेठेसुं, बली जानपदा नरा.

६९.

सिलाकाळस्स कालम्हि, गामे सङ्गिल्लनामके;

भयवसीव्हयो पोसो, अहु मोरियवंसजो.

७०.

अहोसि पुत्तो सीवस्स, अग्गबोधि सनामको;

भागिनेय्योपि तस्सासि, महानागोति विस्सुतो.

७१.

भागिनेयो महानागो, अग्गबोधि च सुन्दरो;

उळारज्झासयत्ता सो, महानागो महब्बलो.

७२.

हित्वा कस्सककम्मानि, चोरकम्ममका वने;

गोधं लद्धान पेसेसि, मातुलानिय सन्तिकं.

७३.

गोधं दिस्वा’वसा ञत्वा, धञ्ञपच्छिमपेसयि;

कम्मारस्सा’पि पेसेसि, ससं सोपि तथेवका.

७४.

बीजं भगिनी मायाचि, बीजगाहञ्च तस्स सा;

दासञ्च ञत्वा पेसेसि, अन्नपानादिना रहो.

७५.

तदा दुब्भिक्खकालम्हि, एको मन्तधरो नरो;

भिक्खालाभाय सद्धेहि, भिक्खुवेसेन भिक्खति.

७६.

तं गामं पविसित्वा सो, अलद्धा किञ्चि भोजनं;

अभिभूतो जिघच्छाय, कम्पमानो निगच्छति.

७७.

तं दिस्वा करुणायन्तो, महानागो महादयो;

पत्तमादाय गामन्त-माहिण्डित्वापि सब्बसो.

७८.

यागुमत्तम्पि नालत्थ, ततो उत्तरसाटकं;

दत्वा आहरि आहारं, सो तं भुत्वा पसीदिय.

७९.

रज्जारहमिमं दीपे, करिस्सामीति चिन्तिय;

तमादाय खणेना’गा, गोकण्णकमहण्णवं.

८०.

अथ तत्थ निसीदित्वा, सञ्जपन्तो यथाविधिंम;

मन्तोना’नेसि नागिन्दं, फुस्सपुण्णमरत्तियं.

८१.

महानागं फुसाहीति, महानागं नियोजयि;

सो भीतो पुरिमे यामे, आगतं तं न सम्भुसी.

८२.

तथा मज्झिमयामेपि, पच्छिमे पन नङ्गले;

गहेत्वा खिपि तीहेव, अङ्गुलीहि सतं छुपि.

८३.

सो तं ब्याकासि तं दित्वा, सबलं मे परिस्समं;

तीहि राजूहि युज्झित्वा, चतुत्थं त्वं निघातिय.

८४.

वुड्ढो तीणेव वस्सानि, राजा हुत्वा न जीवसि;

तथा हेस्सन्ति राजानो, तयो ते वंसजा नरा.

८५.

गन्त्वा सेवस्सु राजानं, पच्छा पस्ससि मेखलं;

इति वत्वान पेसेसि, सोपि गन्त्वा नरिस्सरं.

८६.

पस्सित्वा तमुपट्ठासि, राजा रोहणकम्मिकं;

तं अकासि तदुट्ठानं, भण्डमाहरि सो बहुं.

८७.

राजा तस्मिं पसीदित्वा, अन्धसेनापतिव्हयं;

दत्वा ठानन्तरं तस्स, गन्तुं तत्थेव योजयि.

८८.

भयसीवस्स पुत्तञ्च, भागिनेय्यञ्च अत्तनो;

आदाय गन्त्वा तं देसं, परिवत्तेसि सब्बसो.

८९.

पच्चेकभोगं कत्वान, रोहणं तत्थ सो वसं;

दाठप्पभूतिना कातुं, युद्धंगन्त्वा महब्बलो.

९०.

मोग्गल्लानभया गन्त्वा, रोहणञ्च तहिं वसी;

सुत्वा कित्तिसिरीमेघवण्ण-रञ्ञो रज्जे समञ्जसं.

९१.

रज्जं गहेतुं कालोति, सीघं आगम्म रोहणा;

एकूनविसे दिवसे, मारयित्वा महीपतिं.

९२.

सयं हुत्वा महीपालो, देसं कत्वा यथा पुरे;

भागिनेय्यस्स पाहेसि, पण्णमागच्छतूति सो.

९३.

आगच्छन्तो निमित्तेन, निवत्तित्वा मरित्थ सो;

ततो मातुलपुत्तं’का, उपरज्जं कतञ्ञुको.

९४.

आलवालं दुमिन्दस्स, कत्वा हेममयं घरं;

छादापेसि मुनिन्दस्स, पटिमायो च सन्दहि.

९५.

महाचेतित्तये कासि, सुधाकम्मञ्च चुम्बटं;

हत्थिवेदिञ्च कारेत्वा, चित्तकम्ममकारयि.

९६.

पेसकारकगामं सो, जम्बेलव्हयमुत्तरे;

महाविहारेचाबन्धि, गामं तिन्तिणिकव्हयं.

९७.

उद्धगामम्हि वसभ-गामं जेतवनस्स’दा;

वत्थदानं निकायेसु, तीसु चेव पवत्तयि.

९८.

खेत्तानं हिसतं दत्वा, विहारे जेतनामके;

यागुं तत्थ पवत्तेसि, भिक्खूनं सब्बकालिकं.

९९.

सहस्स दूरतिस्सव्हा, खेत्तं दत्वा तपस्सिनं;

महाविहारवासीनं, यागुं निच्चं पवत्तयि.

१००.

चिरमातिकवारञ्च, तत्थेव’दा गुणे रतो;

मयूरपरिवेणे च, नवकम्ममकारयि.

१०१.

कासिखण्डे महादेव-रत्तकुरवनामके;

विहारे अनुरारामं, जिण्णञ्च पटिसङ्खरी.

१०२.

कमं सोवग्गिकं कत्वा, एवमादिं नरिस्सरो;

अगमा तीहि वस्सेहि, देवराजसहब्यतं.

१०३.

अट्ठेते कुट्ठचित्ता’परिमितविभवा राजराजेनरूपा;

राजानो राजमाना नरकरितुरगासूरसेनारथेहि;

अन्ते हित्वा’खिलं तं विगतपरिजना’ळाहनं सङ्खतासुं;

सप्पञ्ञो तं सरन्तो भवतु भवसुखं वन्तुकामो हितेसी.

सुजनप्पसादसंवेगत्थाय कते महावंसे

अट्ठराजको नाम

चत्तालीसतिमो परिच्छेदो.