📜

पञ्चम परिच्छेद

ततियधम्मसंगीति

.

या महाकस्सपादीहि , महाथेरेहि आदितो;

कता सद्धम्म संगीति, थेरिया’ति पवुच्चति.

.

एको’व थेरवादो सो, आदिवस्ससते अहु;

अञ्ञाचरियवादातु, ततो ओरं अजायिसुं.

.

तेहि संगीतिकारेहि, थेरेहि दुतियेहि ते;

निग्गहिता पापभिक्खू, सब्बे दससहस्सका.

.

अकंसा’चरियवादं ते, महासंगीतिनामका;

ततो गोकुलिका जाता, एकब्बोहारिकापि च.

.

गोकुलिकेहि पण्णत्ति-वादा बाहुलिकापि च;

चेतियवादा तेस्वेव, समतासङ्घिका छ ते.

.

पुनापि थेरवादेहि, महिंसासकभिक्खवो;

वज्जीपुत्तकभिक्खू च, दुवे जाता इमे खलु.

.

जाता’थ धम्मुत्तरिया, भद्रयानिकभिक्खवो;

छन्नागारा सम्मितिया, वज्जीपुत्तियभिक्खूति.

.

महिंसासकभिक्खूहि, भिक्खू सब्बत्थ वादिनो;

धम्मगुत्तियभिक्खू च, जाता खलु इमे दुवे.

.

जाता सब्बत्थिवादीहि, कस्सपिया ततो पन;

जाता सङ्कन्तिका भिक्खू, सुत्तवादा ततो पन.

१०.

थेरवादेन सह ते, होन्ति द्वादसि’मेपि च;

पुब्बे वुत्तछवादा च, इति अट्ठारसा खिला.

११.

सत्तरसापि दुतिये, जाता वसस्सते इति;

अञ्ञाचरियवादा तु, ततो ओरमजायिसुं.

१२.

हेमता राजगिरिया, तथा सिद्धत्थिकापि च;

पुब्बसेलियभिक्खू च, तथा अपरसेलिया.

१३.

वाजिरिया छ एतेहि, जम्बुदीपम्हि भिन्नका;

धम्मरुचि च सागलिया, लंकादीपम्हि भिन्नका.

आचरियकुलवादकथा निट्ठिता.

धम्मासोकाभिसेक

१४.

काळासोकस्स पुत्ता तु, अहेसुं दसभातिका;

बावीसतिं ते वस्सानि, रज्जं समनुसासिसुं.

१५.

नव नन्दा ततो आसुं, कमेनेव नराधिपा;

ते’पि बावीसवस्सानि, रज्जं समनुसासिसुं.

१६.

मोरियानं खत्तियानं, वंसे जातं सिरिधरं;

चन्दगुत्तोति पञ्ञातं, चाणक्को ब्राह्मणो ततो.

१७.

नवमं धननन्दं तं, घातेत्वा चण्डकोधसा;

सकले जम्बुदीपस्मिं, रज्जे समभिसिञ्ची सो.

१८.

सो चतुवीसवस्सानिं, राजा रज्जमकारयि;

तस्स पुत्तो बिन्दुसारो, अट्ठवीसति कारयि.

१९.

बिन्दुसारसुता आसुं, सतं एको च विस्सुता;

असोको आसि तेसं तु, पुञ्ञतेजोबलिद्धिको.

२०.

वेमातिके भातरो सो, हन्त्वा एकूनकं सतं;

सकले जम्बुदीपस्मिं, एकरज्जमपापुणि.

२१.

जिननिब्बानतो पच्छा, पुरे तस्साभिसेकतो;

साट्ठारसं वस्ससत-द्वयमेवं विजानिय.

२२.

पत्वा चतूहि वस्सेहि, एकरज्जं महायसो;

पुरे पाटलिपुत्तस्मिं, अत्तानमभिसेचयि.

२३.

तस्सा’भिसेकेन समं, आकासे भूमियं तथा;

योजने योजने आणा, निच्चं पवत्तिता अहु.

२४.

अनोतत्तो दकाकाजे, अट्ठनेसुं दिने दिने;

देवा देवो अका तेहि, संविभागं जनस्सच.

२५.

नागलतादन्तकट्ठं, आनेसुं हिमवन्ततो;

अनेकेसं सहस्सानं, देवा एव पहोनकं.

२६.

अगदा’मलकञ्चेव, तथागद हरितकं;

ततो’व अमपक्कञ्च, वण्णगन्धरसुत्तमं.

२७.

पञ्चवण्णानि वत्थानि, तत्थपुञ्जनपट्टकं;

पीतञ्च दिब्बपानञ्च, छद्दन्तदहतो मरु.

२८.

मरन्ता नगरे तस्मिं, मिगसूकरपक्खिनो;

आगन्त्वान महानसं, सयमेव मरन्ति च.

२९.

गावो तत्थ चरापेत्वा, वजमानेन्ति दीपिनो;

खेत्त वत्थुतळाकादिं, पालेन्ति मिगसूकरा.

३०.

सुमनं पुप्फपटकं, अभुत्तं दिब्बमुप्पलं;

विलेपनं अञ्जनञ्च, नागानागाविमानतो.

३१.

सालिवाहसहस्सानि, नवुतिं तु सुवा पन;

छद्दन्तदहतोयेव, आहरिंसु दिने दिने.

३२.

ते सालिनित्थुसकणे, अखण्डेत्वान तण्डुले;

अकंसु मूसिका तेहि, भत्तं राजकुले अहु.

३३.

अकंसु सस्सतं तस्स, मधूनि मधुमक्खिका;

तथा कम्मारसालासु, अच्छाकूटानि पातयुं.

३४.

करविका सकुणिका, मनुञ्ञमधुरस्सरा;

अकंसु तस्सा’गन्त्वान, रञ्ञो मधुरवस्सितं.

३५.

राजा’भिसित्तो सो’सोको,

कुमारं तिस्ससव्हयं;

कणिट्ठं संसोदरियं, उपरज्जे’भिसेचयि.

धम्मासोकाभिसेको निट्ठितो

निग्रोधसामणेर दस्सन

३६.

पिता सट्ठिसहस्सानि, ब्राह्मणे ब्रह्मपक्खिके;

भोजेसि सोपि तेयेव, तीणि वस्सानि भोजयि.

३७.

दिस्वा’नुपसमं तेसं, असोको परिवेसने;

विचेय्य दानं दस्सन्ति, अमच्चे सन्नियोजिय.

३८.

आणापयित्वा मतिमा, नानापासण्डिके विसुं;

वीमंसित्वा निसज्जाय, भोजापेत्वा विसज्जयि.

३९.

काले वातायनगतो, सन्तं रच्छागतं यतिं;

निग्रोधसामणेरं सो, दिस्वा चित्तं पसादयि.

४०.

बिन्दुसारस्स पुत्तानं, सब्बेसं जेट्ठभातुनो;

सुमनस्स कुमारस्स, पुत्तो सो हि कुमारको.

४१.

असोको पितरा दिन्नं, रज्जमुज्जेनियञ्हि सो;

हित्वा’गतो पुप्फपुरं, बिन्दुसारे गिलानके.

४२.

कत्वा पुरं सकायत्तं, मते पितरि भातरं;

घातेत्वा जेट्ठकं रज्जं, अग्गहेसि पुरे वरे.

४३.

सुमनस्स कुमारस्स, देवी तन्नामिका ततो;

गब्भिनी निक्खमित्वान, पाचिनद्वारतो बहि.

४४.

चण्डालगाम मगमा, तत्थ निग्रोधदेवता;

तमालपियनामेन, मा पत्वा घरकं अदा.

४५.

तदहे’व वरं पुत्तं, विजायित्वा सुतस्स सा;

निग्रोधोति अका नामं, देवता नुग्गहानुगा.

४६.

दिस्वा तं जेट्ठचण्डालो, अत्तनो सामिनिं विय;

मञ्ञन्तो तं उपट्ठासि, सत्तवस्सानि साधुकं.

४७.

तं महावरुणो थेरो, तदा दिस्वा कुमारकं;

उपनिस्सय सम्पन्नं, अरहा पुच्छि मातरं.

४८.

पब्बाजेसि खुरग्गे सो, अरहत्तमपापुणि;

दस्सनायो’प गच्छन्तो, सो ततो मातुदेविया.

४९.

दक्खिणेन च द्वारेन, पविसित्वा पुरुत्तमं;

तं गामगामिमग्गेन, याति राजङ्गणे तदा.

५०.

सन्ताय इरिया यस्मिं, पसीदि समहीपति;

पुब्बे’व सन्निवासेन, पेमं तस्मिं अजायथ.

५१.

पुब्बे किर तयो आसुं, भातरो मधु वाणिजा;

एको मधुं विक्किणाति, आहरन्ति मधुं दुवे.

५२.

एको पच्चेकसम्बुद्धो, वणरोगातुरो अहु;

अञ्ञो पच्चेकसम्बुद्धो, तदत्थं मधुवत्थिको.

५३.

पिण्डचारिकवत्तेन, नगरं पाविसी तदा;

तित्थं जलत्थं गच्छन्ति, एका चेटी तमद्दस.

५४.

पुच्छित्वा मधुकामत्तं, ञत्वा हत्थेन आदिसि;

एसो मध्वापणो भन्ते, तत्थ गच्छा’ति अब्रवि.

५५.

तत्थ पत्तस्स बुद्धस्स, वाणिजो सो पसादवा;

विस्सन्दयन्तो मुखतो, पत्तपुरं मधुं अदा.

५६.

पुण्णञ्च उप्पतन्तञ्च, पतितञ्च महीतले;

दिस्वा मधुं पसन्नो सो, एवं पणिदही तदा.

५७.

जम्बुदीपे एकरज्जं, दानेना’नेन होतु मे;

आकासे योजने आणा, भूमियं योजनेति च.

५८.

भातरे आगते आह, एदिसस्स मधुं अदं;

अनुमोदथ तुम्हे तं, तुम्हाकञ्च यतो मधु.

५९.

जेट्ठो आह अतुट्ठो सो,

चण्डालो नून सोसियं;

निवासेन्तीति चण्डाला,

कासायानि सदा इति.

६०.

मज्झो पच्चेकबुद्धं तं, खिपपारण्णवे इति;

पत्तिदानवचो तस्स, सुत्वा ते चानुमोदिसुं.

६१.

आपणा देसिकं यातु, देवित्तं तस्स पत्थयि;

आदिस्समानसन्धि च, रूपं अतिमनोरमं.

६२.

असोको मधुदो’सन्धि-मित्तादेवी तु चेटिका;

चण्डालवादी निग्रोधो, तिस्सो सो पारवादिको.

६३.

चण्डालवादी चण्डाल-गामे आसि यतो तु सो;

पत्थेसि मोक्खं मोक्खञ्च, सत्त वस्सोव पापुणि.

६४.

निविट्ठपेमो तस्मिं सो, राजा’ति तुरितो ततो;

पक्कोसापेसि तं सो तु, सन्तवुत्ती उपागमि.

६५.

निसिद ताता’नुरूपे, आसने ता’ह भूपति;

अदिस्वा भिक्खुमञ्ञं सो, सीहासनमुपागमि.

६६.

तस्मिं पल्लङ्कमायाते, राजाइति विचिन्तयि;

अज्जा’यं सामणेरो मे, घरे हेस्सति सामिको.

६७.

आलम्बित्वा करं रञ्ञो, सो पल्लङ्के समारुहि;

निसीदि राजपल्लङ्के, सेतच्छत्तस्स हेट्ठतो.

६८.

दिस्वा तथा निसिन्नं तं, असोको सो महीपति;

सम्भावेत्वान गुणतो, तुट्ठो’तीव तदा अहु.

६९.

अत्तनो पटियत्तेन, खज्जभोज्जेन तप्पिय;

सम्बुद्धदेसितं धम्मं, सामणेरमपुच्छितं.

७०.

तस्स’प्पमादवग्गं सो, सामणेरो अभासथ;

तं सुत्वा भूमिपालो सो, पसन्नो जिनसासने.

७१.

अट्ठ ते निच्चभत्तानि, दम्मि ताता’ति आह तं;

उपज्झायस्स मे राज, तानि दम्मीति आह सो.

७२.

पुन अट्ठसु दिन्नेसु, तान’दा चरियस्स सो;

पुन अट्ठसु दिन्नेसु, भिक्खुसङ्घस्स तान’दा.

७३.

पुन अट्ठसु दिन्नेसु, अधिवासेसि बुद्धिमा;

द्वत्तिंसभिक्खू आदाय, दुतियदिवसे गतो.

७४.

सहत्था तप्पितो रञ्ञा, धम्मं देसिय भूपतिं;

सरणेसु च सीलेसु, ठपेसि समहाजनं.

निग्रोधसामणेरदस्सनं

सासनप्पवेस

७५.

ततो राजा पसन्नो सो, दिगुणेन दिने दिने;

भिक्खू सट्ठिसहस्सानि, अनुपुब्बेनु’पठहि.

७६.

तत्थियानं सहस्सानि, निकड्ढित्वान सट्ठिसो;

सट्ठिभिक्खुसहस्सानि, घरे निच्चमभोजयि.

७७.

सट्ठिभिक्खुसहस्सानि , भोजेतुं तुरितो हि सो;

पटियादापयित्वान, खज्जभोज्जं महारहं.

७८.

भूसापेत्वान नगरं, गन्त्वा सङ्घं निमन्तिय;

घरं नेत्वान भोजेत्वा, दत्वा सामणकं बहुं.

७९.

सत्थारा देसितो धम्मो, कित्तकोति अपुच्छथ;

ब्याकासि मोग्गलिपुत्तो, तिस्सत्थेरो तदस्सतं.

८०.

सुत्वान चतुरासीति, धम्मक्खन्धा’ति सो’ब्रवि;

पूजेमि ते’हं पच्चेकं, विहारेना’ति भूपति.

८१.

दत्वा तदा छन्नवुति-धनकोटिं महीपति;

पुरेसु चतुरासीति-सहस्सेसु महीतले.

८२.

तत्थ तत्थे’व राजूहि, विहारे आरभापयि;

सयं असोकारामं तु, कारापेतुं समारभि.

८३.

रतनत्तयनिग्रोध-गिलानानन्ति सासने;

पच्चेकं सतसहस्सं, सो दापेसि दिने दिने.

८४.

धनेन बुद्धदिन्नेन, थूपपूजा अनेकधा;

अनेकेसु विहारेसु, अनेके अकरुं सदा.

८५.

धनेन धम्मदिन्नेन, पच्चये चतुरो वरे;

धम्मधरानं भिक्खूनं, उपनेतुं सदा नरा.

८६.

अनोतत्तोदकाजेसु, सङ्घस्स चतुरो अदा;

ते पिटकानं थेरानं, सट्ठिये’कं दिने दिने.

८७.

एकं असन्धिमित्ताय, देविया तु अदापयि;

सयं पन दुवेयेव, परिभुञ्जि महीपति.

८८.

सट्ठिभिक्खुसहस्सानं, दन्तकट्ठं दिने दिने;

सोळसित्थिसहस्सानं, अदा नागलताव्हयं.

८९.

अथेकदिवसं राजा, चतुसम्बुद्धदस्सिनं;

कप्पायुकं महाकाळं, नागराजं महिद्धिकं.

९०.

सुणित्वा तमानेतुं, सोण्डसङ्खलिबन्धनं;

पेसयित्वा तमानेत्वा, सेतच्छत्तस्स हेट्ठतो.

९१.

पल्लङ्कम्हि निसीदेत्वा, नानापुप्फेहि पूजिय;

सोळसित्थिसहस्सेहि, परिवारिय अब्रवि.

९२.

सद्धम्मचक्कवत्तिस्स , सम्बुद्धस्स महेसिनो;

रूपं अनन्तञाणस्स, दस्सेहि मम भो इति.

९३.

द्वत्तिंसलक्खणूपेतं, असीतिब्यञ्जनुज्जलं;

ब्यामप्पभापरिक्खित्तं, केतुमालाहि सोभितं.

९४.

निम्मासि नागराजा सो, बुद्धरूपं मनोहरं;

तं दिस्वा’ति पसादस्स, विम्हयस्स च पूरितो.

९५.

एतेन निम्मितं रूपं, ईदिसं कीदिसं नुखो;

तथागतस्स रूपन्ति, आसि पितुन्नतुन्नतो.

९६.

अक्खिपूजन्ति सञ्ञातं, तं सत्ताहं निरन्तरं;

महामहं महाराज, कारापेसि महिद्धिको.

९७.

एवं महानुभावो च, सद्धो चापि महीपति;

थेरो च मोग्गलिपुत्तो, दिट्ठा पुब्बे वसीहि ते.

सासनप्पवेसो निट्ठितो.

मोग्गलिपुत्ततिस्सथेरादयो

९८.

दुतिये सङ्गहे थेरा, पेक्खन्ता’नागतेहि ते;

सासनोपद्दवं तस्स, रञ्ञो कालम्हि अद्दसुं.

९९.

पेक्खान्ता सकले लोके, तदुपद्दवघातकं;

तिस्सब्रह्मानमद्दक्खुं, अचिरट्ठायि जीवितं.

१००.

तेसं समुपसङ्कम्म, आयाचिंसु महापतिं;

मनुस्सेसु’पपज्जित्वा, तदुपद्दवघातनं.

१०१.

अदा पटिञ्ञं तेसं सो, सासनुज्जोतनत्थिको;

सिग्गवं चण्डवज्जिञ्च अवोचुं दहरे यति.

१०२.

अट्ठारसादिका वस्स-सता उपरि हेस्सति;

उपद्दवो सासनस्स, न सम्भोस्साम तं मयं.

१०३.

इमं तुम्हा’धिकरणं, नोपगञ्छित्थ भिक्खवो;

दण्डकम्मारहा तस्मा, दण्डकम्मपदञ्हि वो.

१०४.

सासनुज्जोतनत्थाय, तिस्सब्रह्मा महापति;

मोग्गलिब्राह्मणघरे, पटिसन्धिं गहेस्सति.

१०५.

काले तुम्हेसु एको तं, पब्बाजेतु कुमारकं;

एको तं बुद्धवचनं, उग्गण्हापेतु साधुकं.

१०६.

अहु उपालिथेरस्स,

थेरो सद्धिविहारिको;

दासको सोणको तस्स,

द्वे थेरा सोणकस्सिमे.

१०७.

अहु वेसालियं पुब्बे-दासको नाम सोत्थियो;

तिसिस्ससतजेट्ठो सो, वसं आचरियन्तिके.

१०८.

द्वादसवस्सिकोयेव, वेदपारगतो चरं;

ससिस्सो वालिकारामे, वसन्तं कतसङ्गहं.

१०९.

उपालिथेरं पस्सित्वा, निसीदित्वा तदन्तिके;

वेदेसु गण्ठिठानानि, पुच्छि सो तानि ब्याकरि.

११०.

सब्बधम्मानुपतितो, एकधम्मो हि माणव;

सब्बे धम्मा ओसरन्ति, एकधम्मो हि को नु सो.

१११.

इच्चाह नामं सन्धाय, थेरो माणवको तु सो;

ना’ञ्ञासि पुच्छितो मन्तो, बुद्धमन्तोति भासितो.

११२.

देहीति आह सो आह, देम नो वेसधारिनो;

गुरुं आपुच्छि मन्तत्थं, मातरं पितरं तथा.

११३.

माणवानं सतेहे’स, तीहि थेरस्स सन्तिके;

पब्बजित्वान कालेन, उपसम्पज्जि माणवो.

११४.

खीणासवसहस्सं सो, दासकत्थेरजेट्ठकं;

उपालिथेरो वाचेसि, सकलं पिटकत्तयं.

११५.

गणना वीतिवत्ता ते, सेसा’रिय पुथुज्जना;

पिटकानुग्गहितानि, येहि थेरस्स सन्तिके.

११६.

कासीसु कोसलो नाम, सत्थवाहसुतो अहु;

गिरिब्बजं वणिज्जाय, गतो मातापितूहि सो.

११७.

अगा वेळुवनं पञ्च-दसवसो कुमारको;

माणवं पञ्चपञ्ञास, परिवारिय तं गता.

११८.

सगणं दासकं थेरं, तत्थ दिस्वा पसीदिय;

पब्बज्जं याचि सो आह, तवा’पुच्छ गुरुं इति.

११९.

भत्तत्तयमभुञ्जित्वा , सोणको सो कुमारको;

मातापितूहि कारेत्वा, पब्बज्जानुञ्ञमागतो.

१२०.

सद्धिं तेहि कुमारेहि, दासकत्थेरसन्तिके;

पब्बज्जं उपसम्पज्ज, उग्गण्हि पिटकत्तयं.

१२१.

खीणासवसहस्सस्स, थेरसिस्स गणस्स सो;

अहोसि पिटकञ्ञुस्स, जेट्ठको सोणको यति.

१२२.

अहोसि सिग्गवो नाम, पुरे पाटलिनामको;

पञ्ञवा’मच्चतनयो, अट्ठारससमो तु सो.

१२३.

पासादेसु वसं तीसु, छळड्ढउतुसाधुसु;

अमच्चपुत्तं आदाय, चण्डवज्जिं सहायकं.

१२४.

पुरिसानं दसद्धेहि, सतेहि परिवारितो;

गन्त्वान कुक्कुटारामं, सोणकत्थेरमद्दस.

१२५.

समापत्तिसमापन्नं, निसिन्नं संवुतिन्द्रियं;

वन्दि तेनालपन्तं तं, ञत्वा सङ्घमपुच्छितं.

१२६.

समापत्तिसमापन्ना, नालपन्ती’ति आहु ते;

कथन्नु वुट्ठहन्तीति, वुत्ता आहंसु भिक्खवो.

१२७.

पक्कोसनाय सत्थुस्स, सङ्घपक्कोसनाय च;

यथा कालपरिच्छेदा, आयुक्खयवसेन च.

१२८.

वुट्ठहन्तीति वत्वान, तेसं दिस्वो’पनिस्सयं;

पाहेसुं सङ्घवचनं, वुट्ठाय स तहिं अगा.

१२९.

कुमारो पुच्छि किं भन्ते, नालपित्थाति आह सो;

भुञ्जिम्ह भुञ्जितब्बन्ति, आह भोजेथ नो अपि.

१३०.

आह अम्हादिसे जाहे, सक्का भोजयितुं इति;

मातापितु अनुञ्ञाय, सो कुमारोथ सिग्गवो.

१३१.

चण्डवज्जी च तेपञ्च-सतानि पुरिसापि च;

पब्बज्जित्वो’पसम्पज्जुं, सोणत्थेरस्स सन्तिके.

१३२.

उपज्झायन्तिकेयेव, ते दुवे पिटकत्तयं;

उग्गहेसुञ्च कालेन, छळभिञ्ञं लभिंसु च.

१३३.

ञत्वा तिस्स पटिसन्धिं, ततो पभुति सिग्गवो;

थेरो सो सत्तवस्सानि, तं घरं उपसङ्कमि.

१३४.

गच्छाति वाचामत्तम्पि, सत्तवस्सानि नालभि;

अलत्थ अट्ठमे वस्से, गच्छाति वचनं तहिं.

१३५.

तं निक्खमन्तं पविसन्तो, दिस्वा मोग्गलिब्राह्मणो;

किञ्चि लद्धं घरे नोति, पुच्छि आमाति सो’ब्रवि.

१३६.

घरं गन्त्वान पुच्छित्वा, दुतिये दिवसे ततो;

मुसावादेन निग्गण्हि, थेरं घरमुपागतं.

१३७.

थेरस्स वचनं सुत्वा, सो पसन्नमनो द्विजो;

अत्तनो पकतेन’स्स, निच्चं भिक्खं पवत्तयि.

१३८.

कमेन’स्स पसीदिंसु, सब्बे’पि घरमानुसा;

भोजापेसि दिजो निच्चं, निसीदापिय तं घरे.

१३९.

एवं कमेन गच्छन्तो, काले सोळसवस्सिको;

अहु तिस्सकुमारो सो, तिवेदोदधिपारगो.

१४०.

थेरो कथासमुट्ठानं, हेस्सते’व घरे इति;

आसनानि न दस्सेसि, ठपेत्वा माणवासनं.

१४१.

ब्रह्मलोकगतत्ताव, सुचिकामो अहोसि सो;

तस्मा सो तस्स पल्लङ्को, वासयित्वा लगीयति.

१४२.

अञ्ञासनं अपस्सन्तो, ठिते थेरे ससम्भमो;

तस्स तं आसनं तस्स, पञ्ञपेसि घरे जनो.

१४३.

दिस्वा तत्थ निसिन्नं तं, आगम्मा’चरियन्तिका;

कुज्झित्वा माणवो वाचं, अमनापं उदीरयि.

१४४.

थेरो माणव किं मन्तं, जानासीति तमब्रवि;

तमेव पुच्छं थेरस्स, पच्छा रोचेसि माणवो.

१४५.

जानामीति पटिञ्ञाय, थेरे थेरं अपुच्छिसो;

गण्ठिठानानि वेदेसु, तस्स थेरो’थ ब्याकरि.

१४६.

गहट्ठोयेव थेरो सो,

वेदपारगतो अहु;

न ब्याकरेय्य किं तस्स,

पभिन्नपटिसम्भिदो.

यस्स चित्तं उप्पज्जति न निरुज्झति,

तस्स चित्तं निरुज्झिस्सति; न उप्पज्जिस्सति,

यस्स वा पन चित्तं निरुज्झिसति न उप्पज्जिस्सति;

तस्स चित्तं उप्पज्जति, न निरुज्झतीति.

१४७.

तं चित्तयमके पञ्हं, पुच्छि थेरो विसारदो;

अन्धकारो विय अहु, तस्स सो तमवोच सो.

१४८.

भिक्खुको नाम मन्तोति, बुद्ध मन्तोति सो ब्रवि;

देहीति वुत्ते नोवेस-धारिनो दम्मि तं इति.

१४९.

मातापितूहि’नुञ्ञातो, मन्तत्थाय स पब्बज्जि;

कम्मट्ठानमदा थेरो, पब्बाजेत्वा यथारहं.

१५०.

भावनं अनुयुञ्जन्तो, अचिरेन महामती;

सोताफत्तिफलं पत्तो, थेरो ञत्वान तं तथा.

१५१.

पेसेसि चण्डवज्जिस्स, थेरस्सन्तिकमुग्गहं;

कातुं सुत्ताभिधम्मानं, सोतत्था’कातदुग्गहं.

१५२.

ततो सो तिस्सदहरो, आरभित्वा विपस्सनं;

छळभिञ्ञो अहु काले, थेरभावञ्च पापुणि.

१५३.

अतीव पाकटो आसि, चन्दो’व सूरियो’वसो;

लोको तस्स वचो’मञ्ञी, सम्बुद्धस्स वचोपिय.

मोग्गलिपुत्ततिस्सथेरोदयो निट्ठीतो.

१५४.

एकाहं उपराजा सो, अदक्खि मिगवं गतो;

कीळमाने मिगे’रञ्ञे, दिस्वा एतं विचिन्तयि.

१५५.

मिगापि एवं किळन्ति, अरञ्ञे तिणगोचरा;

न किळिस्सन्ति किं भिक्खू, सुखाहारविहारिनो.

१५६.

अत्तनो चिन्तितं रञ्ञो, आरोचेसि घरं गतो;

सञ्ञापेतुं तु सत्ताहं, रज्जं तस्स अदासि सो.

१५७.

अनुभोहि इमे रज्जं, सत्ताहं त्वं कुमारक;

ततो तं घातयिस्सामि, इच्च’वोच महीपति.

१५८.

आहा’ति तम्हि सत्ताहे,

त्वं केना’सि किसो इति;

मरणस्स भयेनाति,

वुत्ते राजा’ह तं पुन.

१५९.

सत्ताहा’हं मरिस्संति, त्वं न कीळि इमे कथं;

कीळिस्सन्ति यति तात, सदा मरणसञ्ञिनो.

१६०.

इच्चेवं भाकरा वुत्तो, सासनस्मिं पसीदि सो;

कालेन मिगवं गन्त्वा, थेरमदक्खि सञ्ञतं.

१६१.

निसिन्नं रुक्खमूलस्मिं, सो महाधम्मरक्खितं;

सालसाखाय नागेन, बीजयन्त मनासवं.

१६२.

अयं थेरो विया’हम्पि, पब्बज्ज जिन सासने;

विहरिस्सं कदा रञ्ञे, इति चिन्तयि पञ्ञवा.

१६३.

थेरो तस्स पसादत्थं,

उपतित्वा विहायसा;

गन्त्वा असोकारामस्स,

पोक्खरञ्ञो जले ठितो.

१६४.

आकासे ठपयित्वान, चीवरानि वरानि सो;

ओगाहित्वा पोक्खरणी, गत्तानि परिसिञ्चथ.

१६५.

तं इद्धिं उपराजा सो, दिस्वा’तीव पसीदिय;

अज्जेव पब्बजिस्संति, बुद्धिंचा’कासि बुद्धिमा.

१६६.

उपसङ्कम्म राजानं, पब्बज्जं याचि सादरो;

निवारेतुमसक्कोन्तो, तमादाय महीपति.

१६७.

महता परिवारेन, विहारमगमा सयं;

पब्बजि सो महाधम्म-रक्खितत्थेरसन्तिके.

१६८.

सद्धिं तेन चतुसत-सहस्सानि नरापि च;

अनुपब्बजितानन्तु, गणना च न वज्जति.

१६९.

भागिनेय्यो नरिन्दस्स, अग्गि ब्रह्माति विस्सुतो;

अहोसि रञ्ञो धीताय, सङ्घमित्ताय सामिको.

१७०.

तस्सा तस्स सुतो चापि,

सुमनो नाम नामसो;

याचित्वा सो’पि राजानं,

उपराजेन पब्बजि.

१७१.

उपराजस्स पब्बज्जा, तस्सा’सोकस्स राजिनो;

चतुत्थे आसिवस्सेसा, महाजनहितोदया.

१७२.

तत्थेव उपसम्पन्नो, सम्पन्नउपनिस्सयो;

घटेन्तो उपराजा सो, छळ’भिञ्ञो’रहा अहु.

१७३.

विहारे तेसमारद्धे, सब्बे सब्बपुरेसुपि;

साधुकं तीहि वस्सेहि, निट्ठापेसुं मनोरमे.

१७४.

थेरस्स इन्दगुत्तस्स, कम्मादिट्ठायकस्स तु;

इद्धिया चा’सु निट्ठासि, असोकारामसव्हयो.

१७५.

जनेन परिभुत्तेसु, ठानेसु च तहिं तहिं;

चेतियानि अकारेसि, रमणीयानि भूपति.

१७६.

पुरेहि चतुरासीति-सहस्सेहि समन्ततो;

लेखे एकाहमानेसुं, विहारा निट्ठिता इति.

१७७.

लेखे सुत्वा महाराजा, महातेजिद्धि विक्कमो;

कातुकामो सकिंयेव, सब्बाराम महामहं.

१७८.

पुरे भेरिं चरापेसि, सत्तमे दिवसे इतो;

सब्बाराममहो होतु, सब्बदेसेसु एकदा.

१७९.

योजने योजने देन्तु, महादानं महीतले;

करोन्तु गामारामानं, मग्गानञ्च विभूसनं.

१८०.

विहारेसु च सब्बेसु, भिक्खुसङ्घस्स सब्बथा;

महादानानि वत्तेन्तु, यथाकालं यथाबलं.

१८१.

दीपमाला पुम्फमाला-लङ्कारेहि तहिं तहिं;

तूरियेहि च सब्बेहि, उपहारं अनेकधा.

१८२.

उपोसथङ्गाना’दाय, सब्बे धम्मं सुणन्तु च;

पूजाविसेसेन’नेके च, करोन्तु तदहेपि च.

१८३.

सब्बे सब्बत्थ सब्बथा, यथाणत्ताधिकापि च;

पूजा सम्पटियादेसुं, देवलोकमनोरमा.

१८४.

तस्मिं दिने महाराजा, सब्बालङ्कार भूसितो;

सहोरोधो सहामच्चो, बलोघ परिवारितो.

१८५.

अगमासि सकारामं, भिन्दन्तो विय मेदिनिं;

सङ्घमज्झम्हि अट्ठासि, वन्दित्वा सङ्घमुत्तमं.

१८६.

तस्मिं समागमे आसुं, असीति भिक्खुकोटि यो;

अहेसुं सतसहस्सं, तेसु खीणासवा यति.

१८७.

नवुति भिक्खुसहस्सानि, अहू भिक्खुनियो तहिं;

खिणासवा भिक्खुनियो, सहस्सं आसु तासु तु.

१८८.

लोकविवरणं नाम, पाटिहीरं अकंसु ते;

खीणासवा पसादत्थं, धम्मासोकस्स राजिनो.

१८९.

चण्डासोकोति ञायित्थ, पुब्बे पापेन कम्मुना;

धम्मासोकोति ञायित्थ, पच्छा पुञ्ञेन कम्मुना.

१९०.

समुद्दपरियन्तं सो, जम्बुदीपं समन्ततो;

पस्सि सब्बे विहारे च, नानापूजा विभूसिते.

१९१.

अतीव तुट्ठो ते दिस्वा, सङ्घं पुच्छि निसीदिय;

कस्स भन्ते परिच्चागो, महासुगत सासने.

१९२.

थेरो सो मोग्गलिपुत्तो, रञ्ञो पञ्हं वियाकरि;

धरमाने’पि सुगते, नत्थि चागी तयासमो.

१९३.

तं सुत्वा वचनं भिय्यो, तुट्ठो राजा अपुच्छि तं;

बुद्धसासन दायादो, होति खो मादिसो इति.

१९४.

थेरो तु राजपुत्तस्स, महिन्दस्सू’पनिस्सयं;

तथेव राजधीताय, सङ्घमित्ताय पेक्खिय.

१९५.

सासनस्सा’भि वुद्धिञ्च, तं हेतुकम वेक्खिय;

पच्चाभासथ राजानं, सो सासनधुरन्धरो.

१९६.

तादिसो’पि महाचागी, दायादो सासनस्स न;

पच्चयदायको’च्चेव, वुच्चते मनुजाधीप.

१९७.

यो तु पुत्तं धीतरं वा,

पब्बज्जापेति सासने;

सो सासनस्स दायादो,

होति नो दायको अपि.

१९८.

अथ सासन दायाद-भावमिच्छं महीपति;

महिन्दं सङ्घमित्तञ्च, ठिते तत्र अपुच्छथ.

१९९.

पब्बजिस्सथ किं ताता, पब्बज्जा महती मता;

पितुनो वचनं सुत्वा, पितरं ते अभासिसुं.

२००.

अज्जेव पब्बजिस्साम, सचे त्वं देव इच्छसि;

अम्हञ्च लाभो तुम्हञ्च, पब्बज्जाय भविस्सति.

२०१.

उपराजस्स पब्बज्ज-कालभो पभुतीहि सो;

सा चापि अग्गिब्रह्मस्स, पब्बज्जा कतनिच्छया.

२०२.

उपरज्जं महीन्दस्स, दातुकामो’पि भूपति;

ततो’पि अधिकासा’ति, पब्बज्जंयेव रोचयि.

२०३.

पियं पुत्तं महिन्दञ्च, बुद्धिरूपबलोदितं;

पब्बज्जा पेसि समहं, सङ्घ मित्तञ्च धीतरं.

२०४.

तदा वीसतिवस्सो सो, महिन्दो राजनन्दनो;

सङ्घमित्ता राजधीता, अट्ठारससमा तदा.

२०५.

तदहेव अहु तस्स, पब्बज्जा उपसम्पदा;

पब्बज्जा सिक्खादानञ्च, तस्सा च तदहु अहु.

२०६.

उपज्झायो कुमारस्स, अहु मोग्गलिसव्हयो;

पब्बाजेसि महादेव-त्थेरो मज्झन्तिको पन.

२०७.

कम्मवाचं अका तस्मिं, सो’पसम्पदमण्डले;

अरहत्तं महिन्दो सो, पत्तो सपटिसम्भिदं.

२०८.

सङ्घमित्ता’हु’पज्झाया , धम्मपालाति विस्सुता;

आचरिया आयुपालि, काले सा’सि अनासवा.

२०९.

उभो सासनपज्जोता, लंकादीपोपकारिनो;

छट्ठे वस्से पब्बजिंसु, धम्मासोकस्स राजिनो.

२१०.

महामहिन्दो वस्सेहि, तीहि दीपप्पसादको;

पिटकत्तयं मुग्गण्हि, उपज्झायस्स सन्तिके.

२११.

सा भिक्खुनी चन्दलेखा, महिन्दो भिक्खू सूरियो;

सम्बुद्ध सासनाकासं, ते सदा सोभयुं तदा.

२१२.

वने पाटलिपुत्तम्हा, वने वनचरो चरं;

कुन्तकिन्नरिया सद्धिं, संवासं कप्पयी किर.

२१३.

तेन संवासमन्वाय,

सा पुत्ते जनयी दुवे;

तिस्सो जेट्ठो कणिट्ठो तु,

सुमित्तो नाम नामतो.

२१४.

महावरुणत्थेरस्स, काले पब्बज्ज सन्तिके;

अरहत्तं पापुणिंसु, छळभिञ्ञं गुणं उभो.

२१५.

पादे कीटविसेना’सि, फुट्ठो जेट्ठो सवेदनो;

आह पुट्ठो कणिट्ठेन, भेसज्जं पसतं घटं.

२१६.

रञ्ञो निवेदनं थेरो, गिलानवत्ततो’पि सो;

सप्पिसत्थञ्च चरणं, पच्छाभत्तं पटिक्खिपि.

२१७.

पिण्डाय चे चरं सप्पिं, लभसे त्वं तमाहर;

इच्छाह तिस्सथेरो सो, सुमित्तं थेरमुत्तमं.

२१८.

पिण्डाय चरता तेन, न लद्धं पसतं घतं;

सप्पिकुम्भसतेनापि, ब्याधिजातो असाधियो.

२१९.

तेनेव ब्याधिना थेरो, पत्तो आयुक्खयन्तिकं;

ओवदित्वाप्पमादेन, निब्बातुं मानसं अका.

२२०.

आकासम्हि निसीदित्वा, तेजोधातुवसेन सो;

यथारुचि अधिट्ठाय, सरीरं परिनिब्बुतो.

२२१.

जालासरीरा निक्खम्म, निम्मंसछारिकं डहि;

थेरस्स सकलं कायं, अट्ठिकानितुनो डहि.

२२२.

सुत्वा निब्बूतिमेतस्स, तिस्सथेरस्स भूपति;

अगमासि सकारामं, जनोघ परिवारितो.

२२३.

हत्तिक्खन्धगतो राजा, तानट्ठिन’वरोपिय;

कारेत्वा धातुसक्कारं, सङ्घं ब्याधिमपुच्छितं.

२२४.

तं सुत्वा जातसंवेगो, पुरद्वारेसु कारिय;

सुधाचिता पोक्खरणी, भेसज्जानञ्च पूरिय.

२२५.

पापेसि भिक्खुसङ्घस्स, भेसज्जानि दिने दिने;

मा होतु भिक्खुसङ्घस्स, भेसज्जं दुल्लभं इति.

२२६.

सुमित्तथेरो निब्बायि, चङ्कमन्तो’व चङ्कमे;

पसीदि सासने’तीव, तेनापि च महाजनो.

२२७.

कुन्तिपुत्ता दुवे थेरा,

ते लोकहितकारिनो;

निब्बायिंसु असोकस्स,

रञ्ञो वस्सम्हि अट्ठमे.

२२८.

ततो पभुति सङ्घस्स, लाभो’तीव महा अहु;

पच्छा पसन्ना च जना, यस्मा लाभं पवत्तयुं.

२२९.

पहीनलाभसक्कारा, तित्थिया लाभकारणा;

सयं कासायमादाय, वसिंसु सह भिक्खूहि.

२३०.

यथासकञ्च ते वादं, बुद्धवादो’ति दीपयुं;

यथासकञ्च किरिया, अकरिंसु यथारुचि.

२३१.

ततो मोग्गलिपुत्तो सो,

थेरो थिर गुणोदयो;

सासनब्बुदमुप्पन्नं,

दिस्वा तमतिकक्खलं.

२३२.

तस्सो’पसमने कालं, दीघदस्सी अवेक्खिय;

दत्वा महिन्दथेरस्स, महाभिक्खुगणं सकं.

२३३.

उद्धं गङ्गाय एको’व, अहोगङ्गम्हि पब्बते;

विहासि सत्तवस्सानि, विवेक मनुब्रूहयं.

२३४.

तित्थियानं बहुचत्ता च, दुब्बच्चत्ता च भिक्खवो;

तेसं कातुं न सक्खिंसु, धम्मेन पटिसेधनं.

२३५.

तेनेव जम्बुदीपम्हि, सब्बारामेसु भिक्खवो;

सत्तवस्सानि नाकंसु, उपोसथ पवारणं.

२३६.

तं सुत्वा महाराजा, धम्मासोको महायसो;

एकं अमच्चं पेसेसि, असोकाराम मुत्तमं.

२३७.

गन्त्वा’धिकरणं एतं, वुपसम्म उपोसथं;

कारेहि भिक्खुसङ्घेन, पमा’रामे तुवं इति.

२३८.

गन्त्वान सन्निपातेत्वा, भिक्खुसङ्घं सदुम्मति;

उपोसथं करोथाति, सावेसि राजसासनं.

२३९.

उपोसथं तित्तियेहि, न करोम मयं इति;

अवो च भिक्खुसङ्घो तं, अमच्चं मूळ्हमानसं.

२४०.

सो’मच्चो कतिपयानं, थेरानं पटिपाटिया;

अच्छिन्दि असिना सीसं, कारेमीति उपोसथं.

२४१.

राजभाता तिस्सत्थेरो, तं दिस्वा किरियं लहुं;

गन्त्वान तस्स आसन्ने, सासनम्हि निसिदि सो.

२४२.

थेरं दिस्वा अमच्चो सो, गन्त्वा रञ्ञो निवेदयि;

सब्बं पवत्तिं तं सुत्वा, जातदाहो महीपति.

२४३.

सीघं गन्त्वा भिक्खुसङ्घं, पुच्छि उब्बिग्गमानसो;

एवं कतेन कम्मेन, कस्स पापं सिया इति.

२४४.

तेसं अपण्डिता केचि, पापं तुय्हन्ति केचि तु;

उभिन्नंचा’ति आहंसु, नत्थि तुय्हन्ति पण्डिता.

२४५.

तं सुत्वा’ह महाराजा, समत्थो अत्थि भिक्खुन;

विमतिं मे विनोदेत्वा, कातुं सासनपग्गहं.

२४६.

अत्थि मोग्गलिपुत्तो सो,

तिस्सत्थेरो रथेसभ;

इच्छाह सङ्घो राजानं,

राज तत्था’सि सादरो.

२४७.

विसुं भिक्खुसहस्सेन, चतुरो परिवारिते;

थेरो नरसहस्सेन, अमच्चे चतुरो तथा.

२४८.

तदहेयेव पेसेसि, अत्तनो वचनेन सो;

थेरं आनेतु मे तेहि, तथा वुत्ते सनागमि.

२४९.

तं सुत्वा पुन अट्ठ’त्थ, थेरे’मच्चे च पेसयि;

विसुं सहस्सपुरिसे, पुब्बे विय सनागमि.

२५०.

राजा पुच्छि कथं थेरो, आगच्छेय्य नु खो इति;

भिक्खू आहंसु थेरस्स, तस्स’गमनकारणं.

२५१.

होति भन्ते उपत्थम्भो, कातुं सासनपग्गहं;

इति वुत्ते महाराज, थेरो एस्सति सो इति.

२५२.

पुनापि थेरो’मच्चे च, राजा सोळस सोळस;

विसुं सहस्स पुरिसे, तथा वत्वान पेसयि.

२५३.

थेरो महल्लत्ते’पि, नारोहिस्सति यानकं;

थेरं गङ्गाय नावाय, आनेथा’ति च अब्रवि.

२५४.

गन्त्वा ते तं तथा’वोचुं,

सो तं सुत्वा’व उट्ठहि;

नावाय थेरं आनेसुं,

राजा पच्चुग्गमी तहिं.

२५५.

जाणुमत्तं जलं राजो’गहेत्वा दक्खिणं करं;

नावाय ओतरन्तस्स, थेरस्सा’दासि गारवो.

२५६.

दक्खिणं दक्खिणेय्यो सो, करं रञ्ञो’नुकम्पको;

आलम्बित्वा’नुकम्पाय, थेरो नावाय ओतरि.

२५७.

राजा थेरं नयित्वान, उय्यानं रतिवड्ढनं;

थेरस्स पादे धोवित्वा, मक्खेत्वा च निसीदिय.

२५८.

समत्थभावं थेरस्स, वीमंसन्तो महीपति;

दट्ठुकामो अहं भन्ते, पाटिहीरन्ति अब्रवि.

२५९.

कन्ति वुत्ते महीकम्पं, आह तं पुन राहसो;

सकलाये’क देसाय, कतरं दट्ठुमिच्छसि.

२६०.

को दुक्करोति पुच्छित्वा, एक देसाय कम्पनं;

दुक्करन्ति सुणित्वान, तं दुट्ठुकामतं ब्रवी.

२६१.

रथं अस्सं मनुस्सञ्च, पातिञ्चोदक पूरितं;

थेरो योजन सीमाय, अन्तरम्हि चतुद्दिसे.

२६२.

ठपापेत्वा तदड्ढेहि, सह तं योजनं महिं;

चालेसि इद्धिया तत्र, निसिन्नस्स च दस्सयि.

२६३.

तेना’मच्चेन भिक्खूनं, मरणेन’त्तनोपि च;

पापस्स’त्थित्त नत्थित्तं, थेरं पुच्छि महीपति.

२६४.

पटिच्च कम्मं नत्थीति, किलिट्ठं चेतनं विना;

थेरो बोधेसि राजानं, वत्वा तित्तिरजातकं.

२६५.

वसन्तो तत्थ सत्ताहं, राजुय्याने मनोरमे;

सिक्खापेसि महीपालं, सम्बुद्धसमयं सुभं.

२६६.

तस्मिंयेव च सत्ता हे, दुवे यक्खे महीपति;

पेसेत्वा महियं भिक्खू, असेसे सन्निपातयि.

२६७.

सत्तमे दिवसे गन्त्वा, सकारामं मनोरमं;

कारेसि भिक्खुसङ्घस्स, सन्निपातमसेसतो.

२६८.

थेरेन सह एकन्ते, निसिन्नो साणिअन्तरे;

एकेकलद्धिके भिक्खु, पक्कोसित्वान सन्तिकं.

२६९.

किंवादी सुगतो भन्ते, इति पुच्छि महीपति;

ते सस्सतादिकं दिट्ठिं, ब्याकरिंसु यथासकं.

२७०.

ते मिच्छादिट्ठिके सब्बे, राजा उप्पब्बाजापयी;

सब्बे सट्ठिसहस्सानि, आसुं उप्पब्बजापिता.

२७१.

अपुच्छि धम्मिके भिक्खू, किंवादी सुगतो इति;

विभज्जवादी ताहंसु, तं थेरं पुच्छि भूपति.

२७२.

विभज्जवादी सम्बुद्धो,

होति भन्ते’ति आह सो;

थेरो’ आमा’ति तं सुत्वा,

राजा तुट्ठमनो तदा.

२७३.

सङ्घो पिसोधितो यस्मा,

तस्मा सङ्घो उपोसथं;

करोतु भन्ते इच्चेवं,

वत्वा थेरस्स भूपति.

२७४.

सङ्घस्स रक्खं दत्वान, नगरं पाविसी सुभं;

सङ्घो समग्गो हुत्वान, तदा’कासि उपोसथं.

२७५.

थेरो अनेक सङ्खम्हा, भिक्खुसङ्घा विसारदे;

छळभिञ्ञे तेपिटके, पभिन्नपटिसम्भिदे.

२७६.

भिक्खुसहस्सं उच्चिनि, कातुं सद्धम्मं सङ्गहं;

तेहि असोकारामम्हि, अका सद्धम्म सङ्गहं.

२७७.

महाकस्सपत्थेरो च, यसत्थेरो च कारयुं;

यथा ते धम्म संगीतिं, तिस्सत्थेरोपि तं तथा.

२७८.

तथावत्थुप्पकरणं, परवादप्पमद्दनं;

अभासि तिस्सत्थेरो च, तस्मिं संगीति मण्डले.

२७९.

एवं भिक्खुसहस्सेन, रक्खाय’सोक राजिनो;

अयं नवहि मासेहि, धम्म संगीति निट्ठिता.

२८०.

रञ्ञो सत्तरसे वस्से, द्वासत्ततिसमो इसि;

महापवारणाय’सो, संगीति तं समापयि.

२८१.

साधुकारं ददन्तीव, सासनट्ठिति कारणं;

संगीति परियोसाने, अकम्मित्थ महामही.

२८२.

हित्वा सेट्ठं ब्रह्मविमानम्पि मनुञ्ञं;

जेगुच्छं सो सासनहेतुनरलोकं;

आगम्मा’का सासनकिच्चं कतकिच्चो;

कोनाम’ञ्ञो सासनकिच्चम्हि पमज्जेति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

ततियधम्मसंगीति नाम

पञ्चमो परिच्छेदो.