📜

एकचत्तालीसतिम परिच्छेद

द्विराजको

.

महानागनरिन्दस्स , भागिनेय्यो सुभागियो;

सो अग्गबोधिराजासि, अग्गबोधिगतासयो.

.

तेजेन बाहुं सोम्मेन, चन्दं सम्पुण्णमण्डलं;

सुमेरुमचलन्तेन, गम्भिरेन महोदधिं.

.

वसुन्धरा पकम्पेन, मारुतं सम्पवुत्तिया;

बुद्धियामरमन्तारं, सुद्धिया सरदम्बरं.

.

कामभोगेन देविन्द, मत्थेन च नरिस्सरं;

धम्मेन सुद्धवासेट्ठं, विक्कमेन मिगाधिपं.

.

राजधम्मेहि रज्जेहि, चक्कवत्तिनरिस्सरं;

वेस्सन्तरञ्च दानेन, अनुगन्त्वा जने सुतो.

.

मातुलं उपराजव्हे, भातरं युवराजके;

भागिनेय्यञ्च मलय-राजठाने ठपेसि सो.

.

ठानन्तरे यथायोगं-सेट्ठामच्चे ठपेसि च;

जनं सङ्गहवत्थूही, राजधम्मेहि चग्गहि.

.

देसं सयोग्गं पादासि, युवराजस्स दक्खिणं;

वसं तत्थ सिरीवड्ढ-मानवापिं सगाहयि.

.

कत्वा गिरिविहारञ्च, सङ्घिकं तस्स दापयि;

खेत्तानं द्विसतं सङ्घ-भोगत्थाय महामति.

१०.

अदा मलयराजस्स, दाठानामं सधीतरं;

परिवेणं सीरिसङ्घ-बोधिनामञ्च कारयि.

११.

महासिवस्स कारेसि, परिवेणं सनामकं;

परिवारो’पि तस्सासि, एवं पुञ्ञपरायनो.

१२.

कत्वा साधुपचारेन, पोराणं सङ्गहं विधिं;

अन्तरायं विसोधेतुं, जिण्णञ्च पटिसङ्खरि.

१३.

कवयो तस्स रज्जम्हि, सीहळाय निरुत्तिया;

कावेय्ये बहुके’कासुं, विचित्रनयासालिनो.

१४.

विहारे दक्खिणे कासि, पासादं सुमनोहरं;

अका नवहि वस्सेहि, दिपे कण्टकसोधनं.

१५.

कुरुन्दनामं कारेत्वा, विहारं सब्बसङ्घिकं;

वापिं तन्नामकं नाळि-केरारामं तियोजनं.

१६.

महासिवव्हये चेव, सस्सं कारयितुं अदा;

लाभसक्कारसम्मान-मारामिकसतं तदा.

१७.

विहारं तं समीपम्हि, कत्वा अम्बिलपस्सवं;

गामं तन्नामकं चादा, थेरियानं तपस्सीनं.

१८.

उत्तरवल्लिविहारस्स, रतनं दीघवण्णितं;

दत्वा गामं पतिट्ठेसि, सत्थुबिम्बं सिलामयं.

१९.

केळिवाते च कारेसि, सुमनं नाम पब्बतं;

महातेलवटंबोधि-घरे पासाणवेदिकं.

२०.

कारेत्वा लोहपासादं, पासादमहने अदा;

छत्तिंसानं सहस्सानं, भिक्खूनं सो तिचीवरं.

२१.

गामं दत्वा नियोजेसि, आरक्खं धीतु नामकं;

हत्थिकुच्छिविहारेपि, पासादं कासि बुद्धिमा.

२२.

दाठा सिवस्स ठत्वान, ओवादे साधु भिक्खुनो;

समाचरन्तो धम्मेन, सक्कच्चं तमुपट्ठहि.

२३.

मूगसेनापतिं चाका, विहारं सो विसालकं;

गामं लज्जिकमेतस्स, दास भोगाय’दासि च.

२४.

महानागस्स पुञ्ञत्थं, रञ्ञो तंनामकं अका;

महाथेरस्स तञ्चा’दा, राजा तेपिटकस्स सो.

२५.

अत्तनो सदिसानञ्च, योगीनं विगतालयो;

भिक्खूनं चतुसट्ठीनं, विहारं तं तदा अदा.

२६.

कत्वा तस्सेव महा-परिवेणनिवासिनो;

भिन्नोरुदीपं दत्वान, वट्टकाकारपिट्ठितो.

२७.

दक्खिणगीरिदळ्हव्हे, महानागे च पब्बते;

काळवापादिके चा’का, विहारे पोसथालये.

२८.

विहारे अभये’कासि, महापोक्खरणिं तथा;

चेतियपब्बते चाका, नागसोण्डिं थिरोदिकं.

२९.

महिन्दतटवाविञ्च, कारापेत्वान साधुकं;

एतिस्सा मरियादाय, थेरं नेतुं नियोजयि.

३०.

महामहिन्द थेरम्हि, तंठानसमुपागतो;

तरच्छा एव नेतुन्ति, कतिकञ्चेव कारयि.

३१.

छत्तं सोण्णञ्च कारेसि, निकायेसुपि तीसु सो;

सत्ताट्ठनव वारेसु, महग्घरतनेहि च.

३२.

महातूपे चतुब्बीस-भारं छत्तं सुवण्णयं;

तत्थ तत्थ च पूजेसि, महग्घं रतनुत्तमं.

३३.

दाठाधातुघरं कत्वा, विचित्ररतनुज्जलं;

कासि हेमकरण्डञ्च, लोहनावञ्च पाळियं.

३४.

मणिमेखलनामञ्च, बन्धापेसि सबन्धनं;

महामातिञ्च गण्हेसि, मणिहीरकवापियं.

३५.

तदा एको महाथेरो, जोतिपालकनामको;

पराजेसि विवादेन, दीपे वेतुल्लवादिनो.

३६.

दाठापभुतिनामो’थ, आदिपादो’तिलज्जितो;

हत्थमुक्खिप्पि तं हन्तुं, गण्डो सञ्जायि तंखणे.

३७.

राजा तस्मिं पसीदित्वा, विहारेयेव वासयि;

मानेन तं अनागम्म, दाठापभूमतो किर.

३८.

दत्वा महादिपादत्तं, भागिनेय्यग्गबोधिनो;

रक्खितुं तं नियोजेसि, थेरं सोपि तमाचरि.

३९.

नीलगेहपरिच्छेदं, कत्वा तस्सेव सो अदा;

कत्वेवं बहुधा पुञ्ञं, चतुत्तिंसे समे मतो.

४०.

अग्गबोधि ततो आसि, राजा पुब्बस्स राजिनो;

महल्लकत्तानं खुद्द-नामेन परिदीपयुं.

४१.

सो दीपं परिपालेसि, पुब्बचारित्तकोविदो;

अकासि च महेसिं सो, मातुलधीतुमत्तनो.

४२.

सङ्घभद्दं असिग्गाहं, कासि बन्धुं महेसिया;

यथारहमदा चेव, ठानन्तरमनालयो.

४३.

कत्वा वेळुवनं राजा, सागलीनं नियोजयी;

जम्बुरन्तरगल्लञ्च, कासि मातिकपिट्ठिकं.

४४.

रञ्ञो तस्से’व रज्जम्हि, कालिङ्गेसु महीपति;

सत्तानं मरणं युद्धे, दिस्वा संविग्गमानसो.

४५.

इमं दीपमुपागम्म, पब्बज्जा कतनिच्छयो;

जोतिपालम्हि पब्बजि, राजा सक्कासि तं चिरं.

४६.

पधानठानं तस्स’का, विहारे मत्तपब्बते;

तस्सामच्चो महेसी च, तथेवा’गम्म पब्बजुं.

४७.

रञ्ञो महेसी सुत्वान, तस्स पब्बज्जमुत्तमं;

सक्कच्चं तमुपट्ठासि, रतनव्हञ्च कारयि.

४८.

अदा राजा अमच्चस्स, पाचीनकण्डराजियं;

वेत्तवासविहारञ्च, सो’दा सङ्घस्स तं यति.

४९.

राजत्थेरेमते राजा, सोचित्वा परिदेविय;

पधानठानं कारेसि, चूळगल्लविहारके.

५०.

पलंनगरगञ्चेव, तस्स ठानञ्हि कारयि;

एवं तदत्थं पुञ्ञानि, बहूनि’पि महीपति.

५१.

जोतिपालित थेरम्हि, तूपारामम्हि चेतियं;

वन्दमाने पभिज्जित्वा, भागो तं पुरतो पति.

५२.

पक्कोसित्वान राजानं, थेरो दस्सेसि दुक्खितो;

राजा दिस्वाव संविग्गो, कम्मं पट्ठपि तंखणे.

५३.

दक्खिणक्खकधातुं सो, लोहपासादकुच्छियं;

सारक्खं ठपयित्वान, रत्तिन्दिवमपूजयि.

५४.

नवकम्मे चिरायन्ते, थूपारामम्हि देवता;

सुपिनं तस्स दस्सेसुं, रत्तिमारामिका विय.

५५.

सचे राजा पपञ्चेति, कातुं धातुघरं मयं;

धातुं गहेत्वा गच्छाम, यत्थतत्था’ति तंखणे.

५६.

राजा पबुद्धो संविग्गो, न चिरेनेव कारयि;

कम्मं धातुघरेसब्बं, चित्तकम्मादिसञ्ञुत्तं.

५७.

चतस्सो पटिमायो च, पल्लङ्के च सिलामये;

हेमच्छत्तं सिलादन्त-कम्मं गेहम्हि सब्बसो.

५८.

महामच्चादयो’कंसु , करण्डानं सतं नव;

देवानंपियतिस्सस्स, कम्मञ्च निखिलं नवं.

५९.

सब्बुस्साहेन कारेत्वा, महापूजं यथारहं;

आनेत्वा लोहपासादा, धातुं सब्बादरेन सो.

६०.

जोतिपालं महाथेरं, ससङ्घं परिवारिय;

परिहारेन वड्ढेसि, धातुं धातुकरण्डके.

६१.

धातुगेहस्स पादासि, लङ्कादीपं सहत्तना;

लाभग्गाम-मदा तस्सा, रक्खकानं महेसिया.

६२.

नागदीपम्हि गेहञ्च, राजायतनधातुया;

उण्णलोमघरञ्चेव, छत्तमामलचेतिये.

६३.

तत्थ गामं विहारस्स, यागुदानाय’दासि च;

विहारस्स’भयस्सा’दा, गाममङ्गणसालकं.

६४.

नामं कत्वान सो’कासि, अत्तनो च महेसिया;

दाठग्गबोधिमावासं, विहारे अतयुत्तरे.

६५.

देवी कपालनागं सा, विहारं साधुकारिय;

तस्से’वादा विहारस्स, सम्पन्नचतुपच्चयं.

६६.

गेहं जेतवने कासि, राजा राजतचुम्बटं;

उदपानं मणापेसि, सोव बोधिघरन्तिके.

६७.

गङ्गातटं वलाहस्सं, वापिं गिरितटञ्चका;

महापाळिंपि वड्ढेसि, भतनावञ्च कारयि.

६८.

भिक्खूनीनं महेसी च, भत्तवंसं समादिसि;

एवं पुञ्ञानि कत्वा सो, दिवं’गा दसमे समे.

६९.

एवं पुञ्ञरता नराधिपतयो सम्पन्नभोगा गमुं;

मच्चुस्सेव वसं ततोहि मतिमा सम्मा भवस्सीदिसं;

पस्सन्तो नियमं विहाय विधिना सब्बं भवे सङ्गतिं;

निब्बानाभिमुखो चरेय्य धितिमा पब्बज्जमज्झूपगो.

सुजनप्पसादसंवेगत्थाय कते महावंसे

द्विराजको नाम

एकचत्तालीसतिमो परिच्छेदो.