📜
एकचत्तालीसतिम परिच्छेद
द्विराजको
महानागनरिन्दस्स ¶ , भागिनेय्यो सुभागियो;
सो अग्गबोधिराजासि, अग्गबोधिगतासयो.
तेजेन बाहुं सोम्मेन, चन्दं सम्पुण्णमण्डलं;
सुमेरुमचलन्तेन, गम्भिरेन महोदधिं.
वसुन्धरा पकम्पेन, मारुतं सम्पवुत्तिया;
बुद्धियामरमन्तारं, सुद्धिया सरदम्बरं.
कामभोगेन देविन्द, मत्थेन च नरिस्सरं;
धम्मेन सुद्धवासेट्ठं, विक्कमेन मिगाधिपं.
राजधम्मेहि रज्जेहि, चक्कवत्तिनरिस्सरं;
वेस्सन्तरञ्च दानेन, अनुगन्त्वा जने सुतो.
मातुलं उपराजव्हे, भातरं युवराजके;
भागिनेय्यञ्च मलय-राजठाने ठपेसि सो.
ठानन्तरे यथायोगं-सेट्ठामच्चे ठपेसि च;
जनं सङ्गहवत्थूही, राजधम्मेहि चग्गहि.
देसं सयोग्गं पादासि, युवराजस्स दक्खिणं;
वसं तत्थ सिरीवड्ढ-मानवापिं सगाहयि.
कत्वा गिरिविहारञ्च, सङ्घिकं तस्स दापयि;
खेत्तानं द्विसतं सङ्घ-भोगत्थाय महामति.
अदा मलयराजस्स, दाठानामं सधीतरं;
परिवेणं सीरिसङ्घ-बोधिनामञ्च कारयि.
महासिवस्स कारेसि, परिवेणं सनामकं;
परिवारो’पि तस्सासि, एवं पुञ्ञपरायनो.
कत्वा साधुपचारेन, पोराणं सङ्गहं विधिं;
अन्तरायं विसोधेतुं, जिण्णञ्च पटिसङ्खरि.
कवयो ¶ तस्स रज्जम्हि, सीहळाय निरुत्तिया;
कावेय्ये बहुके’कासुं, विचित्रनयासालिनो.
विहारे दक्खिणे कासि, पासादं सुमनोहरं;
अका नवहि वस्सेहि, दिपे कण्टकसोधनं.
कुरुन्दनामं कारेत्वा, विहारं सब्बसङ्घिकं;
वापिं तन्नामकं नाळि-केरारामं तियोजनं.
महासिवव्हये चेव, सस्सं कारयितुं अदा;
लाभसक्कारसम्मान-मारामिकसतं तदा.
विहारं तं समीपम्हि, कत्वा अम्बिलपस्सवं;
गामं तन्नामकं चादा, थेरियानं तपस्सीनं.
उत्तरवल्लिविहारस्स, रतनं दीघवण्णितं;
दत्वा गामं पतिट्ठेसि, सत्थुबिम्बं सिलामयं.
केळिवाते च कारेसि, सुमनं नाम पब्बतं;
महातेलवटंबोधि-घरे पासाणवेदिकं.
कारेत्वा लोहपासादं, पासादमहने अदा;
छत्तिंसानं सहस्सानं, भिक्खूनं सो तिचीवरं.
गामं दत्वा नियोजेसि, आरक्खं धीतु नामकं;
हत्थिकुच्छिविहारेपि, पासादं कासि बुद्धिमा.
दाठा सिवस्स ठत्वान, ओवादे साधु भिक्खुनो;
समाचरन्तो धम्मेन, सक्कच्चं तमुपट्ठहि.
मूगसेनापतिं चाका, विहारं सो विसालकं;
गामं लज्जिकमेतस्स, दास भोगाय’दासि च.
महानागस्स पुञ्ञत्थं, रञ्ञो तंनामकं अका;
महाथेरस्स तञ्चा’दा, राजा तेपिटकस्स सो.
अत्तनो सदिसानञ्च, योगीनं विगतालयो;
भिक्खूनं चतुसट्ठीनं, विहारं तं तदा अदा.
कत्वा तस्सेव महा-परिवेणनिवासिनो;
भिन्नोरुदीपं दत्वान, वट्टकाकारपिट्ठितो.
दक्खिणगीरिदळ्हव्हे, महानागे च पब्बते;
काळवापादिके चा’का, विहारे पोसथालये.
विहारे ¶ अभये’कासि, महापोक्खरणिं तथा;
चेतियपब्बते चाका, नागसोण्डिं थिरोदिकं.
महिन्दतटवाविञ्च, कारापेत्वान साधुकं;
एतिस्सा मरियादाय, थेरं नेतुं नियोजयि.
महामहिन्द थेरम्हि, तंठानसमुपागतो;
तरच्छा एव नेतुन्ति, कतिकञ्चेव कारयि.
छत्तं सोण्णञ्च कारेसि, निकायेसुपि तीसु सो;
सत्ताट्ठनव वारेसु, महग्घरतनेहि च.
महातूपे चतुब्बीस-भारं छत्तं सुवण्णयं;
तत्थ तत्थ च पूजेसि, महग्घं रतनुत्तमं.
दाठाधातुघरं कत्वा, विचित्ररतनुज्जलं;
कासि हेमकरण्डञ्च, लोहनावञ्च पाळियं.
मणिमेखलनामञ्च, बन्धापेसि सबन्धनं;
महामातिञ्च गण्हेसि, मणिहीरकवापियं.
तदा एको महाथेरो, जोतिपालकनामको;
पराजेसि विवादेन, दीपे वेतुल्लवादिनो.
दाठापभुतिनामो’थ, आदिपादो’तिलज्जितो;
हत्थमुक्खिप्पि तं हन्तुं, गण्डो सञ्जायि तंखणे.
राजा तस्मिं पसीदित्वा, विहारेयेव वासयि;
मानेन तं अनागम्म, दाठापभूमतो किर.
दत्वा महादिपादत्तं, भागिनेय्यग्गबोधिनो;
रक्खितुं तं नियोजेसि, थेरं सोपि तमाचरि.
नीलगेहपरिच्छेदं, कत्वा तस्सेव सो अदा;
कत्वेवं बहुधा पुञ्ञं, चतुत्तिंसे समे मतो.
अग्गबोधि ततो आसि, राजा पुब्बस्स राजिनो;
महल्लकत्तानं खुद्द-नामेन परिदीपयुं.
सो दीपं परिपालेसि, पुब्बचारित्तकोविदो;
अकासि च महेसिं सो, मातुलधीतुमत्तनो.
सङ्घभद्दं असिग्गाहं, कासि बन्धुं महेसिया;
यथारहमदा चेव, ठानन्तरमनालयो.
कत्वा ¶ वेळुवनं राजा, सागलीनं नियोजयी;
जम्बुरन्तरगल्लञ्च, कासि मातिकपिट्ठिकं.
रञ्ञो तस्से’व रज्जम्हि, कालिङ्गेसु महीपति;
सत्तानं मरणं युद्धे, दिस्वा संविग्गमानसो.
इमं दीपमुपागम्म, पब्बज्जा कतनिच्छयो;
जोतिपालम्हि पब्बजि, राजा सक्कासि तं चिरं.
पधानठानं तस्स’का, विहारे मत्तपब्बते;
तस्सामच्चो महेसी च, तथेवा’गम्म पब्बजुं.
रञ्ञो महेसी सुत्वान, तस्स पब्बज्जमुत्तमं;
सक्कच्चं तमुपट्ठासि, रतनव्हञ्च कारयि.
अदा राजा अमच्चस्स, पाचीनकण्डराजियं;
वेत्तवासविहारञ्च, सो’दा सङ्घस्स तं यति.
राजत्थेरेमते राजा, सोचित्वा परिदेविय;
पधानठानं कारेसि, चूळगल्लविहारके.
पलंनगरगञ्चेव, तस्स ठानञ्हि कारयि;
एवं तदत्थं पुञ्ञानि, बहूनि’पि महीपति.
जोतिपालित थेरम्हि, तूपारामम्हि चेतियं;
वन्दमाने पभिज्जित्वा, भागो तं पुरतो पति.
पक्कोसित्वान राजानं, थेरो दस्सेसि दुक्खितो;
राजा दिस्वाव संविग्गो, कम्मं पट्ठपि तंखणे.
दक्खिणक्खकधातुं सो, लोहपासादकुच्छियं;
सारक्खं ठपयित्वान, रत्तिन्दिवमपूजयि.
नवकम्मे चिरायन्ते, थूपारामम्हि देवता;
सुपिनं तस्स दस्सेसुं, रत्तिमारामिका विय.
सचे राजा पपञ्चेति, कातुं धातुघरं मयं;
धातुं गहेत्वा गच्छाम, यत्थतत्था’ति तंखणे.
राजा पबुद्धो संविग्गो, न चिरेनेव कारयि;
कम्मं धातुघरेसब्बं, चित्तकम्मादिसञ्ञुत्तं.
चतस्सो पटिमायो च, पल्लङ्के च सिलामये;
हेमच्छत्तं सिलादन्त-कम्मं गेहम्हि सब्बसो.
महामच्चादयो’कंसु ¶ , करण्डानं सतं नव;
देवानंपियतिस्सस्स, कम्मञ्च निखिलं नवं.
सब्बुस्साहेन कारेत्वा, महापूजं यथारहं;
आनेत्वा लोहपासादा, धातुं सब्बादरेन सो.
जोतिपालं महाथेरं, ससङ्घं परिवारिय;
परिहारेन वड्ढेसि, धातुं धातुकरण्डके.
धातुगेहस्स पादासि, लङ्कादीपं सहत्तना;
लाभग्गाम-मदा तस्सा, रक्खकानं महेसिया.
नागदीपम्हि गेहञ्च, राजायतनधातुया;
उण्णलोमघरञ्चेव, छत्तमामलचेतिये.
तत्थ गामं विहारस्स, यागुदानाय’दासि च;
विहारस्स’भयस्सा’दा, गाममङ्गणसालकं.
नामं कत्वान सो’कासि, अत्तनो च महेसिया;
दाठग्गबोधिमावासं, विहारे अतयुत्तरे.
देवी कपालनागं सा, विहारं साधुकारिय;
तस्से’वादा विहारस्स, सम्पन्नचतुपच्चयं.
गेहं जेतवने कासि, राजा राजतचुम्बटं;
उदपानं मणापेसि, सोव बोधिघरन्तिके.
गङ्गातटं वलाहस्सं, वापिं गिरितटञ्चका;
महापाळिंपि वड्ढेसि, भतनावञ्च कारयि.
भिक्खूनीनं महेसी च, भत्तवंसं समादिसि;
एवं पुञ्ञानि कत्वा सो, दिवं’गा दसमे समे.
एवं पुञ्ञरता नराधिपतयो सम्पन्नभोगा गमुं;
मच्चुस्सेव वसं ततोहि मतिमा सम्मा भवस्सीदिसं;
पस्सन्तो नियमं विहाय विधिना सब्बं भवे सङ्गतिं;
निब्बानाभिमुखो चरेय्य धितिमा पब्बज्जमज्झूपगो.
सुजनप्पसादसंवेगत्थाय कते महावंसे
द्विराजको नाम
एकचत्तालीसतिमो परिच्छेदो.