📜
द्विचत्तालीसतिम परिच्छेद
छ राजको
सङ्घतिस्सो ¶ ततो आसि, असिग्गाहो महीपति;
सासनस्स च रट्ठस्स, वुद्धिकामो नये रतो.
ठानन्तरं यथारहं, दत्वा सङ्गण्हिसो जनं;
तदा खुद्दकराजस्स, मोग्गल्लानो चमूपति.
वसन्तो रोहणे सुत्वा, सङ्घतिस्सस्स राजतं;
खन्धवारं सयुद्धत्थं, महागल्ले निवेसयि.
सङ्घतिस्सो च सुत्वा तं, बलकायमपेसयि;
युज्झितुं तेन तज्जेसि, मोग्गल्लानो महब्बलो.
ततो हत्थस्समादाय, गन्त्वा रत्तिविहारकं;
बलं सो सन्निपातेन्तो, वासं तत्थेव कप्पयि.
राजा सुत्वा पुना’गन्त्वा, कदल्लादीनिवातके;
युज्झित्वा तं पलापेत्वा, पेसेत्वा बलमत्तनो.
सयं पुरमुपागञ्छि, सोपि नट्ठं सवाहिनिं;
पुन पाकतिकं कत्वा, करेहेरमुपागमि.
रञ्ञो सेनापति पुत्तं, पेसेत्वा चोरसन्तिकं;
येन केनचि लेसेन, सयं दुक्खिव दुम्मनो.
आतुरो विय बाळ्हं सो, होसि मञ्चपरायनो;
राजा सुत्वा पवत्तितं, उपसङ्कम्म तङ्खणे.
मा त्वं सोचि कुमारस्स, सम्मानेत्वानुसासिय;
हन्द त्वं नगरं रक्ख, नते सक्का मया सह.
युद्धमण्डलमागन्तुं, गिलानत्ताति योजयि;
उब्बासिते जने सब्बे, विच्छिन्ने राजभोजने.
महापाळिम्हि सम्पक्कं, रञ्ञो भोजनमाहरुं;
राजा द्विस्वा’ति निबिन्नो, याव मन्दो न हेस्सति.
एक्को ¶ पीति विचिन्तेत्वा, युद्धाय समासा’गमा;
सद्धिं पुत्तेन आरुय्ह, हत्थिंसन्नद्धवाहनो.
थोकेनेव बलेनागा, पाचिनतिस्सपब्बतं;
एवं उभयतो चूळ-सङ्गामे पच्चुपट्ठिते.
सेनापतिसमित्तद्दु, युद्धमारभि पच्छतो;
पुत्तो दिस्वा नरिन्दस्स, घातेस्सामि इमं इति.
आह राजा निवारेसि, मा ते रुच्चि बलं इदं;
नेव सक्का’धिवासेतुं, अतिमन्दं हनिस्सति.
दुविन्नं बलकायानं, राजामज्झगतो अहु;
ततो सेना द्विधा’होसि, चोरसेनापतीपति.
रञ्ञो नागो मधुकव्ह रुक्खच्छायं समाविसि;
तदा छत्तं पतितस्स, साखमाहच्च भूमियं.
चोरस्स सेना तं दित्वा, हरित्वा सामिनो अदा;
सो तं उस्सापयिछत्तं, ठत्वापब्बतमुद्धनि.
तदा राजबलं राजा, नुनमेसोति चिन्तिय;
गन्त्वा तं परिवारेसि, राजा आसि तदेकको.
हत्थिक्खन्धा तदोरुय्ह-पुत्तं’मच्चञ्च सोहदं;
उपाविसि समीपम्हि, मेरुमज्जरकाननं.
मोग्गल्लानो ततो लद्ध-जयो वाहनमादिय;
सेनापतिंच मित्तद्दुं, तस्स पुत्तञ्च पापिनं.
उपागम्म पुरं राजा, आसी लङ्का तलाधिपो;
ततो चिन्तेसि जीवन्ते, सत्तुम्हि न सुखं इति.
सो सुत्वा पुब्बराजस्स, पुत्तो एत्थाति कुज्झिय;
आणापेसि च तस्सा’सु, हत्थपादानि छिन्दितुं.
उपक्कमि तदा रञ्ञा, आणत्तो पुरिसो खणे;
छिन्दितुं हत्थपादं सो, कुमारो रोदि दुम्मनो.
पूवखादकहत्थं मे, छिन्देय्यं चे तदा अहं;
खादिसं तेन पूवेति, हं सुत्वा राजकम्मिको.
रोदित्वा परिदेवित्वा, राजाणाय दुखद्दितो;
वामं हत्थञ्च पादञ्च, तस्स छिन्दि नराधमो.
जेट्ठतिस्सो ¶ पलायित्वा, रञ्ञो पुत्तो’परो अगा;
अञ्ञतो मलयं देसं, मेरुकन्दरनामकं.
राजा’थ ससुता’मच्चो, गन्त्वा वेळुवनं रहो;
चोदितो तत्थ भिक्खूहि, कासावानि समादियि.
भिक्खुवेसं गहेत्वान, रोहणं गन्तुमानसो;
मणिहीरं समागञ्छि, तत्रठा राजसेवका.
सञ्जानित्वा तयोपेते, तेसं पादेवरुज्झिय;
सासनं तस्स पेसेसुं, राजा सुत्वा विसेसतो.
तुट्ठो आणापयि गन्त्वा, सीघमादाय तेजने;
ततो सीहगिरिंनेत्वा, तिस्सङ्कं निरुपद्दवं.
सीसं गण्हथ तत्थेव, रञ्ञो च तनयस्स च;
अमच्चं पन जीवन्त-मानेय्याथ मम’न्तिकं.
मनुस्सा एवमाणत्ता, ते गहेत्वा तयोजने;
नेत्वा सीहगिरिंकातुं, यथावुत्तमुपक्कमुं.
ततो राजसुतो आह, पुरिसे कम्मकारके;
सीसं मे पठमं छेत्वा, देथ मय्हं सुखं इति.
राजपोसा तथा’कासुं, पच्छाछिन्दिंसु राजिनो;
सीसं पस्सथ बालानं, कम्मं कम्मविदूजना.
एवं अनिच्चा भोगाहि, अधुवा असयंवसी;
तत्थ लग्गा कथं निच्चं, सुखं भो न गवेसथ.
रञ्ञो सासनमाहंसु, अमच्चस्स हितेसिनो;
तं सुत्वान हसित्वान, इदं वचनमब्रवि.
छिन्नसीसो मया दिट्ठो, मयि जीवति सामिको;
ठपेत्वा हम्पि सेवामि, अहो अञ्ञञ्हि सामिकं.
इध तं मारयित्वान, छायं तस्स हरिस्सथ;
अहो अञ्ञाणका तुम्हे, मञ्ञे उम्मत्तका इति.
इति वत्वान सो पादे, गहेत्वा सामिनो सयि;
तस्स ते हरणोपायं, अपस्सन्ता यथा तथा.
तस्सापि सीसं छेत्वान, मच्चा आदाय तीणि’पि;
रञ्ञो दस्सेतुमाहच्च, राजा तुसित्थ निब्भयो.
दुट्ठसेना ¶ पतिस्सा’दा, ततो मलयराजतं;
असिग्गाहकठानम्हि, तस्स पुत्तं ठपेसि च.
थूपत्तयम्पि छादेसि, वत्थेहि अहतेहि सो;
तथा लङ्कातले सब्बे, थूपेकासि महुस्सवं.
केसधातुञ्च नाथस्स, दाठाधातुं तथेव च;
महाबोधिं ससक्कच्चं, महापूजाय सक्करि.
सब्बं वेसाखपूजादिं, चारित्तंनुगतं अका;
धम्मकम्मेन सोधेसि, सब्बं सुगतसासनं.
पिटकानञ्च सज्झायं, महापूजाय कारयि;
लाभं दत्वा तिरेकेन, पूजयित्थ बहुस्सुते.
भिक्खूनं दीपवासीनं, सब्बेसं चीवरं अगा;
आवासेसु च सब्बेसु, कथिनं अत्थरापयि.
पटिमायो च कारेसि, जिण्णञ्च पटिसङ्खरि;
लोणक्खेत्तञ्च पादासि, सङ्घस्स तिसताधिकं.
कारपिट्ठिम्हि कारेसि, मोग्गल्लान विहारकं;
विहारा पिट्ठिगामञ्च, सगामं वटगामकं.
तथा चेतियगेहञ्च’-कासि रक्खविहारके;
विहारं नं बहुन्नं सो, भोगगामे बहू अदा.
एवं पुञ्ञानी सो’कासि, अप्पमेय्यानि भूमिपो;
सम्पत्तीनमनिचत्तं, सरन्तो पुब्बराजिनो.
तदा केनचि दोसेन, कुद्धोमलयराजिनो;
सरित्वा पुब्बराजस्स, कतं तेन विरूपकं.
उपायेन गहेत्वान, हत्थपादञ्च छेदयि;
तं सुत्वा सो असिग्गाहो, सपुत्तो रोहणंगतो.
वसन्तो तत्थ सो कत्वा, हत्थे जनपदं लहुं;
जेट्ठसिस्समुपगञ्छि, निलीनं मलये ठितं.
सद्धिं तेनसघातेन्तो, रट्ठं जनपदं खणे;
दोळपब्बतमागम्म, खन्धावारं निवेसयि.
राजा सुत्वान तं सब्बं, सन्नद्धबलवाहनो;
खन्धावारं निवेसेसि, गन्त्वा तस्सेव सन्तिकं.
तदा ¶ पज्जररोगेन, मनुस्साराजिनो बहू;
उपद्दुता मता आसुं, तं सुत्वा सो असिग्गहो.
युद्धमारभिवेगेन, रञ्ञो सेनातिदुब्बला;
पभिज्जित्वा पलायित्थ, राजापच्छा पलायि सो.
दिस्वा एकाकिनं यन्तं, सीहपब्बतसन्तिके;
असिग्गाहो महाराजं, मारयित्थ सपरिसं.
ओहीनं पच्छतो जेट्ठ-तिस्सम्पि पन मारितुं;
सासनं तस्स पेसेसि, एहि राजा भवाहीति.
सो तञ्ञत्वा पलायित्वा, निवत्तो मलयं अगा;
कथञ्हि लद्धं किच्छेन, रज्जंसो देति मे इति.
एवं खो दल्लनामं सो, मोग्गल्लानं नरिस्सरं;
मारेत्वा छहि वस्सेहि, सम्पत्तबलवाहनो.
अथा’गन्त्वा असिग्गाहो, अनुराधपुरं वरं;
राजा हुत्वा पवत्तेसि, आणाचक्कं महीतले.
स सिलामेघवण्णव्हो, सङ्घं बोधिञ्च वन्दिय;
थूपत्तयञ्च सक्कासि, महापाळिञ्च वड्ढयि.
पायासं’दासि सङ्घस्स, सप्पिफाणितसङ्खतं;
छातके अतिकिच्छम्हि, परिस्सावनमेव च.
सब्बदानेन सङ्गण्ही, कपणद्धिवणिब्बके;
पूवमूलधनंचा’दा, कुमारानं महादयो.
विहारे अभये बुद्धं, पूजयित्थ सीलामयं;
जिण्णञ्च गेहं तस्सा’का, नानारतनचित्तिकं.
कोलवापिञ्च दत्वान, आरक्खत्थं जिनस्स सो;
पूजं सब्बोपहारेहि, सब्बकालं पवत्तयि.
एवं तस्मिं महीपाले, वसन्ते पुञ्ञभाजने;
नायको सिरिनागव्हो, जेट्ठतिस्सस्स मातुलो.
गन्त्वान परतीरं सो, आदाय दमिळे बहू;
आगन्त्वा उत्तरं देसं, गण्हितुं तमुपक्कमि.
राजापि सुत्वा तं गन्त्वा, युज्झित्वा राजमित्तके;
गामे हन्त्वान तं तेन, दमिळे सद्धिमागते.
हतसेसे ¶ गहेत्वान, कत्वा परिभवं बहुं;
अदासि दासे कत्वान, विहारेसु तहिं तहिं.
एवंसम्पत्तविजये, पुरमागम्मभूमिपे;
सब्बं रट्ठं विसोधेत्वा, वसन्ते अकुतो भये.
भिक्खुबोधी सनामो’थ, विहारे अभयुत्तरे;
दुस्सीले बहुले दिस्वा, पब्बज्जाय नवोपि सो.
राजानमुपसङ्कम्म, धम्मकम्ममयाचथ;
राजा ते नेव कारेसि, धम्मकम्मं विहारके.
दुस्सीला निहटा तेन, सब्बे मन्तिय एकतो;
रहो तं मारयित्वान, तं कम्मं पटिबाहय्युं.
राजा सुत्वा तदा कुद्धो, सब्बेगण्हिय एकतो;
अका पोक्खरणी पाले, छिन्नहत्थे सबन्धने.
अञ्ञे तत्थ सतं भिक्खू, जम्बुदीपे खिपापयि;
सरन्तो तस्स उस्साहं, परिसोधेसि सासनं.
भिक्खू थेरियवादे सो, कातुं तेहि उपोसथं;
आराधेत्वा पटिक्खित्तो, पकुप्पित्वा अनादरो.
अक्कोसित्वा च भासित्वा, वाचाहि फरुसाहि सो;
भिक्खू ते अक्खमापेत्वा, दक्खिणं देसमज्झगा.
तस्स सो महता फुट्ठो, रोगेन मरिसज्जुकं;
एवं नवहि वस्सेहि, परिच्चजि महीतलं.
तस्स पुत्तो ततो अग्ग-बोधि नामो कुमारको;
आसि राजासिरिसङ्घ-बोधिनामेन विसुतो.
कणिट्ठं भातरं माणं, ओपरज्जे’भिसञ्चिय;
तस्सा’दा दक्खिणं देसं, सयोग्गबलवाहनं.
राजा सो पुब्बराजूनं, पवत्तं न विनासिय;
रट्ठं धम्मेन पालेसि, सङ्घञ्च बहुमानयि.
जेट्ठतिस्सो’थ तं सब्बं, सुणित्वा मलये ठितो;
अरिट्ठं गिरिमागम्म, सङ्गहेसि महाजनं.
कत्वा हत्थगते पुब्ब-दक्खिणे सुसमानसे;
कमेन पुरमागन्तु-मारभित्थ महाबलो.
दाठासिव ¶ ममच्चञ्च, गहेतुं पच्छिमं दिसं;
पेसयित्वा सयं गामे, वसित्थ सिरिपिट्ठिके.
राजा निसम्म तंसब्बं, उपराजं विसज्जयि;
सबलं पच्छिमं देसं, सो गन्त्वा तं पलापयि.
पोतकंव कुलावम्हि, सक्का हन्तुन्ति दारकं;
मायेत्तं आगतं राजा, कुमारा’मच्च मग्गही.
जेट्ठतिस्संपि एतंव, गण्हिस्सामीति चिन्तिय;
थोकेनेव बलेनागा, निरासङ्कोतिविक्कमो.
जेट्ठसिस्सोपि तं सुत्वा, सन्नद्धबलवाहनो;
सागरो भिन्नवेलोव, राजसेनं समोत्थरि.
राजसेना पभिज्जित्थ, राजा आरुय्ह कुञ्जरं;
एको अञ्ञातवेसेन, पलायित्वा खणेन सो.
छट्ठे मासम्हि रज्जम्हा, नावमारुय्ह सज्जुकं;
जम्बुदीपमगाहित्वा, धनं देसञ्च ञातके.
जेट्ठतिस्सो ततो हुत्वा, पुरे राजायथा पुरे;
सब्बं किच्चं पवत्तेसि, परिपालेसि सासनं.
महादारगिरिं सो’दा, विहारे अभयुत्तरे;
महाविहारस्सा’दासि, महामेत्तव्हबोधिकं.
गोण्डिगामञ्च पादासि, राजा जेतवनस्स सो;
मातुलङ्गणकञ्चेव, गामञ्चो दुम्बरङ्गणं.
महानागस्स पादासि, पधानघरकस्स सो;
कस्सपस्स गिरिस्सापि, आहारं अम्बिलापिकं.
गामं कक्खलवित्थिञ्च, अदावेळुवनस्स सो;
गङ्गामाति विहारस्स, केहेतं गामकं अदा.
अन्तरागङ्गसव्हस्स, चुल्लमातिकगामकं;
मयेत्तिकस्सपावासे, सहन्न नगरं अदा.
काळवापि विहारस्स, उदव्हं गाममादिसि;
एते चञ्ञेच सो भोग-गामेहि परिपूरयि.
जिण्णं सतसहस्सेहि, तीहि सो पटिसङ्खरि;
भिक्खूनं दीपवासीनं, तिचीवरमदासि च.
जम्बुदीपगतस्सा’सुं ¶ , रञ्ञो सोदरिया नरा;
तत्थ तत्थ निलीना ते, देसं हन्तुमुपक्कमुं.
सुत्वा तं जेट्ठतिस्सो’थ, काळवापिंउपच्च सो;
युज्झन्तो तेहि तत्थेव, वासं’कासि सवाहनो.
परतीरं गतो राजा, गहेत्वा दमिळं बलं;
काळवापिमुपागम्म, कातुं युद्धमुपक्कमि.
जेट्ठतिस्सोपि सन्नद्ध बलकायो धनायुधो;
जम्बुदीपं गमापेत्वा, अमच्चं दाठसिवकं.
वम्मितं गजमारुय्ह, युज्झन्तो अत्तनो बलं;
ओहीयमानं दिस्वान, आरुळ्हं अत्तना सह.
महामच्चवचो वेदं, सन्देसं मे महेसिया;
आरोचेहि यथाकामं, पच्छा तव करिस्सति.
पब्बजित्वा महादेवी, सज्झायित्वा च आगमं;
अभिधम्मं कथेत्वान, पत्तिं देहीति राजिनो.
इच्चेतं सासनं दत्वा, दमिळे आगतागते;
याव युद्धं निहन्त्वान, आयुम्हि खयमागते.
वेळुप्पदमिळं नाम, दिस्वा युज्झितुमागतं;
तम्बुलत्थवियं हत्थे, रक्खन्तो छुरिकं तदा.
ततो निक्करणिं सम्मा, गहेत्वा सीसमत्तनो;
छेत्वा हत्थिम्हि अप्पेत्वा, छुरिकं कोसियं खिपि.
उग्घोसयि महासेना, महामच्चोपि सो तदा;
गन्त्वा’भियोगं वत्वान, सीसच्छेदम्हि राजिनो.
सन्देसं देविया वत्वा, ताय पब्बज्जसासने;
समापितो भिधम्मम्हि, सद्धिमट्ठकथाय हि.
धम्मासना समोरुय्ह, निसीदिय महीतले;
एहि रञ्ञो महाकारं, दस्सेही’ति नियोजितो.
निसज्ज पुरतो तस्सा, छिन्दित्वा सीसमत्तनो;
खिपित्वा छुरिकं आह, एवं देवो मतो इति.
सा तं दिस्वा-तिसोकेन, फालेत्वा हदयं मता;
एवं पञ्चहि मासेहि, राजा सो तिदिवं गतो.
एवं ¶ विजितसङ्गामो, सत्तवो अभिमद्दिय;
रज्जं पाकतिकं कत्वा, विहरन्तो पुरे वरे.
उपराजस्स नामेन, कारितस्स पन’त्तना;
महल्लराजा सव्हस्स, पधानघरकस्स सो.
अद्धा गामद्वयं राजा, हङ्कारं सामुगामकं;
केहेल्लराजभागञ्च, सब्बेपि परिचारके.
तथा जेतवनस्स’दा, महामणिकगामकं;
मयेत्तिकस्सपावासं, सालगामेन पूजयि.
अम्बिल्लपदरं चा’दा, चेतियस्स गिरिस्स सो;
पुलत्थिनगरे कासि, महापानादि दीपकं.
अमच्चा तस्स मारेसुं, माणव्हं युवराजकं;
अन्तोपुरे’परज्झित्वा, दत्वापि सममेत्तिकं.
ततो कस्सपनामं सो, कणिट्ठं सकभातरं;
पालेन्तो सन्ततिं राजा, ओपरज्जे’भिसेचयि.
माणस्स मरणं सुत्वा, गहेत्वा दमिळे लहुं;
दाठासिवो समागञ्छि, गामं तिन्तिणी नामकं.
तस्सागमनमञ्ञाम, निक्खमित्वा सवाहनो;
युज्झन्तो द्वारसे वस्से, जम्बुदीपं पलातवा.
पहाय सब्बं गच्छन्तो, सञ्ञाणत्थाय अत्तनो;
एकावलिं गहेत्वाव, एकाकी सो हि निक्खमि.
एकावलिं विनाचेव, राजा हुत्वा यथाविधिं;
अहु दाठोपतिस्सोति, विसुतो धरणी तले.
इतरो लद्धओकासो, रज्जमग्गहि युज्झिय;
अञ्ञमञ्ञं पलापेसुं, एवं ते अन्तरन्तरा.
एवं उभिन्नं राजूनं, सङ्गामेना’भिपीळितो;
लोको उपद्दुतो-सब्बो विहीनधनधञ्ञवा.
दाठोपतिस्सो नासेसि, सब्बं पुब्बकराजूनं;
गण्ही तीसु निकायेसु, सारं धातुघरेसु च.
सुवण्णपटिमायो सो, सुवण्णं गण्हि भिन्दिय;
सोण्णमालादिकं सब्बं, पूजाभण्डं निराकरि.
थूपारामे ¶ तथागण्हि, सोवण्णं थुपिकं घरे;
महग्घरतनाकिण्णं, छत्तं भिन्दित्थ चेतिये.
महापाळिम्हि नावायो, दमिळानं सदापयि;
राजगेहा निझापेसुं, सद्धिं धातुघरेन ते.
पच्छा विप्पटिसारी सो, देसेतुं, पापमत्तनो;
कारेसि सह भोगेन, साकवत्थुविहारकं.
भागिनेय्योपि रतन-दाठो इति जने सुतो;
महादीपादो हुत्वान, सभोगो तमुपट्ठहि.
अग्गबोधिम्हि सम्पत्ते, रज्जं युद्धबलेन च;
कस्सपो युवराजा सो, सेनं रक्खितुमत्तनो.
दुप्पञ्ञो सहसा भेत्वा, थूपारामम्हि चेतियं;
देवानंपियतिस्सेन, खुद्दराजेन चेव हि.
पुब्बकेहिच राजूहि, पूजितंधनसारकं;
अग्गहेसि दुन्नितीहि, पापकेहि पुरक्खतो.
दक्खिणस्स विहारस्स, चेतियं परिभिन्दिय;
अग्गहेसि धनं सारं, एवमञ्ञेपि भिन्दयि.
एवं करोन्तं तं राजा, दुन्नितिकपुरक्खतं;
नासक्खि किर वारेतुं, अहो पापा निवारिया.
तं वारेतु मसक्कोन्तो, थूपारामम्हि चेतियं;
भिन्नं तेन सकारेसि, सहस्सेन समङ्गलं.
तदा दाठोपतिस्सेन, अग्गबोधि नरिस्सरो;
जितो रोहणमेवा’गा, सज्जेतुं बलवाहनं.
तत्र ठितो सोळसमे, वस्से ब्याधिहतो मतो;
तदा तस्स कणिट्ठो सो, युवराजापि कस्सपो.
दाठोपतिस्स राजानं, जम्बुदीपं पलापिय;
एकरज्जमकादेसं, मकुटन्तु न धारयि.
साधूनं सङ्गमेने’स, हुत्वा विप्पटिसारको;
नासं पापस्स कम्मस्स, करिस्सामीति चिन्तिय.
पुप्फारामे फलारामे, वापियो’पि च कारयि;
महाचेतित्तयञ्चापि, महापूजाहि सक्करि.
थूपारामञ्च ¶ पूजेत्वा, एकंगामञ्च तस्सदा;
सब्बागमियभिक्खूहि, धम्मंदेसापयित्थ च.
कत्वा मरिचवट्टिम्हि, पासादं सुत्थिरं तहिं;
वासयित्थ महाथेरं, नागसाल निवासितं.
तत्रट्ठं तमुपट्ठाय, पच्चयेति चतूहि’पि;
अभिधम्मं कथापेसि, सद्धिमट्ठकथाय सो.
नागसालकमावासं, कत्वा तस्सेव’दासि सो;
महानिट्ठिलगामञ्च, पच्चयत्थाय तस्स’दा.
अथ दाथोपतिस्सो सो, जम्बुदीपा इधागतो;
महन्तं बलमादाय, करोन्तो तेन आहवं.
कस्सपेन सुसन्नद्ध-वाहनेन ततो मरि;
द्वादसासुं किरेतस्स, राजभूतस्स हायना.
तस्स दाठोपतिस्सस्स, भागिनेय्यो सनामको;
जम्बुदीपं पलायित्थ, भीतो तम्हा महारणे.
एवं अनिच्चा वत सब्बभोगा,
सुदुल्लभा चेव खणेव सोभा;
तस्माहि एतेसु रतिं विहाय,
भवेय्य धम्माभिमुखो हितेसी.
सुजनप्पसादसंवेगत्थाय कते महावंसे
छ राजको नाम
द्विचत्तालीसतिमो परिच्छेदो.