📜

द्विचत्तालीसतिम परिच्छेद

छ राजको

.

सङ्घतिस्सो ततो आसि, असिग्गाहो महीपति;

सासनस्स च रट्ठस्स, वुद्धिकामो नये रतो.

.

ठानन्तरं यथारहं, दत्वा सङ्गण्हिसो जनं;

तदा खुद्दकराजस्स, मोग्गल्लानो चमूपति.

.

वसन्तो रोहणे सुत्वा, सङ्घतिस्सस्स राजतं;

खन्धवारं सयुद्धत्थं, महागल्ले निवेसयि.

.

सङ्घतिस्सो च सुत्वा तं, बलकायमपेसयि;

युज्झितुं तेन तज्जेसि, मोग्गल्लानो महब्बलो.

.

ततो हत्थस्समादाय, गन्त्वा रत्तिविहारकं;

बलं सो सन्निपातेन्तो, वासं तत्थेव कप्पयि.

.

राजा सुत्वा पुना’गन्त्वा, कदल्लादीनिवातके;

युज्झित्वा तं पलापेत्वा, पेसेत्वा बलमत्तनो.

.

सयं पुरमुपागञ्छि, सोपि नट्ठं सवाहिनिं;

पुन पाकतिकं कत्वा, करेहेरमुपागमि.

.

रञ्ञो सेनापति पुत्तं, पेसेत्वा चोरसन्तिकं;

येन केनचि लेसेन, सयं दुक्खिव दुम्मनो.

.

आतुरो विय बाळ्हं सो, होसि मञ्चपरायनो;

राजा सुत्वा पवत्तितं, उपसङ्कम्म तङ्खणे.

१०.

मा त्वं सोचि कुमारस्स, सम्मानेत्वानुसासिय;

हन्द त्वं नगरं रक्ख, नते सक्का मया सह.

११.

युद्धमण्डलमागन्तुं, गिलानत्ताति योजयि;

उब्बासिते जने सब्बे, विच्छिन्ने राजभोजने.

१२.

महापाळिम्हि सम्पक्कं, रञ्ञो भोजनमाहरुं;

राजा द्विस्वा’ति निबिन्नो, याव मन्दो न हेस्सति.

१३.

एक्को पीति विचिन्तेत्वा, युद्धाय समासा’गमा;

सद्धिं पुत्तेन आरुय्ह, हत्थिंसन्नद्धवाहनो.

१४.

थोकेनेव बलेनागा, पाचिनतिस्सपब्बतं;

एवं उभयतो चूळ-सङ्गामे पच्चुपट्ठिते.

१५.

सेनापतिसमित्तद्दु, युद्धमारभि पच्छतो;

पुत्तो दिस्वा नरिन्दस्स, घातेस्सामि इमं इति.

१६.

आह राजा निवारेसि, मा ते रुच्चि बलं इदं;

नेव सक्का’धिवासेतुं, अतिमन्दं हनिस्सति.

१७.

दुविन्नं बलकायानं, राजामज्झगतो अहु;

ततो सेना द्विधा’होसि, चोरसेनापतीपति.

१८.

रञ्ञो नागो मधुकव्ह रुक्खच्छायं समाविसि;

तदा छत्तं पतितस्स, साखमाहच्च भूमियं.

१९.

चोरस्स सेना तं दित्वा, हरित्वा सामिनो अदा;

सो तं उस्सापयिछत्तं, ठत्वापब्बतमुद्धनि.

२०.

तदा राजबलं राजा, नुनमेसोति चिन्तिय;

गन्त्वा तं परिवारेसि, राजा आसि तदेकको.

२१.

हत्थिक्खन्धा तदोरुय्ह-पुत्तं’मच्चञ्च सोहदं;

उपाविसि समीपम्हि, मेरुमज्जरकाननं.

२२.

मोग्गल्लानो ततो लद्ध-जयो वाहनमादिय;

सेनापतिंच मित्तद्दुं, तस्स पुत्तञ्च पापिनं.

२३.

उपागम्म पुरं राजा, आसी लङ्का तलाधिपो;

ततो चिन्तेसि जीवन्ते, सत्तुम्हि न सुखं इति.

२४.

सो सुत्वा पुब्बराजस्स, पुत्तो एत्थाति कुज्झिय;

आणापेसि च तस्सा’सु, हत्थपादानि छिन्दितुं.

२५.

उपक्कमि तदा रञ्ञा, आणत्तो पुरिसो खणे;

छिन्दितुं हत्थपादं सो, कुमारो रोदि दुम्मनो.

२६.

पूवखादकहत्थं मे, छिन्देय्यं चे तदा अहं;

खादिसं तेन पूवेति, हं सुत्वा राजकम्मिको.

२७.

रोदित्वा परिदेवित्वा, राजाणाय दुखद्दितो;

वामं हत्थञ्च पादञ्च, तस्स छिन्दि नराधमो.

२८.

जेट्ठतिस्सो पलायित्वा, रञ्ञो पुत्तो’परो अगा;

अञ्ञतो मलयं देसं, मेरुकन्दरनामकं.

२९.

राजा’थ ससुता’मच्चो, गन्त्वा वेळुवनं रहो;

चोदितो तत्थ भिक्खूहि, कासावानि समादियि.

३०.

भिक्खुवेसं गहेत्वान, रोहणं गन्तुमानसो;

मणिहीरं समागञ्छि, तत्रठा राजसेवका.

३१.

सञ्जानित्वा तयोपेते, तेसं पादेवरुज्झिय;

सासनं तस्स पेसेसुं, राजा सुत्वा विसेसतो.

३२.

तुट्ठो आणापयि गन्त्वा, सीघमादाय तेजने;

ततो सीहगिरिंनेत्वा, तिस्सङ्कं निरुपद्दवं.

३३.

सीसं गण्हथ तत्थेव, रञ्ञो च तनयस्स च;

अमच्चं पन जीवन्त-मानेय्याथ मम’न्तिकं.

३४.

मनुस्सा एवमाणत्ता, ते गहेत्वा तयोजने;

नेत्वा सीहगिरिंकातुं, यथावुत्तमुपक्कमुं.

३५.

ततो राजसुतो आह, पुरिसे कम्मकारके;

सीसं मे पठमं छेत्वा, देथ मय्हं सुखं इति.

३६.

राजपोसा तथा’कासुं, पच्छाछिन्दिंसु राजिनो;

सीसं पस्सथ बालानं, कम्मं कम्मविदूजना.

३७.

एवं अनिच्चा भोगाहि, अधुवा असयंवसी;

तत्थ लग्गा कथं निच्चं, सुखं भो न गवेसथ.

३८.

रञ्ञो सासनमाहंसु, अमच्चस्स हितेसिनो;

तं सुत्वान हसित्वान, इदं वचनमब्रवि.

३९.

छिन्नसीसो मया दिट्ठो, मयि जीवति सामिको;

ठपेत्वा हम्पि सेवामि, अहो अञ्ञञ्हि सामिकं.

४०.

इध तं मारयित्वान, छायं तस्स हरिस्सथ;

अहो अञ्ञाणका तुम्हे, मञ्ञे उम्मत्तका इति.

४१.

इति वत्वान सो पादे, गहेत्वा सामिनो सयि;

तस्स ते हरणोपायं, अपस्सन्ता यथा तथा.

४२.

तस्सापि सीसं छेत्वान, मच्चा आदाय तीणि’पि;

रञ्ञो दस्सेतुमाहच्च, राजा तुसित्थ निब्भयो.

४३.

दुट्ठसेना पतिस्सा’दा, ततो मलयराजतं;

असिग्गाहकठानम्हि, तस्स पुत्तं ठपेसि च.

४४.

थूपत्तयम्पि छादेसि, वत्थेहि अहतेहि सो;

तथा लङ्कातले सब्बे, थूपेकासि महुस्सवं.

४५.

केसधातुञ्च नाथस्स, दाठाधातुं तथेव च;

महाबोधिं ससक्कच्चं, महापूजाय सक्करि.

४६.

सब्बं वेसाखपूजादिं, चारित्तंनुगतं अका;

धम्मकम्मेन सोधेसि, सब्बं सुगतसासनं.

४७.

पिटकानञ्च सज्झायं, महापूजाय कारयि;

लाभं दत्वा तिरेकेन, पूजयित्थ बहुस्सुते.

४८.

भिक्खूनं दीपवासीनं, सब्बेसं चीवरं अगा;

आवासेसु च सब्बेसु, कथिनं अत्थरापयि.

४९.

पटिमायो च कारेसि, जिण्णञ्च पटिसङ्खरि;

लोणक्खेत्तञ्च पादासि, सङ्घस्स तिसताधिकं.

५०.

कारपिट्ठिम्हि कारेसि, मोग्गल्लान विहारकं;

विहारा पिट्ठिगामञ्च, सगामं वटगामकं.

५१.

तथा चेतियगेहञ्च’-कासि रक्खविहारके;

विहारं नं बहुन्नं सो, भोगगामे बहू अदा.

५२.

एवं पुञ्ञानी सो’कासि, अप्पमेय्यानि भूमिपो;

सम्पत्तीनमनिचत्तं, सरन्तो पुब्बराजिनो.

५३.

तदा केनचि दोसेन, कुद्धोमलयराजिनो;

सरित्वा पुब्बराजस्स, कतं तेन विरूपकं.

५४.

उपायेन गहेत्वान, हत्थपादञ्च छेदयि;

तं सुत्वा सो असिग्गाहो, सपुत्तो रोहणंगतो.

५५.

वसन्तो तत्थ सो कत्वा, हत्थे जनपदं लहुं;

जेट्ठसिस्समुपगञ्छि, निलीनं मलये ठितं.

५६.

सद्धिं तेनसघातेन्तो, रट्ठं जनपदं खणे;

दोळपब्बतमागम्म, खन्धावारं निवेसयि.

५७.

राजा सुत्वान तं सब्बं, सन्नद्धबलवाहनो;

खन्धावारं निवेसेसि, गन्त्वा तस्सेव सन्तिकं.

५८.

तदा पज्जररोगेन, मनुस्साराजिनो बहू;

उपद्दुता मता आसुं, तं सुत्वा सो असिग्गहो.

५९.

युद्धमारभिवेगेन, रञ्ञो सेनातिदुब्बला;

पभिज्जित्वा पलायित्थ, राजापच्छा पलायि सो.

६०.

दिस्वा एकाकिनं यन्तं, सीहपब्बतसन्तिके;

असिग्गाहो महाराजं, मारयित्थ सपरिसं.

६१.

ओहीनं पच्छतो जेट्ठ-तिस्सम्पि पन मारितुं;

सासनं तस्स पेसेसि, एहि राजा भवाहीति.

६२.

सो तञ्ञत्वा पलायित्वा, निवत्तो मलयं अगा;

कथञ्हि लद्धं किच्छेन, रज्जंसो देति मे इति.

६३.

एवं खो दल्लनामं सो, मोग्गल्लानं नरिस्सरं;

मारेत्वा छहि वस्सेहि, सम्पत्तबलवाहनो.

६४.

अथा’गन्त्वा असिग्गाहो, अनुराधपुरं वरं;

राजा हुत्वा पवत्तेसि, आणाचक्कं महीतले.

६५.

स सिलामेघवण्णव्हो, सङ्घं बोधिञ्च वन्दिय;

थूपत्तयञ्च सक्कासि, महापाळिञ्च वड्ढयि.

६६.

पायासं’दासि सङ्घस्स, सप्पिफाणितसङ्खतं;

छातके अतिकिच्छम्हि, परिस्सावनमेव च.

६७.

सब्बदानेन सङ्गण्ही, कपणद्धिवणिब्बके;

पूवमूलधनंचा’दा, कुमारानं महादयो.

६८.

विहारे अभये बुद्धं, पूजयित्थ सीलामयं;

जिण्णञ्च गेहं तस्सा’का, नानारतनचित्तिकं.

६९.

कोलवापिञ्च दत्वान, आरक्खत्थं जिनस्स सो;

पूजं सब्बोपहारेहि, सब्बकालं पवत्तयि.

७०.

एवं तस्मिं महीपाले, वसन्ते पुञ्ञभाजने;

नायको सिरिनागव्हो, जेट्ठतिस्सस्स मातुलो.

७१.

गन्त्वान परतीरं सो, आदाय दमिळे बहू;

आगन्त्वा उत्तरं देसं, गण्हितुं तमुपक्कमि.

७२.

राजापि सुत्वा तं गन्त्वा, युज्झित्वा राजमित्तके;

गामे हन्त्वान तं तेन, दमिळे सद्धिमागते.

७३.

हतसेसे गहेत्वान, कत्वा परिभवं बहुं;

अदासि दासे कत्वान, विहारेसु तहिं तहिं.

७४.

एवंसम्पत्तविजये, पुरमागम्मभूमिपे;

सब्बं रट्ठं विसोधेत्वा, वसन्ते अकुतो भये.

७५.

भिक्खुबोधी सनामो’थ, विहारे अभयुत्तरे;

दुस्सीले बहुले दिस्वा, पब्बज्जाय नवोपि सो.

७६.

राजानमुपसङ्कम्म, धम्मकम्ममयाचथ;

राजा ते नेव कारेसि, धम्मकम्मं विहारके.

७७.

दुस्सीला निहटा तेन, सब्बे मन्तिय एकतो;

रहो तं मारयित्वान, तं कम्मं पटिबाहय्युं.

७८.

राजा सुत्वा तदा कुद्धो, सब्बेगण्हिय एकतो;

अका पोक्खरणी पाले, छिन्नहत्थे सबन्धने.

७९.

अञ्ञे तत्थ सतं भिक्खू, जम्बुदीपे खिपापयि;

सरन्तो तस्स उस्साहं, परिसोधेसि सासनं.

८०.

भिक्खू थेरियवादे सो, कातुं तेहि उपोसथं;

आराधेत्वा पटिक्खित्तो, पकुप्पित्वा अनादरो.

८१.

अक्कोसित्वा च भासित्वा, वाचाहि फरुसाहि सो;

भिक्खू ते अक्खमापेत्वा, दक्खिणं देसमज्झगा.

८२.

तस्स सो महता फुट्ठो, रोगेन मरिसज्जुकं;

एवं नवहि वस्सेहि, परिच्चजि महीतलं.

८३.

तस्स पुत्तो ततो अग्ग-बोधि नामो कुमारको;

आसि राजासिरिसङ्घ-बोधिनामेन विसुतो.

८४.

कणिट्ठं भातरं माणं, ओपरज्जे’भिसञ्चिय;

तस्सा’दा दक्खिणं देसं, सयोग्गबलवाहनं.

८५.

राजा सो पुब्बराजूनं, पवत्तं न विनासिय;

रट्ठं धम्मेन पालेसि, सङ्घञ्च बहुमानयि.

८६.

जेट्ठतिस्सो’थ तं सब्बं, सुणित्वा मलये ठितो;

अरिट्ठं गिरिमागम्म, सङ्गहेसि महाजनं.

८७.

कत्वा हत्थगते पुब्ब-दक्खिणे सुसमानसे;

कमेन पुरमागन्तु-मारभित्थ महाबलो.

८८.

दाठासिव ममच्चञ्च, गहेतुं पच्छिमं दिसं;

पेसयित्वा सयं गामे, वसित्थ सिरिपिट्ठिके.

८९.

राजा निसम्म तंसब्बं, उपराजं विसज्जयि;

सबलं पच्छिमं देसं, सो गन्त्वा तं पलापयि.

९०.

पोतकंव कुलावम्हि, सक्का हन्तुन्ति दारकं;

मायेत्तं आगतं राजा, कुमारा’मच्च मग्गही.

९१.

जेट्ठतिस्संपि एतंव, गण्हिस्सामीति चिन्तिय;

थोकेनेव बलेनागा, निरासङ्कोतिविक्कमो.

९२.

जेट्ठसिस्सोपि तं सुत्वा, सन्नद्धबलवाहनो;

सागरो भिन्नवेलोव, राजसेनं समोत्थरि.

९३.

राजसेना पभिज्जित्थ, राजा आरुय्ह कुञ्जरं;

एको अञ्ञातवेसेन, पलायित्वा खणेन सो.

९४.

छट्ठे मासम्हि रज्जम्हा, नावमारुय्ह सज्जुकं;

जम्बुदीपमगाहित्वा, धनं देसञ्च ञातके.

९५.

जेट्ठतिस्सो ततो हुत्वा, पुरे राजायथा पुरे;

सब्बं किच्चं पवत्तेसि, परिपालेसि सासनं.

९६.

महादारगिरिं सो’दा, विहारे अभयुत्तरे;

महाविहारस्सा’दासि, महामेत्तव्हबोधिकं.

९७.

गोण्डिगामञ्च पादासि, राजा जेतवनस्स सो;

मातुलङ्गणकञ्चेव, गामञ्चो दुम्बरङ्गणं.

९८.

महानागस्स पादासि, पधानघरकस्स सो;

कस्सपस्स गिरिस्सापि, आहारं अम्बिलापिकं.

९९.

गामं कक्खलवित्थिञ्च, अदावेळुवनस्स सो;

गङ्गामाति विहारस्स, केहेतं गामकं अदा.

१००.

अन्तरागङ्गसव्हस्स, चुल्लमातिकगामकं;

मयेत्तिकस्सपावासे, सहन्न नगरं अदा.

१०१.

काळवापि विहारस्स, उदव्हं गाममादिसि;

एते चञ्ञेच सो भोग-गामेहि परिपूरयि.

१०२.

जिण्णं सतसहस्सेहि, तीहि सो पटिसङ्खरि;

भिक्खूनं दीपवासीनं, तिचीवरमदासि च.

१०३.

जम्बुदीपगतस्सा’सुं , रञ्ञो सोदरिया नरा;

तत्थ तत्थ निलीना ते, देसं हन्तुमुपक्कमुं.

१०४.

सुत्वा तं जेट्ठतिस्सो’थ, काळवापिंउपच्च सो;

युज्झन्तो तेहि तत्थेव, वासं’कासि सवाहनो.

१०५.

परतीरं गतो राजा, गहेत्वा दमिळं बलं;

काळवापिमुपागम्म, कातुं युद्धमुपक्कमि.

१०६.

जेट्ठतिस्सोपि सन्नद्ध बलकायो धनायुधो;

जम्बुदीपं गमापेत्वा, अमच्चं दाठसिवकं.

१०७.

वम्मितं गजमारुय्ह, युज्झन्तो अत्तनो बलं;

ओहीयमानं दिस्वान, आरुळ्हं अत्तना सह.

१०८.

महामच्चवचो वेदं, सन्देसं मे महेसिया;

आरोचेहि यथाकामं, पच्छा तव करिस्सति.

१०९.

पब्बजित्वा महादेवी, सज्झायित्वा च आगमं;

अभिधम्मं कथेत्वान, पत्तिं देहीति राजिनो.

११०.

इच्चेतं सासनं दत्वा, दमिळे आगतागते;

याव युद्धं निहन्त्वान, आयुम्हि खयमागते.

१११.

वेळुप्पदमिळं नाम, दिस्वा युज्झितुमागतं;

तम्बुलत्थवियं हत्थे, रक्खन्तो छुरिकं तदा.

११२.

ततो निक्करणिं सम्मा, गहेत्वा सीसमत्तनो;

छेत्वा हत्थिम्हि अप्पेत्वा, छुरिकं कोसियं खिपि.

११३.

उग्घोसयि महासेना, महामच्चोपि सो तदा;

गन्त्वा’भियोगं वत्वान, सीसच्छेदम्हि राजिनो.

११४.

सन्देसं देविया वत्वा, ताय पब्बज्जसासने;

समापितो भिधम्मम्हि, सद्धिमट्ठकथाय हि.

११५.

धम्मासना समोरुय्ह, निसीदिय महीतले;

एहि रञ्ञो महाकारं, दस्सेही’ति नियोजितो.

११६.

निसज्ज पुरतो तस्सा, छिन्दित्वा सीसमत्तनो;

खिपित्वा छुरिकं आह, एवं देवो मतो इति.

११७.

सा तं दिस्वा-तिसोकेन, फालेत्वा हदयं मता;

एवं पञ्चहि मासेहि, राजा सो तिदिवं गतो.

११८.

एवं विजितसङ्गामो, सत्तवो अभिमद्दिय;

रज्जं पाकतिकं कत्वा, विहरन्तो पुरे वरे.

११९.

उपराजस्स नामेन, कारितस्स पन’त्तना;

महल्लराजा सव्हस्स, पधानघरकस्स सो.

१२०.

अद्धा गामद्वयं राजा, हङ्कारं सामुगामकं;

केहेल्लराजभागञ्च, सब्बेपि परिचारके.

१२१.

तथा जेतवनस्स’दा, महामणिकगामकं;

मयेत्तिकस्सपावासं, सालगामेन पूजयि.

१२२.

अम्बिल्लपदरं चा’दा, चेतियस्स गिरिस्स सो;

पुलत्थिनगरे कासि, महापानादि दीपकं.

१२३.

अमच्चा तस्स मारेसुं, माणव्हं युवराजकं;

अन्तोपुरे’परज्झित्वा, दत्वापि सममेत्तिकं.

१२४.

ततो कस्सपनामं सो, कणिट्ठं सकभातरं;

पालेन्तो सन्ततिं राजा, ओपरज्जे’भिसेचयि.

१२५.

माणस्स मरणं सुत्वा, गहेत्वा दमिळे लहुं;

दाठासिवो समागञ्छि, गामं तिन्तिणी नामकं.

१२६.

तस्सागमनमञ्ञाम, निक्खमित्वा सवाहनो;

युज्झन्तो द्वारसे वस्से, जम्बुदीपं पलातवा.

१२७.

पहाय सब्बं गच्छन्तो, सञ्ञाणत्थाय अत्तनो;

एकावलिं गहेत्वाव, एकाकी सो हि निक्खमि.

१२८.

एकावलिं विनाचेव, राजा हुत्वा यथाविधिं;

अहु दाठोपतिस्सोति, विसुतो धरणी तले.

१२९.

इतरो लद्धओकासो, रज्जमग्गहि युज्झिय;

अञ्ञमञ्ञं पलापेसुं, एवं ते अन्तरन्तरा.

१३०.

एवं उभिन्नं राजूनं, सङ्गामेना’भिपीळितो;

लोको उपद्दुतो-सब्बो विहीनधनधञ्ञवा.

१३१.

दाठोपतिस्सो नासेसि, सब्बं पुब्बकराजूनं;

गण्ही तीसु निकायेसु, सारं धातुघरेसु च.

१३२.

सुवण्णपटिमायो सो, सुवण्णं गण्हि भिन्दिय;

सोण्णमालादिकं सब्बं, पूजाभण्डं निराकरि.

१३३.

थूपारामे तथागण्हि, सोवण्णं थुपिकं घरे;

महग्घरतनाकिण्णं, छत्तं भिन्दित्थ चेतिये.

१३४.

महापाळिम्हि नावायो, दमिळानं सदापयि;

राजगेहा निझापेसुं, सद्धिं धातुघरेन ते.

१३५.

पच्छा विप्पटिसारी सो, देसेतुं, पापमत्तनो;

कारेसि सह भोगेन, साकवत्थुविहारकं.

१३६.

भागिनेय्योपि रतन-दाठो इति जने सुतो;

महादीपादो हुत्वान, सभोगो तमुपट्ठहि.

१३७.

अग्गबोधिम्हि सम्पत्ते, रज्जं युद्धबलेन च;

कस्सपो युवराजा सो, सेनं रक्खितुमत्तनो.

१३८.

दुप्पञ्ञो सहसा भेत्वा, थूपारामम्हि चेतियं;

देवानंपियतिस्सेन, खुद्दराजेन चेव हि.

१३९.

पुब्बकेहिच राजूहि, पूजितंधनसारकं;

अग्गहेसि दुन्नितीहि, पापकेहि पुरक्खतो.

१४०.

दक्खिणस्स विहारस्स, चेतियं परिभिन्दिय;

अग्गहेसि धनं सारं, एवमञ्ञेपि भिन्दयि.

१४१.

एवं करोन्तं तं राजा, दुन्नितिकपुरक्खतं;

नासक्खि किर वारेतुं, अहो पापा निवारिया.

१४२.

तं वारेतु मसक्कोन्तो, थूपारामम्हि चेतियं;

भिन्नं तेन सकारेसि, सहस्सेन समङ्गलं.

१४३.

तदा दाठोपतिस्सेन, अग्गबोधि नरिस्सरो;

जितो रोहणमेवा’गा, सज्जेतुं बलवाहनं.

१४४.

तत्र ठितो सोळसमे, वस्से ब्याधिहतो मतो;

तदा तस्स कणिट्ठो सो, युवराजापि कस्सपो.

१४५.

दाठोपतिस्स राजानं, जम्बुदीपं पलापिय;

एकरज्जमकादेसं, मकुटन्तु न धारयि.

१४६.

साधूनं सङ्गमेने’स, हुत्वा विप्पटिसारको;

नासं पापस्स कम्मस्स, करिस्सामीति चिन्तिय.

१४७.

पुप्फारामे फलारामे, वापियो’पि च कारयि;

महाचेतित्तयञ्चापि, महापूजाहि सक्करि.

१४८.

थूपारामञ्च पूजेत्वा, एकंगामञ्च तस्सदा;

सब्बागमियभिक्खूहि, धम्मंदेसापयित्थ च.

१४९.

कत्वा मरिचवट्टिम्हि, पासादं सुत्थिरं तहिं;

वासयित्थ महाथेरं, नागसाल निवासितं.

१५०.

तत्रट्ठं तमुपट्ठाय, पच्चयेति चतूहि’पि;

अभिधम्मं कथापेसि, सद्धिमट्ठकथाय सो.

१५१.

नागसालकमावासं, कत्वा तस्सेव’दासि सो;

महानिट्ठिलगामञ्च, पच्चयत्थाय तस्स’दा.

१५२.

अथ दाथोपतिस्सो सो, जम्बुदीपा इधागतो;

महन्तं बलमादाय, करोन्तो तेन आहवं.

१५३.

कस्सपेन सुसन्नद्ध-वाहनेन ततो मरि;

द्वादसासुं किरेतस्स, राजभूतस्स हायना.

१५४.

तस्स दाठोपतिस्सस्स, भागिनेय्यो सनामको;

जम्बुदीपं पलायित्थ, भीतो तम्हा महारणे.

१५५.

एवं अनिच्चा वत सब्बभोगा,

सुदुल्लभा चेव खणेव सोभा;

तस्माहि एतेसु रतिं विहाय,

भवेय्य धम्माभिमुखो हितेसी.

सुजनप्पसादसंवेगत्थाय कते महावंसे

छ राजको नाम

द्विचत्तालीसतिमो परिच्छेदो.