📜
तेचत्तालीसतिम परिच्छेद
चतुराजको
ततो ¶ विजितसङ्गामो, कस्सपो पुरितासयो;
महापाळिम्हि सङ्घस्स, समिद्धं भोजनं अका.
नागसाला निवासिं सो, महाधम्मकथिं यतिं;
महापूजाय पूजेत्वा, सद्धम्मं तेन वाचयि.
वसन्तं भातुआवासे, समुद्दिस्स लिखापयि;
कटन्धकारवासिं सो, पाळि सब्बं ससङ्गहं.
जिण्णं सङ्खरिकम्मञ्च, नवं कारेसि चेतिये;
सङ्घभोगमनेकञ्च, तत्थ तत्थ पवत्तयि.
नानामणिसमुज्जोतं, कासि चूळमणित्तयं;
सतं पण्डुपलासानं, वत्थदानेन तप्पयि.
तस्सासुं बहवो पुत्ता, जेट्ठो तेसञ्च माणको;
सब्बे ते न वयप्पत्ता, बालाविगतबुद्धिनो.
ततो सो ब्याधिना फुट्ठो, अतेकिच्छेन केनचि;
पुत्ता मे बालका सब्बे, ने’ते रज्जक्खमा इति.
वसन्तं रोहणे देसे, भागिनेय्यं महामतिं;
आहुय सब्बं पादासि, रज्जं पुत्तेहि अत्तनो.
गन्धमालादिपूजाहि, पूजयित्वान चेतिये;
भिक्खुसङ्घं खमाधपसि, दत्वान चतुपच्चयं.
एवं धम्मं चरित्वान, मित्तामच्चजनेसु च;
गतो नवहि वस्सेहि, यथाकम्मं नराधिपो.
कत्वा कत्तब्बकिच्चं सो, मातुलस्स सगारवो;
सङ्गहन्तो जनं माणो, दमिळे नीहरापयि.
एकतो दमिळा हुत्वा, निब्बासेम इमं इति;
तस्मिं ठिते बहिद्धाव, अग्गहेसुं पुरं सयं.
हत्त ¶ दाठस्स पेसेसि, जम्बुदीपगतस्स ते;
आगन्तुंतव कालोति, सासनं रज्जगाहणे.
माणो’पि सङ्घं पेसेसि, सासनं पितुरोहणं;
पिता सुत्वान तं आगा, न चीरेनेव रोहणा.
उभे ते मन्तयित्वान, अकंसु सन्धिलेसकं;
उमिळेहि ततो जाता, सब्बे ते समवुत्तिनो.
ततो सो पितरं रज्जे, अभिसिञ्चित्थ माणको;
सो’भिसित्तो निकायानं, सहस्सानं तयं अदा.
सङ्घं रट्ठञ्च सङ्गय्ह, सब्बं राजकुलट्ठितं;
भण्डं पेसेसि सत्तूहि, रक्खणत्थाय रोहणं.
हत्थदाठोपि सुत्वान, दमिळानं तु सासनं;
खणेना’गा इमं दीपं, गहेत्वा दमिळ्हं बलं.
तदा ते दमिळा सब्बे, परिभूता इध ठिता;
आयन्तमेव तं गन्त्वा, परिवारेसु मञ्जसे.
माणोपि सुत्वा तं सब्बं, नायं कालोति युज्झितुं;
पेसेत्वा पितुराजानं, सद्धिं सारेन रोहणं.
पुब्बदेसं सयं गन्त्वा, सङ्गण्हन्तो जनं वसी;
लद्धा दमिळपक्खं सो, गहेत्वा राजकं पुरं.
दाठोपतिस्सो राजाति, नामं सावेति अत्तनो;
मातुलं विय तं लोको, तेन नामेन वोहरि.
पितुच्छपुत्तमानेत्वा, अग्गबोधि सनामकं;
ठपेत्वा युवराजत्ते, देसञ्चा’दासि दक्खिणं.
ठानन्तरञ्च पादासि, निस्सितानं यथारहं;
सासनस्स च लोकस्स, सब्बं कत्तब्बमाचरि.
महापाळिम्हि दापेसि, सवत्थं दधिभत्तकं;
खीरं पायासकञ्चेव, धम्मं सुणि उपोसथि.
कारेत्वा सब्बपूजायो, देसा पेत्वान देसनं;
एवमादीहि पुञ्ञेहि, अत्तानं’कासि भद्दकं.
कस्सपस्स विहारस्स, दत्वासेनव्हगामकं;
महागल्लञ्च पादासि, पधानघरकस्स सो.
परिवेणस्स ¶ मोरस्स, अकासि सकगामकं;
थूपारामस्स पुण्णोळिं, दत्वा सक्कासि चेतियं.
कप्पूरपरिवेणं सो, कारेसि अभयुत्तरे;
विहारं तिपुथुल्लव्हं, कत्वा तस्सेव दापयि.
तस्मिं करोन्ते वारेसुं, सीमायन्तो’ति भिक्खवो;
थेरिया ते किबाहेत्वा, बलं तथेव कारयि.
अथ ते ते थेरिया भिक्खू, दुम्मञ्ञू तत्थ राजिनि;
अस्सद्धं तं विदित्वान, पत्तनिक्कुज्जनं करुं.
वुत्तञ्हि मुनिना तेन, अस्सद्धो यो उपासको;
अलाभाय च भिक्खूनं, चेतेत’क्कोसति च ते.
पत्तनिकुज्जनं तस्स, कत्तब्बन्ति ततो हि ते;
तस्स तं कम्ममकरुं, लोको मञ्ञित्थ अञ्ञथा.
आदायु कुज्जितं पत्तं, चरन्तो भिक्खुभिक्खकं;
निकुज्जेय्य घरद्वारे, तस्सा’ति कथिकं करुं.
तस्मिं सो समये फुट्ठो, ब्याधिना महतामरि;
वस्सम्हि नवमे राजा, सम्पत्तो जीवितक्खयं.
दप्पुलोपि ततो राजा, गतो रोहणकं सकं;
वासं कप्पेसि तत्थेव, करोन्तो पुञ्ञसञ्चयं.
इतो पट्ठाय वक्खाम, तस्स वंसमनाकुलं;
वुच्चमानम्हि एत्थेव, तस्मिं होति असङ्करो.
जातो ओक्काकवंसम्हि, महातिस्सोति विस्सुतो;
आसि एको महापुञ्ञो, समाकिण्णगुणाकरो.
तस्से’का भरिया आसि, सङ्घपिवाति वीस्सुता;
धञ्ञपुञ्ञगुणूपेता, धीता रोहणसामिनो.
तस्सापुत्ता तयो आसुं, पठमो अग्गबेधिको;
दुतियो दप्पुलो नाम, ततियो मणिअक्खिको.
एकाव धीता तस्सासि, राजनमगमा च सा;
जेट्ठो रोहणनामस्स, देसस्सा’सि सयं वसी.
महापाळिं स कारेसि, महागामे महाधनो;
दाठग्गबोधिनामञ्च, परिवेणं तहि वंसो.
काणगामम्हि ¶ काणानं, गिलानानञ्च सालके;
विहारे पटिमाव्हे च, महन्तं पटिमाघरं.
पतिट्ठपेसि कत्वान, बुद्धतत्थ सिलामयं;
महन्तनामं सप्पञ्ञो, इद्धीहि विय निम्मितं.
सालवाणञ्च कारेसि, विहारं अत्तनामकं,
परिवेणविहारञ्च, तथा काजरगामकं.
नवकम्मानि कारेत्वा, धम्मसालविहारके;
सयं वच्चकुटी एस, तत्थ सोधेसि बुद्धिमा.
उच्चिट्ठं भिक्खुसङ्घस्स, भोजनं परिभुञ्जिय;
मण्डगामञ्च सङ्घस्स, गामं’दासि मसादवा.
पुञ्ञाने’तानिचञ्ञानि, कत्वा तस्मिं दिवङ्गते;
आसी तस्सा’नुजो तत्थ, सामि दप्पुलनामको.
इस्सेरं तत्थ वत्तेसि, सम्पमद्दिय सत्त वो;
महादानं पवत्तेसि, निस्सङ्कं रोहणं अगा.
तस्स तुट्ठो जनो आह, महासामीति एसनो;
ततो पट्ठाय तं लोको-महासामीति वोहरि.
सुत्वान तं सिलादाठो, नरिन्दो सकधीतरं;
तस्स पादासि सन्तुट्ठो, गुणेहि बहुकेहि च.
युजराजत्तमस्सादा, रज्जयोग्गोति मानितुं;
माणवम्मादयो तस्स, पुत्ता आसुं महासया.
पासाणदिपवासिस्स, महाथेरस्स सन्तिके;
धम्मं सुत्वा पसीदित्वा, तस्मिं तं बहुमानितुं.
विहारं रोहणे कत्वा, तस्स पादासि सोपि तं;
चातुद्दिसियसङ्घस्स, परिभोगाय विस्सज्जि.
अम्बमाला विहारादि, विहारे कारयि बहू;
खदिरालिविहारञ्च, कत्वा देव मपूजयि.
पासादमनुरारामं, मुत्तोलम्बं सुजिण्णकं;
सीरिवड्ढञ्च पासादं, तथा तक्कम्बिलं परं.
सोधेत्वा भिक्खवो तत्थ, द्वत्तिंस परिवासयि;
सब्बपच्चयदानेन, सन्तप्पेत्वा महीमति.
अदा ¶ केवट्टगम्भीरं, गामं नागविहारके;
तथा राजविहारस्स, गोन्नगामं समादियि.
अदा तीसविहारस्स, तथाकन्तिकपब्बकं;
चित्तलपब्बतस्सा’दा, गामं सो गोन्नविट्ठिकं.
दत्वा रियाकरस्सेस, गामं सोमालवत्थुकं;
अकासि पटिमागेहं, तथेव सुमनोहरं.
तत्रट्ठस्स जिनस्सा’का, उण्णलोमं महग्घियं;
हेमपट्टञ्च कारेसि, सब्बं पूजाविधिं स’का.
चेतिये परिजिण्णे सो, सुधाकम्मेन रञ्जयि;
तिपञ्चहत्थं कारेसि, मेत्तेय्यं सुगतं परं.
एवमादिनि पुञ्ञानि, अप्पमेय्यानि सो विभू;
अकासि च सयं साधु, परिवारेही कारयि.
परिवारा च तस्सासुं, बहूपुञ्ञकरा नरा;
विहारा नेकका आसुं, कता तेहि सप्पच्चया.
कदाचि मग्गं गच्छं सो, अरञ्ञम्हि अगामके;
सेनं संविदहित्वान, वासं कप्पेसि रत्तियं.
सुनहातविल्लित्तो सो, सुभुत्तोसयने सुखे;
निपन्नेसु घरे रम्मे, निद्दायितुमुपक्कमि.
अलभन्तो तदा निद्दं, किन्नु खो इति कारणं;
पवत्तिं उपधारेन्तो, दिवसे सब्बमत्तनो.
अदिस्वा कारणं अन्तो, अवस्सं बहि हेस्सति;
इति चिन्तिय योजेसि, मनुस्सेतं गवेसितुं.
एवमाह च निस्सङ्कं, अय्यका मम रत्तियं;
तेमेन्ता रुक्खमूलस्मिं, ठिता आनेथ ते इति.
तेपि गन्त्वा गवेसन्ता, दीपहत्था महाजना;
महागामा’गते भिक्खू, रुक्खमूलगते तदा.
ते गन्त्वा सासनं रञ्ञो, आरोचेसुं पधाविसो;
दिस्वा च भिक्खु सन्तुट्ठो, नेत्वा वासघरं सकं.
निच्चदानाय भिक्खूनं, ठपिते रत्तचीवरे;
तेसं दत्वान तिन्तानि, चीवरानि समादिय.
सुक्खापिय ¶ च कत्वान, पादधोवनकादिकं;
निसीदापिय ते सब्बे, सयने साधु सन्थते.
भेसज्जं पटियादेत्वा, सयमेवो’पनामिय;
पच्चूसेपि च कत्वान, कत्तब्बं भोजनादिकं.
दत्वा कप्पिय कारे’थ, विस्सज्जेसि यथारुचिं;
एवं पुञ्ञरतस्सेव, तस्सा’सि दिवसं गतं.
एवं पुञ्ञपरेतस्मिं, वसमाने नरुत्तमे;
रट्ठं जनपदं सब्बं, योजेत्वा पुञ्ञकम्मेसु.
माणो पाचिनदेसम्हि, वसन्तो बलसङ्गहं;
कत्वान पितुनो सेनं, धनं चेवा हरापिय.
कातुं सङ्गाममागञ्छि, तिपुचुल्लसगामकं;
दाठोपतिस्सो तं सुत्वा, तम्बलंगा महाबलो.
तत्था’कंसु महायुद्धं, अञ्ञमञ्ञं समागता;
योधा दाठो पतिस्सस्स, माणं सङ्गंव मारयुं.
तं सुत्वा दप्पुलो सोपि, सोकसल्लहतो मरि;
सत्ताह मनुराधम्हि, वसं रज्जमकारयि.
रोहणे तीणि वस्सानि, एस रज्जमकारयि;
तस्मा तस्स कथा आसि, रोहणम्हि इधापि च.
एवं परेमारिय आहवम्हि,
किच्छेन लद्धाव नरेन भोगा;
आसुं खणे विज्जुलतोप भोगा,
को बुद्धिमा तेसु रतिं करेय्य.
सुजनप्पसादसंवेगत्थाय कते महावंसे
चतुराजको नाम
तेचत्तालीसतिमो परिच्छेदो.