📜

तेचत्तालीसतिम परिच्छेद

चतुराजको

.

ततो विजितसङ्गामो, कस्सपो पुरितासयो;

महापाळिम्हि सङ्घस्स, समिद्धं भोजनं अका.

.

नागसाला निवासिं सो, महाधम्मकथिं यतिं;

महापूजाय पूजेत्वा, सद्धम्मं तेन वाचयि.

.

वसन्तं भातुआवासे, समुद्दिस्स लिखापयि;

कटन्धकारवासिं सो, पाळि सब्बं ससङ्गहं.

.

जिण्णं सङ्खरिकम्मञ्च, नवं कारेसि चेतिये;

सङ्घभोगमनेकञ्च, तत्थ तत्थ पवत्तयि.

.

नानामणिसमुज्जोतं, कासि चूळमणित्तयं;

सतं पण्डुपलासानं, वत्थदानेन तप्पयि.

.

तस्सासुं बहवो पुत्ता, जेट्ठो तेसञ्च माणको;

सब्बे ते न वयप्पत्ता, बालाविगतबुद्धिनो.

.

ततो सो ब्याधिना फुट्ठो, अतेकिच्छेन केनचि;

पुत्ता मे बालका सब्बे, ने’ते रज्जक्खमा इति.

.

वसन्तं रोहणे देसे, भागिनेय्यं महामतिं;

आहुय सब्बं पादासि, रज्जं पुत्तेहि अत्तनो.

.

गन्धमालादिपूजाहि, पूजयित्वान चेतिये;

भिक्खुसङ्घं खमाधपसि, दत्वान चतुपच्चयं.

१०.

एवं धम्मं चरित्वान, मित्तामच्चजनेसु च;

गतो नवहि वस्सेहि, यथाकम्मं नराधिपो.

११.

कत्वा कत्तब्बकिच्चं सो, मातुलस्स सगारवो;

सङ्गहन्तो जनं माणो, दमिळे नीहरापयि.

१२.

एकतो दमिळा हुत्वा, निब्बासेम इमं इति;

तस्मिं ठिते बहिद्धाव, अग्गहेसुं पुरं सयं.

१३.

हत्त दाठस्स पेसेसि, जम्बुदीपगतस्स ते;

आगन्तुंतव कालोति, सासनं रज्जगाहणे.

१४.

माणो’पि सङ्घं पेसेसि, सासनं पितुरोहणं;

पिता सुत्वान तं आगा, न चीरेनेव रोहणा.

१५.

उभे ते मन्तयित्वान, अकंसु सन्धिलेसकं;

उमिळेहि ततो जाता, सब्बे ते समवुत्तिनो.

१६.

ततो सो पितरं रज्जे, अभिसिञ्चित्थ माणको;

सो’भिसित्तो निकायानं, सहस्सानं तयं अदा.

१७.

सङ्घं रट्ठञ्च सङ्गय्ह, सब्बं राजकुलट्ठितं;

भण्डं पेसेसि सत्तूहि, रक्खणत्थाय रोहणं.

१८.

हत्थदाठोपि सुत्वान, दमिळानं तु सासनं;

खणेना’गा इमं दीपं, गहेत्वा दमिळ्हं बलं.

१९.

तदा ते दमिळा सब्बे, परिभूता इध ठिता;

आयन्तमेव तं गन्त्वा, परिवारेसु मञ्जसे.

२०.

माणोपि सुत्वा तं सब्बं, नायं कालोति युज्झितुं;

पेसेत्वा पितुराजानं, सद्धिं सारेन रोहणं.

२१.

पुब्बदेसं सयं गन्त्वा, सङ्गण्हन्तो जनं वसी;

लद्धा दमिळपक्खं सो, गहेत्वा राजकं पुरं.

२२.

दाठोपतिस्सो राजाति, नामं सावेति अत्तनो;

मातुलं विय तं लोको, तेन नामेन वोहरि.

२३.

पितुच्छपुत्तमानेत्वा, अग्गबोधि सनामकं;

ठपेत्वा युवराजत्ते, देसञ्चा’दासि दक्खिणं.

२४.

ठानन्तरञ्च पादासि, निस्सितानं यथारहं;

सासनस्स च लोकस्स, सब्बं कत्तब्बमाचरि.

२५.

महापाळिम्हि दापेसि, सवत्थं दधिभत्तकं;

खीरं पायासकञ्चेव, धम्मं सुणि उपोसथि.

२६.

कारेत्वा सब्बपूजायो, देसा पेत्वान देसनं;

एवमादीहि पुञ्ञेहि, अत्तानं’कासि भद्दकं.

२७.

कस्सपस्स विहारस्स, दत्वासेनव्हगामकं;

महागल्लञ्च पादासि, पधानघरकस्स सो.

२८.

परिवेणस्स मोरस्स, अकासि सकगामकं;

थूपारामस्स पुण्णोळिं, दत्वा सक्कासि चेतियं.

२९.

कप्पूरपरिवेणं सो, कारेसि अभयुत्तरे;

विहारं तिपुथुल्लव्हं, कत्वा तस्सेव दापयि.

३०.

तस्मिं करोन्ते वारेसुं, सीमायन्तो’ति भिक्खवो;

थेरिया ते किबाहेत्वा, बलं तथेव कारयि.

३१.

अथ ते ते थेरिया भिक्खू, दुम्मञ्ञू तत्थ राजिनि;

अस्सद्धं तं विदित्वान, पत्तनिक्कुज्जनं करुं.

३२.

वुत्तञ्हि मुनिना तेन, अस्सद्धो यो उपासको;

अलाभाय च भिक्खूनं, चेतेत’क्कोसति च ते.

३३.

पत्तनिकुज्जनं तस्स, कत्तब्बन्ति ततो हि ते;

तस्स तं कम्ममकरुं, लोको मञ्ञित्थ अञ्ञथा.

३४.

आदायु कुज्जितं पत्तं, चरन्तो भिक्खुभिक्खकं;

निकुज्जेय्य घरद्वारे, तस्सा’ति कथिकं करुं.

३५.

तस्मिं सो समये फुट्ठो, ब्याधिना महतामरि;

वस्सम्हि नवमे राजा, सम्पत्तो जीवितक्खयं.

३६.

दप्पुलोपि ततो राजा, गतो रोहणकं सकं;

वासं कप्पेसि तत्थेव, करोन्तो पुञ्ञसञ्चयं.

३७.

इतो पट्ठाय वक्खाम, तस्स वंसमनाकुलं;

वुच्चमानम्हि एत्थेव, तस्मिं होति असङ्करो.

३८.

जातो ओक्काकवंसम्हि, महातिस्सोति विस्सुतो;

आसि एको महापुञ्ञो, समाकिण्णगुणाकरो.

३९.

तस्से’का भरिया आसि, सङ्घपिवाति वीस्सुता;

धञ्ञपुञ्ञगुणूपेता, धीता रोहणसामिनो.

४०.

तस्सापुत्ता तयो आसुं, पठमो अग्गबेधिको;

दुतियो दप्पुलो नाम, ततियो मणिअक्खिको.

४१.

एकाव धीता तस्सासि, राजनमगमा च सा;

जेट्ठो रोहणनामस्स, देसस्सा’सि सयं वसी.

४२.

महापाळिं स कारेसि, महागामे महाधनो;

दाठग्गबोधिनामञ्च, परिवेणं तहि वंसो.

४३.

काणगामम्हि काणानं, गिलानानञ्च सालके;

विहारे पटिमाव्हे च, महन्तं पटिमाघरं.

४४.

पतिट्ठपेसि कत्वान, बुद्धतत्थ सिलामयं;

महन्तनामं सप्पञ्ञो, इद्धीहि विय निम्मितं.

४५.

सालवाणञ्च कारेसि, विहारं अत्तनामकं,

परिवेणविहारञ्च, तथा काजरगामकं.

४६.

नवकम्मानि कारेत्वा, धम्मसालविहारके;

सयं वच्चकुटी एस, तत्थ सोधेसि बुद्धिमा.

४७.

उच्चिट्ठं भिक्खुसङ्घस्स, भोजनं परिभुञ्जिय;

मण्डगामञ्च सङ्घस्स, गामं’दासि मसादवा.

४८.

पुञ्ञाने’तानिचञ्ञानि, कत्वा तस्मिं दिवङ्गते;

आसी तस्सा’नुजो तत्थ, सामि दप्पुलनामको.

४९.

इस्सेरं तत्थ वत्तेसि, सम्पमद्दिय सत्त वो;

महादानं पवत्तेसि, निस्सङ्कं रोहणं अगा.

५०.

तस्स तुट्ठो जनो आह, महासामीति एसनो;

ततो पट्ठाय तं लोको-महासामीति वोहरि.

५१.

सुत्वान तं सिलादाठो, नरिन्दो सकधीतरं;

तस्स पादासि सन्तुट्ठो, गुणेहि बहुकेहि च.

५२.

युजराजत्तमस्सादा, रज्जयोग्गोति मानितुं;

माणवम्मादयो तस्स, पुत्ता आसुं महासया.

५३.

पासाणदिपवासिस्स, महाथेरस्स सन्तिके;

धम्मं सुत्वा पसीदित्वा, तस्मिं तं बहुमानितुं.

५४.

विहारं रोहणे कत्वा, तस्स पादासि सोपि तं;

चातुद्दिसियसङ्घस्स, परिभोगाय विस्सज्जि.

५५.

अम्बमाला विहारादि, विहारे कारयि बहू;

खदिरालिविहारञ्च, कत्वा देव मपूजयि.

५६.

पासादमनुरारामं, मुत्तोलम्बं सुजिण्णकं;

सीरिवड्ढञ्च पासादं, तथा तक्कम्बिलं परं.

५७.

सोधेत्वा भिक्खवो तत्थ, द्वत्तिंस परिवासयि;

सब्बपच्चयदानेन, सन्तप्पेत्वा महीमति.

५८.

अदा केवट्टगम्भीरं, गामं नागविहारके;

तथा राजविहारस्स, गोन्नगामं समादियि.

५९.

अदा तीसविहारस्स, तथाकन्तिकपब्बकं;

चित्तलपब्बतस्सा’दा, गामं सो गोन्नविट्ठिकं.

६०.

दत्वा रियाकरस्सेस, गामं सोमालवत्थुकं;

अकासि पटिमागेहं, तथेव सुमनोहरं.

६१.

तत्रट्ठस्स जिनस्सा’का, उण्णलोमं महग्घियं;

हेमपट्टञ्च कारेसि, सब्बं पूजाविधिं स’का.

६२.

चेतिये परिजिण्णे सो, सुधाकम्मेन रञ्जयि;

तिपञ्चहत्थं कारेसि, मेत्तेय्यं सुगतं परं.

६३.

एवमादिनि पुञ्ञानि, अप्पमेय्यानि सो विभू;

अकासि च सयं साधु, परिवारेही कारयि.

६४.

परिवारा च तस्सासुं, बहूपुञ्ञकरा नरा;

विहारा नेकका आसुं, कता तेहि सप्पच्चया.

६५.

कदाचि मग्गं गच्छं सो, अरञ्ञम्हि अगामके;

सेनं संविदहित्वान, वासं कप्पेसि रत्तियं.

६६.

सुनहातविल्लित्तो सो, सुभुत्तोसयने सुखे;

निपन्नेसु घरे रम्मे, निद्दायितुमुपक्कमि.

६७.

अलभन्तो तदा निद्दं, किन्नु खो इति कारणं;

पवत्तिं उपधारेन्तो, दिवसे सब्बमत्तनो.

६८.

अदिस्वा कारणं अन्तो, अवस्सं बहि हेस्सति;

इति चिन्तिय योजेसि, मनुस्सेतं गवेसितुं.

६९.

एवमाह च निस्सङ्कं, अय्यका मम रत्तियं;

तेमेन्ता रुक्खमूलस्मिं, ठिता आनेथ ते इति.

७०.

तेपि गन्त्वा गवेसन्ता, दीपहत्था महाजना;

महागामा’गते भिक्खू, रुक्खमूलगते तदा.

७१.

ते गन्त्वा सासनं रञ्ञो, आरोचेसुं पधाविसो;

दिस्वा च भिक्खु सन्तुट्ठो, नेत्वा वासघरं सकं.

७२.

निच्चदानाय भिक्खूनं, ठपिते रत्तचीवरे;

तेसं दत्वान तिन्तानि, चीवरानि समादिय.

७३.

सुक्खापिय च कत्वान, पादधोवनकादिकं;

निसीदापिय ते सब्बे, सयने साधु सन्थते.

७४.

भेसज्जं पटियादेत्वा, सयमेवो’पनामिय;

पच्चूसेपि च कत्वान, कत्तब्बं भोजनादिकं.

७५.

दत्वा कप्पिय कारे’थ, विस्सज्जेसि यथारुचिं;

एवं पुञ्ञरतस्सेव, तस्सा’सि दिवसं गतं.

७६.

एवं पुञ्ञपरेतस्मिं, वसमाने नरुत्तमे;

रट्ठं जनपदं सब्बं, योजेत्वा पुञ्ञकम्मेसु.

७७.

माणो पाचिनदेसम्हि, वसन्तो बलसङ्गहं;

कत्वान पितुनो सेनं, धनं चेवा हरापिय.

७८.

कातुं सङ्गाममागञ्छि, तिपुचुल्लसगामकं;

दाठोपतिस्सो तं सुत्वा, तम्बलंगा महाबलो.

७९.

तत्था’कंसु महायुद्धं, अञ्ञमञ्ञं समागता;

योधा दाठो पतिस्सस्स, माणं सङ्गंव मारयुं.

८०.

तं सुत्वा दप्पुलो सोपि, सोकसल्लहतो मरि;

सत्ताह मनुराधम्हि, वसं रज्जमकारयि.

८१.

रोहणे तीणि वस्सानि, एस रज्जमकारयि;

तस्मा तस्स कथा आसि, रोहणम्हि इधापि च.

८२.

एवं परेमारिय आहवम्हि,

किच्छेन लद्धाव नरेन भोगा;

आसुं खणे विज्जुलतोप भोगा,

को बुद्धिमा तेसु रतिं करेय्य.

सुजनप्पसादसंवेगत्थाय कते महावंसे

चतुराजको नाम

तेचत्तालीसतिमो परिच्छेदो.