📜

चतुचत्तालीसतिम परिच्छेद

तिराजको

.

अच्चये हत्थदाठस्स, अग्गबोधिकुमारको;

कणिट्ठो राजिनो आसि, सिरिसङ्घादि बोधिको.

.

धम्मराजा अयं आसि, सम्मा दस्सनसञ्ञुतो;

तस्मा सो पुञ्ञकम्मानि, अप्पमेय्यानि वत्तयि.

.

निकायत्तयवासीनं, भत्तग्गमवलोकयि;

महापाळिञ्च वड्ढेसि, माघातञ्चेव कारयि.

.

ठानन्तरञ्च दापेसि, यथारह मनालयो;

सिपगोत्तादियोग्गेहि, संगतेहि च संगहि.

.

यत्थ कत्थचि दिस्वापि, भिक्खवो सो महामति;

सक्कत्वा सोभणापेसि, परित्तं सासनोगधं.

.

थेरं सो उपसङ्कम्म, नागसालनिवासिनं;

दाठासिवं महापञ्ञं, सीलवन्तं बहुस्सुतं.

.

सक्कच्च नं ततो सुत्वा, सम्मासम्बुद्धसासनं;

धम्मे’तीवपसीदित्वा, सब्बसन्तिकरो इति.

.

सुत्वा थेरियवादानं, पुब्बञातीनमत्तनो;

पापानं दुट्ठचित्तानं, अपकारे कते बहू.

.

विहारे परिवेणे च, जिण्णेपाकतिके अका;

भोगगामे च दापेसि, तत्थ तत्थ बहूदये.

१०.

विच्छिन्नपच्चये चाका, तदात्यं कुरिते विय;

दासकेपि च सङ्घस्स, यथाठाने ठपापयि.

११.

पधानघर मेतस्स, थेरस्स’कासनामकं;

पटिग्गहेत्वा तं सो’पि, सङ्घस्सा’दा महामती.

१२.

भोगगामे च तस्सा’दा, भरत्तालं किहिम्बिलं;

कतकञ्च तुलाधारं, अन्धकारकमेव च.

१३.

अन्धकारं अन्तुरेळिं, बालवं द्वारनायकं;

महानिकड्ढिकञ्चेव, पेळहाळं तथापरं.

१४.

एते अञ्ञे च सो दत्वा, भोगगामे नरिस्सरो;

दासि आरामिके चेव, अत्तनो किर ञातके.

१५.

तथा द्विन्नं निकायानं, विहारे मन्दपच्चये;

दिस्वापि च सुत्वा वा, भोगगामे बहू अदा.

१६.

बहुना किन्तुवुत्तेन, निकायेसु’पि तीसु’पि;

अदा गामसहस्सं सो, बहुप्पादं निराकुलं.

१७.

अनुस्सरन्तो सो तिण्णं, रतनानं गुणे वरे;

एकावलिं गहेत्वान, अक्खमाल मका किर.

१८.

एवं सब्बप्पयोगेहि, सो’हु धम्मपरायनो;

सब्बे तमनुसिक्खन्ता, हेसु धम्मकरा नरा.

१९.

दमिळो पोत्थकुट्ठवो, तस्स कम्मकरो तदा;

माटम्बियव्हं कारेसि, पधानघरमब्भुतं.

२०.

बूककल्ले अम्बवापिं, तन्तवायिकचाटिकं;

गामं निट्ठिलवेट्ठिञ्च, तस्सा’दा सो सदा सकं.

२१.

कप्पूरपरिवेणे च, कुरुन्दपिल्लके तथा;

महाराजघरे चेव, पासादे सो’व कारयि.

२२.

अञ्ञत्था’दा तयो गामे, विहारेसु महाधनो;

पोत्थसातव्हयो पञ्ञो, विहारे जेतनामके.

२३.

सेनापतिराजनामं, परिवेणं समापयि;

महाकन्दो च दमिळो, परिवेणं सनामकं.

२४.

चुल्लपन्थं तथा एको, सेहालउपराजकं;

उपराजा सकारेसि, सङ्घतिस्सो’पि राजिनो.

२५.

अञ्ञेसु बहवो आसुं, विहारे एवमादिके;

भस्स रञ्ञो’ नुवत्तन्ता, एवं धम्मीहि पाणिनो.

२६.

पापं वापि हि पुञ्ञं वा,

पधानोयं करोति यो;

लो को तं तं करोतेव,

तं विजनेय्य पण्डितो.

२७.

जेट्ठनामा महापुञ्ञा, महेसी तस्स राजिनो;

जेट्ठारामञ्च कारेसि, भिक्खूनीनमुपस्सयं.

२८.

तस्सा’दासि च द्वे गामे, पक्कपासाणभूमियं;

तम्बुद्धं भेलगामञ्च, आरामिकसतं तथा.

२९.

अका मलयराजापि, धातुगेहं महारहं;

मण्डलगिरिविहारम्हि, चेतियस्स महाधनो.

३०.

लोहपासादके सो’व, छादेसि मज्झकूटकं;

बोधितिस्सविहारञ्च, बोधितस्सो महायसो.

३१.

दीपे मण्डलिका सब्बे, तत्थ तत्थ यथाबलं;

विहारे परिवेणे च, कारयिंसु अनप्पके.

३२.

तस्स कालो नरिन्दस्स, पुञ्ञकम्ममयो इध;

अतिवित्थारभीतेन, सब्बसो न विचारितं.

३३.

पुब्बकोपि कथामग्गो, आकुलो विय भातिमे;

यथापधानं कथितं, हेतूनं उपलक्खणं.

३४.

अथापरेन कालेन, पुलत्थिनगरं गतो;

वासं तत्थेव कप्पेसि, करोन्तो पुञ्ञसञ्चयं.

३५.

अतेकिच्छियरोगेन, सम्फुट्ठो कालमत्तनो;

मरणस्स विदित्वान, तमाहुयमहाजनं.

३६.

ओवदित्वान धम्मेन, मरणं सो उपागमि;

महाजनो मते तस्मिं, बाळ्हसोको परोदिय.

३७.

कत्वा आळहणे तस्स, किच्चं सब्बमसेसतो;

तस्साळाहणभस्मम्पि, कत्वा भेसज्जमत्तनो.

३८.

राजा भण्डञ्च तं सब्बं, सब्बञ्च बलवाहनं;

सम्मा आदाय गोपेत्वा, नगरं समुपागमि.

३९.

एवं सोळसमे वस्से, राजा आसि दिवङ्गतो;

पोत्थकुट्ठोपि दमिळो, रज्जं तस्स विचारयि.

४०.

उपराजं गहेत्वान, दाठासिवं खिपापयि;

चारको विहितुं सम्मा, रक्खावरण मादिसि.

४१.

विना रञ्ञा न सक्काति, मेदिनिं परिभुञ्जितुं;

आनेत्वा दत्तनामकं, धनपिट्ठप्पधानकं.

४२.

उप्पन्नं राजवंसम्हि, रज्जे तं अभिसिञ्चिय;

तस्स नामं ठपेत्वान, सयं सब्बं विचारयि.

४३.

दन्तो सो धनपिट्ठिम्हि, विहारं सकनामकं;

कारयित्वान पुञ्ञानि, अञ्ञानिपि समाचिनि.

४४.

समकन्तु सो ठत्वा’व, वस्सद्वय महुमतो;

पोत्थकुट्ठो मतेतस्मिं, पुन अञ्ञम्पि माणवं.

४५.

हत्थदाठं समाहूय, उण्हा नगरसम्भवं;

तम्पि रज्जे भिसिञ्चित्वा, यथा पुब्बं सयंवसी.

४६.

काळदीघाविकं कत्वा, पधानघरकं तथा;

पुञ्ञमञ्ञं छमासेहि, सो’पि मच्चुवसं गतो.

४७.

एवं विदित्वा बहुपद्दवानि;

धनानि धञ्ञानि च वाहनानि;

विहाय रज्जेसु रतिंसप्पञ्ञा;

मनुञ्ञपुञ्ञाभिरता भवेय्युं.

सुजनप्पसादसंवेगत्थाय कते महावंसे

तिराजको नाम

चतुचत्तालीसतिमो परिच्छेदो.