📜
चतुचत्तालीसतिम परिच्छेद
तिराजको
अच्चये ¶ हत्थदाठस्स, अग्गबोधिकुमारको;
कणिट्ठो राजिनो आसि, सिरिसङ्घादि बोधिको.
धम्मराजा अयं आसि, सम्मा दस्सनसञ्ञुतो;
तस्मा सो पुञ्ञकम्मानि, अप्पमेय्यानि वत्तयि.
निकायत्तयवासीनं, भत्तग्गमवलोकयि;
महापाळिञ्च वड्ढेसि, माघातञ्चेव कारयि.
ठानन्तरञ्च दापेसि, यथारह मनालयो;
सिपगोत्तादियोग्गेहि, संगतेहि च संगहि.
यत्थ कत्थचि दिस्वापि, भिक्खवो सो महामति;
सक्कत्वा सोभणापेसि, परित्तं सासनोगधं.
थेरं सो उपसङ्कम्म, नागसालनिवासिनं;
दाठासिवं महापञ्ञं, सीलवन्तं बहुस्सुतं.
सक्कच्च नं ततो सुत्वा, सम्मासम्बुद्धसासनं;
धम्मे’तीवपसीदित्वा, सब्बसन्तिकरो इति.
सुत्वा थेरियवादानं, पुब्बञातीनमत्तनो;
पापानं दुट्ठचित्तानं, अपकारे कते बहू.
विहारे परिवेणे च, जिण्णेपाकतिके अका;
भोगगामे च दापेसि, तत्थ तत्थ बहूदये.
विच्छिन्नपच्चये चाका, तदात्यं कुरिते विय;
दासकेपि च सङ्घस्स, यथाठाने ठपापयि.
पधानघर मेतस्स, थेरस्स’कासनामकं;
पटिग्गहेत्वा तं सो’पि, सङ्घस्सा’दा महामती.
भोगगामे च तस्सा’दा, भरत्तालं किहिम्बिलं;
कतकञ्च तुलाधारं, अन्धकारकमेव च.
अन्धकारं ¶ अन्तुरेळिं, बालवं द्वारनायकं;
महानिकड्ढिकञ्चेव, पेळहाळं तथापरं.
एते अञ्ञे च सो दत्वा, भोगगामे नरिस्सरो;
दासि आरामिके चेव, अत्तनो किर ञातके.
तथा द्विन्नं निकायानं, विहारे मन्दपच्चये;
दिस्वापि च सुत्वा वा, भोगगामे बहू अदा.
बहुना किन्तुवुत्तेन, निकायेसु’पि तीसु’पि;
अदा गामसहस्सं सो, बहुप्पादं निराकुलं.
अनुस्सरन्तो सो तिण्णं, रतनानं गुणे वरे;
एकावलिं गहेत्वान, अक्खमाल मका किर.
एवं सब्बप्पयोगेहि, सो’हु धम्मपरायनो;
सब्बे तमनुसिक्खन्ता, हेसु धम्मकरा नरा.
दमिळो पोत्थकुट्ठवो, तस्स कम्मकरो तदा;
माटम्बियव्हं कारेसि, पधानघरमब्भुतं.
बूककल्ले अम्बवापिं, तन्तवायिकचाटिकं;
गामं निट्ठिलवेट्ठिञ्च, तस्सा’दा सो सदा सकं.
कप्पूरपरिवेणे च, कुरुन्दपिल्लके तथा;
महाराजघरे चेव, पासादे सो’व कारयि.
अञ्ञत्था’दा तयो गामे, विहारेसु महाधनो;
पोत्थसातव्हयो पञ्ञो, विहारे जेतनामके.
सेनापतिराजनामं, परिवेणं समापयि;
महाकन्दो च दमिळो, परिवेणं सनामकं.
चुल्लपन्थं तथा एको, सेहालउपराजकं;
उपराजा सकारेसि, सङ्घतिस्सो’पि राजिनो.
अञ्ञेसु बहवो आसुं, विहारे एवमादिके;
भस्स रञ्ञो’ नुवत्तन्ता, एवं धम्मीहि पाणिनो.
पापं वापि हि पुञ्ञं वा,
पधानोयं करोति यो;
लो को तं तं करोतेव,
तं विजनेय्य पण्डितो.
जेट्ठनामा ¶ महापुञ्ञा, महेसी तस्स राजिनो;
जेट्ठारामञ्च कारेसि, भिक्खूनीनमुपस्सयं.
तस्सा’दासि च द्वे गामे, पक्कपासाणभूमियं;
तम्बुद्धं भेलगामञ्च, आरामिकसतं तथा.
अका मलयराजापि, धातुगेहं महारहं;
मण्डलगिरिविहारम्हि, चेतियस्स महाधनो.
लोहपासादके सो’व, छादेसि मज्झकूटकं;
बोधितिस्सविहारञ्च, बोधितस्सो महायसो.
दीपे मण्डलिका सब्बे, तत्थ तत्थ यथाबलं;
विहारे परिवेणे च, कारयिंसु अनप्पके.
तस्स कालो नरिन्दस्स, पुञ्ञकम्ममयो इध;
अतिवित्थारभीतेन, सब्बसो न विचारितं.
पुब्बकोपि कथामग्गो, आकुलो विय भातिमे;
यथापधानं कथितं, हेतूनं उपलक्खणं.
अथापरेन कालेन, पुलत्थिनगरं गतो;
वासं तत्थेव कप्पेसि, करोन्तो पुञ्ञसञ्चयं.
अतेकिच्छियरोगेन, सम्फुट्ठो कालमत्तनो;
मरणस्स विदित्वान, तमाहुयमहाजनं.
ओवदित्वान धम्मेन, मरणं सो उपागमि;
महाजनो मते तस्मिं, बाळ्हसोको परोदिय.
कत्वा आळहणे तस्स, किच्चं सब्बमसेसतो;
तस्साळाहणभस्मम्पि, कत्वा भेसज्जमत्तनो.
राजा भण्डञ्च तं सब्बं, सब्बञ्च बलवाहनं;
सम्मा आदाय गोपेत्वा, नगरं समुपागमि.
एवं सोळसमे वस्से, राजा आसि दिवङ्गतो;
पोत्थकुट्ठोपि दमिळो, रज्जं तस्स विचारयि.
उपराजं गहेत्वान, दाठासिवं खिपापयि;
चारको विहितुं सम्मा, रक्खावरण मादिसि.
विना रञ्ञा न सक्काति, मेदिनिं परिभुञ्जितुं;
आनेत्वा दत्तनामकं, धनपिट्ठप्पधानकं.
उप्पन्नं ¶ राजवंसम्हि, रज्जे तं अभिसिञ्चिय;
तस्स नामं ठपेत्वान, सयं सब्बं विचारयि.
दन्तो सो धनपिट्ठिम्हि, विहारं सकनामकं;
कारयित्वान पुञ्ञानि, अञ्ञानिपि समाचिनि.
समकन्तु सो ठत्वा’व, वस्सद्वय महुमतो;
पोत्थकुट्ठो मतेतस्मिं, पुन अञ्ञम्पि माणवं.
हत्थदाठं समाहूय, उण्हा नगरसम्भवं;
तम्पि रज्जे भिसिञ्चित्वा, यथा पुब्बं सयंवसी.
काळदीघाविकं कत्वा, पधानघरकं तथा;
पुञ्ञमञ्ञं छमासेहि, सो’पि मच्चुवसं गतो.
एवं विदित्वा बहुपद्दवानि;
धनानि धञ्ञानि च वाहनानि;
विहाय रज्जेसु रतिंसप्पञ्ञा;
मनुञ्ञपुञ्ञाभिरता भवेय्युं.
सुजनप्पसादसंवेगत्थाय कते महावंसे
तिराजको नाम
चतुचत्तालीसतिमो परिच्छेदो.