📜

पञ्चचत्तालीसतिम परिच्छेद

.

रञ्ञो तस्सच्चये राजा, माणवम्मो अहोसि सो;

किं गोत्तो कस्स पुत्तो च, कथं रज्जमपापुणि.

.

महासम्मतवंसम्हि, जातो जातिगुणावहो;

पुत्तो कस्सपनामस्स, थूपारामस्स भेदिनो.

.

धीता मलयराजस्स, सङ्घनामस्स राजिनो;

तं लभित्वा वसं देसे, उत्तरे लीनवुत्तिको.

.

हत्थदाठनरिन्देन, तस्मिं अत्थेव धारिते;

जम्बुदीपमुपागम्म, नरसीहं महीपति.

.

गन्त्वा वत्वा सकं नामं, सेवितुं तमुपक्कमि;

आराधेसि च सब्बेहि, पयोगेहि नराधीपं.

.

विदित्वा तस्स सोहज्जं, नेत्वा भरियमत्तनो;

वासं तत्थेव कप्पेसि, सेवमानो दिवानिसं.

.

सोपि आराधितो तेन, कण्डुवेट्ठि नरुत्तमो;

सब्बं नेन्तोव तं रज्जं, महाभोगमदापयि.

.

तेन संवासमन्वाय, भरिया सङ्घनामिका;

चतस्सो धीतरो पुत्ते, चत्तारोपि विजायथ.

.

अथेकदिवसं राजा, हत्थिक्खन्धवरं गतो;

सञ्चरन्तो यथाकामं, माणवम्मेन एकतो.

१०.

नाळिकेरं पिवित्वान, तत्रट्ठोव पिपासितो;

माणवम्मस्स पादासि, मञ्ञन्तो अञ्ञमेव तं.

११.

सो तं गहेत्वा चिन्तेसि, सखं पेस नराधिपो;

उच्छिट्ठं नाम किं होति, सत्तानं परमत्थतो.

१२.

तस्मा युत्तं मयापातु-मीति चिन्तिय तं पिवि;

एवं होन्ति महुस्साहा, देतुकामाहि बुद्धिनो.

१३.

राजापि दिस्वा तं भीतो, तस्सपी ताव सेसकं;

सयं पिवि तथाहोति, कम्मं पुञ्ञवतं सदा.

१४.

ठपेसि सकवेसेव, ततो पट्ठाय अत्तनो;

भोजने सयने चेव, परिहारे च वाहने.

१५.

एवं तेसु वसन्तेसु, युद्धत्थायमुपक्कमि;

वल्लभो नरसीहेन, नरसीहो विचिन्तयि.

१६.

अयं खो मम सेवाय, रज्जं वंस गतं सकं;

लभिस्सामीति सेवेति, रत्तिं दिव मतन्दितो.

१७.

सचे सोपि मया गन्त्वा, युज्झन्तो मरणं गतो;

तक्कितं तस्स मय्हञ्च, सब्बं तमफलं भवे.

१८.

एवं चिन्तियतं राजा, निवत्तेत्वा सके पुरे;

सयं वल्लभराजेन, कातुं सङ्गाममारसि.

१९.

माणवम्मोपि चिन्तेसि, सचे’यं मयि जीविति;

राजा मीयति युद्धम्हि, किं फलं मम जीविते.

२०.

विस्सासो दुक्कतो तेन, भविस्सति तथासति;

सङ्गहेसि किमत्थं मं, समानत्तेन अत्तनो.

२१.

तस्मा युत्तं मया गन्तुं, सहसङ्गाम मण्डलं;

सुखञ्हि सद्धिं तेनेत्थ, जीवितं मरणंपि वा.

२२.

एवं चिन्तिय सन्नद्ध-बलो हत्थिवरं गतो;

गन्त्वा दस्सेसि अत्तानं, सो तं सङ्गाम मण्डले.

२३.

नरसीहोव तं दिस्वा, हट्ठतुट्ठो समुग्गिरि;

सहो सन्थवमेतस्मिं, कत्तब्बं मे कतं इति.

२४.

ततो मानस्स सेना च, सेना चेवस्सराजिनो;

सेनं वल्लभराजस्स, विद्धंसेसि समागता.

२५.

माणवम्मोपि दस्सेसि, तहिं सुरत्तमत्तनो;

परक्कमन्तो देवानं, रणे नारायणो विय.

२६.

नरसीतोपि सन्तुट्ठो, माणवम्मस्स विक्कमे;

आलिङ्गत्वा सिनेहेन, त्वं खो मे जयदो इति.

२७.

अत्तनो पुरमागम्म, कत्वा विजयमङ्गलं;

माणवम्मस्स सेनाय, कत्तब्बं सब्बमाचरि.

२८.

अथेवं चिन्तयि राजा, कत्तब्बं मे सहायको;

अत्तना’कासि सब्बञ्च, अनणो सो ममज्जतो.

२९.

इणं ममापि सोधेमि, कत्वा कत्तब्बमत्तना;

कत्तञ्ञू कतवेदीहि, पुरिसा’तीवदुल्लभा.

३०.

अमच्चे सन्निपातेत्वा, इदं वचनमब्रवि;

सहायस्स ममेतस्स, कम्मे तुम्हेपि सक्खिनो.

३१.

मयापि तस्स कत्तब्बं, कम्मं साधु सुखावहं;

उपकारो हि साधूनं, धम्मो पुब्बोपकारिनो.

३२.

एवं वुत्ते अमच्चा ते, पच्चाहंसु महीपति;

यं यमिच्छति देवोहि, तं तं रुच्चति नो इति.

३३.

अथ सो माणवम्मस्स, सेनं दत्वा सवाहनं;

सब्बोपकरणञ्चेव, सब्बकम्मकरेपि च.

३४.

गच्छाति वत्वा तं यन्तं, सहसेनायपेक्खिय;

परिदेवित्थ भूमिन्दो, विप्पवुत्थं’व पुत्तकं.

३५.

माणवम्मोपि आरुय्ह, नावायो जलधीतटे;

न चिरेनेव आगम्म, समत्तिक्कम्म वेगसा.

३६.

सह सेनाय मद्दन्थो, लङ्कादीपमुपविसी;

तं सुत्वान पलायित्थ, राजा दाठोपतिस्सको.

३७.

माणवम्मो पुरं गन्त्वा, अहुत्वाव नराधिपो;

पलातमनुबन्धित्थ, पदानुपदमुगतो.

३८.

तदा सा दमिळि सेना, अस्सोसि किर सामिको;

महारोगा’भिभूतोति, सुत्वा तं सा अपक्कमि.

३९.

सुत्वा दाठोपतिस्सो तं, समादाय महाबलं;

माणवम्मं उपागम्म, कातुमारभि संयुधं.

४०.

माणवम्मो च चिन्तेसि, सब्बा सेना गता मम;

मते मयि समिज्झेय्य, वेरिनो मे मनोरथं.

४१.

जम्बुदीपंव तस्मा’हं, गन्त्वा’दास बलं ततो;

पुन रज्जं गहेस्संति, तस्मा एवमकासि सो.

४२.

गन्त्वा पुन’पि दिस्वान, सहायं नरसीहकं;

आराधहन्तो निपुणं, सक्कच्चं तमुपट्ठहि.

४३.

याव राजचतुक्कंसो, माणाम्मो तहिं वसि;

नरसीहो’थ चिन्तेसि, मानत्थद्धो यसोधनो.

४४.

रज्जत्थं मे सहा यो मं, सेवन्तोयेव अद्धगो;

वुद्धो हेस्सति तं पस्सं, कथं रज्जं करोमहं.

४५.

इमस्मिं पन वारस्मिं, पेसयित्वा बलं मम;

रज्जं तं न गहेस्सामि, को अत्थो जीवितेन मे.

४६.

एवं चिन्तिय सो सेनं, सन्निपातिय अत्तनो;

सन्नाहेत्वा यथा योगं, दापेत्वान यथारुचिं.

४७.

सयमेव तमादाय, समुद्दतटमागतो;

नावायो चित्तरूपायो, कारयित्वा थिरा बहू.

४८.

अमच्चे आह ‘‘एतेन, सद्धिं गच्छथ भो’’इति;

नावं आरोहितुं सब्बे, न इच्छिंसु तदा जना.

४९.

तदा सीहो विचिन्तेत्वा, सयं हुत्वा तिरोहितो;

अत्तनो परिहारं सो, राजलक्खणसम्मतं.

५०.

सब्बं तस्सेव दत्वान, अलङ्कारम्पि अत्तनो;

आरोपेत्वान तं नावं, गच्छ ठत्वान सागरे.

५१.

इमं भेरिंच वादेहि, कोट्ठनामन्ति योजयी;

सो’पि सब्बं तथाकासि, राजानो अगमा इति.

५२.

आरुहिंसु जना नावं, एकं कत्वा नराधिपं;

सो तं सेनङ्गमादाय, माणो गन्तुं समारभि.

५३.

केवलो’पि समुद्दो सो, अहोभि नगरूपमो;

अथ सो पट्टनं पत्वा, ओतरित्वा सवाहनो.

५४.

विस्सामेत्वा बलं तत्थ, वसं कतिपये दिने;

उत्तरं देसमादाय, कत्वा हत्थगतं जनं.

५५.

अक्खोब्भिय महासेनो, नगरं गन्तुमारभि;

पोत्थकुट्ठोपि तं सुत्वा, पच्चुग्गञ्छि महाबलो.

५६.

संगच्छिंसु उभो सेना, भिन्नवेला’व सागरा;

माणवम्मो ततो हत्थि-मारुय्ह गहितायुधो.

५७.

पोत्थकुट्ठञ्च राजानं, द्वेधा कत्वा पलापयि;

हत्थदाठं पलायन्तं, दिस्वा जनपदा नरा.

५८.

सीसमस्स गहेत्वान, माणवम्मस्स दस्सयुं;

पोत्थकुट्ठोपलायित्वा, मेरुकन्दरमागमि.

५९.

ततो तं सामिको दिस्वा, सहायो मे अयंचिरं;

तस्मा न सक्का चड्डेतुं, आपदे सरणागतं.

६०.

सामिनो च सहायस्स, निद्दोसोहं कथं भवे;

इति चिन्तिय पूवं सो, सविसं खादिया’मरि.

६१.

कुट्ठकोपि च तेनेव, खादित्वा पूवकं मतो;

माणवम्मस्स तस्सेवं, दीपो आसि अकण्टको.

६२.

माणवम्मो ततो दीपे, छत्तं उस्सापयि तदा;

वारेन्तो विय तेनेव, दुक्खं दीपे जनस्स सो.

६३.

पुञ्ञकम्मानि सो’कासि, अनग्घानि बहूनि च;

समत्थो कोहि तं सब्बं, वत्तुं पटिपदं नरो.

६४.

कप्पगामव्हयञ्चेव, तथा सेपण्णिनामकं;

पधानरक्खे च सिरिं, सिरीसङ्घादि बोधिके.

६५.

पासादं सोव कारेसि, पसादावहमुत्तमो;

छादेसि लोहपासादं, थूपारामघरं तथा.

६६.

थूपारामे च पासादं कत्वा’दा पंसुकूलिनं;

जिण्णकं पटिसङ्खासि छत्तं चेतियमुद्धनि;

बहवो जिण्णकावासे तत्थेव पटिसङ्खरि.

[एत्थ माणवम्मस्स रज्जकथाय ऊनता दिस्सति. इतो पट्ठाय अग्गबोधिस्स रज्जपटिबद्धा कथा विर खायति.]