📜
पञ्चचत्तालीसतिम परिच्छेद
रञ्ञो तस्सच्चये राजा, माणवम्मो अहोसि सो;
किं गोत्तो कस्स पुत्तो च, कथं रज्जमपापुणि.
महासम्मतवंसम्हि, जातो जातिगुणावहो;
पुत्तो कस्सपनामस्स, थूपारामस्स भेदिनो.
धीता मलयराजस्स, सङ्घनामस्स राजिनो;
तं लभित्वा वसं देसे, उत्तरे लीनवुत्तिको.
हत्थदाठनरिन्देन, तस्मिं अत्थेव धारिते;
जम्बुदीपमुपागम्म, नरसीहं महीपति.
गन्त्वा वत्वा ¶ सकं नामं, सेवितुं तमुपक्कमि;
आराधेसि च सब्बेहि, पयोगेहि नराधीपं.
विदित्वा तस्स सोहज्जं, नेत्वा भरियमत्तनो;
वासं तत्थेव कप्पेसि, सेवमानो दिवानिसं.
सोपि आराधितो तेन, कण्डुवेट्ठि नरुत्तमो;
सब्बं नेन्तोव तं रज्जं, महाभोगमदापयि.
तेन संवासमन्वाय, भरिया सङ्घनामिका;
चतस्सो धीतरो पुत्ते, चत्तारोपि विजायथ.
अथेकदिवसं राजा, हत्थिक्खन्धवरं गतो;
सञ्चरन्तो यथाकामं, माणवम्मेन एकतो.
नाळिकेरं पिवित्वान, तत्रट्ठोव पिपासितो;
माणवम्मस्स पादासि, मञ्ञन्तो अञ्ञमेव तं.
सो तं गहेत्वा चिन्तेसि, सखं पेस नराधिपो;
उच्छिट्ठं नाम किं होति, सत्तानं परमत्थतो.
तस्मा युत्तं मयापातु-मीति चिन्तिय तं पिवि;
एवं होन्ति महुस्साहा, देतुकामाहि बुद्धिनो.
राजापि दिस्वा तं भीतो, तस्सपी ताव सेसकं;
सयं पिवि तथाहोति, कम्मं पुञ्ञवतं सदा.
ठपेसि सकवेसेव, ततो पट्ठाय अत्तनो;
भोजने सयने चेव, परिहारे च वाहने.
एवं तेसु वसन्तेसु, युद्धत्थायमुपक्कमि;
वल्लभो नरसीहेन, नरसीहो विचिन्तयि.
अयं खो मम सेवाय, रज्जं वंस गतं सकं;
लभिस्सामीति सेवेति, रत्तिं दिव मतन्दितो.
सचे सोपि मया गन्त्वा, युज्झन्तो मरणं गतो;
तक्कितं तस्स मय्हञ्च, सब्बं तमफलं भवे.
एवं चिन्तियतं राजा, निवत्तेत्वा सके पुरे;
सयं वल्लभराजेन, कातुं सङ्गाममारसि.
माणवम्मोपि चिन्तेसि, सचे’यं मयि जीविति;
राजा मीयति युद्धम्हि, किं फलं मम जीविते.
विस्सासो ¶ दुक्कतो तेन, भविस्सति तथासति;
सङ्गहेसि किमत्थं मं, समानत्तेन अत्तनो.
तस्मा युत्तं मया गन्तुं, सहसङ्गाम मण्डलं;
सुखञ्हि सद्धिं तेनेत्थ, जीवितं मरणंपि वा.
एवं चिन्तिय सन्नद्ध-बलो हत्थिवरं गतो;
गन्त्वा दस्सेसि अत्तानं, सो तं सङ्गाम मण्डले.
नरसीहोव तं दिस्वा, हट्ठतुट्ठो समुग्गिरि;
सहो सन्थवमेतस्मिं, कत्तब्बं मे कतं इति.
ततो मानस्स सेना च, सेना चेवस्सराजिनो;
सेनं वल्लभराजस्स, विद्धंसेसि समागता.
माणवम्मोपि दस्सेसि, तहिं सुरत्तमत्तनो;
परक्कमन्तो देवानं, रणे नारायणो विय.
नरसीतोपि सन्तुट्ठो, माणवम्मस्स विक्कमे;
आलिङ्गत्वा सिनेहेन, त्वं खो मे जयदो इति.
अत्तनो पुरमागम्म, कत्वा विजयमङ्गलं;
माणवम्मस्स सेनाय, कत्तब्बं सब्बमाचरि.
अथेवं चिन्तयि राजा, कत्तब्बं मे सहायको;
अत्तना’कासि सब्बञ्च, अनणो सो ममज्जतो.
इणं ममापि सोधेमि, कत्वा कत्तब्बमत्तना;
कत्तञ्ञू कतवेदीहि, पुरिसा’तीवदुल्लभा.
अमच्चे सन्निपातेत्वा, इदं वचनमब्रवि;
सहायस्स ममेतस्स, कम्मे तुम्हेपि सक्खिनो.
मयापि तस्स कत्तब्बं, कम्मं साधु सुखावहं;
उपकारो हि साधूनं, धम्मो पुब्बोपकारिनो.
एवं वुत्ते अमच्चा ते, पच्चाहंसु महीपति;
यं यमिच्छति देवोहि, तं तं रुच्चति नो इति.
अथ सो माणवम्मस्स, सेनं दत्वा सवाहनं;
सब्बोपकरणञ्चेव, सब्बकम्मकरेपि च.
गच्छाति वत्वा तं यन्तं, सहसेनायपेक्खिय;
परिदेवित्थ भूमिन्दो, विप्पवुत्थं’व पुत्तकं.
माणवम्मोपि ¶ आरुय्ह, नावायो जलधीतटे;
न चिरेनेव आगम्म, समत्तिक्कम्म वेगसा.
सह सेनाय मद्दन्थो, लङ्कादीपमुपविसी;
तं सुत्वान पलायित्थ, राजा दाठोपतिस्सको.
माणवम्मो पुरं गन्त्वा, अहुत्वाव नराधिपो;
पलातमनुबन्धित्थ, पदानुपदमुगतो.
तदा सा दमिळि सेना, अस्सोसि किर सामिको;
महारोगा’भिभूतोति, सुत्वा तं सा अपक्कमि.
सुत्वा दाठोपतिस्सो तं, समादाय महाबलं;
माणवम्मं उपागम्म, कातुमारभि संयुधं.
माणवम्मो च चिन्तेसि, सब्बा सेना गता मम;
मते मयि समिज्झेय्य, वेरिनो मे मनोरथं.
जम्बुदीपंव तस्मा’हं, गन्त्वा’दास बलं ततो;
पुन रज्जं गहेस्संति, तस्मा एवमकासि सो.
गन्त्वा पुन’पि दिस्वान, सहायं नरसीहकं;
आराधहन्तो निपुणं, सक्कच्चं तमुपट्ठहि.
याव राजचतुक्कंसो, माणाम्मो तहिं वसि;
नरसीहो’थ चिन्तेसि, मानत्थद्धो यसोधनो.
रज्जत्थं मे सहा यो मं, सेवन्तोयेव अद्धगो;
वुद्धो हेस्सति तं पस्सं, कथं रज्जं करोमहं.
इमस्मिं पन वारस्मिं, पेसयित्वा बलं मम;
रज्जं तं न गहेस्सामि, को अत्थो जीवितेन मे.
एवं चिन्तिय सो सेनं, सन्निपातिय अत्तनो;
सन्नाहेत्वा यथा योगं, दापेत्वान यथारुचिं.
सयमेव तमादाय, समुद्दतटमागतो;
नावायो चित्तरूपायो, कारयित्वा थिरा बहू.
अमच्चे आह ‘‘एतेन, सद्धिं गच्छथ भो’’इति;
नावं आरोहितुं सब्बे, न इच्छिंसु तदा जना.
तदा सीहो विचिन्तेत्वा, सयं हुत्वा तिरोहितो;
अत्तनो परिहारं सो, राजलक्खणसम्मतं.
सब्बं ¶ तस्सेव दत्वान, अलङ्कारम्पि अत्तनो;
आरोपेत्वान तं नावं, गच्छ ठत्वान सागरे.
इमं भेरिंच वादेहि, कोट्ठनामन्ति योजयी;
सो’पि सब्बं तथाकासि, राजानो अगमा इति.
आरुहिंसु जना नावं, एकं कत्वा नराधिपं;
सो तं सेनङ्गमादाय, माणो गन्तुं समारभि.
केवलो’पि समुद्दो सो, अहोभि नगरूपमो;
अथ सो पट्टनं पत्वा, ओतरित्वा सवाहनो.
विस्सामेत्वा बलं तत्थ, वसं कतिपये दिने;
उत्तरं देसमादाय, कत्वा हत्थगतं जनं.
अक्खोब्भिय महासेनो, नगरं गन्तुमारभि;
पोत्थकुट्ठोपि तं सुत्वा, पच्चुग्गञ्छि महाबलो.
संगच्छिंसु उभो सेना, भिन्नवेला’व सागरा;
माणवम्मो ततो हत्थि-मारुय्ह गहितायुधो.
पोत्थकुट्ठञ्च राजानं, द्वेधा कत्वा पलापयि;
हत्थदाठं पलायन्तं, दिस्वा जनपदा नरा.
सीसमस्स गहेत्वान, माणवम्मस्स दस्सयुं;
पोत्थकुट्ठोपलायित्वा, मेरुकन्दरमागमि.
ततो तं सामिको दिस्वा, सहायो मे अयंचिरं;
तस्मा न सक्का चड्डेतुं, आपदे सरणागतं.
सामिनो च सहायस्स, निद्दोसोहं कथं भवे;
इति चिन्तिय पूवं सो, सविसं खादिया’मरि.
कुट्ठकोपि च तेनेव, खादित्वा पूवकं मतो;
माणवम्मस्स तस्सेवं, दीपो आसि अकण्टको.
माणवम्मो ततो दीपे, छत्तं उस्सापयि तदा;
वारेन्तो विय तेनेव, दुक्खं दीपे जनस्स सो.
पुञ्ञकम्मानि सो’कासि, अनग्घानि बहूनि च;
समत्थो कोहि तं सब्बं, वत्तुं पटिपदं नरो.
कप्पगामव्हयञ्चेव, तथा सेपण्णिनामकं;
पधानरक्खे च सिरिं, सिरीसङ्घादि बोधिके.
पासादं ¶ सोव कारेसि, पसादावहमुत्तमो;
छादेसि लोहपासादं, थूपारामघरं तथा.
थूपारामे च पासादं कत्वा’दा पंसुकूलिनं;
जिण्णकं पटिसङ्खासि छत्तं चेतियमुद्धनि;
बहवो जिण्णकावासे तत्थेव पटिसङ्खरि.
[एत्थ माणवम्मस्स रज्जकथाय ऊनता दिस्सति. इतो पट्ठाय अग्गबोधिस्स रज्जपटिबद्धा कथा विर खायति.]