📜
छचत्तालीसतिम परिच्छेद
. . . वासं-कत्वा सुलभपच्चयं;
दासि धम्मरुचिनं सो, राजिनी दीपकम्पि च.
कारेत्वान परिच्छेदं, महानेत्तादि पादिकं;
तेसमेव अदा कोळु-वाते सो देवतिस्सकं.
वहत्थले च सो कत्वा, कदम्बगोननामकं;
देवपाळिम्हि कत्वान, गीरिव्हनगरं तथा.
कत्वा अन्तरसोब्भम्हि, देवनामं विहारकं;
राजमातिकमारामं, कत्वा’दा पंसुकूलिनं.
गोकण्णकविहारे’का, पधानघरमेव च;
जिण्णगेहञ्च कारेसि, वड्ढमानकबोधिया.
सङ्घमित्तव्हये चेव, अञ्ञत्थ च महायसो;
तत्थ तत्थ विहारेसु, नवकम्ममकारयि.
छब्बीसति सहस्सानि, सुवण्णानं समप्पिय;
जिण्णानि पटिसङ्खासि, राजा चेतियपब्बते.
तालवत्थुविहारञ्च, कारेत्वा पण्णभत्तकं;
विहारस्स महासेन-नरिन्दव्हस्स दापयि.
गोण्डिगामिकवापिञ्च, छिन्नं बन्धि यथा पुरा;
दानभण्डञ्च सो सब्बं, सब्बेसं दासि पाणिनं.
उपोसथं ¶ उपवसति, सद्धिं दीपजनेहि सो;
धम्मञ्च तेसं देसेति, दातुं लोकुत्तरं सुखं.
कम्मं सोवग्गियं तस्स, रज्जे सब्बो समाचरि;
यं करोति महीपालो, तं तस्स कुरुते जनो.
तस्मा राजा महापञ्ञो, धम्ममेव समाचरे;
सो निवुत्थनिवुत्थम्हि, ठाने होति महायसो.
सम्पत्तपरिवारो च, अन्ते गच्छति निब्बुतिं;
अत्तत्थञ्च परत्थञ्च, तस्मा पस्सेय्य बुद्धिमा.
अत्तना यदि एकेन, विनितेन महाजना;
विनयं यन्ति सब्बेपि, कोतं नासेय्य पण्डितो.
पयोगो यो हि सत्तानं, लोहद्वय हितावहो;
सो तेन अकतो नत्थि, रत्तन्दिवमतन्दिना.
अत्तनो सो निवत्थानि, वत्थानि सुखुमानि च;
पंसूकूलिकभिक्खूनं, चीवरत्थाय दापयि.
अट्ठानविनियोगोपि, सङ्गहो वा विरूपको;
सावज्जो परिभोगो वा, तस्स नाहोसि सब्बसो.
ये ये सत्ता यदा हारा, तेसं तं तं सदापयि;
ये येन सुखी होन्ति, ते ते तेन सुखापयी.
एवं पुञ्ञानि कत्वान, छब्बस्सानि नराधिपो;
अगमा देवराजस्स, सन्तिकं सन्तियावहो.
अथ तस्स नुजो राजा, कस्सपो होति खत्तियो;
समत्थो रज्जभारस्स, वहितुं पुब्बवुत्तिनो.
पिता विय नियं पुत्तं, सो सङ्गण्हि महाजनं;
दानेन पेय्यवज्जेन, अत्थस्स चरियाय च.
ठानन्तरञ्च दापेसि, तस्स तस्स यथारहं;
सयं भुञ्जित्थ भोगेपि, सब्बदुक्खविवज्जितो.
गीहिनञ्चेव भिक्खूनं, ब्रह्मणानञ्च खत्तियो;
वत्तापयि सकावारे, माघातञ्चेव कारयि.
मच्छतित्थे दुवे चेव, आवासं हेळिगामकं;
वणिज्जगाममारामं, कस्सपादीगिरिं तथा.
तथा ¶ अम्बतनव्हञ्च, पधानघर मुत्तमं; भोगगामञ्च. . .
[एत्थकस्सपस्स रज्जपटिबद्धाय कथाय ऊनता दिस्सति.]
तेसं सब्बकनिट्ठोपि, महिन्दो नाम खत्तियो;
सम्पत्तरज्जो नाहोसि, राजा रज्ज धुरन्धरो.
तस्सपि किर निलव्हो, सहायो चीरसत्थुतो;
मतो पुब्बेव तस्मा, सो सरन्तो तं न इच्छितं.
अहोरज्जम्पि दीपम्हि, न मञ्ञित्थ सुखावहं;
अभावेन सहायस्स, सहाया’तीव दुल्लभा.
तेनेव वुत्तं मुनिना, धम्मा येकेचि लोकिया;
तथा लोकुत्तरा चेव, धम्मा निब्बानगामिनो.
कल्याणमित्तं आगम्म, सब्बे ते होन्ति पाणिनं;
तस्मा कल्याणमित्तेसु, कत्तब्बो’ति सदा दरो.
आदिपादोव सो तस्मा, हुत्वा रज्जं विचारयि;
पालेतुंयेव दीपम्हि, जिवन्तो विय पाणिनो.
कस्सपस्स सभातुस्स, पुत्तं सो अग्गबोधिकं;
ठपेत्वा ओपरज्जम्हि, दत्वा भोगमनप्पकं.
देसं दत्वान पाचिनं, वसितुं तत्थ पेसिय;
देसं दक्खिणमादासि, राज पुत्तस्स अत्तनो.
महापाळिम्हि दानञ्च, दापेसि दसवाहणं;
सब्बे भोगे समे’कासि, याचनानं सह’त्तना.
अदत्वा याचकानं सो, नु किञ्चि परिभुञ्जति;
भुत्तं वा सतिया देति, द्वि गुणं अत्तभुत्ततो.
सकनामं सकारेसि, भिक्खुनी न मुपस्सयं;
पादानगरगल्लञ्च, आराम मरियादकं.
महिन्दतटमारामं, सम्पत्त चतुपच्चयं;
अञ्ञम्पि बहुधा कासि, पुञ्ञं पुञ्ञगुणेरतो.
तिणी वस्सानि कारेत्वा, रज्जमेव महामति;
गवेसन्तो सहायं’व, देवलोकमुपागमि.
वसन्तो ¶ दक्खिणे देसे, अग्गबोधि कुमारको;
केनापि करणीयेन, नगरं आगतो अहु.
तस्मिं तत्थ वसन्तम्हि, आदिपादो महिन्दको;
मतो आसि ततो तस्स, रज्जं हत्थगतं अहु.
सो तं हत्थगतं कत्वा, सण्ठपेत्वान सासनं;
पाचिन देसपतिनो, अग्गबोधिस्स पेसयि.
स आगन्त्वा अहु राजा, सिलामेघोति सञ्ञितो;
ओपरज्जे कुमारञ्च, अभिसिञ्चित्थ भूपति.
सो राजा नं नियोजेत्वा, चिन्ता भारं विमुञ्चिय;
भोगे भुञ्जथ तुम्हेति, सयं रज्जं विचारयि.
यथायोगं जनस्सेस-कासि निग्गहसंगहे;
देसे उब्बिनयं सब्बं, मग्गं पापेसि चक्खुमा.
एवं तेसु वसन्तेसु, ओतारं पापकम्मिनो;
न लभन्ता विचिन्तेसुं, भिन्दितब्बा इमे इति.
राजानमुपसङ्कम्म, अवोचुं पिसुनं रहो;
तुवं राजासि नामेन, राजा अञ्ञो सभावहो.
उपराजा अयं रज्जं, गण्हिस्सति महाजनं;
सङ्गय्ह न चिरेनेव, होति राजा न संसयो.
तं सुत्वान महीपालो, परिभिज्जि कुमारके;
कुमारोपि विधित्वा तं, चोरो हुत्वान राजिन्दो.
पलायित्वा सकं देसं, सङ्गण्हित्वा तहिं जने;
महन्तं बलमादाय, कातुं सङ्गाम मारभि.
कदल्यादिनिवातम्हि, सङ्गामो भिंसनो अहु;
गतो तत्थ पराजित्वा, कुमारो मलयं वसो.
ततो राजा कतञ्ञू सो, उपकारं सभातुनो;
चिन्तेत्वा रज्जदानादिं, परिदेवित्थ पाकटं.
कुमारोपि च तं सुत्वा, अहोसि मुदुचित्तको;
एवं ते अञ्ञमञ्ञस्स, सिनिद्धन्तं पकासयुं.
राजा गन्त्वा सयंयेव, मलयं एकको वंसो;
कुमारं तं समादाय, आगमित्थ सकं पुरं.
होति ¶ निस्संसयं [एवंपि चित्तो] अतीव सो;
विवाहं तेन कारेसि, धीतरं सङ्घनामिकं.
ताय सद्धिं वसन्तो सो, विस्सत्थो तेन राजिना;
पहारं ताय पादासि, दुट्ठो दोसम्हि किस्मिंचि.
पितरं सा उपागम्म, करुणं रोदितम्पति;
अकारणे मं मारेति, दिन्नो वो सामिको इति.
सोपि तं सुतमत्तेव, दुक्कतं वत मे इति;
पब्बाजेसि लहुं गन्त्वा, भिक्खूनी न मुपस्सयं.
अग्गबोधिसनामोथ, तस्सा मातुल पुत्तको;
सुचिरेनेव कालेन, तस्सं सा रत्तमानसो.
कालो’यन्ति विदित्वान, तमादाय पलायितुं;
अञ्ञतो तं गहेत्वान, गतो एकोव रोहणं.
अग्गबोधिं नरिन्दो सो, अग्गबोधि नमादिय;
अग्गबोधिं निहन्तुं तं, रोहणं तमुपावीसि.
अग्गबोधि निसेधेत्वा, अग्गबोधिं सभातरं;
अपरे पब्बते हन्तु-मग्गबोधिं सयं गतो.
कसिणं रोहणं हत्थ-गतं कत्वा महा बलो;
युज्झित्वा तेन तं गण्हि, भरियं सङ्घमत्तनो.
ततो पट्ठाय सुखिता, समग्गा ते तयो जना;
विस्सट्ठा अञ्ञमञ्ञेसु, विहरिंसु यथारुचिं.
वापारनिं अकारामं, तथा माणग्गबोधिकं;
सभत्तुद्देसभोगञ्च, विहारे अतियुत्तरे.
हत्थि कुच्छिविहारे च, विहारे पुन पिट्ठिके;
महादीपरिवेणे च, पासादे वाहदीपके.
थूपारामम्हि गेहस्स, द्वारे च परिजिण्णके;
कासि पाकतिकं तत्थ, थम्भे च परिवत्तयि.
एवं कत्वान पुञ्ञानि, पुञ्ञानि च यथाबलं;
चत्तालीसतिमे वस्से, यथाकम्म मुपागमि.
अथोपराजा राजा’सि, अग्गबोधि सिरीधरो;
तनयो सो महिन्दस्स, आदिपादस्स धीमतो.
सासनम्पि ¶ च लोकञ्च, सङ्गणित्थ यथारहं;
ओपरज्जे’भिसिञ्चत्थ, महिन्दं पुत्तमत्तनो.
महाबोधिस्स कारेसि, घरं जिण्णं नवं थिरं;
आरामे द्वे च कारेसि, कळन्दं मल्लवातकं.
धम्मकम्मेहि सक्कच्चं, सोधेसि जिनसासनं;
विनिच्छनन्तो धम्मेन, छिन्दि कूटट्टकारके.
भेसज्जञ्च गिलानानं, मङ्गलं चावमङ्गलं;
लङ्कादीपम्हि सकले, सयमेव विचारयी.
सलाकभत्तं दापेसि, निकायत्तय वासिनं;
भोजनं पंसुकूलीनं, अत्तयोग्गं महारहं.
एवमादीनि कत्वान, पुञ्ञानि ससयं वसी;
चुतो’सि छहि वस्सेहि, पुलत्थिनगरे वसं.
ततो पुब्बेव तस्सासि, पुत्तो सो युवराजको;
मतो किर ततो रज्जं, अपुत्तं तं तदा अहु.
पुत्तो महिन्दो नामा’सि, सिला मेघस्स राजिनो;
रज्जयोग्गो महापुञ्ञो, लोकसङ्गण्ह नक्खमो.
तस्स जातदिनेयेव, राजा नक्खत्तपाठके;
पुच्छित्वा रज्जयोग्गोति, सुत्वा तेहि वियाकतं.
दत्वा तेसं धनं साधु, पवत्तिं तं निगूहयि;
अथ नं सो वयप्पत्तं, कत्वा सेनापतिंसकं.
रज्जं वस्सेव कत्वान, सब्बं हत्थे सयंवसी;
सो धम्मेन विचारेसि, राज किच्चं महामति.
मतेपि तस्मिं तस्मा सो, अग्गबोधाभिधानिनो;
सेनापच्चं न गण्हित्थ, नयञ्ञू तस्स हत्थको.
तदा केनचि गन्त्वा सो, करणीयेन राजिनो;
समुद्दतीरे वसति, महातित्थम्हि पट्टने.
सुत्वा सो चूळपितुनो, मरणं वेगसा’गमा;
चोरा रज्जं गहेत्वान, नासेय्युं नगरं इति.
ततो उत्तरदेसम्हि, मण्डलीका सरट्ठिया;
अच्छिन्दित्वान तं देसं, छिन्नराजकरं करुं.
सो ¶ तं सुत्वा महासेनो, गन्त्वा उत्तरदेसकं;
सब्बे निम्मथयित्वान, मण्डली केसरट्ठिये.
गन्त्वा रञ्ञो मतठानं, दिस्वा देविं परोदिय;
अस्सासेत्वा यथाकालं, इदं वचनमब्रवि.
माचिन्तेसि महादेवी, मतो मे सामिको इति;
रक्खिस्सामि अहं दीपं, तुम्हे रज्जं करिस्सथ.
तुण्हिभूता’धिवासेत्वा, पियसा पापबुद्धिका;
रहो योजयी तं हन्तुं, वत्थुकामा यथारुचिं.
सेनापति तं ञत्वान, तस्सा’रक्खं विधाय सो;
तं पक्खियेहि युज्झित्वा, पलापेसि महाजनं.
ततो देविं सबन्धेत्वा, पक्खिपित्वान यानके;
आदाय तं पुरं गन्त्वा, रज्जं गण्हि ससाधनं.
अत्थि दप्पुळ नामो’पि,
सिला मेघस्स राजिनो;
भागिनेय्यो महासेनो,
आदिपादो महा धनो.
सो सेनं सन्निपातेत्वा, वसन्तो काळवापियं;
कातुं सङ्गाम मागञ्छि, सङ्गगामप्पदेसकं.
सेनापति पवत्तिं तं, सुत्वा सम्पन्नवाहनो;
देविञ्च तं समादाय, अगमा तत्थ सज्जुकं.
तेसं तत्थसि सङ्गामो, उभिन्नं लोमहंसनो;
आदिपादो तदासेनं, ओहीयन्तं समेक्खिय.
पलायित्वा आरुहित्थ, अच्छसेलं सवाहनो;
पलापेत्वान तं तत्थ, सेनापति सुखं वसि.
सुञ्ञंति नगरं सुत्वा, मण्डलीकापि उत्तरे;
देसे सब्बे समागम्म, अग्गहेसुं पुरं तदा.
सो हि ते पटिबाहेसि, सूरो धीरपरक्कमो;
अथागम्म पुरं रज्जं, विचारेसि यथानयं.
भिक्खुसङ्घस्स लोकस्स, मच्छानं मिगपक्खिनं;
ञातीनं बलकायस्स, कत्तब्बं सब्बमाचरि.
पच्छा ¶ अनु बलप्पत्तो, दप्पुलो मलयं गतो;
भागिनेय्यो दुवे चेव, पक्कोसित्वान रोहणा.
रट्ठे जनपदे सब्बे, आदाय बहुवाहनो;
रत्तियं पुरमागम्म, समुद्दो विय ओत्थरि.
बलकायो पुरं रुन्धि, उग्घोसेन्तो समन्ततो;
हेसितेन तुरङ्गानं, कोञ्चनादे नदन्तिनं.
ताळावचर सद्दानं, काहळानं रवेन च;
गज्जितेन भटानञ्च, आकासं न तदा फलि.
तदा सेनापति दिस्वा, महासेनं पमोदिय;
आरोचेसि अवत्तिं तं, बलकायस्स अत्तनो.
राजपुत्ता तयो एते, महन्तं बलमादिय;
नगरं नो’परुन्धिंसु, किन्तु कत्तब्ब मेत्थ वो.
एवं वुत्ता तमाहंसु, सूरा तस्स रणत्थिनो;
देवासेवा दिनेयेव, सेवकानं न जीवितं.
एवं भूते सचे काले, ओहीना जीविभत्थिनो;
पोसेसि सामि किं काल-मेत्तकं नो यथा सुखं.
वुत्ते एवं सउस्साहो, बलं सज्जिय रत्तियं;
उग्गते अरुणे हत्थि-मारुय्ह कतकम्मकं.
द्वारेने’केन निक्खम्म, पतन्तो असनी विय;
सद्धिं यो धसहस्सेहि, सङ्गामं कासि दुस्सहं.
बलं तं आदिपादस्स, निप्फोटेत्वा ततो ततो;
सन्निपातिय एकज्झं, नियत्तिं सम्पवेदयि.
हतावसेसे आदाय, आदिपादोपि दप्पुळो;
पुब्बण्हेव पराजित्वा, पलायित्वा’ग रोहणं.
राजपुत्ते दुवे चेव, रोहणम्हा तदा गते;
जीवग्गाहं सगाहेत्वा, ते आदाय पुरं गतो.
एवं पत्तजयो सूरो, दीपे जाते निराकुले;
पाचिनदेसं साधेतुं, पेसयित्थ सवाहने.
तेपि गन्त्वान देसं तं, उत्तरं देसमेव च;
साधयित्वा’चिरेनेव, सङ्गहेसुं महाबलं.
राजापि ¶ तं महादेविं, भरियं कासि अत्तनो;
परिच्चत्तुञ्च मारेतुं, न सक्कायन्ति चिन्तिय.
तेसं संवासमन्वाय, गब्भो आसि पतिट्ठितो;
पुत्तं विजायि साधञ्ञ-पुञ्ञलक्खणसञ्ञुत्तं.
रञ्ञो सा’तिपिया आसि, ततो पट्ठाय सोपि खो;
पुत्तस्स तस्स पादासि, ओपरज्जं सभोगियं.
ठिता पाचिनदेसम्हि, आदिपादा निसम्मतं;
विना सो’यन्ति अम्हाकं, उभो हुत्वान एकतो.
द्वीसु पस्सेसु सेनञ्च, समादाय महाधनं;
सन्धिंभातरमाहूय, कत्वारोहण देसतो.
गङ्गातीरम्हि वासं ते, कप्पयिंसु महब्बला;
राजा सब्बं निसम्मे’तं, मण्डलीके तहिं तहिं.
आराधेत्वा गहेत्वान, दुट्ठे मारिय केचन;
रक्खं दत्वान नगरे, कत्तब्बं साधुयोजिय.
महासेनङ्गमादाय, महेसिञ्च तमादिय;
खन्धावारं निवेसेति, महुम्मारम्हि गामके.
तस्सागमनमञ्ञाय, आदिपादापि ते तयो;
कोविळारव्हये गामे, महायुद्धं पवत्तयुं.
अथ राजा महासेनो, समुग्घातेसि तं बलं;
दप्पुळो सो पलायित्थ, आदि पादा दुवे हता.
तत्थापि लद्धविजयो, पुरमागम्मभूमिपो;
राजकिच्चं विचारेसि, महादानं पवत्तयि.
महाबोधि दुमिन्दस्स, महाचेतित्तयस्स च;
धातूनम्पि च सक्कच्चं, महापूजामकारयी.
रोहणं समुपागम्म, दप्पुळो सो तमागतो;
बलं सम्पटिपादेसि, युज्झितुं पुन राजिना.
राजा सो पुत्तनत्तानं, देसं कातुं निराकुलं;
थूपारामम्हि सब्बेपि, सन्निपातिय भिक्खवो.
अञ्ञेपि च महापञ्ञे, युत्ता युत्तिविसारदे;
राजधम्मेसु सब्बेसु, निपुणो नयकोविदो.
आरोचेत्वा ¶ पवत्तिं तं, तेहि सम्मा पकासितो;
चतुरङ्गमहासेनो, सब्बूपकरणानुगो.
दीपे सब्बत्थ योजेत्वा, कत्तब्बं नगरेपि च;
निक्खन्तो न चिरेनेव, अगमा मारपब्बतं.
सम्मद्दित्वान तं देसं, खिप्पं पब्बतमारुही;
तं दिस्वा रोहणे सब्बे, भीता तं वसमागमुं.
ततो सन्धिं करित्वान, दप्पुळेन सदप्पको;
हत्थी अस्से च मणयो, गहेत्वा तस्स हत्थतो.
गाळ्हगङ्गञ्च कत्वान, सीमं रोहणभोगिनं;
ओरगङ्गं समादाय, राजभोगमकारयि.
दीपमेवं महातेजो, कत्वा विगतकण्टकं;
एकातपत्तो आगम्म, पुरं वसि यथासुखं.
परिवेणं सकारेसि, राजा दामविहारकं;
तथा सन्निरतित्थञ्च, पुलत्थिनगरे विभू.
महालेखञ्च कारेसि, परिवेणमभया चले;
तथा रतनपासादं, तथेव सुमनोहरं.
अनेकभूमं कारेत्वा, वेजयन्तमिवापरं;
तथा सतसहस्सेहि, तीहि चेव महाधनो.
जम्बोनदतुवण्णस्स, सहस्सेहि च सट्ठिहि;
बिम्बं सत्थुस्स कारेत्वा, नग्घं चूळामणियुतं.
पूजं सब्बोपहारेन, कारेत्वान महारहं;
पासादमहने सब्बं, रज्जं ओस्सज्जि अत्तनो.
बोधिसत्तञ्च कारेत्वा, राजानं सुमनोहरं;
सण्ठपित्थसिला मेघे, चारुं भिक्खूनुपस्सये.
थूपारामम्हि थुपस्स, कासि सोवण्णकञ्चुकं;
पट्टं कत्वा विचितत्थं, रजतं अन्तरन्तरा.
तस्मिंयेव च पासादं, परिजिण्णं सकारयि;
अभिधम्मं कथापेसि, कारापेत्वा महामहं.
महाथेरेन सतिमा, हेमसालिनिवासिना;
तत्थ पोक्खरणिञ्चस्स, परिभोगाय कारयि.
जिण्णे ¶ देवकूले कत्वा, बहुके तत्थ तत्थ सो;
देवानं पटिमायो च, कारयित्थ महारहा.
ब्राह्मणानञ्च दत्वान, पच्चग्घं राजभोजनं;
पायेसि खीरं सोवण्ण-तट्टकेहि ससक्खरं.
उसभे पङ्गुलानञ्च, जीविकञ्च सदापयी;
दमिळानन्तु पादासि, अस्से गोणे अगण्हतं.
अनाथा ये सलज्जा च, ते च सङ्गण्हि सो रहो;
असंगहितो दीपम्हि, नत्थि तेन यथारहं.
दातब्बोति कथं गुन्न-महारो सो विचिन्तिय;
सस्से खीरगते’दासि, तेसं खेत्तसहस्सके.
काळवापिम्हि सो वारि-सम्पातं कारयि थिरं;
पुञ्ञमेवं विधं तस्स, अप्पमेय्यं बहुं किर.
तस्स पुत्तो तदा आसि, युवराजा दिवङ्गतो;
जातो सेनापति काले, अपरो अत्थि दारको.
तं राजा राजपुत्तेहि, भीतो राजारहो इति;
मारेतुं तं न सक्कोन्ति, वड्ढपेसि यथा तथा.
अरीहि नगरे रुद्धे, पितरं सो किरेकदा;
उपसङ्कम्म याचित्थ, सङ्गमावचरं गजं.
सो दापेसि महानागं, घोरं मारकरूपमं;
कतहत्थं बलञ्चेव, सब्बायुध विसारदं.
कालोयमीति मन्त्वा सो, बन्धित्वा छुरिकं तदा;
कुञ्जरं वरमारुय्ह, निक्खम्म नगरा बहि.
विद्धंसेत्वा बलं सब्बं, दुज्जयं जयमग्गही;
राजा दिस्वा पसन्नो तं, सेनापच्चञ्च तस्स’दा.
एसोव किर गन्त्वान, सबलो देसमुत्तरं;
पलापेसि ससेनं तं, आदिपादञ्च दप्पुलं.
बद्धवेरो ततो’होसि, दप्पुळो तम्हि साधुकं;
महाउम्मारयुद्धम्हि, दिस्वा तमतीकोधवा.
सीघं पेसेसि तं हन्तुं, हत्थिमारुळ्हमत्तना;
ओविज्झिय पलापेसि, तमेस सकदन्तीना.
दिस्वा ¶ तमतिसन्तुट्ठो, अञ्ञेसञ्च अभावतो;
रज्जयोगे अदा तस्स, उपराजत्तमत्तनो.
एवं वीसति वस्सानि, दीपमेतं सुभुञ्जिय;
विपाकं पुञ्ञकम्मस्स, भुञ्जितुञ्च दिवङ्गतो.
एवं अनेकेहि नयेहि थद्धा;
जनस्स दुक्खेहि विरूपकेहि;
भोगा विनस्सन्ति खणे न सब्बे;
अहो तहिंयेव रमन्ति बाला.
सुजनप्पसादसंवेगत्थाय कते महावंसे
छ राजको नाम
छचत्तालीसतिमो परिच्छेदो.