📜

छचत्तालीसतिम परिच्छेद

.

. . . वासं-कत्वा सुलभपच्चयं;

दासि धम्मरुचिनं सो, राजिनी दीपकम्पि च.

.

कारेत्वान परिच्छेदं, महानेत्तादि पादिकं;

तेसमेव अदा कोळु-वाते सो देवतिस्सकं.

.

वहत्थले च सो कत्वा, कदम्बगोननामकं;

देवपाळिम्हि कत्वान, गीरिव्हनगरं तथा.

.

कत्वा अन्तरसोब्भम्हि, देवनामं विहारकं;

राजमातिकमारामं, कत्वा’दा पंसुकूलिनं.

.

गोकण्णकविहारे’का, पधानघरमेव च;

जिण्णगेहञ्च कारेसि, वड्ढमानकबोधिया.

.

सङ्घमित्तव्हये चेव, अञ्ञत्थ च महायसो;

तत्थ तत्थ विहारेसु, नवकम्ममकारयि.

.

छब्बीसति सहस्सानि, सुवण्णानं समप्पिय;

जिण्णानि पटिसङ्खासि, राजा चेतियपब्बते.

.

तालवत्थुविहारञ्च, कारेत्वा पण्णभत्तकं;

विहारस्स महासेन-नरिन्दव्हस्स दापयि.

.

गोण्डिगामिकवापिञ्च, छिन्नं बन्धि यथा पुरा;

दानभण्डञ्च सो सब्बं, सब्बेसं दासि पाणिनं.

१०.

उपोसथं उपवसति, सद्धिं दीपजनेहि सो;

धम्मञ्च तेसं देसेति, दातुं लोकुत्तरं सुखं.

११.

कम्मं सोवग्गियं तस्स, रज्जे सब्बो समाचरि;

यं करोति महीपालो, तं तस्स कुरुते जनो.

१२.

तस्मा राजा महापञ्ञो, धम्ममेव समाचरे;

सो निवुत्थनिवुत्थम्हि, ठाने होति महायसो.

१३.

सम्पत्तपरिवारो च, अन्ते गच्छति निब्बुतिं;

अत्तत्थञ्च परत्थञ्च, तस्मा पस्सेय्य बुद्धिमा.

१४.

अत्तना यदि एकेन, विनितेन महाजना;

विनयं यन्ति सब्बेपि, कोतं नासेय्य पण्डितो.

१५.

पयोगो यो हि सत्तानं, लोहद्वय हितावहो;

सो तेन अकतो नत्थि, रत्तन्दिवमतन्दिना.

१६.

अत्तनो सो निवत्थानि, वत्थानि सुखुमानि च;

पंसूकूलिकभिक्खूनं, चीवरत्थाय दापयि.

१७.

अट्ठानविनियोगोपि, सङ्गहो वा विरूपको;

सावज्जो परिभोगो वा, तस्स नाहोसि सब्बसो.

१८.

ये ये सत्ता यदा हारा, तेसं तं तं सदापयि;

ये येन सुखी होन्ति, ते ते तेन सुखापयी.

१९.

एवं पुञ्ञानि कत्वान, छब्बस्सानि नराधिपो;

अगमा देवराजस्स, सन्तिकं सन्तियावहो.

२०.

अथ तस्स नुजो राजा, कस्सपो होति खत्तियो;

समत्थो रज्जभारस्स, वहितुं पुब्बवुत्तिनो.

२१.

पिता विय नियं पुत्तं, सो सङ्गण्हि महाजनं;

दानेन पेय्यवज्जेन, अत्थस्स चरियाय च.

२२.

ठानन्तरञ्च दापेसि, तस्स तस्स यथारहं;

सयं भुञ्जित्थ भोगेपि, सब्बदुक्खविवज्जितो.

२३.

गीहिनञ्चेव भिक्खूनं, ब्रह्मणानञ्च खत्तियो;

वत्तापयि सकावारे, माघातञ्चेव कारयि.

२४.

मच्छतित्थे दुवे चेव, आवासं हेळिगामकं;

वणिज्जगाममारामं, कस्सपादीगिरिं तथा.

२५.

तथा अम्बतनव्हञ्च, पधानघर मुत्तमं; भोगगामञ्च. . .

[एत्थकस्सपस्स रज्जपटिबद्धाय कथाय ऊनता दिस्सति.]

२६.

तेसं सब्बकनिट्ठोपि, महिन्दो नाम खत्तियो;

सम्पत्तरज्जो नाहोसि, राजा रज्ज धुरन्धरो.

२७.

तस्सपि किर निलव्हो, सहायो चीरसत्थुतो;

मतो पुब्बेव तस्मा, सो सरन्तो तं न इच्छितं.

२८.

अहोरज्जम्पि दीपम्हि, न मञ्ञित्थ सुखावहं;

अभावेन सहायस्स, सहाया’तीव दुल्लभा.

२९.

तेनेव वुत्तं मुनिना, धम्मा येकेचि लोकिया;

तथा लोकुत्तरा चेव, धम्मा निब्बानगामिनो.

३०.

कल्याणमित्तं आगम्म, सब्बे ते होन्ति पाणिनं;

तस्मा कल्याणमित्तेसु, कत्तब्बो’ति सदा दरो.

३१.

आदिपादोव सो तस्मा, हुत्वा रज्जं विचारयि;

पालेतुंयेव दीपम्हि, जिवन्तो विय पाणिनो.

३२.

कस्सपस्स सभातुस्स, पुत्तं सो अग्गबोधिकं;

ठपेत्वा ओपरज्जम्हि, दत्वा भोगमनप्पकं.

३३.

देसं दत्वान पाचिनं, वसितुं तत्थ पेसिय;

देसं दक्खिणमादासि, राज पुत्तस्स अत्तनो.

३४.

महापाळिम्हि दानञ्च, दापेसि दसवाहणं;

सब्बे भोगे समे’कासि, याचनानं सह’त्तना.

३५.

अदत्वा याचकानं सो, नु किञ्चि परिभुञ्जति;

भुत्तं वा सतिया देति, द्वि गुणं अत्तभुत्ततो.

३६.

सकनामं सकारेसि, भिक्खुनी न मुपस्सयं;

पादानगरगल्लञ्च, आराम मरियादकं.

३७.

महिन्दतटमारामं, सम्पत्त चतुपच्चयं;

अञ्ञम्पि बहुधा कासि, पुञ्ञं पुञ्ञगुणेरतो.

३८.

तिणी वस्सानि कारेत्वा, रज्जमेव महामति;

गवेसन्तो सहायं’व, देवलोकमुपागमि.

३९.

वसन्तो दक्खिणे देसे, अग्गबोधि कुमारको;

केनापि करणीयेन, नगरं आगतो अहु.

४०.

तस्मिं तत्थ वसन्तम्हि, आदिपादो महिन्दको;

मतो आसि ततो तस्स, रज्जं हत्थगतं अहु.

४१.

सो तं हत्थगतं कत्वा, सण्ठपेत्वान सासनं;

पाचिन देसपतिनो, अग्गबोधिस्स पेसयि.

४२.

स आगन्त्वा अहु राजा, सिलामेघोति सञ्ञितो;

ओपरज्जे कुमारञ्च, अभिसिञ्चित्थ भूपति.

४३.

सो राजा नं नियोजेत्वा, चिन्ता भारं विमुञ्चिय;

भोगे भुञ्जथ तुम्हेति, सयं रज्जं विचारयि.

४४.

यथायोगं जनस्सेस-कासि निग्गहसंगहे;

देसे उब्बिनयं सब्बं, मग्गं पापेसि चक्खुमा.

४५.

एवं तेसु वसन्तेसु, ओतारं पापकम्मिनो;

न लभन्ता विचिन्तेसुं, भिन्दितब्बा इमे इति.

४६.

राजानमुपसङ्कम्म, अवोचुं पिसुनं रहो;

तुवं राजासि नामेन, राजा अञ्ञो सभावहो.

४७.

उपराजा अयं रज्जं, गण्हिस्सति महाजनं;

सङ्गय्ह न चिरेनेव, होति राजा न संसयो.

४८.

तं सुत्वान महीपालो, परिभिज्जि कुमारके;

कुमारोपि विधित्वा तं, चोरो हुत्वान राजिन्दो.

४९.

पलायित्वा सकं देसं, सङ्गण्हित्वा तहिं जने;

महन्तं बलमादाय, कातुं सङ्गाम मारभि.

५०.

कदल्यादिनिवातम्हि, सङ्गामो भिंसनो अहु;

गतो तत्थ पराजित्वा, कुमारो मलयं वसो.

५१.

ततो राजा कतञ्ञू सो, उपकारं सभातुनो;

चिन्तेत्वा रज्जदानादिं, परिदेवित्थ पाकटं.

५२.

कुमारोपि च तं सुत्वा, अहोसि मुदुचित्तको;

एवं ते अञ्ञमञ्ञस्स, सिनिद्धन्तं पकासयुं.

५३.

राजा गन्त्वा सयंयेव, मलयं एकको वंसो;

कुमारं तं समादाय, आगमित्थ सकं पुरं.

५४.

होति निस्संसयं [एवंपि चित्तो] अतीव सो;

विवाहं तेन कारेसि, धीतरं सङ्घनामिकं.

५५.

ताय सद्धिं वसन्तो सो, विस्सत्थो तेन राजिना;

पहारं ताय पादासि, दुट्ठो दोसम्हि किस्मिंचि.

५६.

पितरं सा उपागम्म, करुणं रोदितम्पति;

अकारणे मं मारेति, दिन्नो वो सामिको इति.

५७.

सोपि तं सुतमत्तेव, दुक्कतं वत मे इति;

पब्बाजेसि लहुं गन्त्वा, भिक्खूनी न मुपस्सयं.

५८.

अग्गबोधिसनामोथ, तस्सा मातुल पुत्तको;

सुचिरेनेव कालेन, तस्सं सा रत्तमानसो.

५९.

कालो’यन्ति विदित्वान, तमादाय पलायितुं;

अञ्ञतो तं गहेत्वान, गतो एकोव रोहणं.

६०.

अग्गबोधिं नरिन्दो सो, अग्गबोधि नमादिय;

अग्गबोधिं निहन्तुं तं, रोहणं तमुपावीसि.

६१.

अग्गबोधि निसेधेत्वा, अग्गबोधिं सभातरं;

अपरे पब्बते हन्तु-मग्गबोधिं सयं गतो.

६२.

कसिणं रोहणं हत्थ-गतं कत्वा महा बलो;

युज्झित्वा तेन तं गण्हि, भरियं सङ्घमत्तनो.

६३.

ततो पट्ठाय सुखिता, समग्गा ते तयो जना;

विस्सट्ठा अञ्ञमञ्ञेसु, विहरिंसु यथारुचिं.

६४.

वापारनिं अकारामं, तथा माणग्गबोधिकं;

सभत्तुद्देसभोगञ्च, विहारे अतियुत्तरे.

६५.

हत्थि कुच्छिविहारे च, विहारे पुन पिट्ठिके;

महादीपरिवेणे च, पासादे वाहदीपके.

६६.

थूपारामम्हि गेहस्स, द्वारे च परिजिण्णके;

कासि पाकतिकं तत्थ, थम्भे च परिवत्तयि.

६७.

एवं कत्वान पुञ्ञानि, पुञ्ञानि च यथाबलं;

चत्तालीसतिमे वस्से, यथाकम्म मुपागमि.

६८.

अथोपराजा राजा’सि, अग्गबोधि सिरीधरो;

तनयो सो महिन्दस्स, आदिपादस्स धीमतो.

६९.

सासनम्पि च लोकञ्च, सङ्गणित्थ यथारहं;

ओपरज्जे’भिसिञ्चत्थ, महिन्दं पुत्तमत्तनो.

७०.

महाबोधिस्स कारेसि, घरं जिण्णं नवं थिरं;

आरामे द्वे च कारेसि, कळन्दं मल्लवातकं.

७१.

धम्मकम्मेहि सक्कच्चं, सोधेसि जिनसासनं;

विनिच्छनन्तो धम्मेन, छिन्दि कूटट्टकारके.

७२.

भेसज्जञ्च गिलानानं, मङ्गलं चावमङ्गलं;

लङ्कादीपम्हि सकले, सयमेव विचारयी.

७३.

सलाकभत्तं दापेसि, निकायत्तय वासिनं;

भोजनं पंसुकूलीनं, अत्तयोग्गं महारहं.

७४.

एवमादीनि कत्वान, पुञ्ञानि ससयं वसी;

चुतो’सि छहि वस्सेहि, पुलत्थिनगरे वसं.

७५.

ततो पुब्बेव तस्सासि, पुत्तो सो युवराजको;

मतो किर ततो रज्जं, अपुत्तं तं तदा अहु.

७६.

पुत्तो महिन्दो नामा’सि, सिला मेघस्स राजिनो;

रज्जयोग्गो महापुञ्ञो, लोकसङ्गण्ह नक्खमो.

७७.

तस्स जातदिनेयेव, राजा नक्खत्तपाठके;

पुच्छित्वा रज्जयोग्गोति, सुत्वा तेहि वियाकतं.

७८.

दत्वा तेसं धनं साधु, पवत्तिं तं निगूहयि;

अथ नं सो वयप्पत्तं, कत्वा सेनापतिंसकं.

७९.

रज्जं वस्सेव कत्वान, सब्बं हत्थे सयंवसी;

सो धम्मेन विचारेसि, राज किच्चं महामति.

८०.

मतेपि तस्मिं तस्मा सो, अग्गबोधाभिधानिनो;

सेनापच्चं न गण्हित्थ, नयञ्ञू तस्स हत्थको.

८१.

तदा केनचि गन्त्वा सो, करणीयेन राजिनो;

समुद्दतीरे वसति, महातित्थम्हि पट्टने.

८२.

सुत्वा सो चूळपितुनो, मरणं वेगसा’गमा;

चोरा रज्जं गहेत्वान, नासेय्युं नगरं इति.

८३.

ततो उत्तरदेसम्हि, मण्डलीका सरट्ठिया;

अच्छिन्दित्वान तं देसं, छिन्नराजकरं करुं.

८४.

सो तं सुत्वा महासेनो, गन्त्वा उत्तरदेसकं;

सब्बे निम्मथयित्वान, मण्डली केसरट्ठिये.

८५.

गन्त्वा रञ्ञो मतठानं, दिस्वा देविं परोदिय;

अस्सासेत्वा यथाकालं, इदं वचनमब्रवि.

८६.

माचिन्तेसि महादेवी, मतो मे सामिको इति;

रक्खिस्सामि अहं दीपं, तुम्हे रज्जं करिस्सथ.

८७.

तुण्हिभूता’धिवासेत्वा, पियसा पापबुद्धिका;

रहो योजयी तं हन्तुं, वत्थुकामा यथारुचिं.

८८.

सेनापति तं ञत्वान, तस्सा’रक्खं विधाय सो;

तं पक्खियेहि युज्झित्वा, पलापेसि महाजनं.

८९.

ततो देविं सबन्धेत्वा, पक्खिपित्वान यानके;

आदाय तं पुरं गन्त्वा, रज्जं गण्हि ससाधनं.

९०.

अत्थि दप्पुळ नामो’पि,

सिला मेघस्स राजिनो;

भागिनेय्यो महासेनो,

आदिपादो महा धनो.

९१.

सो सेनं सन्निपातेत्वा, वसन्तो काळवापियं;

कातुं सङ्गाम मागञ्छि, सङ्गगामप्पदेसकं.

९२.

सेनापति पवत्तिं तं, सुत्वा सम्पन्नवाहनो;

देविञ्च तं समादाय, अगमा तत्थ सज्जुकं.

९३.

तेसं तत्थसि सङ्गामो, उभिन्नं लोमहंसनो;

आदिपादो तदासेनं, ओहीयन्तं समेक्खिय.

९४.

पलायित्वा आरुहित्थ, अच्छसेलं सवाहनो;

पलापेत्वान तं तत्थ, सेनापति सुखं वसि.

९५.

सुञ्ञंति नगरं सुत्वा, मण्डलीकापि उत्तरे;

देसे सब्बे समागम्म, अग्गहेसुं पुरं तदा.

९६.

सो हि ते पटिबाहेसि, सूरो धीरपरक्कमो;

अथागम्म पुरं रज्जं, विचारेसि यथानयं.

९७.

भिक्खुसङ्घस्स लोकस्स, मच्छानं मिगपक्खिनं;

ञातीनं बलकायस्स, कत्तब्बं सब्बमाचरि.

९८.

पच्छा अनु बलप्पत्तो, दप्पुलो मलयं गतो;

भागिनेय्यो दुवे चेव, पक्कोसित्वान रोहणा.

९९.

रट्ठे जनपदे सब्बे, आदाय बहुवाहनो;

रत्तियं पुरमागम्म, समुद्दो विय ओत्थरि.

१००.

बलकायो पुरं रुन्धि, उग्घोसेन्तो समन्ततो;

हेसितेन तुरङ्गानं, कोञ्चनादे नदन्तिनं.

१०१.

ताळावचर सद्दानं, काहळानं रवेन च;

गज्जितेन भटानञ्च, आकासं न तदा फलि.

१०२.

तदा सेनापति दिस्वा, महासेनं पमोदिय;

आरोचेसि अवत्तिं तं, बलकायस्स अत्तनो.

१०३.

राजपुत्ता तयो एते, महन्तं बलमादिय;

नगरं नो’परुन्धिंसु, किन्तु कत्तब्ब मेत्थ वो.

१०४.

एवं वुत्ता तमाहंसु, सूरा तस्स रणत्थिनो;

देवासेवा दिनेयेव, सेवकानं न जीवितं.

१०५.

एवं भूते सचे काले, ओहीना जीविभत्थिनो;

पोसेसि सामि किं काल-मेत्तकं नो यथा सुखं.

१०६.

वुत्ते एवं सउस्साहो, बलं सज्जिय रत्तियं;

उग्गते अरुणे हत्थि-मारुय्ह कतकम्मकं.

१०७.

द्वारेने’केन निक्खम्म, पतन्तो असनी विय;

सद्धिं यो धसहस्सेहि, सङ्गामं कासि दुस्सहं.

१०८.

बलं तं आदिपादस्स, निप्फोटेत्वा ततो ततो;

सन्निपातिय एकज्झं, नियत्तिं सम्पवेदयि.

१०९.

हतावसेसे आदाय, आदिपादोपि दप्पुळो;

पुब्बण्हेव पराजित्वा, पलायित्वा’ग रोहणं.

११०.

राजपुत्ते दुवे चेव, रोहणम्हा तदा गते;

जीवग्गाहं सगाहेत्वा, ते आदाय पुरं गतो.

१११.

एवं पत्तजयो सूरो, दीपे जाते निराकुले;

पाचिनदेसं साधेतुं, पेसयित्थ सवाहने.

११२.

तेपि गन्त्वान देसं तं, उत्तरं देसमेव च;

साधयित्वा’चिरेनेव, सङ्गहेसुं महाबलं.

११३.

राजापि तं महादेविं, भरियं कासि अत्तनो;

परिच्चत्तुञ्च मारेतुं, न सक्कायन्ति चिन्तिय.

११४.

तेसं संवासमन्वाय, गब्भो आसि पतिट्ठितो;

पुत्तं विजायि साधञ्ञ-पुञ्ञलक्खणसञ्ञुत्तं.

११५.

रञ्ञो सा’तिपिया आसि, ततो पट्ठाय सोपि खो;

पुत्तस्स तस्स पादासि, ओपरज्जं सभोगियं.

११६.

ठिता पाचिनदेसम्हि, आदिपादा निसम्मतं;

विना सो’यन्ति अम्हाकं, उभो हुत्वान एकतो.

११७.

द्वीसु पस्सेसु सेनञ्च, समादाय महाधनं;

सन्धिंभातरमाहूय, कत्वारोहण देसतो.

११८.

गङ्गातीरम्हि वासं ते, कप्पयिंसु महब्बला;

राजा सब्बं निसम्मे’तं, मण्डलीके तहिं तहिं.

११९.

आराधेत्वा गहेत्वान, दुट्ठे मारिय केचन;

रक्खं दत्वान नगरे, कत्तब्बं साधुयोजिय.

१२०.

महासेनङ्गमादाय, महेसिञ्च तमादिय;

खन्धावारं निवेसेति, महुम्मारम्हि गामके.

१२१.

तस्सागमनमञ्ञाय, आदिपादापि ते तयो;

कोविळारव्हये गामे, महायुद्धं पवत्तयुं.

१२२.

अथ राजा महासेनो, समुग्घातेसि तं बलं;

दप्पुळो सो पलायित्थ, आदि पादा दुवे हता.

१२३.

तत्थापि लद्धविजयो, पुरमागम्मभूमिपो;

राजकिच्चं विचारेसि, महादानं पवत्तयि.

१२४.

महाबोधि दुमिन्दस्स, महाचेतित्तयस्स च;

धातूनम्पि च सक्कच्चं, महापूजामकारयी.

१२५.

रोहणं समुपागम्म, दप्पुळो सो तमागतो;

बलं सम्पटिपादेसि, युज्झितुं पुन राजिना.

१२६.

राजा सो पुत्तनत्तानं, देसं कातुं निराकुलं;

थूपारामम्हि सब्बेपि, सन्निपातिय भिक्खवो.

१२७.

अञ्ञेपि च महापञ्ञे, युत्ता युत्तिविसारदे;

राजधम्मेसु सब्बेसु, निपुणो नयकोविदो.

१२८.

आरोचेत्वा पवत्तिं तं, तेहि सम्मा पकासितो;

चतुरङ्गमहासेनो, सब्बूपकरणानुगो.

१२९.

दीपे सब्बत्थ योजेत्वा, कत्तब्बं नगरेपि च;

निक्खन्तो न चिरेनेव, अगमा मारपब्बतं.

१३०.

सम्मद्दित्वान तं देसं, खिप्पं पब्बतमारुही;

तं दिस्वा रोहणे सब्बे, भीता तं वसमागमुं.

१३१.

ततो सन्धिं करित्वान, दप्पुळेन सदप्पको;

हत्थी अस्से च मणयो, गहेत्वा तस्स हत्थतो.

१३२.

गाळ्हगङ्गञ्च कत्वान, सीमं रोहणभोगिनं;

ओरगङ्गं समादाय, राजभोगमकारयि.

१३३.

दीपमेवं महातेजो, कत्वा विगतकण्टकं;

एकातपत्तो आगम्म, पुरं वसि यथासुखं.

१३४.

परिवेणं सकारेसि, राजा दामविहारकं;

तथा सन्निरतित्थञ्च, पुलत्थिनगरे विभू.

१३५.

महालेखञ्च कारेसि, परिवेणमभया चले;

तथा रतनपासादं, तथेव सुमनोहरं.

१३६.

अनेकभूमं कारेत्वा, वेजयन्तमिवापरं;

तथा सतसहस्सेहि, तीहि चेव महाधनो.

१३७.

जम्बोनदतुवण्णस्स, सहस्सेहि च सट्ठिहि;

बिम्बं सत्थुस्स कारेत्वा, नग्घं चूळामणियुतं.

१३८.

पूजं सब्बोपहारेन, कारेत्वान महारहं;

पासादमहने सब्बं, रज्जं ओस्सज्जि अत्तनो.

१३९.

बोधिसत्तञ्च कारेत्वा, राजानं सुमनोहरं;

सण्ठपित्थसिला मेघे, चारुं भिक्खूनुपस्सये.

१४०.

थूपारामम्हि थुपस्स, कासि सोवण्णकञ्चुकं;

पट्टं कत्वा विचितत्थं, रजतं अन्तरन्तरा.

१४१.

तस्मिंयेव च पासादं, परिजिण्णं सकारयि;

अभिधम्मं कथापेसि, कारापेत्वा महामहं.

१४२.

महाथेरेन सतिमा, हेमसालिनिवासिना;

तत्थ पोक्खरणिञ्चस्स, परिभोगाय कारयि.

१४३.

जिण्णे देवकूले कत्वा, बहुके तत्थ तत्थ सो;

देवानं पटिमायो च, कारयित्थ महारहा.

१४४.

ब्राह्मणानञ्च दत्वान, पच्चग्घं राजभोजनं;

पायेसि खीरं सोवण्ण-तट्टकेहि ससक्खरं.

१४५.

उसभे पङ्गुलानञ्च, जीविकञ्च सदापयी;

दमिळानन्तु पादासि, अस्से गोणे अगण्हतं.

१४६.

अनाथा ये सलज्जा च, ते च सङ्गण्हि सो रहो;

असंगहितो दीपम्हि, नत्थि तेन यथारहं.

१४७.

दातब्बोति कथं गुन्न-महारो सो विचिन्तिय;

सस्से खीरगते’दासि, तेसं खेत्तसहस्सके.

१४८.

काळवापिम्हि सो वारि-सम्पातं कारयि थिरं;

पुञ्ञमेवं विधं तस्स, अप्पमेय्यं बहुं किर.

१४९.

तस्स पुत्तो तदा आसि, युवराजा दिवङ्गतो;

जातो सेनापति काले, अपरो अत्थि दारको.

१५०.

तं राजा राजपुत्तेहि, भीतो राजारहो इति;

मारेतुं तं न सक्कोन्ति, वड्ढपेसि यथा तथा.

१५१.

अरीहि नगरे रुद्धे, पितरं सो किरेकदा;

उपसङ्कम्म याचित्थ, सङ्गमावचरं गजं.

१५२.

सो दापेसि महानागं, घोरं मारकरूपमं;

कतहत्थं बलञ्चेव, सब्बायुध विसारदं.

१५३.

कालोयमीति मन्त्वा सो, बन्धित्वा छुरिकं तदा;

कुञ्जरं वरमारुय्ह, निक्खम्म नगरा बहि.

१५४.

विद्धंसेत्वा बलं सब्बं, दुज्जयं जयमग्गही;

राजा दिस्वा पसन्नो तं, सेनापच्चञ्च तस्स’दा.

१५५.

एसोव किर गन्त्वान, सबलो देसमुत्तरं;

पलापेसि ससेनं तं, आदिपादञ्च दप्पुलं.

१५६.

बद्धवेरो ततो’होसि, दप्पुळो तम्हि साधुकं;

महाउम्मारयुद्धम्हि, दिस्वा तमतीकोधवा.

१५७.

सीघं पेसेसि तं हन्तुं, हत्थिमारुळ्हमत्तना;

ओविज्झिय पलापेसि, तमेस सकदन्तीना.

१५८.

दिस्वा तमतिसन्तुट्ठो, अञ्ञेसञ्च अभावतो;

रज्जयोगे अदा तस्स, उपराजत्तमत्तनो.

१५९.

एवं वीसति वस्सानि, दीपमेतं सुभुञ्जिय;

विपाकं पुञ्ञकम्मस्स, भुञ्जितुञ्च दिवङ्गतो.

१६०.

एवं अनेकेहि नयेहि थद्धा;

जनस्स दुक्खेहि विरूपकेहि;

भोगा विनस्सन्ति खणे न सब्बे;

अहो तहिंयेव रमन्ति बाला.

सुजनप्पसादसंवेगत्थाय कते महावंसे

छ राजको नाम

छचत्तालीसतिमो परिच्छेदो.