📜
सत्तचत्तालीसतिम परिच्छेद
पञ्चराजको
अच्चये ¶ पितुनो राजा, उपराजा अहोसि सो;
समत्थो सक्कुमित्तानं, कातुं निग्गह संगहे.
सेना नामसि सप्पञ्ञा, महेसी तस्स राजिनो;
खुद्दपुत्ता पीया’तीव, रञ्ञो कल्याणदस्सना.
अदासि युवराजत्तं, जेट्ठपुत्तस्स अत्तनो;
आदिपादे’परेकासि, राजिनीपि च धीतरो.
दत्वा ठानन्तरं राजा, तेसं तेसं यथारहं;
जनं सङ्गहवत्थूहि, सङ्गहेसि चतूहिपि.
अथ केनापि सो गन्त्वा, हेतुना मणिहीरकं;
वसन्तो किर अस्सोसि, पच्चन्तो कुपितो इति.
ततो सेनापतिञ्चेव, जेट्ठपुत्तञ्च अत्तनो;
गन्त्वा साधेथ तं देस-मीति पेसेसि सज्जुकं.
तेसु तत्थोपयातेसु, पिसुना भेदचिन्तका;
वत्वा यंकिञ्चि भिन्दिंसु, ते उभोपि नराधिपे.
ततो ¶ द्वे वेरिनो हुत्वा, देसं गण्हितुमारभुं;
राजा सुत्वा खणेनेव, दुरतिस्स मुपागमि.
ते उभो तत्थ घातेत्वा, तेसं सब्बं समादिय;
हन्त्वा तं पक्खिये सब्बे, पुळत्थिनगरं गमि.
तदा रोहणदेसम्हि, भोगाधिपतिनो सुतो;
दाठासिवादिपादस्स, महिन्दो नाम खत्तियो.
पितुनो सो’परिज्झित्वा, रञ्ञो सन्तिकमागमा;
दिस्वा राजापि सन्तुट्ठो, तं सङ्गण्हि यथारहं.
तेन मेत्तिं थिरं कातुं, धीतरं देव नामिकं;
तस्स दत्वान पाहेसि, बलं रोहणमेवसो.
सो गन्त्वा राजसेनाय, मद्दापेत्वान रोहणं;
जम्बुदीपं पलापेत्वा, पितरं रोहणं लभि.
महाविहारे कारेसि, सलाकग्गं थिरं सुभं;
खोलक्खियमुनिन्दस्स, परिहाराय दापयि.
महानामव्हयं गामं, पूजयित्वा यथाबलं;
वड्ढमानदुमिन्दस्स, जिण्णं गेहञ्च कारिय.
रुक्खणत्थाय तस्सा;दा, कोट्ठागामं बहुदयं;
नीलारामस्स पादासि, काळुस्सं नाम गामकं.
लोहरूपस्स पादासि, आरामस्स च गामकं;
जिण्णञ्च पटिसङ्खासि, पटिमायो च कारयि.
पासादे चेतियो चेव, विहारे च अनप्पके;
पुळत्थिनगरे’कासि, वेज्जसालं महादयो.
तथा पण्डा वियञ्चेव, भोगगामसमायुतं;
पिट्ठसप्पिनमन्धानं, सालायो च तहिं तहिं.
पोत्थकेसु लिखापेत्वा, अट्टे सम्मा विनिच्छिते;
राजगेहे ठपापेसि, उक्कोटनभयेन सो.
नागवड्ढननामस्स, भोगगामे बहू अदा;
लेखे’पुब्बे न वारेत्वा, पालेत्वा पुब्बसासनं.
पितरा ¶ च महादानं, पुञ्ञमञ्ञम्पि वा कतं;
सब्बं तमविनासेत्वा, निच्चं सो रक्खि सादरो.
महेसी च महारञ्ञो, पुञ्ञानि बहुकारयि;
कण्टकं चेतियं कासि, देवी चेतियपब्बते.
कारेत्वा जयसेनञ्च, पब्बतं गामिकस्सदा;
भिक्खुसङ्घस्स सा गामं, महुम्मारञ्च तस्स दा.
सिलामेघव्हयं कत्वा, भिक्खुनीनमुपस्सयं;
सिलामेघव्हये दासि, भिक्खुनीनञ्च पच्चये.
गामाये’सुं पुराकीता, विहारो तत्थ साधनं;
दत्वा ते मे चयित्वान, विहारस्सेव दापयि.
छादयित्वा महारुक्खे, सब्बे चेतियपब्बते;
नानारागे धजे चेव, पटाकायो च पूजयि.
पुब्बारामकभागम्पि, पासादं पटिसङ्खरि;
उस्सानविट्ठिं दुब्भोगं, सुभोगं तस्स कारयि.
विहारं गिरिभण्डञ्च, नट्ठं पाकतिकं करि;
भोगगामे च दापेसि, भिक्खूनं तन्निवासिनं.
अम्बुय्यानम्हि आवासं, कत्वा दप्पुळपब्बतं;
भिक्खूनं तिसतस्सा’दा, सम्पन्नचतुपच्चयं.
कारेत्वा नीलगल्लञ्च, आरामं सो मनोरमं;
दकवारं बहुप्पादं, तस्स दापेसि कारिय.
अरिकारि विहारे च, पटिसङ्खासि जिण्णकं;
सलाकग्गञ्च पासादं, अपुब्बंयेव कारयि.
वाहदीपे सकारेसि, सेनग्गबोधिपब्बतं;
धम्मं तीसु निकायेसु, वाचयित्थ बहुस्सुते.
गण्हापेसि च भिक्खूनं, अयोपत्तेसु गण्ठिके;
पुञ्ञन्ति वुत्तं सब्बं सो, न किञ्चि परिवज्जयि.
कुलीनानमनाथानं, इत्थीनं’दा पिळन्धनं;
भोजनं भोजनत्थीनं, बहु सो दासि रत्तियं.
गुन्नं सस्सानि पादासि, काकादीनञ्च भत्तकं;
तण्डुलञ्च कुमारानं, मधुफाणितसंयुत्तं.
एवं ¶ पुञ्ञानि कत्वान, नरिन्दो सो सपारिसो;
भुत्वा पञ्चसु वस्सेसु, मेदिनिं सम्परिच्चजि.
ततो तस्स सुतो आसि, सीहळानं रथेसतो;
सब्बरूपगुणोपेतो, महिन्दो नाम खत्तियो.
सो धम्मिकसीलामेघो, इच्चासि धरणीतले;
धम्मदीपो धम्मधजो, सुद्धधम्मपरायनो.
पुब्बकेहि नरिन्देहि, कतं धम्मपथानुगं;
सब्बं कासि अहापेत्वा, अधम्मं तु विवज्जयि.
राजारतनपासादे, कातुं सो नवकम्मकं;
सब्बकालेसु दापेसि, गेट्ठुम्बदकवारकं.
जिण्णञ्च पटिसङ्खासि, पुञ्ञकम्ममकासि च;
रज्जं कत्वान चतूसु, वस्सेसु निधनं गतो.
अग्गबोधि ततो राजा, छत्तं उस्सापयि पुरे;
कारेन्तो सब्बसत्तानं, हितं सुखमसेसतो.
धातुपूजं सकारेसि, सत्थुसब्बगुणारहं;
पितामहकतस्सा’पि, सम्बुद्धस्स महामहं.
उदयग्गादिबोधिञ्च, परिवेणं सकारयि;
नामं गहेत्वा पितुनो, अत्तनो च नराधिपो.
सभोगं परिवेणञ्च, कत्वा तं भूतनामकं;
सकाचरियकस्सा’दा, भिक्खूनं तिसतस्स च.
राजसालाय दापेसि, चूळवापियगामकं;
गामद्वयञ्च दापेसि, काळूलमल्लवातके.
पवेसं विनिवारेसि, उपोसथदिनेसु सो;
मच्छमंससुरादीनं, अन्तोनगरमत्तनो.
भिक्खू वा चेतिये वा सो, वन्दित्वा निक्खमं ततो;
वालुका हा विनस्सन्तु, इति पादेसु वोधयी.
यं यं सोवग्गियं कम्मं, कम्मं निस्सरणवहं;
वत्थुत्तये पसन्नो सो, कम्मं तं सब्बमाचरि.
मातुपट्ठाननिरतो, रत्तिन्दिवमहोसिसो;
गन्त्वा तस्सा उपट्ठानं, पातोव किर भूपति.
सीसं ¶ तेलेन मक्खेत्वा, उब्बट्टेत्वान जल्लिकं;
नखे विसुद्धे कत्वान, नहापेत्वान सादरं.
अच्छादेत्वा नवं वत्थं, सुखसम्फस्समत्तनो;
वत्थं छड्डितमादाय, पेल्लेत्वा सयमेव तं.
तस्स तोयेन सिञ्चित्वा, सीसं समकुटं सकं;
गन्धमालाहि तं सम्मा, चेतियं विह पूजिय.
नमस्सित्वान तिक्खत्तुं, कत्वा तं सो पदक्खिणं;
दापेत्वा परिसाय’स्सा, वत्थादीनि यथारुचिं.
सहत्थेनेव भोजेत्वा, भोजनं तं महारहं;
भुत्थावसेसं भुञ्जित्वा, समाकिरियमत्थके.
भोजेत्वा परिसं तस्सा, राजभोजनमुत्तमं;
सज्जेत्वा वासगेहञ्च, सुगन्धपरिवासितं.
सहत्था पञ्ञपेत्वान, सयनं तत्थ साधुकं;
पादे धोविय मक्खेत्वा, गन्धतेलेन सण्हकं.
सम्बाहेन्तो निसीदित्वा, कत्वा निद्दमुपेतकं;
कत्वा पदक्खिणं मञ्चं, तिक्खत्तुं साधुवन्दिय.
आरक्खके नियोजेत्वा, दासेकम्मकरेपि च;
तस्सा पिट्ठिमकत्वान, अपक्कमेव पिट्ठितो.
ठत्वा अदस्सने ठाने, तिक्खत्तुं पुन वन्दिय;
सन्तुट्ठो तेन कम्मेन, सरन्तो तं पुनप्पुनं.
गेहं याति सजीवन्तं, एवमेव उपट्ठहि;
एकदा दासवादेन, वन्दित्वा दासमत्तनो.
तेनत्तनो कथापेसि, खमापेतुं सयं वचो;
अत्तानं भिक्खुसङ्घस्स, दापयित्वान मातरा.
धनमत्थग्घनं ञत्वा, भुजिस्सो आसि बुद्धिमा;
एवं पुञ्ञपरो हुत्वा, कत्वा दीपस्स सङ्गहं.
एकादसहि वस्सेहि, देवलोकमुपागमि;
तस्सानुजो दप्पुळो’थ, राजा होसि तदच्चये.
सब्बं पुब्बकराजूनं, चरियं सो समाचरि;
तदा महिन्दनामस्स, पुत्तारोहणसामिनो.
पितरा ¶ निहटा’गञ्छुं, राजानं मातुलं सकं;
सो ते दिस्वा पवत्तिं तं, सुत्वा दत्वा महाबलं.
पाहेसि पितरा युद्धं, कातुं बन्धु हिते रते;
महिन्दोपि तथाभावं, विदित्वा रोहणाधिपो.
युद्धं पटिपदेयेव, तेसं’कासि महाबलो;
ते उभोपि पलायिंसु, दत्वा सेनाय नायकं.
पुनागन्त्वा महीपालं, सेवमाना इधा’वसुं;
पितापि तेन सन्तुट्ठो, अञ्ञेन सकबन्धुना.
युज्झन्तो मरणं गञ्छि, ञातिसोपि मतो किर;
तदा’दा भागिनेय्यस्स, राजा कित्तग्गबोधिनो.
सब्बरूपगुणोपेतं, धितरं देव नामिकं;
सो दप्पुळं ठपेत्वान, सेवत्थं तस्स राजिनो.
सयं सेनङ्गमादाय, रोहणं समुपागमि;
रोहणाधिपति हुत्वा, सब्बाकारसमप्पितो.
पुत्तधीताहि वड्ढेन्तो, वासं तत्थेव कप्पयि;
राजाकासि दुमिन्दस्स, घरं जिण्णं नवं थिरं.
सोवण्णखचितं कम्मं, मङ्गलेन च तस्स सो;
अत्तनो राजभावस्स, सत्थुपारमिताय च.
सम्मानुच्छविकं कत्वा, महापूजं पवत्तयि;
जिण्णं कारेसि पासादं, हत्थिकुच्छिविहारके.
वाहदीपस्स आरामं, लावरावञ्च पब्बतं;
विहारे जेतनामे च, कत्वा सोवण्णयं मुनिं.
वड्ढेत्वा बोधिगेहम्हि, पूजंकासि अचिन्तियं;
अनुसंवच्छरं दीपे, वत्थदानं पवत्तयि.
महापाळिञ्च वड्ढेसि, भत्तग्गमवलोकयी;
तुलाभारञ्च दापेसि, जिण्णञ्च पटिसङ्खरि.
चारित्तं पुब्बराजूनं, पालेसि मनवज्जियं;
तस्सा’सि वजिरो नाम, सेनापति महापति.
कच्छवालं सकारेसि, आरामं पंसुकूलिनं;
थूपारामम्हि थूपस्स, घरं छादेसि साधुकं.
इट्ठकाहि ¶ सुवण्णाहि, हेमद्वारे च कारयि;
एवं सोळसवस्सानि, कत्वा रज्जं नराधिपो.
अगमा सब्बसत्तानं, गन्तब्बं देसमेव सो;
तस्मिं राजिनि सम्पत्ते, देवलोकं तदा अहु.
अग्गबोधिसनामो’थ, आणाभेरिं चरापयि;
पिता तस्स सभातुस्स, पुत्तं महिन्दनामकं.
रज्जत्थं सकपुत्तानं, आदिपादं न कारयी;
आदरं सो सबन्धूनं, कनिट्ठानम्पि कातवे.
असहन्तो पलायित्थ, परतीरं समाकुलो;
ते समागमनं सुत्वा, पेसयित्वा महाबलं.
कारेत्वा युद्धमेतेहि, सीसं तेसं सगण्हयि;
निकायेसु विचारेत्वा, कत्तब्बं सब्बमेव सो.
दीपे’पि सकले कासि, पापाचारनिवारणं;
भिक्खू चूळविहारेसु, यागुं गण्हन्ति सब्बदा.
महाविहारे तं सुत्वा, राजा निब्बिन्नमानसो;
कण्ठपिट्ठिमहागामं तथा याबालगामकं.
तेलगामं बहुदञ्च, दकवारं पदापिय;
यागुं गहेतुं योजेसि, विहारेसु’पि भिक्खवो.
ततो पट्ठाय तं यागुं, सब्बे गण्हिंसु सादरा;
दीपे भेरिंच रापेत्वा, सन्निपातिय याचके.
सुवण्णं सोपदापेसि, यथिच्छं दिवसत्तयं;
एवमादिं स कत्वान, पुञ्ञवं वस्सेहि तीहि च.
वत्थुत्तयपसादस्स, फलं पस्सितुमत्तनो;
राजा दिब्बेन यानेन, गच्छन्तो विय सो मरि.
एवं अनिच्चा वत सब्बदेहिनो;
सब्बञ्ञूनोपेव मुपेति मच्चुं;
पहाय तस्मा भवरागजातं;
बुधो सुबुद्धिविभवे भवेय्य.
सुजनप्पसादसंवेगत्थाय कते महावंसे
पञ्चराजको नाम
सत्तचत्तालीसतिमो परिच्छेदो.