📜

अट्ठचत्तालीसतिम परिच्छेद

एकराजको

.

ततो तस्सा’नुजो सेनो, छत्तं उस्सापयी पुरे;

पियं’व पुत्तं पस्सन्तो, सत्ते सब्बे महाधनो.

.

चरियं पुब्बराजूनं, समाचरि यथाभतं;

अपुब्बम्पि च वत्तेसि, चरियं धम्मसंहितं.

.

भिक्खूनं भिक्खूनीनञ्च, ञातीनं दीपवासिनं;

मच्छानं मिगपक्खीनं, कत्तब्बं स समाचरि.

.

महिन्दं परतीरं सो, गतं योजियमारयि;

एवं सो सुविसोधेसि, रज्जपच्चत्थिके’खिले.

.

महादानं पवत्तेसि, याचकानं धनेसिनं;

भिक्खूनं ब्राह्मणानञ्च, मनुञ्ञं राजभोजनं.

.

अहेसुं अनुजातस्स, महिन्दो कस्सपो तथा;

उदयोति तयो तेसु, महिन्दो युवराजको.

.

हुत्वा तस्सानुवत्तन्तो, सक्कच्चं तमुपट्ठहि;

सङ्घानामासि राजस्स, भरिया तस्स राजिनी.

.

कीळनत्थं समुद्दस्स, गते राजिनि पट्टनं;

उदयो आदिपादोसो, ओहीनो नगरे तदा.

.

नालनामं गहेत्वान, धीतरं माणिलानिया;

रक्खितं राजरक्खाय, पुळत्थिनगरं अगा.

१०.

राजा तस्मिं अकुज्झित्वा, सन्धिं कत्वा अकुप्पियं;

महादीपादं पेसेत्वा, तोसत्वा तं इधानयि.

११.

एवं समग्गा ते आसुं, ततो पट्ठाय खत्तिया;

रक्खन्ता सासनं लोकं, वसिंसु सुसमाहिता.

१२.

ततो केनचि कालेन, पण्डुराजा महाबलो;

जम्बुदीपा इधा’गम्म, दीप गण्हितुमारभि.

१३.

राजा सुत्वा महासेनं, पेसुयित्थ तदन्तिकं;

अमच्चानं विवादेन, थद्धोतारो नाराधिपो.

१४.

पण्डुराजा विनासेन्तो, सब्बं तं देसमुत्तरं;

खन्धावारं निवेसेसि, महातालितगामके.

१५.

वसन्ता दमिळा एत्थ, बहवो ये तहिं तहिं;

सब्बे तं पक्खियाहेसुं, ततो सो बलवा अहु.

१६.

तत्थ गन्ता महासेना, रञ्ञो युज्झितुमारभि;

हत्थिक्खन्धगतो पण्डु-राजापि समुपाविसि.

१७.

अहु दमिळसेनासा, पस्सन्ति सामिनो मुखं;

सम्पत्तबलहुस्साहा, तदत्थे चत्तजीविता.

१८.

दीपसेना तु सामिन-मभावेन निरुस्सुक्का;

युज्झन्ति परिभिन्दित्वा, पलायित्थ ततो ततो.

१९.

ओतरित्थमहासेना, पण्डुराजास्स तङ्खणे;

मारसेनाव गच्छन्ति, विचुण्णेन्ति महाजनं.

२०.

राजा सेनाय भिन्नत्तं, सुक्का सब्बं समादिय;

हत्थसारं पुरं हित्वा, मलयाभिमुखो गतो.

२१.

ततो हत्थिं समारुय्ह, युवराजा महिन्दको;

युज्झन्तो सकसेनाय, पलातत्तं समेक्खिय.

२२.

एकेनमे न सक्का वे, सब्बे एतेहि मारितुं;

एतेसं न च नीचानं, हत्थेसु मरणं सुखं.

२३.

तस्मा वरं मे मरणं, मया एवेति चिन्तिय;

हत्थिक्खन्धगतोयेव, छिन्दि सो सीसमत्तनो.

२४.

तं दिस्वा बहवो सीसे, तत्थ छिन्दिंसु सेवका;

तं दिस्वा दमिळी सेना, हट्ठतुट्ठा पमोदिसा.

२५.

एतं सब्बं समेक्खित्वा, आदापादो सकस्सपो;

तुरङ्गवरमारुय्ह, सुसन्नद्धो महायुधो.

२६.

विहारमुपसङ्कम्म, अभयं एककोव सो;

तादिसम्पि महासेनं, ओगाहेत्वा विदारयि.

२७.

सुपण्णो विय गण्हन्तो, भूजगेन सलिलाल ये;

सो तं सब्बं निवत्तेसि, अत्तानञ्च सुगोपयि.

२८.

अस्सो एकोव दिस्सित्थ, तुरङ्गावलिसन्निभो;

अत्तनो सो जनं कञ्चि, अपस्सन्तो’नुगामिनं.

२९.

किं मे एकेन वेरिनं, पूरितेन मनोरथं;

कालन्तरेहं जीवन्तो, पूरेस्सं मे मनोरथं.

३०.

तस्मा गन्तुंव युत्तन्ति, निम्फोटेत्वा महाबलं;

निब्भयोव महायोधो, कोण्डिवातमुपागमि.

३१.

पण्डुराजा महासेना, अग्गहेसि ततो पुरं;

सीसं तं युवराजस्स, पण्डुराजस्स दस्सयुं.

३२.

सो तं दिस्वा च झापेत्वा, राजूनं पण्डुदेसिनं;

सब्बमाळाहने किच्चं, तस्स कातुं नियोजयि.

३३.

सब्बं सारं हरापेसि, भण्डागारम्हि राजिनो;

अग्गण्हित्थ गहेतब्बं, विहारे नगरेपि च.

३४.

पासादे रतने सब्बे, सोवण्णंसत्थुबिम्बकं;

सिलामय मुनिन्दस्स, चक्खुभूक मणिद्वयं.

३५.

तथा सोवण्णपट्टे च, थूपारामम्हि चेतिये;

सुवण्ण पटिमायो च, विहारेसु तहिं तहिं.

३६.

सब्बं गहेत्वा निस्सारं, लङ्कादीप मकासि सो;

छड्डयित्थ पुरं रम्म, यक्खभक्खित रूपकं.

३७.

राजा’पि रक्खं दत्वान, महामग्गे तहिं तहिं;

गङ्गाद्वय मुखे वासं, कप्पेसि परिसङ्कितो.

३८.

पण्डुराजा ततो सद्धिं, कातुं सीहळसामिना;

अमच्चे तत्थ पेसेसि, दिस्वा ते सीहलाधिपो.

३९.

सुणित्वा सासनं तेसं, सब्बं तं सम्पटिच्छिय;

दूतानं कारयित्वान, यथाकामेन सङ्गहं.

४०.

हत्थिद्वयं सदत्वान, सब्बमाभरणम्पि च;

तस्स पेसेसि दूतेसो, अत्तनोपि हितावहे.

४१.

पण्डुराजा सितं सब्बं, दिस्वा सन्तुट्ठमानसो;

निय्यातेत्वान दूतानं, तदहेव महापुरं.

४२.

निक्खमित्वा पुरा गन्त्वा, न चिरेनेव पट्टनं;

तत्थ आरुय्ह नावं सो, सक देस मुपागमि.

४३.

ततो आगम्म नगरं, सीलामेघो महीपति;

यथाठाने ठपेत्वान, दीपं वसि समाहितो.

४४.

भातरं दुतियं कत्वा, उदयं नाम खत्तियं;

महादीपादं तस्सा’दा, सोगत्थं दक्खिणं दिसं.

४५.

सोपि खो न चिरेनेव, कत्वा पुञ्ञं यथारहं;

रोगेनेकेन सम्फुट्ठो, पविट्ठो मच्चुनो मुखं.

४६.

कस्सपो आदिपादोपि, पुलत्थिनगरे वसं;

योजेत्वा पण्डुराजेन, अहोसि किर मारितो.

४७.

तदा कस्सपनामस्स, पुत्ता आसुं महारहा;

आदिपादस्स चत्तारो, धञ्ञलक्खण सञ्ञुता.

४८.

यो सेनं सब्बपठमो, सेनो नाम कुमारको;

सूरो वीरो महुस्साहो, राजभारक्खमो समो.

४९.

राजा महादीपादत्तं, तस्स दत्वा यथाविधिं;

भोगत्थं दक्खिणं देसं, सवाहन मुपादिसि.

५०.

रोहणाधिपतिस्सा’सुं, पुत्ता कित्तग्गबोधितो;

चत्तारो धीतरो तिस्सो, दस्सनेय्या मनोरमा.

५१.

तदा जेट्ठसुतं तस्स, महिन्दं नाम खत्तियं;

पितुच्छा मारयित्वान, देसं गण्हि ससाधनं.

५२.

भातरो ते तयो तस्मिं,

संरुट्ठा भातु घातने;

आदाय भगीनी तिस्सो,

रञ्ञो सन्तिकमागमुं.

५३.

राजापि दिस्वा तेतीव, ममायन्तो दयालुको;

सब्बे देवकुमारेव, सुखं वड्ढेसि पेमवा.

५४.

ततो कस्सपनामं सो, तेसं जेट्ठं नरिस्सरो;

देसं तं गण्ह याहीति, दत्वा बलमपेसयि.

५५.

सो’पि गन्त्वान तं हन्त्वा, रोहणं कसिणम्पि तं;

कत्वा हत्थगतं तत्थ, वसित्थ निरुपद्दवो.

५६.

अथ सो भातरो द्वे’पि, सेनञ्च उदयं तथा;

पक्कोसित्वान, भाजेत्वा, देसं तेहि सहावसि.

५७.

राजा ता साधु वड्ढेत्वा, वयपत्तासु तीसु सो;

राजकञ्ञासु धञ्ञासु, देवच्छरसू रूपिसु.

५८.

ठपेत्वा राजिनि ठाने, उपराजस्स दापयि;

सङ्घनामं महाभोगं, दत्वा रज्जसरिक्खकं.

५९.

कणिट्ठो उपराजस्स, महिन्दो नाम भातुको;

अत्थि सब्बगुणोपेतो, सब्बसत्थविसारदो.

६०.

तस्सा’दासि दुवे राजा, राजकञ्ञा मनोहरा;

तिस्सव्हकित्त नामञ्च, दत्वा भोगं यथारुचिं.

६१.

एवं करोन्तो ञातीनं, संगहं सो यथारहं;

आराधेन्तो च दानादि-सङ्गहेहि महाजनं.

६२.

राजा दसयि राजूनं, धम्मेहि समुपागतो;

समाचरन्तो पुञ्ञानि, परिभुञ्जित्थ मेदिनिं.

६३.

पंसुकूलिक भिक्खूनं, कत्वा’रिट्ठम्हि पब्बते;

महाभोगं अदारामं, निम्मितं विय इद्धिया.

६४.

परिहारञ्च तस्सदा, राजारहमसेसतो;

आरामिके च बहवो, दासे कम्मकरेपि च.

६५.

पासादं सोव कारेसि, विहारे जेतनामके;

अनेकभूमिं भूमिन्दो, बुद्धभूमिगतासयो.

६६.

वड्ढेत्वा तत्थ कारेत्वा, सब्ब सोवण्णयं जिनं;

सण्ठपेत्वा महाभोगं, वसापेसि च भिक्खवो.

६७.

महादि परिवेणम्हि, कारेसि सुमनोहरं;

पासाद मग्गिसन्दंड्ढं, तस्मिंयेव विहारके.

६८.

कत्वा वीरङ्कुरारामं, विहारे अभयुत्तरे;

महासङ्घिक भिक्खूनं, थेरियानञ्च दापयि.

६९.

पुब्बारामञ्च कारेसि, सम्पन्न चतुपच्चयं;

सद्धिं सो सङ्घनामाय, देवियापि च अत्तनो.

७०.

महाविहारेतायेव, सद्धिं कारेसि भूमिपो;

आवासं सङ्घसेनव्हं, महाभोगं महामति.

७१.

कारेत्वा सब्बसोवण्णं, केसधातु करण्डकं;

महापूजं पवत्तेसि, रज्जं विस्सज्जि उत्तमो.

७२.

चेतियस्स गीरिस्सादा, काणवापिं बहुदयं;

भिक्खूनं दिपवासीनं, दापेसि च तिचीवरं.

७३.

पुलत्थि नगरे कासि, वापियो थुसवापिया;

सेनग्गबोधिमावासं, गामारामिक सञ्ञुतं.

७४.

तस्मिंयेव च कारेसि, महापाळिं सुभोजनं;

महापाळिञ्च सब्बेसं, महानेत्तम्पि पब्बते.

७५.

वेज्जसालम्पि कारेसि, नगरस्स च पच्छिमे;

अनाथानं पवत्तेसि, यागुदानं सखज्जकं.

७६.

पंसुकूलिक भिक्खूनं, पच्चेकञ्च महानसं;

कत्वा दापेसि सक्कच्चं, निच्चं भोजनमुत्तमो.

७७.

हुत्वा महादिपादो’यं, कप्पूर परिवेणके;

उत्तराळ्हे च कारेसि, परिच्छेदे सनामके.

७८.

तुलाभारञ्च पादासी, तिक्खत्तुं सो महाधने;

पुञ्ञमञ्ञम्पि सो’कासि, राजा नानप्पकारकं.

७९.

सङ्घनामापि सा देवी, उत्तरम्हि विहारके;

कत्वा महिन्दसेनव्हा-वासं वासेसि भिक्खवो.

८०.

आरद्धो दप्पुलव्हस्स, काले राजस्स धीमभो;

महादेवेन सो आसि, रम्मो दप्पुल पब्बतो.

८१.

दारुकस्सपनामेन, तथा कस्सपराजिकं;

उभोपि ते विप्पकते, राजा सो वसमापयि.

८२.

भद्दो सेनापति तस्स, भद्दसेनापति’व्हयं;

परिवेणम्पि कारेसि, दासभोगसमायुतं.

८३.

उत्तरो च अमच्चो’का, विहारे अभयुत्तरे;

वासमुत्तरसेनव्हं, रम्म मुत्तरपच्चयं.

८४.

वजिरो नाम तत्थेवा-वासं वजिरसेनकं;

कासि रक्खसनामोचा-वासं रक्खसनामकं.

८५.

ततो वीसति वस्सेसु, पुलत्थि नगरे वसं;

पण्डुराजकतं कारं, सरन्तो सरदस्सनो.

८६.

ददन्तो विय सेनस्स, सूरस्सावसरञ्चसो;

पहाय दीपं दीपो’व, महावात हतो गतो.

८७.

भोगो अनिच्चा सह जीवितेन;

पगेव ते बन्धुजना सहाया;

नराधीपं पस्सथ एकमेव;

समागतं मच्चुमुखं सुघोरं.

सुजनप्पसादसंवेगत्थाय कते महावंसे

एक राजको नाम

अट्ठचत्तालीसतिमो परिच्छेदो.