📜
अट्ठचत्तालीसतिम परिच्छेद
एकराजको
ततो ¶ तस्सा’नुजो सेनो, छत्तं उस्सापयी पुरे;
पियं’व पुत्तं पस्सन्तो, सत्ते सब्बे महाधनो.
चरियं पुब्बराजूनं, समाचरि यथाभतं;
अपुब्बम्पि च वत्तेसि, चरियं धम्मसंहितं.
भिक्खूनं भिक्खूनीनञ्च, ञातीनं दीपवासिनं;
मच्छानं मिगपक्खीनं, कत्तब्बं स समाचरि.
महिन्दं परतीरं सो, गतं योजियमारयि;
एवं सो सुविसोधेसि, रज्जपच्चत्थिके’खिले.
महादानं पवत्तेसि, याचकानं धनेसिनं;
भिक्खूनं ब्राह्मणानञ्च, मनुञ्ञं राजभोजनं.
अहेसुं अनुजातस्स, महिन्दो कस्सपो तथा;
उदयोति तयो तेसु, महिन्दो युवराजको.
हुत्वा तस्सानुवत्तन्तो, सक्कच्चं तमुपट्ठहि;
सङ्घानामासि राजस्स, भरिया तस्स राजिनी.
कीळनत्थं समुद्दस्स, गते राजिनि पट्टनं;
उदयो आदिपादोसो, ओहीनो नगरे तदा.
नालनामं गहेत्वान, धीतरं माणिलानिया;
रक्खितं राजरक्खाय, पुळत्थिनगरं अगा.
राजा तस्मिं अकुज्झित्वा, सन्धिं कत्वा अकुप्पियं;
महादीपादं पेसेत्वा, तोसत्वा तं इधानयि.
एवं समग्गा ते आसुं, ततो पट्ठाय खत्तिया;
रक्खन्ता सासनं लोकं, वसिंसु सुसमाहिता.
ततो केनचि कालेन, पण्डुराजा महाबलो;
जम्बुदीपा इधा’गम्म, दीप गण्हितुमारभि.
राजा ¶ सुत्वा महासेनं, पेसुयित्थ तदन्तिकं;
अमच्चानं विवादेन, थद्धोतारो नाराधिपो.
पण्डुराजा विनासेन्तो, सब्बं तं देसमुत्तरं;
खन्धावारं निवेसेसि, महातालितगामके.
वसन्ता दमिळा एत्थ, बहवो ये तहिं तहिं;
सब्बे तं पक्खियाहेसुं, ततो सो बलवा अहु.
तत्थ गन्ता महासेना, रञ्ञो युज्झितुमारभि;
हत्थिक्खन्धगतो पण्डु-राजापि समुपाविसि.
अहु दमिळसेनासा, पस्सन्ति सामिनो मुखं;
सम्पत्तबलहुस्साहा, तदत्थे चत्तजीविता.
दीपसेना तु सामिन-मभावेन निरुस्सुक्का;
युज्झन्ति परिभिन्दित्वा, पलायित्थ ततो ततो.
ओतरित्थमहासेना, पण्डुराजास्स तङ्खणे;
मारसेनाव गच्छन्ति, विचुण्णेन्ति महाजनं.
राजा सेनाय भिन्नत्तं, सुक्का सब्बं समादिय;
हत्थसारं पुरं हित्वा, मलयाभिमुखो गतो.
ततो हत्थिं समारुय्ह, युवराजा महिन्दको;
युज्झन्तो सकसेनाय, पलातत्तं समेक्खिय.
एकेनमे न सक्का वे, सब्बे एतेहि मारितुं;
एतेसं न च नीचानं, हत्थेसु मरणं सुखं.
तस्मा वरं मे मरणं, मया एवेति चिन्तिय;
हत्थिक्खन्धगतोयेव, छिन्दि सो सीसमत्तनो.
तं दिस्वा बहवो सीसे, तत्थ छिन्दिंसु सेवका;
तं दिस्वा दमिळी सेना, हट्ठतुट्ठा पमोदिसा.
एतं सब्बं समेक्खित्वा, आदापादो सकस्सपो;
तुरङ्गवरमारुय्ह, सुसन्नद्धो महायुधो.
विहारमुपसङ्कम्म, अभयं एककोव सो;
तादिसम्पि महासेनं, ओगाहेत्वा विदारयि.
सुपण्णो विय गण्हन्तो, भूजगेन सलिलाल ये;
सो तं सब्बं निवत्तेसि, अत्तानञ्च सुगोपयि.
अस्सो ¶ एकोव दिस्सित्थ, तुरङ्गावलिसन्निभो;
अत्तनो सो जनं कञ्चि, अपस्सन्तो’नुगामिनं.
किं मे एकेन वेरिनं, पूरितेन मनोरथं;
कालन्तरेहं जीवन्तो, पूरेस्सं मे मनोरथं.
तस्मा गन्तुंव युत्तन्ति, निम्फोटेत्वा महाबलं;
निब्भयोव महायोधो, कोण्डिवातमुपागमि.
पण्डुराजा महासेना, अग्गहेसि ततो पुरं;
सीसं तं युवराजस्स, पण्डुराजस्स दस्सयुं.
सो तं दिस्वा च झापेत्वा, राजूनं पण्डुदेसिनं;
सब्बमाळाहने किच्चं, तस्स कातुं नियोजयि.
सब्बं सारं हरापेसि, भण्डागारम्हि राजिनो;
अग्गण्हित्थ गहेतब्बं, विहारे नगरेपि च.
पासादे रतने सब्बे, सोवण्णंसत्थुबिम्बकं;
सिलामय मुनिन्दस्स, चक्खुभूक मणिद्वयं.
तथा सोवण्णपट्टे च, थूपारामम्हि चेतिये;
सुवण्ण पटिमायो च, विहारेसु तहिं तहिं.
सब्बं गहेत्वा निस्सारं, लङ्कादीप मकासि सो;
छड्डयित्थ पुरं रम्म, यक्खभक्खित रूपकं.
राजा’पि रक्खं दत्वान, महामग्गे तहिं तहिं;
गङ्गाद्वय मुखे वासं, कप्पेसि परिसङ्कितो.
पण्डुराजा ततो सद्धिं, कातुं सीहळसामिना;
अमच्चे तत्थ पेसेसि, दिस्वा ते सीहलाधिपो.
सुणित्वा सासनं तेसं, सब्बं तं सम्पटिच्छिय;
दूतानं कारयित्वान, यथाकामेन सङ्गहं.
हत्थिद्वयं सदत्वान, सब्बमाभरणम्पि च;
तस्स पेसेसि दूतेसो, अत्तनोपि हितावहे.
पण्डुराजा सितं सब्बं, दिस्वा सन्तुट्ठमानसो;
निय्यातेत्वान दूतानं, तदहेव महापुरं.
निक्खमित्वा पुरा गन्त्वा, न चिरेनेव पट्टनं;
तत्थ आरुय्ह नावं सो, सक देस मुपागमि.
ततो ¶ आगम्म नगरं, सीलामेघो महीपति;
यथाठाने ठपेत्वान, दीपं वसि समाहितो.
भातरं दुतियं कत्वा, उदयं नाम खत्तियं;
महादीपादं तस्सा’दा, सोगत्थं दक्खिणं दिसं.
सोपि खो न चिरेनेव, कत्वा पुञ्ञं यथारहं;
रोगेनेकेन सम्फुट्ठो, पविट्ठो मच्चुनो मुखं.
कस्सपो आदिपादोपि, पुलत्थिनगरे वसं;
योजेत्वा पण्डुराजेन, अहोसि किर मारितो.
तदा कस्सपनामस्स, पुत्ता आसुं महारहा;
आदिपादस्स चत्तारो, धञ्ञलक्खण सञ्ञुता.
यो सेनं सब्बपठमो, सेनो नाम कुमारको;
सूरो वीरो महुस्साहो, राजभारक्खमो समो.
राजा महादीपादत्तं, तस्स दत्वा यथाविधिं;
भोगत्थं दक्खिणं देसं, सवाहन मुपादिसि.
रोहणाधिपतिस्सा’सुं, पुत्ता कित्तग्गबोधितो;
चत्तारो धीतरो तिस्सो, दस्सनेय्या मनोरमा.
तदा जेट्ठसुतं तस्स, महिन्दं नाम खत्तियं;
पितुच्छा मारयित्वान, देसं गण्हि ससाधनं.
भातरो ते तयो तस्मिं,
संरुट्ठा भातु घातने;
आदाय भगीनी तिस्सो,
रञ्ञो सन्तिकमागमुं.
राजापि दिस्वा तेतीव, ममायन्तो दयालुको;
सब्बे देवकुमारेव, सुखं वड्ढेसि पेमवा.
ततो कस्सपनामं सो, तेसं जेट्ठं नरिस्सरो;
देसं तं गण्ह याहीति, दत्वा बलमपेसयि.
सो’पि गन्त्वान तं हन्त्वा, रोहणं कसिणम्पि तं;
कत्वा हत्थगतं तत्थ, वसित्थ निरुपद्दवो.
अथ सो भातरो द्वे’पि, सेनञ्च उदयं तथा;
पक्कोसित्वान, भाजेत्वा, देसं तेहि सहावसि.
राजा ¶ ता साधु वड्ढेत्वा, वयपत्तासु तीसु सो;
राजकञ्ञासु धञ्ञासु, देवच्छरसू रूपिसु.
ठपेत्वा राजिनि ठाने, उपराजस्स दापयि;
सङ्घनामं महाभोगं, दत्वा रज्जसरिक्खकं.
कणिट्ठो उपराजस्स, महिन्दो नाम भातुको;
अत्थि सब्बगुणोपेतो, सब्बसत्थविसारदो.
तस्सा’दासि दुवे राजा, राजकञ्ञा मनोहरा;
तिस्सव्हकित्त नामञ्च, दत्वा भोगं यथारुचिं.
एवं करोन्तो ञातीनं, संगहं सो यथारहं;
आराधेन्तो च दानादि-सङ्गहेहि महाजनं.
राजा दसयि राजूनं, धम्मेहि समुपागतो;
समाचरन्तो पुञ्ञानि, परिभुञ्जित्थ मेदिनिं.
पंसुकूलिक भिक्खूनं, कत्वा’रिट्ठम्हि पब्बते;
महाभोगं अदारामं, निम्मितं विय इद्धिया.
परिहारञ्च तस्सदा, राजारहमसेसतो;
आरामिके च बहवो, दासे कम्मकरेपि च.
पासादं सोव कारेसि, विहारे जेतनामके;
अनेकभूमिं भूमिन्दो, बुद्धभूमिगतासयो.
वड्ढेत्वा तत्थ कारेत्वा, सब्ब सोवण्णयं जिनं;
सण्ठपेत्वा महाभोगं, वसापेसि च भिक्खवो.
महादि परिवेणम्हि, कारेसि सुमनोहरं;
पासाद मग्गिसन्दंड्ढं, तस्मिंयेव विहारके.
कत्वा वीरङ्कुरारामं, विहारे अभयुत्तरे;
महासङ्घिक भिक्खूनं, थेरियानञ्च दापयि.
पुब्बारामञ्च कारेसि, सम्पन्न चतुपच्चयं;
सद्धिं सो सङ्घनामाय, देवियापि च अत्तनो.
महाविहारेतायेव, सद्धिं कारेसि भूमिपो;
आवासं सङ्घसेनव्हं, महाभोगं महामति.
कारेत्वा सब्बसोवण्णं, केसधातु करण्डकं;
महापूजं पवत्तेसि, रज्जं विस्सज्जि उत्तमो.
चेतियस्स ¶ गीरिस्सादा, काणवापिं बहुदयं;
भिक्खूनं दिपवासीनं, दापेसि च तिचीवरं.
पुलत्थि नगरे कासि, वापियो थुसवापिया;
सेनग्गबोधिमावासं, गामारामिक सञ्ञुतं.
तस्मिंयेव च कारेसि, महापाळिं सुभोजनं;
महापाळिञ्च सब्बेसं, महानेत्तम्पि पब्बते.
वेज्जसालम्पि कारेसि, नगरस्स च पच्छिमे;
अनाथानं पवत्तेसि, यागुदानं सखज्जकं.
पंसुकूलिक भिक्खूनं, पच्चेकञ्च महानसं;
कत्वा दापेसि सक्कच्चं, निच्चं भोजनमुत्तमो.
हुत्वा महादिपादो’यं, कप्पूर परिवेणके;
उत्तराळ्हे च कारेसि, परिच्छेदे सनामके.
तुलाभारञ्च पादासी, तिक्खत्तुं सो महाधने;
पुञ्ञमञ्ञम्पि सो’कासि, राजा नानप्पकारकं.
सङ्घनामापि सा देवी, उत्तरम्हि विहारके;
कत्वा महिन्दसेनव्हा-वासं वासेसि भिक्खवो.
आरद्धो दप्पुलव्हस्स, काले राजस्स धीमभो;
महादेवेन सो आसि, रम्मो दप्पुल पब्बतो.
दारुकस्सपनामेन, तथा कस्सपराजिकं;
उभोपि ते विप्पकते, राजा सो वसमापयि.
भद्दो सेनापति तस्स, भद्दसेनापति’व्हयं;
परिवेणम्पि कारेसि, दासभोगसमायुतं.
उत्तरो च अमच्चो’का, विहारे अभयुत्तरे;
वासमुत्तरसेनव्हं, रम्म मुत्तरपच्चयं.
वजिरो नाम तत्थेवा-वासं वजिरसेनकं;
कासि रक्खसनामोचा-वासं रक्खसनामकं.
ततो वीसति वस्सेसु, पुलत्थि नगरे वसं;
पण्डुराजकतं कारं, सरन्तो सरदस्सनो.
ददन्तो विय सेनस्स, सूरस्सावसरञ्चसो;
पहाय दीपं दीपो’व, महावात हतो गतो.
भोगो ¶ अनिच्चा सह जीवितेन;
पगेव ते बन्धुजना सहाया;
नराधीपं पस्सथ एकमेव;
समागतं मच्चुमुखं सुघोरं.
सुजनप्पसादसंवेगत्थाय कते महावंसे
एक राजको नाम
अट्ठचत्तालीसतिमो परिच्छेदो.