📜
एकूनपञ्ञासतिम परिच्छेद
राजद्वयदीपनो
एवं तस्मिं मते तस्स, कातब्बं साधुकारिय;
महादीपादो सेनव्हो, आदाय बलवाहनं.
आगम्म नगरं राजा, अहोसि धरणी तले;
आदिकप्पम्हि राजूनं, दस्सन्तो चरियं पिय.
सद्धो महाधनो सूरो, मुत्तचागी निरालयो;
याचयोगो महाभोगो, सम्पन्नबलवाहनो.
कित्तिया’मलभूताय, तथा तेजो गुणेन च;
सन्निपातंव सो चन्द-सूरियानं निदस्सयि.
असङ्किण्ण गुणाकिण्णो, सुविचिण्ण गुणागुणो;
नित्थिण्णपापो निब्बिण्ण-संसारो सारदस्सनो.
भरिया तस्स या आसि, सङ्घातं सो भिसेचयि;
महेसीभावे दत्वान, परिहारं यथाभतं.
महिन्दं नाम सप्पञ्ञं, कणिट्ठं भातरं सकं;
दत्वा दक्खिणभागं सो, ओपरज्जे’भिसेचयि.
अन्तेपुरे’परज्झित्वा, सो रञ्ञा अवधारिते;
सपुत्तदारो वुट्ठाय, अञ्ञातो मलयं अगा.
उप्पज्जित्थ ¶ तदा पुत्तो, रञ्ञो सङ्घाय देविया;
दस्सेन्तो’व पनादस्स, कुमार रूपमत्तनो.
राजा तं जातमत्तं’व, दिस्वा सन्थुट्ठमानुसो;
सिद्धत्थं लुम्बिनीजातं, राजा सुद्धोदनो विय.
धञ्ञपुञ्ञगुणूपेतो, ठपेत्वा दीपमेककं;
जम्बुदीपे’पि कसिणे, रज्जयोग्गोति मे सुतो.
नामदान दिनेयेव, परिहारेन सब्बसो;
ओपरज्जे भिसिञ्चित्वा, दक्खिणं देसमस्स’दा.
युवराजापि मलये, वसन्तो’व महीपतिं;
आराधेत्वा उपायेन, अनुञ्ञतो सभातरा.
निकायत्तय वा सीहि, सद्धिं भिक्खूहि आगतो;
दिस्वा राजानमेत्थेव, सन्धीं’कासि अकुप्पियं.
या तस्स युवराजस्स, भरिया तिस्सा नामिका;
राजिनी सा विजायित्थ, धीतरं सङ्घनामिकं.
कित्तिनामा’पराया च, भरिया सापि खो पन;
विजायि पुत्ते चत्तारो, तथा एकञ्च धीतरं.
तदा राजापि चिन्तेत्वा, एवं सति कणिट्ठको;
निस्सङ्को मयि होतीति, सम्मा मन्तीहि मन्तिय.
धीतरं युवराजस्स, सुरूपिं रूपनामिकं;
कस्सपस्स’त्त पुत्तस्स, विवाहं कारयि बुधो.
दक्खिणं देसमस्सेव, कणिट्ठस्स सदापयि;
राजपुत्तस्स पादापि, पच्चेकं भोगमत्तनो.
रज्जम्हि सब्बं तस्सेव, परिभोगाय दापयि;
केवलन्तु विचारेसि, दीपं दीप हितावहो.
तेसं संवासमन्वाय, उभिन्नं पुञ्ञकम्मिनं;
धञ्ञपुञ्ञगुणूपेता, विजाता पुत्तधीतरो.
कत्वा सब्बोपहारेन, दाठाधातु महामहं;
आरुय्ह वरपासादं, रतनव्हं महीपति.
तदा सोवण्णयस्सापि, सम्बुद्धस्स पुरा ठितं;
सुञ्ञं पिट्ठं सयं दिस्वा, कस्मा एवन्ति संवदि.
ततो ¶ अमच्चा आहंसु, नाजानासि महीपति;
महापितुनरिन्दस्स, काले तव नरिस्सरं.
पण्डुराजा इधागम्म, दीपमेतं विनासिय;
सब्बं सारगतं दीपे, समादाय गतो इति.
तं सुत्वा लज्जितो राजा, सयं विय पराजितो;
तदहेव नियोजेसि, अमच्चे बलसङ्गहे.
तदा’व किर आगञ्छि, पण्डुराजकुमारको;
परिभूतो सराजेन, रज्जत्थं कत निच्छयो.
राजा दिस्वा’ति सन्तुट्ठो, कत्तब्बं तस्स कारिय;
महातित्थ मुपागम्म, पट्टनं सेमत्रसो.
महन्तं बलकायञ्च, तस्सोपकरणानि च;
अनुनं पटियादेत्वा, देवसेनंव सज्जितं.
पण्डुराजकुमारेन, सद्धिं सेनापति सकं;
गन्त्वा तं पण्डुराजानं, हन्त्वानिकमितो पुरा.
रतनं सब्बमादाय, दत्वा रज्जं इमस्स च;
न चिरेनेव एहीती, उय्योजेसि महायसो.
सोपि एवं करोमीति, पटिस्सुत्वा महीपतिं;
विन्दित्वा बलमादाय, नाममारुय्ह तं खणे.
परतीरं ततो गन्त्वा, संवुळह बलवाहनो;
विनासयन्तो पच्चन्तं, वारेसि मधुरं पुरं.
द्वारानि पिदहित्वान, पच्छिन्दित्थ गतागतं;
ततो अग्गिं खिपापेसि, गोपुरट्टाल कोट्ठके.
एवं सीहळसेनाय, पविट्ठाय सकं पुरं;
सब्बं विलुम्पमानाय, सेनङ्गं घातयन्तिया.
पण्डुराजा निसम्मेतं, समादाय सकं बलं;
वेगसा तं समागम्म, युद्धं कातुं समारभि.
असम्पुण्ण बलत्ता सो, विद्धो सल्लेन भूपति;
हत्थिक्खन्धगतोयेव, विहाय पुरमत्तनो.
पलायित्वा गतठाने, जीवितं निजमेस्सजि;
भरियाव’स्स तेनासि, सम्पत्ता जीवितक्खयं.
ततो ¶ सीहळसेनासा, पविट्ठा निब्भया पुरं;
तत्थ सब्बं विलुम्पित्थ, देवा’सिरपुरं यथा.
सेनापति ततो राज-गेहे भत्तं समेक्खिय;
दीपानितमिमम्हा च, तत्रट्ठञ्च महारहं.
सारं सब्बंसमादाय, देसे च नगरे ठितं;
कत्वा इस्सरियं तत्थ, वसेवत्तिय अत्तनो.
पण्डुराज कुमारं तु, तत्थ रज्जे’भि सिञ्चिय;
कारेत्वा परिहारञ्च, देसं तस्स समप्पिय.
यथारुचिं गहेत्वान, हत्थिअस्से नरे’पि च;
तत्थ तत्थ यथा कामं, वसन्तो अकुतो भयो.
समुद्द तटमागम्म, ठत्वा तत्थ यथासुखं;
कीळन्तो विय नावं सो, समारुय्ह विसारदो.
महातित्थ मुपागम्म, वन्दित्वा धरणी पतिं;
तं सासनं निवेदेत्वा, सारं दस्सेसि आहटं.
राजा साधूति वत्वान, कारेत्वा तस्स सङ्गहं;
सद्धिं सेनाय आगन्त्वा, पकट्ठाय सकं पुरं.
जयपानं पिवित्वान, कत्वा विजयमङ्गलं;
महाधागं पवत्तेत्वा, याचकानं यथा रुचिं.
सब्बं पाकतिकं कासि, सारं दीपे निरालयो;
सोवण्ण पटिमायो च, यथाठाने ठपापयि.
सुञ्ञं रतनपासादे, पिट्ठं पूरेसि सत्थुनो;
कासि रक्खपिधानेन, निब्भयं धरणीतलं.
ततो पट्ठाय दीपंसो, अरीनं दुप्पधंसियं;
कत्वा वड्ढेसि भोगेहि, उत्तरादिकुरुं पिय.
खिन्ना पुब्बस्स राजस्स, काले दीपम्हि पाणिनो;
निब्बुता तं समागम्म, घम्मा विय वलाहका.
तस्स वीसतिमे वस्से, विहारे अभयुत्तरे;
निक्खमित्वा गता हेसुं, पंसुकूलिक भिक्खवो.
युवराजा महिन्दो सो, धुमराजस्स सत्थुनो;
कारापयि घरं रम्मं, दस्सनेय्यं मनोरमं.
बोधिगेहं ¶ करोन्तो तं, दिस्वा वड्ढकीनो तदा;
वंसेन साखं आहच्च, भिज्जन्तं वरबोधिया.
किन्तु कातब्बमेत्थाति, युवराजं निवेदयुं;
सो तं तं मुपसंकम्म, महापूजाय पूजिय.
सचे सत्था, हितत्थाय, सम्भूतो सब्बपाणिनं;
लद्धुं पुञ्ञस्स’नग्घस्स, घरस्स करणेति’ध.
साखा गच्छं तु उद्धंव, कातुं सक्का यथाघरं;
एवमाराधयित्वान, वन्दित्वा सङ्घरं गतो.
तदा साखा दुमिन्दस्स, रत्तियं उद्धमुग्गमि;
ततो कम्मकरा सब्बं, आरोचेसुं ससामिनो.
युवराजा’ति सन्तुट्ठो, भातुरञ्ञो निवेदिय;
महापूजाय पूजेसि, विस्सज्जिय बहुधनं.
तथा महिन्दसेनव्हं, परिवेणञ्च कारिय;
सङ्घस्सा’दा सभोगं सो, पुञ्ञा पुञ्ञानिचाचीनि.
अदा सपरिसं भत्तं, वत्थं छत्तमुपाहनं;
तथा गमियभत्तञ्च, नहानञ्च सभत्तकं.
एवं खुद्दानु खुद्दानि, कत्वा पुञ्ञानि सो विभू;
रञ्ञो तेत्तिंसवस्सम्हि, यथाकम्ममुपागमि.
अथ राजा मतेतस्मिं, कणिट्ठमुदयं सकं;
तस्स ठाने ठपेत्वान, सब्बं तस्सेव तस्सदा.
तुलाभारस्स दानेन, दीनानाथे सतप्पयि;
धम्मकम्मेन सोधेसि, निकायत्तयमेकतो.
सोण्णथालीसहस्सं सो, मुत्ताहि परिपूरिय;
ठपेत्वा मणिमेकेकं, तस्सोपरि महारहं.
ब्राह्मणानं सहस्सस्स, सुद्धे रतनभाजने;
भोजेत्वा खीरपायासं, दापेत्वा हेमसुत्तकं.
तथा नवेहि वत्थेहि, अच्छादेत्वा यथारुचिं;
सन्तप्पेसि महन्तेन, परिहारेन पुञ्ञवा.
भिक्खूनं दीपवासीनं, अदासि च तिचीवरं;
अदा सब्बासमित्थीनं, वत्थञ्च सुमनोहरं.
कारेत्वा ¶ लोहपासादं, वेजयन्तसरिक्खकं;
वड्ढेसि पटिमं तत्थ, सुवण्णघटकोट्टिमं.
सुत्वा उपोसथागार-भावं सब्ब महेसीनं;
तुच्छो यं नेव होतूति, वासं सङ्घस्स तं अका.
भोगगामे च तस्सदा, रक्खके च नियोजयि;
भिक्खू द्वत्तिंसमत्ताहि, वसन्तूति नियामयि.
गङ्गाय मरियादं सो, कारेसि मणिमेखलं;
तोयनिद्धमनञ्चाका, मणिहीरकवापिया.
कट्ठुन्तनगरे चेव, काणवापिंच बन्धयि;
वेज्जसालञ्च कारेसि, चेतियम्हि गिरिम्हि सो.
बुद्धगामविहारञ्च, विहारं महियङ्गणं;
कूटतिस्स विहारञ्च, भोगगामे न वड्ढयि.
मण्डलस्स गिरिस्सा’दा, विहारस्स सगामके;
उत्तराळ्हे च कारेसि, पासादं परिवेणके.
महासेनस्स बुद्धस्स, गामं दत्वान रक्खके;
दासि सोब्भविहारे च, कारेसि पटिमाघरं.
बोधिसत्ते च वड्ढेसि, पासादे मणिमेखले;
सीलामयमुनिन्दस्स, जिण्णगेहम्पि कारयि.
राज तं बोधिसत्तञ्च, सघरं तत्थ सन्नहि;
आलवालं दुमिन्दस्स, गन्धित्वा का महामहं.
लिखित्वा हेमपट्टम्हि, सब्बरतनसुत्तकं;
महापूजमका तस्स, अभिधम्मं कथापयि.
आनन्दपटिमं नेत्वा, पुरं कत्वा पदक्खिणं;
परित्तं भिक्खुसङ्घेन, भणापेत्वा यथाविधिं.
परित्तोदकसेकेन, जनं कत्वा निरातुरं;
राजा रोगभयं पेवं, नीहरित्थ सदेसतो.
अभिसेकं गहेत्वान, हेमवालुक चेतिये;
अनुसंवच्छरं कातुं, तं चारित्तं लिखापयि.
अदा मासस्स चतूसु, उपोसथदिनेसु सो;
चतुन्नञ्च सहस्सानं, वत्थदानं सभत्तकं.
वेसाखकीळं ¶ कीळित्थ, सद्धिं दुग्गतकेहि सो;
अन्नं पानञ्च वत्थञ्च, तेसं दत्वा यथारुचिं.
भिक्खुसङ्घस्स दीपम्हि, निच्चदानं पवत्तयि;
सन्तप्पेसि च दानेन, कपणद्धिकवणिब्बके.
तस्स रञ्ञो महेसी च, सङ्घनामा अकारयि;
पब्बतं सङ्घसेनव्हं, सभोगमभयुत्तरे.
नीलचूळामणिञ्चाका, सिलामय महेसिनो;
पूजं सब्बोपहारेहि, कासि सत्थुस्स सब्बदा.
तस्स सेनापतिचा’का, सेनसेनापतिव्हयं;
परिवेणं महाभोगं, सूरो तुट्ठकनामको.
एवं सपरिसो कत्वा, सपुञ्ञानि महायसो;
पञ्चतिंसतिमे वस्से, देवलोकमुपागमि.
ततो तस्सा’नुजो आसि, उदयो नाम खत्तियो;
राजा सब्बप्पयोगेहि, हितेसी दीपवासीनं.
हुत्वा सो सयं राजा, कणिट्ठं सकभातरं;
महादीपादठानम्हि, ठपि कस्सपनामकं.
राजा चिन्तिय ञातीनं, कातब्बो सङ्गहो इति;
एवं कस्सपनामस्स, भातुपुत्तस्स धीतरं.
युवराजस्स तस्सा’का, भरियं सेननामिकं;
धारेसिच सयं राजा, अपरं तिस्ससव्हयं.
महिन्दस्सुपराजस्स, राजधीताय कित्तिया;
पुत्तो कित्तग्गबोधीति, आदिपादो विबुद्धिको.
चोरो हुत्वा महारञ्ञो, निक्खमित्वान रत्तियं;
एको अञ्ञातवेसेन, समुपागम्मरोहणं.
जनं हत्तगतं कत्वा, देसं सब्बं विनासिय;
घातापयित्थ तत्रट्ठं, सो तं मातुलमत्तनो.
तं सुत्वा धरणीपालो, तस्मिं’तीव पकुप्पिय;
आनेतुं तमुपायं सो, गवेसन्तो तथा तथा.
भातुपुत्तं तमाहुय, युवराजं सकस्सपं;
आमन्तेसि महापुञ्ञ, सहायो होति मे इति.
किं ¶ मे कत्तब्ब’मिच्चाह, पच्चाह धरणीपति;
पुत्तो तव महिन्दो सो, वुद्धिप्पत्तो महाबलो.
लाभी रोहणदेसस्स, मातितो पितितो’पि च;
सूरो सब्बसहो वीरो, कुसलो कतूपासनो.
सङ्गामयोग्गो मतिमा, निपुणो नयकोविदो;
तं पेसेत्वा नयिस्साम, पापं मातुलघातकं.
तं सुत्वा वचनं रञ्ञो, कस्सपो भासि सादरो;
देव देवेन वुत्तो’हं, गच्छेय्यं किन्तु मे सुतो.
वंसो मे पालितो होति, पसादो च तवाधिप;
तस्मा कालमहापेत्वा, यं इच्छसि तथा कुरु.
सुत्वा अतीवसन्तुट्ठो, नरिन्दो तस्स तं वचो;
महन्थं बलकायं सो, सब्बसो पटियादिय.
महता परिहारेन, महिन्दं राजपोतकं;
रक्खितुं तं नियोजेत्वा, वजिरग्गञ्च नायकं.
तुच्छं विय पुरं कत्वा, सब्बञ्च बलवाहनं;
सब्बोपकरणञ्चेव, अनूनं तस्स दापिय.
सयं तमनुगच्छन्तो, पदसा’व नरिस्सरो;
उय्योजेसि महापुञ्ञ, गच्छ रुक्खाति मेदिनिं.
महिन्दो सो महिन्दो’व, देवसेना पुरक्खतो;
गच्छन्तो सुवीरोचित्थ, देवासुरमहाहवं.
ततो गन्त्वा न चिरेन, गुत्तसालमुपागमि;
ततो जानपदा सब्बे, मण्डलिका च रट्ठिया.
तेन मातुलघातेन, पापकेन उपद्दुता;
गन्त्वा तं परिवारेसुं, लद्धो नो सामिको इति.
पतन्तो सोपि खो चोरो, ठितोव गिरिमण्डले;
सब्बं हत्थगतं कत्वा, राजभण्डं महग्घियं.
हत्थी अस्सेच आदाय, गन्त्वा मलयमारुहि;
महिन्दसेना घातेन्ती, तस्स सेनं तहिं तहिं.
पदानुपदमस्से’व, गच्छन्ति हत्थिअस्सके;
दिस्वा मलयपादम्हि, गहेत्वा एत्थ सो इति.
तत्थ ¶ पाविसिमद्दन्ती, सब्बं मलयकाननं;
नदीयो पल्लले चेव, करोन्ति मग्गसादिसे.
बालकोव जनं दिस्वा, सब्बं रतनमत्तनो;
कोधाभिभूतो छड्डेसि, नदी सोब्भतटादीसु.
एककोव निलीयित्थ, वने पब्बतकन्दरे;
गवेसन्तो जनो दिस्वा, तमग्गहि नराधम्मं.
तमादाय’ति तुट्ठो सो, जनो आगम्म सज्जुकं;
महिन्दमुपदस्सेसि, निसिन्नं गुत्तसालके.
सो तं दिस्वा हसित्वान,
भुत्तो किं रोहणो’’इति;
नायकस्स निय्यातेत्वा,
वजिरग्गस्स राजिनो.
सयं सेनं समादाय, महागाममुपागतो;
रोहणा धिपति हुत्वा, करोन्तो लोकसङ्गहं.
जनं पाकतिकं कत्वा, बालकेन विबाधितं;
सासनञ्च यथाठाने, ठपेत्वा तेन नासितं.
पुप्फारामे फलारामे, कारयित्वा तहिं तहिं;
वापियो’पि च गण्हित्वा, बन्धापेत्वा महानदिं.
सब्बत्थ सुलभं कत्वा, सङ्घस्स चतुपच्चयं;
दुट्ठे च पटिबाहेत्वा, मण्डलीके च रट्ठिये.
चोरे च परिसोधेत्वा, कत्वा विगतकण्टकं;
तोसयन्तो’खिलं लोकं, चागभोगसमप्पितो.
उपासनियो विञ्ञूहि, सेवनीयो धनत्थीहि;
कप्परुक्खूपमो सब्ब-याचकानं हितावहो.
हित्वा दुब्बिनयं देसे, पुब्बकेहि पवत्तितं;
समाचरन्तो धम्मञ्च, वासं तत्थेव कप्पयि.
आदिपादं गहेत्वान, वजिरग्गो विनायको;
अनुराधमुपागम्म, राजानमभिदस्सयि.
राजापि दिस्वा तं कुद्धो, खिप्पं पक्खिप्प चारके;
रक्खावरणमस्सादा, विहेठेसि च सब्बासो.
अदासि ¶ च तुलाभारं, तिक्खत्तुं सो महायसो;
थूपारामम्हि थूपञ्च, हेमपट्टेन छादयि.
कत्वा तत्थेव पासादं, भिक्खुसङ्घं निवासिय;
विहारे नगरे चेव, पटिसङ्खासि जिण्णकं.
कदम्बनदीया’कासि, निज्झरं थिरबन्धनं;
मरियादं पवड्ढेसि, वापियं सो मयेत्तियं.
तत्थ निद्धमनंचा’का, अनुवस्सम्पि भूमिपो;
चीवरत्थं सुवत्थानि, सुसण्हानि च दापयि.
दुब्भिक्खे दानसालायो, कारेत्वा सब्बपाणिनं;
महादानं पवत्तेसि, महापाळिञ्च वड्ढयि.
दधिभत्तञ्च दापेसि, निकायत्तयवासिनं;
निच्चं दुग्गतभत्तञ्च, यागुञ्चेव सखज्जकं.
एवमादीनि पुञ्ञानि, कत्वा सोवग्गियानि सो;
एकादसहि वस्सेहि, गतो देवसहब्यतं.
तस्सेकादसवस्सेसु, विस्सट्ठं सोण्णमेव तु;
अहु सतसहस्सानं, तयो दसहि सम्मितं.
सुदुज्जयं पण्डुनराधिराज,
मेकोपरो रोहणमुग्गदुग्गं;
कत्वा’पि एते सवसे नरिन्दा,
सयं वसं मच्चुमुपागमिंसु.
सुजनप्पसाद संवेगत्थाय कते महावंसे
राजद्वयदीपनो नाम
एकूनपञ्ञासतिमो परिच्छेदो.