📜

एकूनपञ्ञासतिम परिच्छेद

राजद्वयदीपनो

.

एवं तस्मिं मते तस्स, कातब्बं साधुकारिय;

महादीपादो सेनव्हो, आदाय बलवाहनं.

.

आगम्म नगरं राजा, अहोसि धरणी तले;

आदिकप्पम्हि राजूनं, दस्सन्तो चरियं पिय.

.

सद्धो महाधनो सूरो, मुत्तचागी निरालयो;

याचयोगो महाभोगो, सम्पन्नबलवाहनो.

.

कित्तिया’मलभूताय, तथा तेजो गुणेन च;

सन्निपातंव सो चन्द-सूरियानं निदस्सयि.

.

असङ्किण्ण गुणाकिण्णो, सुविचिण्ण गुणागुणो;

नित्थिण्णपापो निब्बिण्ण-संसारो सारदस्सनो.

.

भरिया तस्स या आसि, सङ्घातं सो भिसेचयि;

महेसीभावे दत्वान, परिहारं यथाभतं.

.

महिन्दं नाम सप्पञ्ञं, कणिट्ठं भातरं सकं;

दत्वा दक्खिणभागं सो, ओपरज्जे’भिसेचयि.

.

अन्तेपुरे’परज्झित्वा, सो रञ्ञा अवधारिते;

सपुत्तदारो वुट्ठाय, अञ्ञातो मलयं अगा.

.

उप्पज्जित्थ तदा पुत्तो, रञ्ञो सङ्घाय देविया;

दस्सेन्तो’व पनादस्स, कुमार रूपमत्तनो.

१०.

राजा तं जातमत्तं’व, दिस्वा सन्थुट्ठमानुसो;

सिद्धत्थं लुम्बिनीजातं, राजा सुद्धोदनो विय.

११.

धञ्ञपुञ्ञगुणूपेतो, ठपेत्वा दीपमेककं;

जम्बुदीपे’पि कसिणे, रज्जयोग्गोति मे सुतो.

१२.

नामदान दिनेयेव, परिहारेन सब्बसो;

ओपरज्जे भिसिञ्चित्वा, दक्खिणं देसमस्स’दा.

१३.

युवराजापि मलये, वसन्तो’व महीपतिं;

आराधेत्वा उपायेन, अनुञ्ञतो सभातरा.

१४.

निकायत्तय वा सीहि, सद्धिं भिक्खूहि आगतो;

दिस्वा राजानमेत्थेव, सन्धीं’कासि अकुप्पियं.

१५.

या तस्स युवराजस्स, भरिया तिस्सा नामिका;

राजिनी सा विजायित्थ, धीतरं सङ्घनामिकं.

१६.

कित्तिनामा’पराया च, भरिया सापि खो पन;

विजायि पुत्ते चत्तारो, तथा एकञ्च धीतरं.

१७.

तदा राजापि चिन्तेत्वा, एवं सति कणिट्ठको;

निस्सङ्को मयि होतीति, सम्मा मन्तीहि मन्तिय.

१८.

धीतरं युवराजस्स, सुरूपिं रूपनामिकं;

कस्सपस्स’त्त पुत्तस्स, विवाहं कारयि बुधो.

१९.

दक्खिणं देसमस्सेव, कणिट्ठस्स सदापयि;

राजपुत्तस्स पादापि, पच्चेकं भोगमत्तनो.

२०.

रज्जम्हि सब्बं तस्सेव, परिभोगाय दापयि;

केवलन्तु विचारेसि, दीपं दीप हितावहो.

२१.

तेसं संवासमन्वाय, उभिन्नं पुञ्ञकम्मिनं;

धञ्ञपुञ्ञगुणूपेता, विजाता पुत्तधीतरो.

२२.

कत्वा सब्बोपहारेन, दाठाधातु महामहं;

आरुय्ह वरपासादं, रतनव्हं महीपति.

२३.

तदा सोवण्णयस्सापि, सम्बुद्धस्स पुरा ठितं;

सुञ्ञं पिट्ठं सयं दिस्वा, कस्मा एवन्ति संवदि.

२४.

ततो अमच्चा आहंसु, नाजानासि महीपति;

महापितुनरिन्दस्स, काले तव नरिस्सरं.

२५.

पण्डुराजा इधागम्म, दीपमेतं विनासिय;

सब्बं सारगतं दीपे, समादाय गतो इति.

२६.

तं सुत्वा लज्जितो राजा, सयं विय पराजितो;

तदहेव नियोजेसि, अमच्चे बलसङ्गहे.

२७.

तदा’व किर आगञ्छि, पण्डुराजकुमारको;

परिभूतो सराजेन, रज्जत्थं कत निच्छयो.

२८.

राजा दिस्वा’ति सन्तुट्ठो, कत्तब्बं तस्स कारिय;

महातित्थ मुपागम्म, पट्टनं सेमत्रसो.

२९.

महन्तं बलकायञ्च, तस्सोपकरणानि च;

अनुनं पटियादेत्वा, देवसेनंव सज्जितं.

३०.

पण्डुराजकुमारेन, सद्धिं सेनापति सकं;

गन्त्वा तं पण्डुराजानं, हन्त्वानिकमितो पुरा.

३१.

रतनं सब्बमादाय, दत्वा रज्जं इमस्स च;

न चिरेनेव एहीती, उय्योजेसि महायसो.

३२.

सोपि एवं करोमीति, पटिस्सुत्वा महीपतिं;

विन्दित्वा बलमादाय, नाममारुय्ह तं खणे.

३३.

परतीरं ततो गन्त्वा, संवुळह बलवाहनो;

विनासयन्तो पच्चन्तं, वारेसि मधुरं पुरं.

३४.

द्वारानि पिदहित्वान, पच्छिन्दित्थ गतागतं;

ततो अग्गिं खिपापेसि, गोपुरट्टाल कोट्ठके.

३५.

एवं सीहळसेनाय, पविट्ठाय सकं पुरं;

सब्बं विलुम्पमानाय, सेनङ्गं घातयन्तिया.

३६.

पण्डुराजा निसम्मेतं, समादाय सकं बलं;

वेगसा तं समागम्म, युद्धं कातुं समारभि.

३७.

असम्पुण्ण बलत्ता सो, विद्धो सल्लेन भूपति;

हत्थिक्खन्धगतोयेव, विहाय पुरमत्तनो.

३८.

पलायित्वा गतठाने, जीवितं निजमेस्सजि;

भरियाव’स्स तेनासि, सम्पत्ता जीवितक्खयं.

३९.

ततो सीहळसेनासा, पविट्ठा निब्भया पुरं;

तत्थ सब्बं विलुम्पित्थ, देवा’सिरपुरं यथा.

४०.

सेनापति ततो राज-गेहे भत्तं समेक्खिय;

दीपानितमिमम्हा च, तत्रट्ठञ्च महारहं.

४१.

सारं सब्बंसमादाय, देसे च नगरे ठितं;

कत्वा इस्सरियं तत्थ, वसेवत्तिय अत्तनो.

४२.

पण्डुराज कुमारं तु, तत्थ रज्जे’भि सिञ्चिय;

कारेत्वा परिहारञ्च, देसं तस्स समप्पिय.

४३.

यथारुचिं गहेत्वान, हत्थिअस्से नरे’पि च;

तत्थ तत्थ यथा कामं, वसन्तो अकुतो भयो.

४४.

समुद्द तटमागम्म, ठत्वा तत्थ यथासुखं;

कीळन्तो विय नावं सो, समारुय्ह विसारदो.

४५.

महातित्थ मुपागम्म, वन्दित्वा धरणी पतिं;

तं सासनं निवेदेत्वा, सारं दस्सेसि आहटं.

४६.

राजा साधूति वत्वान, कारेत्वा तस्स सङ्गहं;

सद्धिं सेनाय आगन्त्वा, पकट्ठाय सकं पुरं.

४७.

जयपानं पिवित्वान, कत्वा विजयमङ्गलं;

महाधागं पवत्तेत्वा, याचकानं यथा रुचिं.

४८.

सब्बं पाकतिकं कासि, सारं दीपे निरालयो;

सोवण्ण पटिमायो च, यथाठाने ठपापयि.

४९.

सुञ्ञं रतनपासादे, पिट्ठं पूरेसि सत्थुनो;

कासि रक्खपिधानेन, निब्भयं धरणीतलं.

५०.

ततो पट्ठाय दीपंसो, अरीनं दुप्पधंसियं;

कत्वा वड्ढेसि भोगेहि, उत्तरादिकुरुं पिय.

५१.

खिन्ना पुब्बस्स राजस्स, काले दीपम्हि पाणिनो;

निब्बुता तं समागम्म, घम्मा विय वलाहका.

५२.

तस्स वीसतिमे वस्से, विहारे अभयुत्तरे;

निक्खमित्वा गता हेसुं, पंसुकूलिक भिक्खवो.

५३.

युवराजा महिन्दो सो, धुमराजस्स सत्थुनो;

कारापयि घरं रम्मं, दस्सनेय्यं मनोरमं.

५४.

बोधिगेहं करोन्तो तं, दिस्वा वड्ढकीनो तदा;

वंसेन साखं आहच्च, भिज्जन्तं वरबोधिया.

५५.

किन्तु कातब्बमेत्थाति, युवराजं निवेदयुं;

सो तं तं मुपसंकम्म, महापूजाय पूजिय.

५६.

सचे सत्था, हितत्थाय, सम्भूतो सब्बपाणिनं;

लद्धुं पुञ्ञस्स’नग्घस्स, घरस्स करणेति’ध.

५७.

साखा गच्छं तु उद्धंव, कातुं सक्का यथाघरं;

एवमाराधयित्वान, वन्दित्वा सङ्घरं गतो.

५८.

तदा साखा दुमिन्दस्स, रत्तियं उद्धमुग्गमि;

ततो कम्मकरा सब्बं, आरोचेसुं ससामिनो.

५९.

युवराजा’ति सन्तुट्ठो, भातुरञ्ञो निवेदिय;

महापूजाय पूजेसि, विस्सज्जिय बहुधनं.

६०.

तथा महिन्दसेनव्हं, परिवेणञ्च कारिय;

सङ्घस्सा’दा सभोगं सो, पुञ्ञा पुञ्ञानिचाचीनि.

६१.

अदा सपरिसं भत्तं, वत्थं छत्तमुपाहनं;

तथा गमियभत्तञ्च, नहानञ्च सभत्तकं.

६२.

एवं खुद्दानु खुद्दानि, कत्वा पुञ्ञानि सो विभू;

रञ्ञो तेत्तिंसवस्सम्हि, यथाकम्ममुपागमि.

६३.

अथ राजा मतेतस्मिं, कणिट्ठमुदयं सकं;

तस्स ठाने ठपेत्वान, सब्बं तस्सेव तस्सदा.

६४.

तुलाभारस्स दानेन, दीनानाथे सतप्पयि;

धम्मकम्मेन सोधेसि, निकायत्तयमेकतो.

६५.

सोण्णथालीसहस्सं सो, मुत्ताहि परिपूरिय;

ठपेत्वा मणिमेकेकं, तस्सोपरि महारहं.

६६.

ब्राह्मणानं सहस्सस्स, सुद्धे रतनभाजने;

भोजेत्वा खीरपायासं, दापेत्वा हेमसुत्तकं.

६७.

तथा नवेहि वत्थेहि, अच्छादेत्वा यथारुचिं;

सन्तप्पेसि महन्तेन, परिहारेन पुञ्ञवा.

६८.

भिक्खूनं दीपवासीनं, अदासि च तिचीवरं;

अदा सब्बासमित्थीनं, वत्थञ्च सुमनोहरं.

६९.

कारेत्वा लोहपासादं, वेजयन्तसरिक्खकं;

वड्ढेसि पटिमं तत्थ, सुवण्णघटकोट्टिमं.

७०.

सुत्वा उपोसथागार-भावं सब्ब महेसीनं;

तुच्छो यं नेव होतूति, वासं सङ्घस्स तं अका.

७१.

भोगगामे च तस्सदा, रक्खके च नियोजयि;

भिक्खू द्वत्तिंसमत्ताहि, वसन्तूति नियामयि.

७२.

गङ्गाय मरियादं सो, कारेसि मणिमेखलं;

तोयनिद्धमनञ्चाका, मणिहीरकवापिया.

७३.

कट्ठुन्तनगरे चेव, काणवापिंच बन्धयि;

वेज्जसालञ्च कारेसि, चेतियम्हि गिरिम्हि सो.

७४.

बुद्धगामविहारञ्च, विहारं महियङ्गणं;

कूटतिस्स विहारञ्च, भोगगामे न वड्ढयि.

७५.

मण्डलस्स गिरिस्सा’दा, विहारस्स सगामके;

उत्तराळ्हे च कारेसि, पासादं परिवेणके.

७६.

महासेनस्स बुद्धस्स, गामं दत्वान रक्खके;

दासि सोब्भविहारे च, कारेसि पटिमाघरं.

७७.

बोधिसत्ते च वड्ढेसि, पासादे मणिमेखले;

सीलामयमुनिन्दस्स, जिण्णगेहम्पि कारयि.

७८.

राज तं बोधिसत्तञ्च, सघरं तत्थ सन्नहि;

आलवालं दुमिन्दस्स, गन्धित्वा का महामहं.

७९.

लिखित्वा हेमपट्टम्हि, सब्बरतनसुत्तकं;

महापूजमका तस्स, अभिधम्मं कथापयि.

८०.

आनन्दपटिमं नेत्वा, पुरं कत्वा पदक्खिणं;

परित्तं भिक्खुसङ्घेन, भणापेत्वा यथाविधिं.

८१.

परित्तोदकसेकेन, जनं कत्वा निरातुरं;

राजा रोगभयं पेवं, नीहरित्थ सदेसतो.

८२.

अभिसेकं गहेत्वान, हेमवालुक चेतिये;

अनुसंवच्छरं कातुं, तं चारित्तं लिखापयि.

८३.

अदा मासस्स चतूसु, उपोसथदिनेसु सो;

चतुन्नञ्च सहस्सानं, वत्थदानं सभत्तकं.

८४.

वेसाखकीळं कीळित्थ, सद्धिं दुग्गतकेहि सो;

अन्नं पानञ्च वत्थञ्च, तेसं दत्वा यथारुचिं.

८५.

भिक्खुसङ्घस्स दीपम्हि, निच्चदानं पवत्तयि;

सन्तप्पेसि च दानेन, कपणद्धिकवणिब्बके.

८६.

तस्स रञ्ञो महेसी च, सङ्घनामा अकारयि;

पब्बतं सङ्घसेनव्हं, सभोगमभयुत्तरे.

८७.

नीलचूळामणिञ्चाका, सिलामय महेसिनो;

पूजं सब्बोपहारेहि, कासि सत्थुस्स सब्बदा.

८८.

तस्स सेनापतिचा’का, सेनसेनापतिव्हयं;

परिवेणं महाभोगं, सूरो तुट्ठकनामको.

८९.

एवं सपरिसो कत्वा, सपुञ्ञानि महायसो;

पञ्चतिंसतिमे वस्से, देवलोकमुपागमि.

९०.

ततो तस्सा’नुजो आसि, उदयो नाम खत्तियो;

राजा सब्बप्पयोगेहि, हितेसी दीपवासीनं.

९१.

हुत्वा सो सयं राजा, कणिट्ठं सकभातरं;

महादीपादठानम्हि, ठपि कस्सपनामकं.

९२.

राजा चिन्तिय ञातीनं, कातब्बो सङ्गहो इति;

एवं कस्सपनामस्स, भातुपुत्तस्स धीतरं.

९३.

युवराजस्स तस्सा’का, भरियं सेननामिकं;

धारेसिच सयं राजा, अपरं तिस्ससव्हयं.

९४.

महिन्दस्सुपराजस्स, राजधीताय कित्तिया;

पुत्तो कित्तग्गबोधीति, आदिपादो विबुद्धिको.

९५.

चोरो हुत्वा महारञ्ञो, निक्खमित्वान रत्तियं;

एको अञ्ञातवेसेन, समुपागम्मरोहणं.

९६.

जनं हत्तगतं कत्वा, देसं सब्बं विनासिय;

घातापयित्थ तत्रट्ठं, सो तं मातुलमत्तनो.

९७.

तं सुत्वा धरणीपालो, तस्मिं’तीव पकुप्पिय;

आनेतुं तमुपायं सो, गवेसन्तो तथा तथा.

९८.

भातुपुत्तं तमाहुय, युवराजं सकस्सपं;

आमन्तेसि महापुञ्ञ, सहायो होति मे इति.

९९.

किं मे कत्तब्ब’मिच्चाह, पच्चाह धरणीपति;

पुत्तो तव महिन्दो सो, वुद्धिप्पत्तो महाबलो.

१००.

लाभी रोहणदेसस्स, मातितो पितितो’पि च;

सूरो सब्बसहो वीरो, कुसलो कतूपासनो.

१०१.

सङ्गामयोग्गो मतिमा, निपुणो नयकोविदो;

तं पेसेत्वा नयिस्साम, पापं मातुलघातकं.

१०२.

तं सुत्वा वचनं रञ्ञो, कस्सपो भासि सादरो;

देव देवेन वुत्तो’हं, गच्छेय्यं किन्तु मे सुतो.

१०३.

वंसो मे पालितो होति, पसादो च तवाधिप;

तस्मा कालमहापेत्वा, यं इच्छसि तथा कुरु.

१०४.

सुत्वा अतीवसन्तुट्ठो, नरिन्दो तस्स तं वचो;

महन्थं बलकायं सो, सब्बसो पटियादिय.

१०५.

महता परिहारेन, महिन्दं राजपोतकं;

रक्खितुं तं नियोजेत्वा, वजिरग्गञ्च नायकं.

१०६.

तुच्छं विय पुरं कत्वा, सब्बञ्च बलवाहनं;

सब्बोपकरणञ्चेव, अनूनं तस्स दापिय.

१०७.

सयं तमनुगच्छन्तो, पदसा’व नरिस्सरो;

उय्योजेसि महापुञ्ञ, गच्छ रुक्खाति मेदिनिं.

१०८.

महिन्दो सो महिन्दो’व, देवसेना पुरक्खतो;

गच्छन्तो सुवीरोचित्थ, देवासुरमहाहवं.

१०९.

ततो गन्त्वा न चिरेन, गुत्तसालमुपागमि;

ततो जानपदा सब्बे, मण्डलिका च रट्ठिया.

११०.

तेन मातुलघातेन, पापकेन उपद्दुता;

गन्त्वा तं परिवारेसुं, लद्धो नो सामिको इति.

१११.

पतन्तो सोपि खो चोरो, ठितोव गिरिमण्डले;

सब्बं हत्थगतं कत्वा, राजभण्डं महग्घियं.

११२.

हत्थी अस्सेच आदाय, गन्त्वा मलयमारुहि;

महिन्दसेना घातेन्ती, तस्स सेनं तहिं तहिं.

११३.

पदानुपदमस्से’व, गच्छन्ति हत्थिअस्सके;

दिस्वा मलयपादम्हि, गहेत्वा एत्थ सो इति.

११४.

तत्थ पाविसिमद्दन्ती, सब्बं मलयकाननं;

नदीयो पल्लले चेव, करोन्ति मग्गसादिसे.

११५.

बालकोव जनं दिस्वा, सब्बं रतनमत्तनो;

कोधाभिभूतो छड्डेसि, नदी सोब्भतटादीसु.

११६.

एककोव निलीयित्थ, वने पब्बतकन्दरे;

गवेसन्तो जनो दिस्वा, तमग्गहि नराधम्मं.

११७.

तमादाय’ति तुट्ठो सो, जनो आगम्म सज्जुकं;

महिन्दमुपदस्सेसि, निसिन्नं गुत्तसालके.

११८.

सो तं दिस्वा हसित्वान,

भुत्तो किं रोहणो’’इति;

नायकस्स निय्यातेत्वा,

वजिरग्गस्स राजिनो.

११९.

सयं सेनं समादाय, महागाममुपागतो;

रोहणा धिपति हुत्वा, करोन्तो लोकसङ्गहं.

१२०.

जनं पाकतिकं कत्वा, बालकेन विबाधितं;

सासनञ्च यथाठाने, ठपेत्वा तेन नासितं.

१२१.

पुप्फारामे फलारामे, कारयित्वा तहिं तहिं;

वापियो’पि च गण्हित्वा, बन्धापेत्वा महानदिं.

१२२.

सब्बत्थ सुलभं कत्वा, सङ्घस्स चतुपच्चयं;

दुट्ठे च पटिबाहेत्वा, मण्डलीके च रट्ठिये.

१२३.

चोरे च परिसोधेत्वा, कत्वा विगतकण्टकं;

तोसयन्तो’खिलं लोकं, चागभोगसमप्पितो.

१२४.

उपासनियो विञ्ञूहि, सेवनीयो धनत्थीहि;

कप्परुक्खूपमो सब्ब-याचकानं हितावहो.

१२५.

हित्वा दुब्बिनयं देसे, पुब्बकेहि पवत्तितं;

समाचरन्तो धम्मञ्च, वासं तत्थेव कप्पयि.

१२६.

आदिपादं गहेत्वान, वजिरग्गो विनायको;

अनुराधमुपागम्म, राजानमभिदस्सयि.

१२७.

राजापि दिस्वा तं कुद्धो, खिप्पं पक्खिप्प चारके;

रक्खावरणमस्सादा, विहेठेसि च सब्बासो.

१२८.

अदासि च तुलाभारं, तिक्खत्तुं सो महायसो;

थूपारामम्हि थूपञ्च, हेमपट्टेन छादयि.

१२९.

कत्वा तत्थेव पासादं, भिक्खुसङ्घं निवासिय;

विहारे नगरे चेव, पटिसङ्खासि जिण्णकं.

१३०.

कदम्बनदीया’कासि, निज्झरं थिरबन्धनं;

मरियादं पवड्ढेसि, वापियं सो मयेत्तियं.

१३१.

तत्थ निद्धमनंचा’का, अनुवस्सम्पि भूमिपो;

चीवरत्थं सुवत्थानि, सुसण्हानि च दापयि.

१३२.

दुब्भिक्खे दानसालायो, कारेत्वा सब्बपाणिनं;

महादानं पवत्तेसि, महापाळिञ्च वड्ढयि.

१३३.

दधिभत्तञ्च दापेसि, निकायत्तयवासिनं;

निच्चं दुग्गतभत्तञ्च, यागुञ्चेव सखज्जकं.

१३४.

एवमादीनि पुञ्ञानि, कत्वा सोवग्गियानि सो;

एकादसहि वस्सेहि, गतो देवसहब्यतं.

१३५.

तस्सेकादसवस्सेसु, विस्सट्ठं सोण्णमेव तु;

अहु सतसहस्सानं, तयो दसहि सम्मितं.

१३६.

सुदुज्जयं पण्डुनराधिराज,

मेकोपरो रोहणमुग्गदुग्गं;

कत्वा’पि एते सवसे नरिन्दा,

सयं वसं मच्चुमुपागमिंसु.

सुजनप्पसाद संवेगत्थाय कते महावंसे

राजद्वयदीपनो नाम

एकूनपञ्ञासतिमो परिच्छेदो.