📜

पञ्ञासतिम परिच्छेद

द्विराजकोनाम

.

ततो रज्जे पतिट्ठाय, कस्सपो दक्खिणं दिसं;

अदा कस्सपनामस्स, युवराजस्स धीमतो.

.

अग्गाभिसेकं दापेसि, युवराजस्स धीतुया;

राजकञ्ञाय तिस्साय, भरियाये’व अत्तनो.

.

याचकानञ्च सिप्पीनं, आगतानं ततो ततो;

दानं दण्डिस्सरं नाम, सदा दापेसि भूपति.

.

आदिपादो महिन्दो सो,

वसन्तो रोहणे तदा;

गहेतुं राजिनोरट्ठ-

मादाय बलमागतो.

.

तं सुत्वा कुपितो राजा, बलं पेसेसि अत्तनो;

युज्झित्वा तं पराजेसि, महिन्दो सो महाभटो.

.

ततो राजा निवत्तेतुं, पितरं तस्स पेसयि;

कस्सपं युवराजं तं, सो गन्त्वा पुत्तसन्तिकं.

.

नानाधम्मकथोपेतं, वत्वा युत्तिमनेकधा;

सङ्घामतो निवत्तेत्वा, पुत्तं सो पुनरागमि.

.

आदिपादो तु सो पच्छा, घातेत्वा मण्डलाधिपे;

कुद्धेजनपदे दिस्वा, अगमासि पुरन्तिकं.

.

भिक्खुसङ्घो तमानेत्वा, दस्सेसि वसुधाधिपं;

दत्वा सो धीतरं तस्सा, पेसेसि पुन रोहणं.

१०.

नीहरित्वान दुस्सीले, निकायत्तयवासीसु;

गाहापेसि नवे भिक्खू, आवासे तत्थ तत्थ सो.

११.

द्वयाभिसेकजातेन, आदिपादेन सुनुना;

महाविहारे बोधिम्हि, पंसुं वड्ढेसि पूजयं.

१२.

अकासि च निकायेसु, तीसु बिम्बे सिलामये;

सोवण्णये रंसिजाले, छत्तं चूळामणिं तथा.

१३.

अभयगिरिविहारम्हि, पासादं सकनामकं;

कत्वा तत्थ निवासेत्वा, भिक्खु गाममदापयि.

१४.

महियङ्गणविहारस्मिं, गामं सो चेतियस्स’दा;

सवत्थं पटिमाभत्तं, सब्बभिक्खून दापयि.

१५.

थले जले च सत्तानं, अदासि अभयं तदा;

चारित्तपुब्बराजूनं, परिपालेसि सब्बदा.

१६.

तस्स सेनापति सेनो, इलङ्गोराजवंसजो;

थेरियानं अका’वासं; थूपारामस्स पच्छतो.

१७.

धम्मारुचिकभिक्खूनं, धम्माराममकारयि;

तथा सागलिकानञ्च, कस्सपसेननामकं.

१८.

हदयुण्हाभिधानं सो, कत्वा चेतियपब्बते;

परिवेणं अदाधम्म-रुचिकानञ्च भिक्खूनं.

१९.

आरामिकानं भिक्खूनं, आरामेसु तहिं तहिं;

एकमेकं कुटिं कत्वा, दापेसि च चमूपति.

२०.

रत्तमालगिरिस्मिं सो, कत्वा रम्मं तरं सुभं;

कुचिं अदा सासनस्स, सामिकानं तपस्सिनं.

२१.

महाविहारे कारेत्वा, पविवेणं वरं अदा;

पंसुकूलिकभिक्खूनं, समुद्दगिरिनामकं.

२२.

वासं अरञ्ञे कारेत्वा, अत्तनो वंसनामकं;

महाविहारे भिक्खूनं, वने निवासतं अदा.

२३.

विहारेसू च जिण्णेसु, नवकम्ममकारयि;

दापेसि अग्गलं सब्ब-भिक्खूनं जिण्णचीवरे.

२४.

तिस्सारामं करित्वान, भिक्खूनीनमुपस्सयं;

मरिचवट्टिमहाबोधि, परिहारे निवेसयि.

२५.

अनुराधपुरे चेव, पुलत्थिनगरेपि च;

उपसग्गरोगनासाय, वेज्जसालापि कारयि.

२६.

अत्तना कतवासनं, भोगगामे च दापयि;

तथारामिकगामे च, पटिमाभरणञ्च सो.

२७.

भेसज्जगेहं कारेसि, नगरे तत्थ तत्थ सो;

पंसुकूलिकभिक्खूनं, भत्तं वत्थञ्च दापयि.

२८.

खन्धीकते अमोचेसि, तिरच्छानगते बहू;

कपणानञ्च दापेसि, महादानं चमूपति.

२९.

विचित्तं ब्यञ्जनं भत्तं, यागुं विविधखज्जकं;

कत्वा सूकररूपञ्च, गुळं भिक्खूनं दापयि.

३०.

एवामादीनि पुञ्ञानि, कत्वा सेनाय नायको;

सेनो कित्तिन्दुपादेहि, सब्बा ओभासयी दिसा.

३१.

तस्सेव ञातको कत्वा, नायको रक्खसव्हयो;

सवारकम्हि गामम्हि, विहारं सुमनोहरं.

३२.

महाविहारवासीनं, सारानं पटिपत्तिया;

भिक्खूनं सो अदा साधु, ठपेत्वा वत्तमुत्तमं.

३३.

सेनो नाम महालेखो, महालेखकपब्बतं;

महाविहारे कारेसि, भिक्खूनं वासमुत्तमं.

३४.

चोळराजाभिधानो, च, अमच्चो तस्स राजिनो;

परिवेणं अकारम्मं, नट्ठं तं सुप्पतिट्ठितं.

३५.

राजा तीसु निकायेसु, रूपकम्ममनोरमं;

मण्डपानि विचित्तानि, वेजयन्तो पमानि च.

३६.

कारेत्वा धातुपूजायो, कत्वा जनमनोहरा;

यथा कम्मं गतो ठत्वा, वस्सानि दससत्त च.

३७.

द्वयाभिसेकसञ्जातो, युवराजाथ कस्सपो;

आसि लद्धाभिसेको सो, लंकारज्जेकमागते.

३८.

सद्धो आगतमग्गोव, साभिञ्ञो विय पञ्ञवा;

वत्ता सो मरमन्तिव, चागवा धनदो विय.

३९.

बहुस्सुतो धम्मकथी, सब्बसिप्पविसारदो;

युत्तायुत्तविचाराय, निपुणो नयकोविदो.

४०.

अचलो इन्दलीलो’व, ठितो सुगतसासने;

परप्पवादिवातेहि, सब्बेहि’पि अकम्पियो.

४१.

मायासाठेय्यमानादि, पापानञ्च अगोचरो;

गुणानं आकरो सब्ब-रतनानं वसागरो.

४२.

भूमिचन्दो नरिन्दो सो, वंसे जातस्स अत्तनो;

दप्पुळस्सादीपादस्स, युवराजपदं अदा.

४३.

रज्जं दसहि धम्मेहि, चतुसङ्गहवत्थूहि;

करोन्तो परिपालेसि, लोकं नेत्तंव अत्तनो.

४४.

सो धेत्वा सासनं सब्बं, धम्मकम्मेन सत्थुनो;

गहेत्वा नवके भिक्खू, अकासा’वासपूरणं.

४५.

दुट्ठगामणिराजेन, कतं मरिचवट्टिकं;

नट्ठं विहारं कारेत्वा, नानाआवास भूसितं.

४६.

थेरवंसजभिक्खूनं, अदा कत्वा महामहं;

तेसं पञ्चसतानञ्च, भोगगामे च दापयि.

४७.

तत्थ सो तुसिते रम्मे, देवसङ्घपुरक्खतं;

मेत्तेय्यं लोकनाथं तं, देसेन्तं धम्ममुत्तमं.

४८.

दस्सेन्तो विय लोकस्स, विहारे सब्बसज्जिते;

निसिन्नो मण्डपे रम्मे, नानारतनभूसिते.

४९.

नगरेहि च सब्बेहि, भिक्खूहि परिवारितो;

बुद्धलिलाय लंकिन्दो, अभिधम्म मभासयि.

५०.

सोण्णपट्टे लिखापेत्वा-भिधम्मपिटकं तदा;

धम्मसङ्गणिकं पोत्थं, नानारतन भूसितं.

५१.

कत्वा नगरमज्झम्हि, कारेत्वा हेममुत्तमं;

तं तत्थ ठपयित्वान, परिहारमदापयि.

५२.

सक्कसेनापतिट्ठानं, दत्वा पुत्तस्स अत्तनो;

परिहारे नियोजेसि, तत्थ तं धम्मपोत्थके.

५३.

अनुसंवच्छरं राजा, पुरं देवपुरी विय;

विभूसिताय सेनाय, सज्जेत्वा परिवारितो.

५४.

देवराजाव सोभन्तो, सब्बाभरणभूसितो;

हत्थिखण्डे निसीदित्वा, चरन्तो पुरवीथियं.

५५.

महता परिहारेन, नेत्वा तं धम्मसङ्गहं;

अत्तना कारितं रम्मं, विहारं सब्बसज्जितं.

५६.

तत्थ धातुगते रम्मे, नानारतनभूसिते;

मण्डपे धातुपिठस्मिं, पतिट्ठापिय पूजयि.

५७.

गन्थाकरपरिवेणं , महामेघवने अका;

नगरे वज्जसाला च, तेसं गामे च दापयि.

५८.

भण्डिकपरिवेणञ्च, सिलामेघञ्च पब्बतं;

कत्वा’भयगिरिस्मिं सो, तेसं गाममदापयि.

५९.

जोतिवनविहारस्मिं, राजा लङ्काय नायको;

भत्तग्गस्स अदा गामं, तथा’भयगिरिम्हि च.

६०.

दक्खिणगिरिनामस्स, विहारस्स च दापयि;

गामं कतञ्ञुभावेन, राजा परमधम्मिको.

६१.

सक्कसेनापति रम्मं, परिवेणं सुमापिय;

अदासि सहगामेहि, थेरियानं सनामिकं.

६२.

भरिया वजिरा तस्स, तेसंयेव अदापयि;

परिवेणं करित्वान, सगामं सकनामकं.

६३.

उपस्सयं करित्वान, सा एव पदलञ्छने;

भिक्खूनीनं अदा थेर-वंसे सब्बत्थ पूजिते.

६४.

सक्कसेनापति माता, देवा’रञ्ञक भिक्खूनं;

थेरवंसप्पदीपानं, अका’वासं सनामकं.

६५.

सा एव पटिबिम्बस्स, सत्थु मरिचवट्टियं;

चूळामणिं पादजलं, अका छत्तञ्च चीवरं.

६६.

राजा राजालयेयेव, राजवंसं सनामकं;

अकासि पाळिकं नाम, पासादं सुमनो हरं.

६७.

पूजेसि राजिनी नाम, राजिनो भरिया’परा;

पट्टकञ्चुकपूजाय, हेममालिक चेतियं.

६८.

तस्सा पुत्तोसि सिद्धत्थो, नाम इस्सरिये ठितो;

सुतो मलयराजाति, रूपेन मकरद्धजो.

६९.

राजा तस्मिं मते कत्वा, सालं भिक्खुनमुत्तमं;

दानवट्टं पट्ठपेत्वा, तस्स पत्तिमदा तदा.

७०.

एवं धम्मेन कारेन्ते, रज्जं लङ्कादीपे तदा;

चोळराजेन युज्झित्वा, पण्डुराजा पराजितो.

७१.

पण्णाकारानि नेकानि, बलं सन्धाय पेसयि;

राजालंकिस्सरो सद्धिं, मन्तेत्वा सचिवेहि सो.

७२.

सन्नय्ह बलकायं सो, सक्कसेनापतिं सकं;

बलस्स नायकं कत्वा, महायित्थमुपागमि.

७३.

विजयं पुब्बराजूनं, वत्वा वेलातटे ठितो;

उस्साहं जनयित्वान, नावं आरोपयी बलं.

७४.

बलकायं समादाय, सक्कसेनापतिं तदा;

सुखेन सागरं तिण्णो, पण्डुदेसमुपागमि.

७५.

दिस्वा बलञ्च तञ्चेव, पण्डुराजा सुमानसो;

एकच्छत्तं करिस्सामि, जम्बुदीपन्ति अब्रवि.

७६.

बलद्वयं गहेत्वान, राजा सो चोळवंसजं;

जेतुं असक्कुणित्वान युद्धमुज्झिय निक्खमि.

७७.

युज्झिस्सामीति गन्तान, सक्कसेनापती पुन;

निसिन्नो उपसग्गेन, मतो पापेन पण्डुतो.

७८.

लंकिस्सरो बलस्सापि, तेन रोगेन नानसं;

सुत्वा दयालुभावेन, सेनं आणापयी ततो.

७९.

सक्क सेनापतिट्ठानं, तस्स पुत्तस्स’दा तदा;

वड्ढेसि तेन तं पुत्तं, कत्वा सेनाय नायकं.

८०.

निकायत्तयवासीहि, परित्तं नगरे तदा;

कारेत्वा रोगदुब्बुट्ठि-भयं नासेसि जन्तुनं.

८१.

सासनस्स च लोकस्स, सन्तिं कत्वा अनेकधा;

राजा सो दसमे वस्से, सुखेन तिदिवं गतो.

८२.

लंकारज्जेपि ठत्वा कथिततिपिटको सब्बविज्जापदीपो,

वत्तावादी कवी सो सतिधीतिविसदो देसको भावको च;

पञ्ञासद्धादया वा परहितनिरतो लोकवेदीवदञ्ञू;

राजिन्दो कस्सपो’यं विय विमलगुणो होतुलोकोपि सब्बो.

सुजनप्पसादसंवेगत्थाय कते महावंसे

द्विराजको नाम

पञ्ञासतिमो परिच्छेदो.