📜
पञ्ञासतिम परिच्छेद
द्विराजकोनाम
ततो ¶ रज्जे पतिट्ठाय, कस्सपो दक्खिणं दिसं;
अदा कस्सपनामस्स, युवराजस्स धीमतो.
अग्गाभिसेकं दापेसि, युवराजस्स धीतुया;
राजकञ्ञाय तिस्साय, भरियाये’व अत्तनो.
याचकानञ्च सिप्पीनं, आगतानं ततो ततो;
दानं दण्डिस्सरं नाम, सदा दापेसि भूपति.
आदिपादो महिन्दो सो,
वसन्तो रोहणे तदा;
गहेतुं राजिनोरट्ठ-
मादाय बलमागतो.
तं सुत्वा कुपितो राजा, बलं पेसेसि अत्तनो;
युज्झित्वा तं पराजेसि, महिन्दो सो महाभटो.
ततो राजा निवत्तेतुं, पितरं तस्स पेसयि;
कस्सपं युवराजं तं, सो गन्त्वा पुत्तसन्तिकं.
नानाधम्मकथोपेतं, वत्वा युत्तिमनेकधा;
सङ्घामतो निवत्तेत्वा, पुत्तं सो पुनरागमि.
आदिपादो तु सो पच्छा, घातेत्वा मण्डलाधिपे;
कुद्धेजनपदे दिस्वा, अगमासि पुरन्तिकं.
भिक्खुसङ्घो तमानेत्वा, दस्सेसि वसुधाधिपं;
दत्वा सो धीतरं तस्सा, पेसेसि पुन रोहणं.
नीहरित्वान दुस्सीले, निकायत्तयवासीसु;
गाहापेसि नवे भिक्खू, आवासे तत्थ तत्थ सो.
द्वयाभिसेकजातेन, आदिपादेन सुनुना;
महाविहारे बोधिम्हि, पंसुं वड्ढेसि पूजयं.
अकासि ¶ च निकायेसु, तीसु बिम्बे सिलामये;
सोवण्णये रंसिजाले, छत्तं चूळामणिं तथा.
अभयगिरिविहारम्हि, पासादं सकनामकं;
कत्वा तत्थ निवासेत्वा, भिक्खु गाममदापयि.
महियङ्गणविहारस्मिं, गामं सो चेतियस्स’दा;
सवत्थं पटिमाभत्तं, सब्बभिक्खून दापयि.
थले जले च सत्तानं, अदासि अभयं तदा;
चारित्तपुब्बराजूनं, परिपालेसि सब्बदा.
तस्स सेनापति सेनो, इलङ्गोराजवंसजो;
थेरियानं अका’वासं; थूपारामस्स पच्छतो.
धम्मारुचिकभिक्खूनं, धम्माराममकारयि;
तथा सागलिकानञ्च, कस्सपसेननामकं.
हदयुण्हाभिधानं सो, कत्वा चेतियपब्बते;
परिवेणं अदाधम्म-रुचिकानञ्च भिक्खूनं.
आरामिकानं भिक्खूनं, आरामेसु तहिं तहिं;
एकमेकं कुटिं कत्वा, दापेसि च चमूपति.
रत्तमालगिरिस्मिं सो, कत्वा रम्मं तरं सुभं;
कुचिं अदा सासनस्स, सामिकानं तपस्सिनं.
महाविहारे कारेत्वा, पविवेणं वरं अदा;
पंसुकूलिकभिक्खूनं, समुद्दगिरिनामकं.
वासं अरञ्ञे कारेत्वा, अत्तनो वंसनामकं;
महाविहारे भिक्खूनं, वने निवासतं अदा.
विहारेसू च जिण्णेसु, नवकम्ममकारयि;
दापेसि अग्गलं सब्ब-भिक्खूनं जिण्णचीवरे.
तिस्सारामं करित्वान, भिक्खूनीनमुपस्सयं;
मरिचवट्टिमहाबोधि, परिहारे निवेसयि.
अनुराधपुरे चेव, पुलत्थिनगरेपि च;
उपसग्गरोगनासाय, वेज्जसालापि कारयि.
अत्तना कतवासनं, भोगगामे च दापयि;
तथारामिकगामे च, पटिमाभरणञ्च सो.
भेसज्जगेहं ¶ कारेसि, नगरे तत्थ तत्थ सो;
पंसुकूलिकभिक्खूनं, भत्तं वत्थञ्च दापयि.
खन्धीकते अमोचेसि, तिरच्छानगते बहू;
कपणानञ्च दापेसि, महादानं चमूपति.
विचित्तं ब्यञ्जनं भत्तं, यागुं विविधखज्जकं;
कत्वा सूकररूपञ्च, गुळं भिक्खूनं दापयि.
एवामादीनि पुञ्ञानि, कत्वा सेनाय नायको;
सेनो कित्तिन्दुपादेहि, सब्बा ओभासयी दिसा.
तस्सेव ञातको कत्वा, नायको रक्खसव्हयो;
सवारकम्हि गामम्हि, विहारं सुमनोहरं.
महाविहारवासीनं, सारानं पटिपत्तिया;
भिक्खूनं सो अदा साधु, ठपेत्वा वत्तमुत्तमं.
सेनो नाम महालेखो, महालेखकपब्बतं;
महाविहारे कारेसि, भिक्खूनं वासमुत्तमं.
चोळराजाभिधानो, च, अमच्चो तस्स राजिनो;
परिवेणं अकारम्मं, नट्ठं तं सुप्पतिट्ठितं.
राजा तीसु निकायेसु, रूपकम्ममनोरमं;
मण्डपानि विचित्तानि, वेजयन्तो पमानि च.
कारेत्वा धातुपूजायो, कत्वा जनमनोहरा;
यथा कम्मं गतो ठत्वा, वस्सानि दससत्त च.
द्वयाभिसेकसञ्जातो, युवराजाथ कस्सपो;
आसि लद्धाभिसेको सो, लंकारज्जेकमागते.
सद्धो आगतमग्गोव, साभिञ्ञो विय पञ्ञवा;
वत्ता सो मरमन्तिव, चागवा धनदो विय.
बहुस्सुतो धम्मकथी, सब्बसिप्पविसारदो;
युत्तायुत्तविचाराय, निपुणो नयकोविदो.
अचलो इन्दलीलो’व, ठितो सुगतसासने;
परप्पवादिवातेहि, सब्बेहि’पि अकम्पियो.
मायासाठेय्यमानादि, पापानञ्च अगोचरो;
गुणानं आकरो सब्ब-रतनानं वसागरो.
भूमिचन्दो ¶ नरिन्दो सो, वंसे जातस्स अत्तनो;
दप्पुळस्सादीपादस्स, युवराजपदं अदा.
रज्जं दसहि धम्मेहि, चतुसङ्गहवत्थूहि;
करोन्तो परिपालेसि, लोकं नेत्तंव अत्तनो.
सो धेत्वा सासनं सब्बं, धम्मकम्मेन सत्थुनो;
गहेत्वा नवके भिक्खू, अकासा’वासपूरणं.
दुट्ठगामणिराजेन, कतं मरिचवट्टिकं;
नट्ठं विहारं कारेत्वा, नानाआवास भूसितं.
थेरवंसजभिक्खूनं, अदा कत्वा महामहं;
तेसं पञ्चसतानञ्च, भोगगामे च दापयि.
तत्थ सो तुसिते रम्मे, देवसङ्घपुरक्खतं;
मेत्तेय्यं लोकनाथं तं, देसेन्तं धम्ममुत्तमं.
दस्सेन्तो विय लोकस्स, विहारे सब्बसज्जिते;
निसिन्नो मण्डपे रम्मे, नानारतनभूसिते.
नगरेहि च सब्बेहि, भिक्खूहि परिवारितो;
बुद्धलिलाय लंकिन्दो, अभिधम्म मभासयि.
सोण्णपट्टे लिखापेत्वा-भिधम्मपिटकं तदा;
धम्मसङ्गणिकं पोत्थं, नानारतन भूसितं.
कत्वा नगरमज्झम्हि, कारेत्वा हेममुत्तमं;
तं तत्थ ठपयित्वान, परिहारमदापयि.
सक्कसेनापतिट्ठानं, दत्वा पुत्तस्स अत्तनो;
परिहारे नियोजेसि, तत्थ तं धम्मपोत्थके.
अनुसंवच्छरं राजा, पुरं देवपुरी विय;
विभूसिताय सेनाय, सज्जेत्वा परिवारितो.
देवराजाव सोभन्तो, सब्बाभरणभूसितो;
हत्थिखण्डे निसीदित्वा, चरन्तो पुरवीथियं.
महता परिहारेन, नेत्वा तं धम्मसङ्गहं;
अत्तना कारितं रम्मं, विहारं सब्बसज्जितं.
तत्थ धातुगते रम्मे, नानारतनभूसिते;
मण्डपे धातुपिठस्मिं, पतिट्ठापिय पूजयि.
गन्थाकरपरिवेणं ¶ , महामेघवने अका;
नगरे वज्जसाला च, तेसं गामे च दापयि.
भण्डिकपरिवेणञ्च, सिलामेघञ्च पब्बतं;
कत्वा’भयगिरिस्मिं सो, तेसं गाममदापयि.
जोतिवनविहारस्मिं, राजा लङ्काय नायको;
भत्तग्गस्स अदा गामं, तथा’भयगिरिम्हि च.
दक्खिणगिरिनामस्स, विहारस्स च दापयि;
गामं कतञ्ञुभावेन, राजा परमधम्मिको.
सक्कसेनापति रम्मं, परिवेणं सुमापिय;
अदासि सहगामेहि, थेरियानं सनामिकं.
भरिया वजिरा तस्स, तेसंयेव अदापयि;
परिवेणं करित्वान, सगामं सकनामकं.
उपस्सयं करित्वान, सा एव पदलञ्छने;
भिक्खूनीनं अदा थेर-वंसे सब्बत्थ पूजिते.
सक्कसेनापति माता, देवा’रञ्ञक भिक्खूनं;
थेरवंसप्पदीपानं, अका’वासं सनामकं.
सा एव पटिबिम्बस्स, सत्थु मरिचवट्टियं;
चूळामणिं पादजलं, अका छत्तञ्च चीवरं.
राजा राजालयेयेव, राजवंसं सनामकं;
अकासि पाळिकं नाम, पासादं सुमनो हरं.
पूजेसि राजिनी नाम, राजिनो भरिया’परा;
पट्टकञ्चुकपूजाय, हेममालिक चेतियं.
तस्सा पुत्तोसि सिद्धत्थो, नाम इस्सरिये ठितो;
सुतो मलयराजाति, रूपेन मकरद्धजो.
राजा तस्मिं मते कत्वा, सालं भिक्खुनमुत्तमं;
दानवट्टं पट्ठपेत्वा, तस्स पत्तिमदा तदा.
एवं धम्मेन कारेन्ते, रज्जं लङ्कादीपे तदा;
चोळराजेन युज्झित्वा, पण्डुराजा पराजितो.
पण्णाकारानि नेकानि, बलं सन्धाय पेसयि;
राजालंकिस्सरो सद्धिं, मन्तेत्वा सचिवेहि सो.
सन्नय्ह ¶ बलकायं सो, सक्कसेनापतिं सकं;
बलस्स नायकं कत्वा, महायित्थमुपागमि.
विजयं पुब्बराजूनं, वत्वा वेलातटे ठितो;
उस्साहं जनयित्वान, नावं आरोपयी बलं.
बलकायं समादाय, सक्कसेनापतिं तदा;
सुखेन सागरं तिण्णो, पण्डुदेसमुपागमि.
दिस्वा बलञ्च तञ्चेव, पण्डुराजा सुमानसो;
एकच्छत्तं करिस्सामि, जम्बुदीपन्ति अब्रवि.
बलद्वयं गहेत्वान, राजा सो चोळवंसजं;
जेतुं असक्कुणित्वान युद्धमुज्झिय निक्खमि.
युज्झिस्सामीति गन्तान, सक्कसेनापती पुन;
निसिन्नो उपसग्गेन, मतो पापेन पण्डुतो.
लंकिस्सरो बलस्सापि, तेन रोगेन नानसं;
सुत्वा दयालुभावेन, सेनं आणापयी ततो.
सक्क सेनापतिट्ठानं, तस्स पुत्तस्स’दा तदा;
वड्ढेसि तेन तं पुत्तं, कत्वा सेनाय नायकं.
निकायत्तयवासीहि, परित्तं नगरे तदा;
कारेत्वा रोगदुब्बुट्ठि-भयं नासेसि जन्तुनं.
सासनस्स च लोकस्स, सन्तिं कत्वा अनेकधा;
राजा सो दसमे वस्से, सुखेन तिदिवं गतो.
लंकारज्जेपि ठत्वा कथिततिपिटको सब्बविज्जापदीपो,
वत्तावादी कवी सो सतिधीतिविसदो देसको भावको च;
पञ्ञासद्धादया वा परहितनिरतो लोकवेदीवदञ्ञू;
राजिन्दो कस्सपो’यं विय विमलगुणो होतुलोकोपि सब्बो.
सुजनप्पसादसंवेगत्थाय कते महावंसे
द्विराजको नाम
पञ्ञासतिमो परिच्छेदो.