📜

छट्ठपरिच्छेद

विजयागमनं

.

वङ्गेसु वङ्गनगरे, वङ्गराजा अहु पुरे;

कालिङ्गरञ्ञो धीता’सि, महेसी तस्स राजिनो.

.

सो राजा देविया तस्सा, एकं अलभि धीतरं;

नेमित्ताब्याकरुं तस्सा, संवासं मगराजिना.

.

अतीव रूपिनिं आसि, अतीव कामगिद्धिनी;

देवेन देविया’चापि, लज्जाया’सि जगुच्छिता.

.

एकाकिनी सा निक्खम्म, सेरीचारसुखत्थिनी;

सत्थेन सह अञ्ञाता, अगा मगधगामिना.

.

लाळरट्ठे अटविया, सीहो सत्थमभिद्धवि;

अञ्ञत्थ सेसा धाविंसु, सीहगतदिसन्तुसा.

.

गण्हित्वा गोचरं सीहो, गच्छं दिस्वा तमा’रतो;

रत्तो उपागलालेन्तो, लङ्गुलं पत्तकण्णको.

.

सा तं दिस्वा सरित्वान, नेमित्तवचनं सुतं;

अभीता तस्स अङ्गानि, रञ्जयन्ति परामसि.

.

तस्सा फस्सेना’ति रत्तो, पिट्ठिं आरोपिया’सुतं;

सीहो सकं गुहं नेत्वा, ताय संवासमाचरि.

.

तेन संवासमन्वाय, कालेन यमके दुवे;

पुत्तञ्च धीतरञ्चाति, राजधीता जनेसि सा.

१०.

पुत्तस्स हत्थपादा’सुं, सीहाकारा ततो अका;

नामेन सीहबाहुं तं, धीतरं सीहसीवलिं.

११.

पुत्तो सोळसवस्सो सो, मातरं पुच्छि संसयं;

तुवं पिता च नो अम्म, कस्मा विसदिसा इति.

१२.

सा सब्बमब्रवी तस्स, किंनयामा’ति सो’ब्रवि;

गुहं थकेतितातो ते, पासाणेनाति सा’ब्रवि.

१३.

महागुहाय थकनं, खन्धेना’दाय सो अका;

एकाहेने’व पञ्ञास-योजनानि गतागतं.

१४.

गोचराय गहे सीहे, दक्खिणस्मिञ्हि मातरं;

वामे कणिट्ठिं कत्वान, तयो सीघं अपक्कमी.

१५.

निवासेत्वान साखं ते, पच्चन्तं गाममागमुं;

तत्थासि राजिधीताय, मातुलस्स सुतो तदा.

१६.

सेनापति वङ्गरञ्ञो, ठितो पच्चन्त गामको;

निसिन्नोवटमूललेसो, कम्मन्तं संविधायकं.

१७.

दिस्वा ते पुच्छिते’वोचुं, अटवी वासिनो मयं;

इति सो दापयी तेसं, वत्थानि धजिनी पति.

१८.

ताना’हेसुं उळारानि, भत्तं पण्णेसु दापयि;

सोवण्णभाजनना’सुं, तेसं पुञ्ञेन तानि च.

१९.

तेन सो विम्हितो पुच्छि, के तुम्हेति चमूपति;

तस्स सा जातिगोत्तानि, राजधीता निवेदयि.

२०.

पितुच्छा धीतरं तं सो, आदाय धजिनी पति;

गन्त्वान वङ्गनगरं, संवासं ताय कप्पयि.

२१.

सीहो सीघं गुहं गन्त्वा, ते अदिस्वा तयो जने;

अट्टितो पुत्तसोकेन, न च खादि न चा’पिवि.

२२.

दारके ते गवेसन्तो, अगा पच्चन्तगामके;

उब्बासीयति सो सो’व, यंयं गाममुपेति सो.

२३.

पच्चन्तवासिनो गन्त्वा, रञ्ञो तं पटिवेदयुं;

सीहो पिळेति ते रट्ठं, तं देव पटिसेधय.

२४.

अलकं निसेधकं तस्स, हत्थिक्खन्धगतं पुरे;

आदेतु सीहदायीति, सहस्सं सो पचारयि.

२५.

तथेव द्वेसहस्सानि, तीणिचा’पि नरिस्सरो;

द्वीसु वारेसु वारेसि, माता सीहभुजं हितं.

२६.

अग्गहि ततिये वारे, सीहबाहु अपुच्छिय;

मातरं तिसहस्सं तं, घातेतुं पितरं सकं.

२७.

रञ्ञो कुमारं दस्सेसुं, तं राजा इध मब्रवि;

गहितो यदि सीहो ते, दम्मि रट्ठं तदेव ते.

२८.

सो तं गन्त्वा गुहाद्वारं, सीहं दिस्वाव आरका;

एन्तं पुत्तसिनेहेन, विज्झितुं तं सरं खिपि.

२९.

सरो नळातमाहच्च, मेत्तचित्तेन थस्स तु;

कुमारपादमूले’व, निवत्तो पति भूमियं.

३०.

तथा’सि याव ततियं, ततो कुज्झिमिगामिपो;

ततो खित्तो सरोतस्स, कायं निब्बिज्ज निक्खमि.

३१.

सकेसरं सीहसीसं, आदाय सपुरं अगा;

मतस्स वङ्गराजस्स, सत्ताहानि तदा अहु.

३२.

रञ्ञो अपुत्तकत्ता च, पतीता चस्स कम्मुना;

सुत्वा च रञ्ञो नत्तुत्तं, सञ्जानित्वा च मातरं.

३३.

अमच्चा सन्निपतिता, अखिला एकमानसा;

सीहबाहु कुमारस्स, राजा होहीति अब्रवुं.

३४.

सो रज्जं सम्पटिच्छित्वा, दत्वा मातु पतिस्स तं;

सीहसीवलिमादाय, जातभूमिं गतो सयं.

३५.

नगरं तत्थ मापेसि, अहु सीहपुरन्ति तं;

अरञ्ञे योजनसते, गामे चापि निवेसयि.

३६.

लाळरट्ठे पुरे तस्मिं, सीहबाहुनराधिपो;

रज्जं कारेसि कत्वान, महेसिं सीहसीवलिं.

३७.

महेसी सोळसक्खत्तुं, यमके च दुवे दुवे;

पुत्ते जनयि कालेसा, विजयो नाम जेट्ठको.

३८.

सुमित्तो नाम दुतियो, सब्बे द्वत्तिंस पुत्तका;

कालेन विजयं राजा, उपरज्जे’भि सेचयि.

३९.

विजयो विसमाचारो, आसि तम्परिसापि च;

साहसानि अनेकानि, दुस्सहानि करिंसुते.

४०.

कुद्धो महाजनो रञ्ञो, तमत्थं पटिवेदयि;

राजा ते सञ्ञपेत्वान, पुत्तं ओवदि साधुकं.

४१.

सब्बं तथेव दुतियं, अहोसि ततियं पन;

कुद्धो महाजनो आह, पुत्तं घातेहि ते इति.

४२.

राजा’थविजयं तञ्च, परिवारञ्च तस्स तं;

सत्तसतानि पुरिसे, कारेत्वा अद्धमुण्णके.

४३.

नावाय पक्खिपापेत्वा, विस्सज्जापेसि सागरे;

तथा तेसं भरियायो, तथेव च कुमारके.

४४.

विसुं विसुं ते विस्सट्ठा, पुरिसित्थिकुमारका;

विसुं विसुं दीपकस्मिं, ओक्कमिंसु वसिंसु च.

४५.

नग्गदीपोति ञायित्थ, कुमारोक्कन्तदीपको;

भरियोक्कन्तदीपो तु, महिन्ददीपको इति.

४६.

सुप्पारके पट्टनम्हि, विजयो पन ओक्कमि;

परिसा साहसेने’त्थ, भीतो नावं पुना’रुहि.

४७.

लंकायं विजयसनामको कुमारो;

ओतिण्णो थिरमति तम्बपण्णिदीपे;

सालानं यमकगुणानमन्तरस्मिं;

निब्बातुं सयितदिने तथागतस्स.

सुजनपसादसंवे गत्थायकते महावंसे

विजयागमनंनाम

छट्ठापरिच्छेदो.