📜
छट्ठपरिच्छेद
विजयागमनं
वङ्गेसु ¶ वङ्गनगरे, वङ्गराजा अहु पुरे;
कालिङ्गरञ्ञो धीता’सि, महेसी तस्स राजिनो.
सो राजा देविया तस्सा, एकं अलभि धीतरं;
नेमित्ताब्याकरुं तस्सा, संवासं मगराजिना.
अतीव रूपिनिं आसि, अतीव कामगिद्धिनी;
देवेन देविया’चापि, लज्जाया’सि जगुच्छिता.
एकाकिनी सा निक्खम्म, सेरीचारसुखत्थिनी;
सत्थेन सह अञ्ञाता, अगा मगधगामिना.
लाळरट्ठे अटविया, सीहो सत्थमभिद्धवि;
अञ्ञत्थ सेसा धाविंसु, सीहगतदिसन्तुसा.
गण्हित्वा गोचरं सीहो, गच्छं दिस्वा तमा’रतो;
रत्तो उपागलालेन्तो, लङ्गुलं पत्तकण्णको.
सा तं दिस्वा सरित्वान, नेमित्तवचनं सुतं;
अभीता तस्स अङ्गानि, रञ्जयन्ति परामसि.
तस्सा फस्सेना’ति रत्तो, पिट्ठिं आरोपिया’सुतं;
सीहो सकं गुहं नेत्वा, ताय संवासमाचरि.
तेन संवासमन्वाय, कालेन यमके दुवे;
पुत्तञ्च धीतरञ्चाति, राजधीता जनेसि सा.
पुत्तस्स हत्थपादा’सुं, सीहाकारा ततो अका;
नामेन सीहबाहुं तं, धीतरं सीहसीवलिं.
पुत्तो सोळसवस्सो सो, मातरं पुच्छि संसयं;
तुवं पिता च नो अम्म, कस्मा विसदिसा इति.
सा सब्बमब्रवी तस्स, किंनयामा’ति सो’ब्रवि;
गुहं थकेतितातो ते, पासाणेनाति सा’ब्रवि.
महागुहाय ¶ थकनं, खन्धेना’दाय सो अका;
एकाहेने’व पञ्ञास-योजनानि गतागतं.
गोचराय गहे सीहे, दक्खिणस्मिञ्हि मातरं;
वामे कणिट्ठिं कत्वान, तयो सीघं अपक्कमी.
निवासेत्वान साखं ते, पच्चन्तं गाममागमुं;
तत्थासि राजिधीताय, मातुलस्स सुतो तदा.
सेनापति वङ्गरञ्ञो, ठितो पच्चन्त गामको;
निसिन्नोवटमूललेसो, कम्मन्तं संविधायकं.
दिस्वा ते पुच्छिते’वोचुं, अटवी वासिनो मयं;
इति सो दापयी तेसं, वत्थानि धजिनी पति.
ताना’हेसुं उळारानि, भत्तं पण्णेसु दापयि;
सोवण्णभाजनना’सुं, तेसं पुञ्ञेन तानि च.
तेन सो विम्हितो पुच्छि, के तुम्हेति चमूपति;
तस्स सा जातिगोत्तानि, राजधीता निवेदयि.
पितुच्छा धीतरं तं सो, आदाय धजिनी पति;
गन्त्वान वङ्गनगरं, संवासं ताय कप्पयि.
सीहो सीघं गुहं गन्त्वा, ते अदिस्वा तयो जने;
अट्टितो पुत्तसोकेन, न च खादि न चा’पिवि.
दारके ते गवेसन्तो, अगा पच्चन्तगामके;
उब्बासीयति सो सो’व, यंयं गाममुपेति सो.
पच्चन्तवासिनो गन्त्वा, रञ्ञो तं पटिवेदयुं;
सीहो पिळेति ते रट्ठं, तं देव पटिसेधय.
अलकं निसेधकं तस्स, हत्थिक्खन्धगतं पुरे;
आदेतु सीहदायीति, सहस्सं सो पचारयि.
तथेव द्वेसहस्सानि, तीणिचा’पि नरिस्सरो;
द्वीसु वारेसु वारेसि, माता सीहभुजं हितं.
अग्गहि ततिये वारे, सीहबाहु अपुच्छिय;
मातरं तिसहस्सं तं, घातेतुं पितरं सकं.
रञ्ञो कुमारं दस्सेसुं, तं राजा इध मब्रवि;
गहितो यदि सीहो ते, दम्मि रट्ठं तदेव ते.
सो ¶ तं गन्त्वा गुहाद्वारं, सीहं दिस्वाव आरका;
एन्तं पुत्तसिनेहेन, विज्झितुं तं सरं खिपि.
सरो नळातमाहच्च, मेत्तचित्तेन थस्स तु;
कुमारपादमूले’व, निवत्तो पति भूमियं.
तथा’सि याव ततियं, ततो कुज्झिमिगामिपो;
ततो खित्तो सरोतस्स, कायं निब्बिज्ज निक्खमि.
सकेसरं सीहसीसं, आदाय सपुरं अगा;
मतस्स वङ्गराजस्स, सत्ताहानि तदा अहु.
रञ्ञो अपुत्तकत्ता च, पतीता चस्स कम्मुना;
सुत्वा च रञ्ञो नत्तुत्तं, सञ्जानित्वा च मातरं.
अमच्चा सन्निपतिता, अखिला एकमानसा;
सीहबाहु कुमारस्स, राजा होहीति अब्रवुं.
सो रज्जं सम्पटिच्छित्वा, दत्वा मातु पतिस्स तं;
सीहसीवलिमादाय, जातभूमिं गतो सयं.
नगरं तत्थ मापेसि, अहु सीहपुरन्ति तं;
अरञ्ञे योजनसते, गामे चापि निवेसयि.
लाळरट्ठे पुरे तस्मिं, सीहबाहुनराधिपो;
रज्जं कारेसि कत्वान, महेसिं सीहसीवलिं.
महेसी सोळसक्खत्तुं, यमके च दुवे दुवे;
पुत्ते जनयि कालेसा, विजयो नाम जेट्ठको.
सुमित्तो नाम दुतियो, सब्बे द्वत्तिंस पुत्तका;
कालेन विजयं राजा, उपरज्जे’भि सेचयि.
विजयो विसमाचारो, आसि तम्परिसापि च;
साहसानि अनेकानि, दुस्सहानि करिंसुते.
कुद्धो महाजनो रञ्ञो, तमत्थं पटिवेदयि;
राजा ते सञ्ञपेत्वान, पुत्तं ओवदि साधुकं.
सब्बं तथेव दुतियं, अहोसि ततियं पन;
कुद्धो महाजनो आह, पुत्तं घातेहि ते इति.
राजा’थविजयं तञ्च, परिवारञ्च तस्स तं;
सत्तसतानि पुरिसे, कारेत्वा अद्धमुण्णके.
नावाय ¶ पक्खिपापेत्वा, विस्सज्जापेसि सागरे;
तथा तेसं भरियायो, तथेव च कुमारके.
विसुं विसुं ते विस्सट्ठा, पुरिसित्थिकुमारका;
विसुं विसुं दीपकस्मिं, ओक्कमिंसु वसिंसु च.
नग्गदीपोति ञायित्थ, कुमारोक्कन्तदीपको;
भरियोक्कन्तदीपो तु, महिन्ददीपको इति.
सुप्पारके पट्टनम्हि, विजयो पन ओक्कमि;
परिसा साहसेने’त्थ, भीतो नावं पुना’रुहि.
लंकायं विजयसनामको कुमारो;
ओतिण्णो थिरमति तम्बपण्णिदीपे;
सालानं यमकगुणानमन्तरस्मिं;
निब्बातुं सयितदिने तथागतस्स.
सुजनपसादसंवे गत्थायकते महावंसे
विजयागमनंनाम
छट्ठापरिच्छेदो.