📜
एकपञ्ञासतिम परिच्छेद
पञ्चराजको नाम
युवराजा ¶ तदा हुत्वा, राजा दप्पुळनामको;
ठपेसि ओपरज्जम्हि, आदिपदं सनामकं.
मरिचवट्टिविहारस्स, गामं दत्वा ततो पुरे;
चारित्तं पुब्बराजूनं, रक्खित्वान महिं इमं.
अभुत्वा दीघकालञ्हि, पुब्बकम्मेन अत्तनो;
राजा सो सत्तमे मासे, पविट्ठो पच्चुनो मुखं.
उपराजा अहुराजा, दप्पुळो तदनन्तरं;
उदयस्सादिपादस्स, युवराजपदं अदा.
तदा चोळभया पण्डु-राजं जनपदं सकं;
चजित्वा नावमारुय्ह, महातित्थमुपागमि.
आणापेत्वान तं राजा, दिस्वा सन्तुट्ठमानसो;
महाभोगं अदा तस्स, निवासेसि पुरा बहि.
चोळराजेन युज्झित्वा, गहेत्वा पट्टनद्वयं;
पण्डुराजस्स दम्मीति, सन्नद्धे लङ्कराजिनि.
केना’पि करणीयेन, खत्तिया दीपवासिनो;
अकंसु विग्गहं घोरं, पापकम्मेन पण्डुनो.
पण्डुराजे’त्थ वासेन, कम्मं नत्थीति चिन्तिय;
ठपेत्वा मकुटादीनि, गतो केरळसन्तिकं.
विग्गहे निट्ठिते राजा, महामेघवने तदा;
महाबोधिघरस्सा’दा, गामं नगरसन्तिके.
आवासं रक्खको नाम, तस्स सेनापती अका;
थूपारामसमीपम्हि, इळङ्गो राजनामकं.
कतं तं पुब्बराजेहि, राजा सो परिपालिय;
पत्तो द्वादसमं वस्सं, यथाकम्ममुपागमि.
उदयो ¶ युवराजा’सि, लंकावासीनमिस्सरो;
सेननामादिपादं सो, ओपरज्जे’भिसेचयि.
रञ्ञो भीता तदामच्चा, पविसिंसु तपोवनं;
राजोपराजा गन्त्वान, तेसं सीसानि छेदयुं.
तेन कम्मेन निब्बिन्ना, यतयो तन्निवासिनो;
हित्वा जनपदं रञ्ञो, तदागच्छिंसु रोहणं.
तदा जानपदा चेव, नागरा च बलानि च;
कुपिता चण्डुवातेन, सागरो विय कम्पितो.
रतनपासादमारुय्ह, विहारे अभयुत्तरे;
सन्तासेत्वान राजानं, दस्सेत्वान विभीसिकं.
उपत्थम्भकमच्चानं, विग्गहस्स तपोवने;
तदा सीसानि छिन्दित्वा, कवातेन निपातयुं.
तं सुत्वा युवराजा च, आदिपादो च तं सखा;
उल्लङ्घित्वान पाकारं, सीघं गच्छिंसु रोहणं.
बलकायोनुबन्धित्वा, याव कण्हनदीतटा;
अलाभेन च नावानं, तिण्णत्ता तेसमागमि.
राजपुत्तागता तत्थ, वने अभयभेदिनो;
यतीनं पुरतो तेसं, निपज्जित्वा उरेन ते.
अल्लवत्था’ल्लकेसा च, परिदेवित्थ’नेकधा;
कन्दीत्वा रोदनं कत्वा, खमापेसुं तपस्सिनो.
खन्तिमेत्तानुभावेन, तेसं सासनसामिनं;
पुञ्ञोदयो अहु तेसं, उभिन्नं दीपसामिनं.
युवराजबलञ्चेव, निकायत्तयवासिनो;
गमिंसु तेसमानेतुं, सन्तिभूते महाबले.
राजपुत्ता उभो ब्यत्ता, पण्डिता पंसुकूलिनो;
याचित्वा तेसमादाय, अगमंसु सकं पुरं.
भिक्खूनं पुरतो मग्गं, राजागन्ता खमापयि;
आदाय ते वनं तेसं, नेत्वा राजघरं गतो.
ततो पट्ठाय चारित्थं, पालेत्वा पुब्बराजुनं;
राजा सो ततिये वस्से, यथाकम्ममुपागमि.
लंकाभिसेकं ¶ पत्वान, सेनो सो मतिमा ततो;
उदयं आदिपादं तं, युवराजं अका सखं.
कहापणसहस्सं सो, दुग्गतानं उपोसथे;
होतु’पोसथिको दत्वा, यावजीवं नराधिपो.
पटिमा भत्तवत्थानि, भिक्खूनं धरणी पति;
अदा दण्डिस्सरं दानं, याचकानञ्च सिप्पीनं.
ठाने कत्थचि सिप्पीनं, पासादेसु मनोहरे;
कारेत्वा भोगगामे च, अदापेसि महामति.
कहापणसहस्सं वा, दत्वा पञ्चसतानि वा;
लङ्कायं जिण्णकावासे, नवकम्ममकारयी.
चत्तालीससहस्सानि, अभयुत्तरचेतिये;
सिलापत्थरणत्थाय, दापेसि च महीपति.
महावापीसु लंकायं, जिण्णनिद्धमने अका;
नवकम्मञ्च मरियादं, थियं पासाणपंसुना.
अका राजघरे रम्मं, मालागेहं महारहं;
ठपितं पुनराजूहि, दानं सम्मापवत्तयि.
कतं मलयराजेन, अमच्चेन’ग्ग बोधिना;
परिवेणं नागसालं, दिस्वा गाम मदा तदा.
कत्वा चतुविहारेसु, रूपकम्मानि साधुकं;
मण्डपानि च रम्मानि, धातुपूजं अका सदा.
एवमादीनि पुञ्ञानि, अनेकानि अनेकधा;
कत्वा सो नवमे वस्से, यथाकम्ममुपागमि.
लंकाभिसेकं पत्वान, युवराजोदयो ततो;
सेननामादिपादं सो, ओपरज्जे’भि सेचयि.
निद्दालु मज्जपो आसि, राजा पापेन जन्तुनं;
चोळो पमत्ततं तस्स, सुत्वा सन्तुट्ठमानसो.
पण्डुदेसातिसेकं सो, पत्तुका मेत्थ पेसयि;
मकुटादीनमत्थाय, ठपितानंव पण्डुना.
तानि नादासि सो राजा, तेन चोळो महब्बलो;
बलं सन्नय्ह पेसेसि, बलक्कारेन गण्हितुं.
तदा ¶ सेनापति एत्थ, पच्चन्ते कुपिते गतो;
आणापेत्वान तं राजा, युज्झनत्थाय पेसयि.
हतो सेनापति तत्थ, युज्झि न रणे मतो;
ककूटादीनि आदाय, राजा सो रोहणं अगा.
गन्त्वा चोळबलं तत्थ, अलभित्वा पवेसनं;
निवत्तित्वा सकं रट्ठं, अगमासि इधता भया.
ततो सेनापतिट्ठाने, विदुरग्गं तु नायकं;
ठपेसि राजा लंकिन्दो, तेजवन्तं महामतिं.
पच्चन्तं चोळराजस्स, घातेत्वा सो चमूपति;
आणापेसि इतो नीतं, दस्सेत्वान विभीसितं.
ततो दापेसि सो सब्ब-परिक्खारं महारहं;
पंसुकूलिकभिक्खूनं, सब्बेसं दीपवासिनं.
महाविहारे लंकिन्दो, पटिबिम्बस्स सत्थुनो;
जलन्तं मणिरंसीहि, अका चूळामणिं तदा.
ओरोधा विदुरा तस्स, पादजालेन पूजयि;
मणीहि पज्जलन्तेहि, पटिमं तं सिलामयं.
झापितं चोळराजस्स, बलेन मणिनामकं;
पासादं कातुमारद्धो, चुतो वस्सम्हि अट्ठमे.
पञ्चेते वसुधाधिपा वसुमहिं एकातपत्तङ्कितं;
भुत्वा निग्गहसङ्गहेहि सकलं लोकं वसे वत्तिय;
या ता मच्चुवसं सपुत्तवणिता सामच्चमित्तानुगा;
इच्चेवं सततं सरन्तु सुजना हातुं पमादं मदं.
सुजनप्पसादसंवेगत्थाय कते महावंसे
पञ्चराजको नाम
एकपञ्ञासतिमो परिच्छेदो.