📜

एकपञ्ञासतिम परिच्छेद

पञ्चराजको नाम

.

युवराजा तदा हुत्वा, राजा दप्पुळनामको;

ठपेसि ओपरज्जम्हि, आदिपदं सनामकं.

.

मरिचवट्टिविहारस्स, गामं दत्वा ततो पुरे;

चारित्तं पुब्बराजूनं, रक्खित्वान महिं इमं.

.

अभुत्वा दीघकालञ्हि, पुब्बकम्मेन अत्तनो;

राजा सो सत्तमे मासे, पविट्ठो पच्चुनो मुखं.

.

उपराजा अहुराजा, दप्पुळो तदनन्तरं;

उदयस्सादिपादस्स, युवराजपदं अदा.

.

तदा चोळभया पण्डु-राजं जनपदं सकं;

चजित्वा नावमारुय्ह, महातित्थमुपागमि.

.

आणापेत्वान तं राजा, दिस्वा सन्तुट्ठमानसो;

महाभोगं अदा तस्स, निवासेसि पुरा बहि.

.

चोळराजेन युज्झित्वा, गहेत्वा पट्टनद्वयं;

पण्डुराजस्स दम्मीति, सन्नद्धे लङ्कराजिनि.

.

केना’पि करणीयेन, खत्तिया दीपवासिनो;

अकंसु विग्गहं घोरं, पापकम्मेन पण्डुनो.

.

पण्डुराजे’त्थ वासेन, कम्मं नत्थीति चिन्तिय;

ठपेत्वा मकुटादीनि, गतो केरळसन्तिकं.

१०.

विग्गहे निट्ठिते राजा, महामेघवने तदा;

महाबोधिघरस्सा’दा, गामं नगरसन्तिके.

११.

आवासं रक्खको नाम, तस्स सेनापती अका;

थूपारामसमीपम्हि, इळङ्गो राजनामकं.

१२.

कतं तं पुब्बराजेहि, राजा सो परिपालिय;

पत्तो द्वादसमं वस्सं, यथाकम्ममुपागमि.

१३.

उदयो युवराजा’सि, लंकावासीनमिस्सरो;

सेननामादिपादं सो, ओपरज्जे’भिसेचयि.

१४.

रञ्ञो भीता तदामच्चा, पविसिंसु तपोवनं;

राजोपराजा गन्त्वान, तेसं सीसानि छेदयुं.

१५.

तेन कम्मेन निब्बिन्ना, यतयो तन्निवासिनो;

हित्वा जनपदं रञ्ञो, तदागच्छिंसु रोहणं.

१६.

तदा जानपदा चेव, नागरा च बलानि च;

कुपिता चण्डुवातेन, सागरो विय कम्पितो.

१७.

रतनपासादमारुय्ह, विहारे अभयुत्तरे;

सन्तासेत्वान राजानं, दस्सेत्वान विभीसिकं.

१८.

उपत्थम्भकमच्चानं, विग्गहस्स तपोवने;

तदा सीसानि छिन्दित्वा, कवातेन निपातयुं.

१९.

तं सुत्वा युवराजा च, आदिपादो च तं सखा;

उल्लङ्घित्वान पाकारं, सीघं गच्छिंसु रोहणं.

२०.

बलकायोनुबन्धित्वा, याव कण्हनदीतटा;

अलाभेन च नावानं, तिण्णत्ता तेसमागमि.

२१.

राजपुत्तागता तत्थ, वने अभयभेदिनो;

यतीनं पुरतो तेसं, निपज्जित्वा उरेन ते.

२२.

अल्लवत्था’ल्लकेसा च, परिदेवित्थ’नेकधा;

कन्दीत्वा रोदनं कत्वा, खमापेसुं तपस्सिनो.

२३.

खन्तिमेत्तानुभावेन, तेसं सासनसामिनं;

पुञ्ञोदयो अहु तेसं, उभिन्नं दीपसामिनं.

२४.

युवराजबलञ्चेव, निकायत्तयवासिनो;

गमिंसु तेसमानेतुं, सन्तिभूते महाबले.

२५.

राजपुत्ता उभो ब्यत्ता, पण्डिता पंसुकूलिनो;

याचित्वा तेसमादाय, अगमंसु सकं पुरं.

२६.

भिक्खूनं पुरतो मग्गं, राजागन्ता खमापयि;

आदाय ते वनं तेसं, नेत्वा राजघरं गतो.

२७.

ततो पट्ठाय चारित्थं, पालेत्वा पुब्बराजुनं;

राजा सो ततिये वस्से, यथाकम्ममुपागमि.

२८.

लंकाभिसेकं पत्वान, सेनो सो मतिमा ततो;

उदयं आदिपादं तं, युवराजं अका सखं.

२९.

कहापणसहस्सं सो, दुग्गतानं उपोसथे;

होतु’पोसथिको दत्वा, यावजीवं नराधिपो.

३०.

पटिमा भत्तवत्थानि, भिक्खूनं धरणी पति;

अदा दण्डिस्सरं दानं, याचकानञ्च सिप्पीनं.

३१.

ठाने कत्थचि सिप्पीनं, पासादेसु मनोहरे;

कारेत्वा भोगगामे च, अदापेसि महामति.

३२.

कहापणसहस्सं वा, दत्वा पञ्चसतानि वा;

लङ्कायं जिण्णकावासे, नवकम्ममकारयी.

३३.

चत्तालीससहस्सानि, अभयुत्तरचेतिये;

सिलापत्थरणत्थाय, दापेसि च महीपति.

३४.

महावापीसु लंकायं, जिण्णनिद्धमने अका;

नवकम्मञ्च मरियादं, थियं पासाणपंसुना.

३५.

अका राजघरे रम्मं, मालागेहं महारहं;

ठपितं पुनराजूहि, दानं सम्मापवत्तयि.

३६.

कतं मलयराजेन, अमच्चेन’ग्ग बोधिना;

परिवेणं नागसालं, दिस्वा गाम मदा तदा.

३७.

कत्वा चतुविहारेसु, रूपकम्मानि साधुकं;

मण्डपानि च रम्मानि, धातुपूजं अका सदा.

३८.

एवमादीनि पुञ्ञानि, अनेकानि अनेकधा;

कत्वा सो नवमे वस्से, यथाकम्ममुपागमि.

३९.

लंकाभिसेकं पत्वान, युवराजोदयो ततो;

सेननामादिपादं सो, ओपरज्जे’भि सेचयि.

४०.

निद्दालु मज्जपो आसि, राजा पापेन जन्तुनं;

चोळो पमत्ततं तस्स, सुत्वा सन्तुट्ठमानसो.

४१.

पण्डुदेसातिसेकं सो, पत्तुका मेत्थ पेसयि;

मकुटादीनमत्थाय, ठपितानंव पण्डुना.

४२.

तानि नादासि सो राजा, तेन चोळो महब्बलो;

बलं सन्नय्ह पेसेसि, बलक्कारेन गण्हितुं.

४३.

तदा सेनापति एत्थ, पच्चन्ते कुपिते गतो;

आणापेत्वान तं राजा, युज्झनत्थाय पेसयि.

४४.

हतो सेनापति तत्थ, युज्झि न रणे मतो;

ककूटादीनि आदाय, राजा सो रोहणं अगा.

४५.

गन्त्वा चोळबलं तत्थ, अलभित्वा पवेसनं;

निवत्तित्वा सकं रट्ठं, अगमासि इधता भया.

४६.

ततो सेनापतिट्ठाने, विदुरग्गं तु नायकं;

ठपेसि राजा लंकिन्दो, तेजवन्तं महामतिं.

४७.

पच्चन्तं चोळराजस्स, घातेत्वा सो चमूपति;

आणापेसि इतो नीतं, दस्सेत्वान विभीसितं.

४८.

ततो दापेसि सो सब्ब-परिक्खारं महारहं;

पंसुकूलिकभिक्खूनं, सब्बेसं दीपवासिनं.

४९.

महाविहारे लंकिन्दो, पटिबिम्बस्स सत्थुनो;

जलन्तं मणिरंसीहि, अका चूळामणिं तदा.

५०.

ओरोधा विदुरा तस्स, पादजालेन पूजयि;

मणीहि पज्जलन्तेहि, पटिमं तं सिलामयं.

५१.

झापितं चोळराजस्स, बलेन मणिनामकं;

पासादं कातुमारद्धो, चुतो वस्सम्हि अट्ठमे.

५२.

पञ्चेते वसुधाधिपा वसुमहिं एकातपत्तङ्कितं;

भुत्वा निग्गहसङ्गहेहि सकलं लोकं वसे वत्तिय;

या ता मच्चुवसं सपुत्तवणिता सामच्चमित्तानुगा;

इच्चेवं सततं सरन्तु सुजना हातुं पमादं मदं.

सुजनप्पसादसंवेगत्थाय कते महावंसे

पञ्चराजको नाम

एकपञ्ञासतिमो परिच्छेदो.