📜
द्विपञ्ञासतिम परिच्छेद
तिराजकोनाम
ततो ¶ लङ्काभिसेकं सो, पत्वा सेनो कमागतं;
महिन्दस्सादिपादस्स, युवराजपदं अदा.
पञ्ञो महाकवी ब्यत्तो, मज्झत्तो मित्तसत्तुसु;
युत्तो दयाय मेत्ताय, राजा सो सब्बदा अहु.
कालं देवो’नतिक्कम्म, सम्मा धाराभिवस्सति;
रट्ठे तस्मिं वसन्ता’सुं, सुखिता निब्भया सदा.
सुत्तन्तं लोहपासादे, निसिन्नो वण्णयी तदा;
निकायत्तयवासीहि, राजा सो परिवारितो.
दाठधातुकरण्डं सो, नानारतनभूसितं;
अका चतुविहारेसु, धातुपूजा च’नेकधा.
परिवेणं सित्थगामं, कारेत्वा वुत्थमत्तना;
लोकं पुत्तंव पालेत्वा, तिवस्सेन दिवङ्गतो.
युवराजा महिन्दो सो, राजासि तदनन्तरं;
महापुञ्ञो महातेजो, महासेनो महायसो.
एकच्छत्तं अका लङ्कं, घातेत्वा चोरुपद्दवं;
अकंसु तमुपट्ठानं, निच्चमण्डलनायकं.
विज्जमानेपि लङ्कायं, खत्तियानं नराधिपो;
कालिङ्गचक्कवत्तिस्स, वंसे जातं कुमारिकं.
आणापेत्वान तं अग्ग-महेसिं अत्तनो अका;
तस्सा पुत्ता दुवे जाता, धीता एका मनोरमा.
आदिपादे अका पुत्ते, धीतरं चोपराजिनिं;
इति सीहळवंसञ्च, पट्ठपेसि सभूपति.
बलकायं इमं देसं, मद्दनत्थाय वल्लभो;
पेसेसि नागदीपं सो, सुत्वा तं भूपति इध.
बलं ¶ दत्वान सेनव्ह-राजसेनापतिं तदा;
वल्लभस्स बलेने’स, युज्झितुं तत्थ पेसयि.
गन्त्वा सेनापती तत्थ, बलेने’तस्स राजिनो;
युज्झित्वा तं विनासेत्वा, गण्हि सो युद्धमण्डले.
असक्केन्तो इमं जेतुं, राजा नं वल्लभादयो;
राजानो मित्तसम्बन्धं, लंकिन्देन अकंसु ते.
इच्छेवं राजिनो तेजो, जम्बुदीपमवत्थरि;
पत्थरित्वान लंकायं, उल्लङ्घित्वान सागरं.
सद्धम्मं कथायन्तानं, कत्वा सम्मा न मुत्तमं;
धम्मं सुत्वान सो राजा, पसन्नो बुद्धसासने.
राजा सो सन्निपातेत्वा, पंसुकूलिकभिक्खवो;
याचित्वा अत्तनो गेहं, आणापेत्वान साधुकं.
आसनं पञ्ञपेत्वान, निसीदापिय भोजनं;
दापेसि विपुलं सुद्धं, सदा एकदिने विय.
अनेकब्यञ्जनं राजा-रञ्ञकानं तपस्सिनं;
पेसेसि भोजनं सुद्धं, महग्घं विपुलं सदा.
वेज्जेव पेसयित्वान, विलानानं तपस्सिनं;
सन्तिकं सो दयावासो, तिकिच्छापेसि निच्चसो.
गुळानि घनपाकानि, लसुणानं रसानि च;
तम्बुलमुखवासञ्च, पच्छभत्ते अदा सदा.
पत्तेसु पूरयित्वान, लसुणं मरिचम्पि च;
पिप्फलिसङ्गीवेरानि, गुळानि तिफलानि च.
घतं तेलं मधुञ्चाय, पापुरत्थरणानि च;
पंसुकूलिकभिक्खूनं, पच्चेकं सब्बदा अदा.
चीवरादीनि सब्बानि, परिक्खारानि भूपति;
कारापेत्वान दापेसि, भिक्खूनं पंसुकुलिनं.
राजा महाविहारस्मिं, एकेकस्स हि भिक्खुनो;
पच्चेकं नववत्थानि, चीवरत्थाय दापयि.
निकायत्तयवासीनं, भिक्खूनं लाभवासिनं;
तुलाभारमदा द्वीसु, वारेसु समहीपति.
राजा ¶ सो नागतेभोगं,
राजानो सङ्घभोगतो;
न गण्हन्तूनि पासाणे,
लिखापेत्वा निधापयि.
कथापेत्वान बुद्धस्स, सरणानि गुणेनव;
अनाथेहि च तेसञ्च, भत्तवत्थानि दापयि.
दानसालं करित्वान, हत्थिसालकभूमियं;
याचकानं अदा दानं, तेसञ्च सयनासनं.
वेज्जसालासु सब्बासु, भेसज्जं मञ्चकञ्च सो;
चोरानं बन्धनागारे, निच्चं भत्तानि दापयि.
वानरानं वरहानं, मिगानं सुनखान च;
भत्तं पूवञ्च दापेसि, दयावासो यथिच्छकं.
राजा चतुविहारेसु, कत्वा सो वीहिरासयो;
यथिच्छितेन गण्हन्तु, अनाथा इति दापयि.
नानापूजाहि पूजेत्वा, कत्वा मङ्गलमुत्तमं;
कथापेसि च भिक्खूहि, ब्यत्तेहि विनयं तदा.
थेरेन धम्ममित्तेन-सित्थगामकवासिना;
पूजयित्वान कारेसि, अभिधम्मस्स वण्णनं.
दाठानागा’भिधानेन, थेरेना’रञ्ञवासिना;
लंकालंकारभूतेन, अभिधम्मं कथापयि.
पट्टकञ्चुकपूजाहि, हेममालिकचेतियं;
नच्चगीतेहि गन्धेहि, पुप्फेहि विविधेहि च.
दीपमालाहि धूपेहि, पूजयित्वान’नेकधा;
तस्स वत्थानि भाजेत्वा, भिक्खूनं दापयी सयं.
सदा सो अत्तनो रज्जे, उय्यानेसु तहिंतहिं;
आणापेत्वान पुप्फानि, पूजेसि रतनत्तयं.
पासादं चन्दनं नाम, कातुं मरिचवट्टियं;
अकारम्भञ्च भिक्खूनं भोगगामे च दापयि.
केसधातुं निधापेत्वा, करण्डं रतनेहि सो;
कारयित्वान पूजेसि, ठपेत्वा तत्थ भूपति.
सोण्णरजतपट्टेहि ¶ , थूपारामम्हि चेतियं;
छादापेत्वा यथारज्जं, पूजं कारेसि भूपति.
तस्मिं धातुघरे राजा, सोण्णद्वारमकारयि;
पज्जलन्तं सिनेरुंव, रंसीहि सूरियस्स सो.
झापितं चोळराजस्स, बलेन पदलञ्छने;
चतुन्नं चेतियानं सो, रमनीयं घरं अका.
झातं नगरमज्झम्हि, दाठाधातुघरं अका;
धम्मसङ्गणीगेहञ्च, महापाळिञ्च भूपति.
तम्बूलमण्डपं कत्वा, तत्थ सुङ्कं महीपति;
भिक्खूनं थेरवंसे सो, भेसज्जत्थाय दापयि.
उपस्सयं करित्वान, महामङ्गलनामकं;
थेरवंसम्हि जातानं, भिक्खुनीनं अदापयि.
मातुलोदयराजेन, आरद्धं साधुना तदा;
निट्ठापेसि महीपालो, पासादं मणिनामकं.
परिवेणानि चत्तारि, तस्मिं जेतवने तदा;
कारापयिंसु चत्तारो, अमच्चा तस्स राजिनो.
रञ्ञो कित्तिसमादेवी, कित्तिनामा मनोरमा;
परिवेणं अकारामं, थूपारामस्स पच्छतो.
सा तस्मिं परिवेणे च, अका कप्पासगामके;
चीवरचेतिये चेव, तिस्सो पोक्खरणी सुचि.
द्वादसरतनायामं, धजं सोण्णमयञ्च सा;
पूजेसि पुञ्ञसम्भारं, हेममालिक चेतिये.
गिहीनं वज्जसालञ्च, पुत्तो तस्सा पुरेअका;
गुणवासक्कसेनानी, भिक्खूनञ्च पुराबहि.
राजा चतुविहारेसु, दिब्बपासादसन्निभे;
मण्डपे कारयित्वान, धातुपूजा अनेकधा.
वस्समेकमतिक्कम्म, कारापेत्वा महीपति;
चारित्तं पुब्बराजूनं, परिपालेसि साधुकं.
एवमादीनि पुञ्ञानि, उळारानि अनेकधा;
कत्वा सोळसमे वस्से, राजा सो तिदिवं गतो.
जातो ¶ पटिच्च तं राजं, सेना द्वादसवस्सिको;
कालिङ्गदेविया पुत्तो, पत्तरज्जो तदा अहु.
उदयस्स कनिट्ठस्स, युवराजपदं अदा;
पितु सेनापति सेनो, तस्स सेनापति अहु.
पच्चन्तं बलमादाय, गते सेनापतिम्हि सो;
मातरा सह वत्तन्तं, कणिट्ठं तस्स भातरं.
मारापेत्वा महामल्लं, अका सेनापतिं तदा;
अमच्चं उदयं नाम, सकं वचनकारकं.
तं सुत्वा कुपितो हुत्वा, सेनो सेनापति तदा;
बलमादाय आगञ्छि, गण्हिस्सामीति सत्तवो.
सुत्वान तं महीपालो, कतवन्तं वाचमत्तनो;
रक्खामि तं अमच्चन्ति, गतो निक्खम्म रोहणं.
तस्स माया निवत्तित्वा, युवराजञ्च राजिनिं;
आदाय कुपिता तेन आणापेसि चमूपतिं.
ताय सो सङ्गहीतोव, दमिळे सन्निपातिय;
दत्वा जनपदं तेसं, पुटत्थिनगरे वसी.
युज्झितुं तेन सो राजा, बलं पेसेसि रोहणा;
सेनापति विनासेसि, सब्बं तं राजिनो बलं.
दमिळा ते जनपदं, पीळेत्वा रक्खसा विय;
विलुम्पित्वान गण्हन्ति, नरानं सन्तकं तदा.
खित्ता मनुस्सा गन्त्वान, रोहणं राजसन्तिकं;
निवेदेसुं पवत्तिं तं, मन्तेत्वा सचीवेहि सो.
रक्खितुं सासनं रट्ठं, तम्पहाय चमूपतिं;
सन्धिं कत्वान सेनेन, पुळत्थिनगरं अगा.
महेसिं अत्तजं कत्वा, पालेतुं वंसमत्तनो;
पुत्तं उप्पादयित्वान, कस्सपं नाम उत्तमं.
वसन्ते तत्थ लंकिन्दे, अहिता वल्लभा जना;
अलभन्ता सुरं पातु-मारिया तस्स सन्तिके.
मज्जपाने गुणं वत्वा, पायेसुं तं महीपतिं;
पिवित्वा मज्जपानं सो, मत्तब्याळो अहु तदा.
आहारानं ¶ खयं पत्वा, चजित्वा दुल्लभं पदं;
मतो सो दसमे वस्से, तरुणोयेव भूपति.
इतो विदित्वा खलुपापमित्त-
विधेय्यभावं परिहानि हेतुं;
सुखत्तितोयेव इद वा हुरं वा;
जहन्तु ते घोरविसं’व बालं.
सुजनप्पसादसंवेगत्थाय कते महावंसेति राजको नाम
द्विपञ्ञासतिमो परिच्छेदो.