📜

द्विपञ्ञासतिम परिच्छेद

तिराजकोनाम

.

ततो लङ्काभिसेकं सो, पत्वा सेनो कमागतं;

महिन्दस्सादिपादस्स, युवराजपदं अदा.

.

पञ्ञो महाकवी ब्यत्तो, मज्झत्तो मित्तसत्तुसु;

युत्तो दयाय मेत्ताय, राजा सो सब्बदा अहु.

.

कालं देवो’नतिक्कम्म, सम्मा धाराभिवस्सति;

रट्ठे तस्मिं वसन्ता’सुं, सुखिता निब्भया सदा.

.

सुत्तन्तं लोहपासादे, निसिन्नो वण्णयी तदा;

निकायत्तयवासीहि, राजा सो परिवारितो.

.

दाठधातुकरण्डं सो, नानारतनभूसितं;

अका चतुविहारेसु, धातुपूजा च’नेकधा.

.

परिवेणं सित्थगामं, कारेत्वा वुत्थमत्तना;

लोकं पुत्तंव पालेत्वा, तिवस्सेन दिवङ्गतो.

.

युवराजा महिन्दो सो, राजासि तदनन्तरं;

महापुञ्ञो महातेजो, महासेनो महायसो.

.

एकच्छत्तं अका लङ्कं, घातेत्वा चोरुपद्दवं;

अकंसु तमुपट्ठानं, निच्चमण्डलनायकं.

.

विज्जमानेपि लङ्कायं, खत्तियानं नराधिपो;

कालिङ्गचक्कवत्तिस्स, वंसे जातं कुमारिकं.

१०.

आणापेत्वान तं अग्ग-महेसिं अत्तनो अका;

तस्सा पुत्ता दुवे जाता, धीता एका मनोरमा.

११.

आदिपादे अका पुत्ते, धीतरं चोपराजिनिं;

इति सीहळवंसञ्च, पट्ठपेसि सभूपति.

१२.

बलकायं इमं देसं, मद्दनत्थाय वल्लभो;

पेसेसि नागदीपं सो, सुत्वा तं भूपति इध.

१३.

बलं दत्वान सेनव्ह-राजसेनापतिं तदा;

वल्लभस्स बलेने’स, युज्झितुं तत्थ पेसयि.

१४.

गन्त्वा सेनापती तत्थ, बलेने’तस्स राजिनो;

युज्झित्वा तं विनासेत्वा, गण्हि सो युद्धमण्डले.

१५.

असक्केन्तो इमं जेतुं, राजा नं वल्लभादयो;

राजानो मित्तसम्बन्धं, लंकिन्देन अकंसु ते.

१६.

इच्छेवं राजिनो तेजो, जम्बुदीपमवत्थरि;

पत्थरित्वान लंकायं, उल्लङ्घित्वान सागरं.

१७.

सद्धम्मं कथायन्तानं, कत्वा सम्मा न मुत्तमं;

धम्मं सुत्वान सो राजा, पसन्नो बुद्धसासने.

१८.

राजा सो सन्निपातेत्वा, पंसुकूलिकभिक्खवो;

याचित्वा अत्तनो गेहं, आणापेत्वान साधुकं.

१९.

आसनं पञ्ञपेत्वान, निसीदापिय भोजनं;

दापेसि विपुलं सुद्धं, सदा एकदिने विय.

२०.

अनेकब्यञ्जनं राजा-रञ्ञकानं तपस्सिनं;

पेसेसि भोजनं सुद्धं, महग्घं विपुलं सदा.

२१.

वेज्जेव पेसयित्वान, विलानानं तपस्सिनं;

सन्तिकं सो दयावासो, तिकिच्छापेसि निच्चसो.

२२.

गुळानि घनपाकानि, लसुणानं रसानि च;

तम्बुलमुखवासञ्च, पच्छभत्ते अदा सदा.

२३.

पत्तेसु पूरयित्वान, लसुणं मरिचम्पि च;

पिप्फलिसङ्गीवेरानि, गुळानि तिफलानि च.

२४.

घतं तेलं मधुञ्चाय, पापुरत्थरणानि च;

पंसुकूलिकभिक्खूनं, पच्चेकं सब्बदा अदा.

२५.

चीवरादीनि सब्बानि, परिक्खारानि भूपति;

कारापेत्वान दापेसि, भिक्खूनं पंसुकुलिनं.

२६.

राजा महाविहारस्मिं, एकेकस्स हि भिक्खुनो;

पच्चेकं नववत्थानि, चीवरत्थाय दापयि.

२७.

निकायत्तयवासीनं, भिक्खूनं लाभवासिनं;

तुलाभारमदा द्वीसु, वारेसु समहीपति.

२८.

राजा सो नागतेभोगं,

राजानो सङ्घभोगतो;

न गण्हन्तूनि पासाणे,

लिखापेत्वा निधापयि.

२९.

कथापेत्वान बुद्धस्स, सरणानि गुणेनव;

अनाथेहि च तेसञ्च, भत्तवत्थानि दापयि.

३०.

दानसालं करित्वान, हत्थिसालकभूमियं;

याचकानं अदा दानं, तेसञ्च सयनासनं.

३१.

वेज्जसालासु सब्बासु, भेसज्जं मञ्चकञ्च सो;

चोरानं बन्धनागारे, निच्चं भत्तानि दापयि.

३२.

वानरानं वरहानं, मिगानं सुनखान च;

भत्तं पूवञ्च दापेसि, दयावासो यथिच्छकं.

३३.

राजा चतुविहारेसु, कत्वा सो वीहिरासयो;

यथिच्छितेन गण्हन्तु, अनाथा इति दापयि.

३४.

नानापूजाहि पूजेत्वा, कत्वा मङ्गलमुत्तमं;

कथापेसि च भिक्खूहि, ब्यत्तेहि विनयं तदा.

३५.

थेरेन धम्ममित्तेन-सित्थगामकवासिना;

पूजयित्वान कारेसि, अभिधम्मस्स वण्णनं.

३६.

दाठानागा’भिधानेन, थेरेना’रञ्ञवासिना;

लंकालंकारभूतेन, अभिधम्मं कथापयि.

३७.

पट्टकञ्चुकपूजाहि, हेममालिकचेतियं;

नच्चगीतेहि गन्धेहि, पुप्फेहि विविधेहि च.

३८.

दीपमालाहि धूपेहि, पूजयित्वान’नेकधा;

तस्स वत्थानि भाजेत्वा, भिक्खूनं दापयी सयं.

३९.

सदा सो अत्तनो रज्जे, उय्यानेसु तहिंतहिं;

आणापेत्वान पुप्फानि, पूजेसि रतनत्तयं.

४०.

पासादं चन्दनं नाम, कातुं मरिचवट्टियं;

अकारम्भञ्च भिक्खूनं भोगगामे च दापयि.

४१.

केसधातुं निधापेत्वा, करण्डं रतनेहि सो;

कारयित्वान पूजेसि, ठपेत्वा तत्थ भूपति.

४२.

सोण्णरजतपट्टेहि , थूपारामम्हि चेतियं;

छादापेत्वा यथारज्जं, पूजं कारेसि भूपति.

४३.

तस्मिं धातुघरे राजा, सोण्णद्वारमकारयि;

पज्जलन्तं सिनेरुंव, रंसीहि सूरियस्स सो.

४४.

झापितं चोळराजस्स, बलेन पदलञ्छने;

चतुन्नं चेतियानं सो, रमनीयं घरं अका.

४५.

झातं नगरमज्झम्हि, दाठाधातुघरं अका;

धम्मसङ्गणीगेहञ्च, महापाळिञ्च भूपति.

४६.

तम्बूलमण्डपं कत्वा, तत्थ सुङ्कं महीपति;

भिक्खूनं थेरवंसे सो, भेसज्जत्थाय दापयि.

४७.

उपस्सयं करित्वान, महामङ्गलनामकं;

थेरवंसम्हि जातानं, भिक्खुनीनं अदापयि.

४८.

मातुलोदयराजेन, आरद्धं साधुना तदा;

निट्ठापेसि महीपालो, पासादं मणिनामकं.

४९.

परिवेणानि चत्तारि, तस्मिं जेतवने तदा;

कारापयिंसु चत्तारो, अमच्चा तस्स राजिनो.

५०.

रञ्ञो कित्तिसमादेवी, कित्तिनामा मनोरमा;

परिवेणं अकारामं, थूपारामस्स पच्छतो.

५१.

सा तस्मिं परिवेणे च, अका कप्पासगामके;

चीवरचेतिये चेव, तिस्सो पोक्खरणी सुचि.

५२.

द्वादसरतनायामं, धजं सोण्णमयञ्च सा;

पूजेसि पुञ्ञसम्भारं, हेममालिक चेतिये.

५३.

गिहीनं वज्जसालञ्च, पुत्तो तस्सा पुरेअका;

गुणवासक्कसेनानी, भिक्खूनञ्च पुराबहि.

५४.

राजा चतुविहारेसु, दिब्बपासादसन्निभे;

मण्डपे कारयित्वान, धातुपूजा अनेकधा.

५५.

वस्समेकमतिक्कम्म, कारापेत्वा महीपति;

चारित्तं पुब्बराजूनं, परिपालेसि साधुकं.

५६.

एवमादीनि पुञ्ञानि, उळारानि अनेकधा;

कत्वा सोळसमे वस्से, राजा सो तिदिवं गतो.

५७.

जातो पटिच्च तं राजं, सेना द्वादसवस्सिको;

कालिङ्गदेविया पुत्तो, पत्तरज्जो तदा अहु.

५८.

उदयस्स कनिट्ठस्स, युवराजपदं अदा;

पितु सेनापति सेनो, तस्स सेनापति अहु.

५९.

पच्चन्तं बलमादाय, गते सेनापतिम्हि सो;

मातरा सह वत्तन्तं, कणिट्ठं तस्स भातरं.

६०.

मारापेत्वा महामल्लं, अका सेनापतिं तदा;

अमच्चं उदयं नाम, सकं वचनकारकं.

६१.

तं सुत्वा कुपितो हुत्वा, सेनो सेनापति तदा;

बलमादाय आगञ्छि, गण्हिस्सामीति सत्तवो.

६२.

सुत्वान तं महीपालो, कतवन्तं वाचमत्तनो;

रक्खामि तं अमच्चन्ति, गतो निक्खम्म रोहणं.

६३.

तस्स माया निवत्तित्वा, युवराजञ्च राजिनिं;

आदाय कुपिता तेन आणापेसि चमूपतिं.

६४.

ताय सो सङ्गहीतोव, दमिळे सन्निपातिय;

दत्वा जनपदं तेसं, पुटत्थिनगरे वसी.

६५.

युज्झितुं तेन सो राजा, बलं पेसेसि रोहणा;

सेनापति विनासेसि, सब्बं तं राजिनो बलं.

६६.

दमिळा ते जनपदं, पीळेत्वा रक्खसा विय;

विलुम्पित्वान गण्हन्ति, नरानं सन्तकं तदा.

६७.

खित्ता मनुस्सा गन्त्वान, रोहणं राजसन्तिकं;

निवेदेसुं पवत्तिं तं, मन्तेत्वा सचीवेहि सो.

६८.

रक्खितुं सासनं रट्ठं, तम्पहाय चमूपतिं;

सन्धिं कत्वान सेनेन, पुळत्थिनगरं अगा.

६९.

महेसिं अत्तजं कत्वा, पालेतुं वंसमत्तनो;

पुत्तं उप्पादयित्वान, कस्सपं नाम उत्तमं.

७०.

वसन्ते तत्थ लंकिन्दे, अहिता वल्लभा जना;

अलभन्ता सुरं पातु-मारिया तस्स सन्तिके.

७१.

मज्जपाने गुणं वत्वा, पायेसुं तं महीपतिं;

पिवित्वा मज्जपानं सो, मत्तब्याळो अहु तदा.

७२.

आहारानं खयं पत्वा, चजित्वा दुल्लभं पदं;

मतो सो दसमे वस्से, तरुणोयेव भूपति.

७३.

इतो विदित्वा खलुपापमित्त-

विधेय्यभावं परिहानि हेतुं;

सुखत्तितोयेव इद वा हुरं वा;

जहन्तु ते घोरविसं’व बालं.

सुजनप्पसादसंवेगत्थाय कते महावंसेति राजको नाम

द्विपञ्ञासतिमो परिच्छेदो.