📜

तिवञ्ञासतिम पच्छेद

लंकाविलोपोनाम

.

महिन्दो तं कणिट्ठो सो, राजपुत्तो तदच्चये;

उस्सापिय सेतच्छत्त-मनुराधपुरे वरे.

.

सेन सेनानीना’नीत देसन्तरजना कुले;

तत्थ वासमकप्पेसि, किच्छेन दसवच्छरे.

.

अपेतनीति मग्गस्स, मुदुभूतस्स सब्बसो;

उप्पादभागं नादंसु, तस्स जानपदा तदा.

.

अच्चन्तं खीणचित्तो सो, वस्सम्हि दसमे विभू;

वुत्तिदानेन नासक्खि, सङ्गहेतुं सकं बलं.

.

अलद्ध वुत्तिनो सब्बे, केरळा सहिता ततो;

न वुत्तिदानं नो याव, होति माताव भुञ्जतु.

.

इति राजघरद्वारे, साहसेकरसा भुसं;

चापहता निसीदिंसु, सन्नद्धछुरिकायुधा.

.

हत्थसारं समादाय, ते विवञ्चिय भूपति;

उम्मग्गतो विनिग्गम्म, तुरितो रोहणं अगा.

.

सीदुपब्बतगामम्हि , खन्धवारं निबन्धिय;

भातु जायम्म हेसित्ते, ठपेत्वा सो तहिं वसी.

.

न चिरस्सेव तस्साय, मता यसमहीपति;

महेसित्ते निवेसेसि, सकभातुस्स धीतरं.

१०.

देविया ताय सञ्जाते, सुते कस्सपनामके;

अज्झावुत्तं विहाया’थ, खन्धावारं महीमति.

११.

कारयित्वान नगरं, कप्पगल्लकगामके;

अधिपच्चं पवत्तेन्तो, रोहणे सुचिरं वसी.

१२.

ततो सेसेसु ठानेसु, केरळा सीहळा तदा;

कण्णाटा च यथाकाम-माधिपच्चं पवत्तयुं.

१३.

अथस्स वाणिजो एको, परतीरं इधागतो;

गन्त्वा पवत्तिं लंकाय, चोळरञ्ञो निवेदयि.

१४.

सोतं सुणित्वा पेसेसि, लंकागहणमानसो;

बलं महन्तं बलवा, तं खिप्पं लंकमोतरि.

१५.

पट्ठायो तिण्णठानम्हा, विहेठेन्तं बहू जने;

अनुक्कमेन तं चोळ-बलं रोहणमज्झगा.

१६.

छत्तिंसे राजिनो वस्से, महेसिं रतनानि च;

मकुटञ्च कमायातं, सब्बमाभरणं तथा.

१७.

अमूलिकञ्चवजिर-वलयं देवदत्तियं;

अच्छेज्जच्छुरिकं छिन्न-पट्टिका धातुकञ्च ते.

१८.

पविट्ठं वनदुग्गम्हि, भयातञ्च महीपतिं;

जीवग्गाहमगण्हिंसु, सन्धिलेसम्पदस्सिय.

१९.

महीपालं धनं तञ्च, सब्बं हत्थगतं ततो;

पेसयिंसु लहुं चोळ-महीपालस्स सन्तिकं.

२०.

निकायत्तितये धातु-गब्भे लंकातले खिले;

महारहे सुवण्णादि-पटिबिम्बे च’नप्पके.

२१.

भिन्दित्वा सहसा सब्बे, विहारे च तहिं तहिं;

यथो जोहारिनो यक्खा, लङ्कायं सारमग्गहुं.

२२.

ते चोळा राजरट्ठं तं, पुलत्थिपुरनिस्सिता;

रक्खपासाणकण्डव्ह, ठानावधिमभुञ्जिसुं.

२३.

तं कुमारकमादाय, कस्सपं रट्ठवासिनो;

वड्ढेन्ति चोळभयतो, गोपयन्ता सुसादरा.

२४.

चोळराजा कुमारं तं, सुत्वा द्वादसवस्सिकं;

गहणत्थाय पेसेसि, महामच्चे महाबले.

२५.

ऊनं पञ्चसहस्सेन, योधलक्खं समादिय;

सब्बं ते रोहणं देसं, सङ्खोभेसु मितो ततो.

२६.

कित्तिनामो’थ सचिवो, मक्खकुद्रूसवासिको;

मुद्धनामो तथामच्चो, मारगल्लकवासिको.

२७.

उभोपि ते महावीरा, युद्धोपायविचक्खणा;

चोळसेनं विनासेतु-मच्चन्तकतनिच्छया.

२८.

पलुट्ठगिरिनामम्हि, ठाने दुग्गे निवेसिय;

कत्वा छमासं सङ्गामं, हनिंसु दमिळे बहूं.

२९.

हतावसिट्ठा चोळाता, रणे तस्मिं भयद्दिता;

पलायित्वा यथापुब्बं, पुलत्तिपुरमावसुं.

३०.

कुमारो जयितो दिस्वा, उभो ते सचिवे तदा;

हट्ठतुट्ठो ‘‘वरं ताता, गण्हथा’’ति स चब्रवी.

३१.

बुद्धो पवेणिगामं सो, वरं याचित्थ कित्तिको;

सङ्घिकं गहितं भागं, विस्सज्जेतुं वरं वरि.

३२.

राजपुत्तवरालद्ध-वरा’मच्चवरा तदा;

निद्दरा सादरा वीरा, पादे वन्दिंसु तस्स ते.

३३.

राजा द्वादसवस्सानि, वसित्वा चोळमण्डले;

अट्ठतालीसवस्सम्हि, महिन्दो सो दिवंगतो.

३४.

पमाद दोसानगतेन एवं,

लद्धा’पि भोगाननथिरा भवन्ति;

इच्चप्पमंदं हितमाससानो,

निच्चं सुविञ्ञूसुसमा चरेय्य.

सुजनप्पसादसंवेगत्थाय कते महावंसे

लंकाविलोपो नाम

तिपञ्ञासतिमो परिच्छेदो.