📜
तिवञ्ञासतिम पच्छेद
लंकाविलोपोनाम
महिन्दो तं कणिट्ठो सो, राजपुत्तो तदच्चये;
उस्सापिय सेतच्छत्त-मनुराधपुरे वरे.
सेन सेनानीना’नीत देसन्तरजना कुले;
तत्थ वासमकप्पेसि, किच्छेन दसवच्छरे.
अपेतनीति मग्गस्स, मुदुभूतस्स सब्बसो;
उप्पादभागं नादंसु, तस्स जानपदा तदा.
अच्चन्तं खीणचित्तो सो, वस्सम्हि दसमे विभू;
वुत्तिदानेन नासक्खि, सङ्गहेतुं सकं बलं.
अलद्ध वुत्तिनो सब्बे, केरळा सहिता ततो;
न वुत्तिदानं नो याव, होति माताव भुञ्जतु.
इति राजघरद्वारे, साहसेकरसा भुसं;
चापहता निसीदिंसु, सन्नद्धछुरिकायुधा.
हत्थसारं समादाय, ते विवञ्चिय भूपति;
उम्मग्गतो विनिग्गम्म, तुरितो रोहणं अगा.
सीदुपब्बतगामम्हि ¶ , खन्धवारं निबन्धिय;
भातु जायम्म हेसित्ते, ठपेत्वा सो तहिं वसी.
न चिरस्सेव तस्साय, मता यसमहीपति;
महेसित्ते निवेसेसि, सकभातुस्स धीतरं.
देविया ताय सञ्जाते, सुते कस्सपनामके;
अज्झावुत्तं विहाया’थ, खन्धावारं महीमति.
कारयित्वान नगरं, कप्पगल्लकगामके;
अधिपच्चं पवत्तेन्तो, रोहणे सुचिरं वसी.
ततो सेसेसु ठानेसु, केरळा सीहळा तदा;
कण्णाटा च यथाकाम-माधिपच्चं पवत्तयुं.
अथस्स वाणिजो एको, परतीरं इधागतो;
गन्त्वा पवत्तिं लंकाय, चोळरञ्ञो निवेदयि.
सोतं सुणित्वा पेसेसि, लंकागहणमानसो;
बलं महन्तं बलवा, तं खिप्पं लंकमोतरि.
पट्ठायो तिण्णठानम्हा, विहेठेन्तं बहू जने;
अनुक्कमेन तं चोळ-बलं रोहणमज्झगा.
छत्तिंसे राजिनो वस्से, महेसिं रतनानि च;
मकुटञ्च कमायातं, सब्बमाभरणं तथा.
अमूलिकञ्चवजिर-वलयं देवदत्तियं;
अच्छेज्जच्छुरिकं छिन्न-पट्टिका धातुकञ्च ते.
पविट्ठं वनदुग्गम्हि, भयातञ्च महीपतिं;
जीवग्गाहमगण्हिंसु, सन्धिलेसम्पदस्सिय.
महीपालं धनं तञ्च, सब्बं हत्थगतं ततो;
पेसयिंसु लहुं चोळ-महीपालस्स सन्तिकं.
निकायत्तितये धातु-गब्भे लंकातले खिले;
महारहे सुवण्णादि-पटिबिम्बे च’नप्पके.
भिन्दित्वा सहसा सब्बे, विहारे च तहिं तहिं;
यथो जोहारिनो यक्खा, लङ्कायं सारमग्गहुं.
ते चोळा राजरट्ठं तं, पुलत्थिपुरनिस्सिता;
रक्खपासाणकण्डव्ह, ठानावधिमभुञ्जिसुं.
तं ¶ कुमारकमादाय, कस्सपं रट्ठवासिनो;
वड्ढेन्ति चोळभयतो, गोपयन्ता सुसादरा.
चोळराजा कुमारं तं, सुत्वा द्वादसवस्सिकं;
गहणत्थाय पेसेसि, महामच्चे महाबले.
ऊनं पञ्चसहस्सेन, योधलक्खं समादिय;
सब्बं ते रोहणं देसं, सङ्खोभेसु मितो ततो.
कित्तिनामो’थ सचिवो, मक्खकुद्रूसवासिको;
मुद्धनामो तथामच्चो, मारगल्लकवासिको.
उभोपि ते महावीरा, युद्धोपायविचक्खणा;
चोळसेनं विनासेतु-मच्चन्तकतनिच्छया.
पलुट्ठगिरिनामम्हि, ठाने दुग्गे निवेसिय;
कत्वा छमासं सङ्गामं, हनिंसु दमिळे बहूं.
हतावसिट्ठा चोळाता, रणे तस्मिं भयद्दिता;
पलायित्वा यथापुब्बं, पुलत्तिपुरमावसुं.
कुमारो जयितो दिस्वा, उभो ते सचिवे तदा;
हट्ठतुट्ठो ‘‘वरं ताता, गण्हथा’’ति स चब्रवी.
बुद्धो पवेणिगामं सो, वरं याचित्थ कित्तिको;
सङ्घिकं गहितं भागं, विस्सज्जेतुं वरं वरि.
राजपुत्तवरालद्ध-वरा’मच्चवरा तदा;
निद्दरा सादरा वीरा, पादे वन्दिंसु तस्स ते.
राजा द्वादसवस्सानि, वसित्वा चोळमण्डले;
अट्ठतालीसवस्सम्हि, महिन्दो सो दिवंगतो.
पमाद दोसानगतेन एवं,
लद्धा’पि भोगाननथिरा भवन्ति;
इच्चप्पमंदं हितमाससानो,
निच्चं सुविञ्ञूसुसमा चरेय्य.
सुजनप्पसादसंवेगत्थाय कते महावंसे
लंकाविलोपो नाम
तिपञ्ञासतिमो परिच्छेदो.