📜
चतुपञ्ञासतिम परिच्छेद
छ राजकोनाम
कत्वा ¶ विक्कम्म बाहू’ति, नाम भूपालसूनुतो;
तस्साणाय पवत्तिंसु, सादरं सीहळा खिला.
सो राजा दमिळे हन्तुं, धनं सञ्चिय’नेकाधा;
सङ्गहं सेवकानञ्च, कुरुमानो यथोचितं.
अलङ्कारकिरीटानि, छत्तसीहासनानि च;
कारयित्वा’भिसेकत्थं, सचिवेहा’भियाचितो.
न याव राजरट्ठस्स, गहणं होति ताव मे;
छत्तुस्सापनकम्मेन, किं तेना’ति विवारिय.
सतं नरसहस्सानं, सङ्कलेत्वा महब्बलो;
सङ्गामारब्भ कालम्हि, वातरोगाभिपीळितो.
युज्झितुं समयो नेति, द्वादसे वच्छरे लहुं;
उपेच्च देवनगरं, गञ्छिदेवसहब्यतं.
कित्तिनामो च सचिवो, सेनापच्चमधिट्ठितो;
रज्जत्थिको दिनानट्ठ, निजाणं सम्पवत्तयि.
घातेत्वा तं महालान-कित्तिनामो महब्बलो;
पत्वा’भिसेकं भुञ्जन्तो, देसं तं रोहणव्हयं.
संवच्छरम्हि ततिये, चोळयुद्धे पराजितो;
सहत्थेन सकं सीसं, छिन्दित्वा सहसा मरि.
तदापिते किरीटादि-धनसारं समादिय;
पेसेसुं दमिळा चोळ-महीपालस्स सन्तिकं.
भया सरट्ठं हित्वा’थ, दुट्ठदेसे वसं तदा;
एको विक्कमपण्डूति, विस्सुतो पत्थिवत्तजो.
विञ्ञातलङ्कावुत्तन्तो, देसमागम्म रोहणं;
काळतित्थे वसं वस्स-मेकं रज्जमकारयि.
रामन्वयसमुब्भूतो ¶ , तदायुज्झ पुरागतो;
जगती पालनामेन, विस्सुतो भूभुजत्तजो.
रणे विक्कमपण्डुतं, घातापेत्वा महब्बलो;
ततो चत्तारि वस्सानि, रज्जं कारेसि रोहणे.
तम्पि चोळारणे हन्त्वा, महेसिं धीतरा सह;
वित्तसारञ्च साकलं, चोळरट्ठमपेसयुं.
राजा परक्कमो नाम, पण्डुराजसुतो ततो;
अका वस्सद्वयं चोळा, घातेसुं तम्पि युज्झिय.
इमे भुसं लोभबलाभिभूता,
गता असेसा विवसा विनासं;
इच्चेवमञ्ञाय सदा सपञ्ञो,
तण्हक्खयेयेव रतिं करेय्य.
सुजनप्पसादसंवेगत्थाय कते महावंसे
छ राजको नाम
चतुपञ्ञासतिमो परिच्छेदो.