📜

चतुपञ्ञासतिम परिच्छेद

छ राजकोनाम

.

कत्वा विक्कम्म बाहू’ति, नाम भूपालसूनुतो;

तस्साणाय पवत्तिंसु, सादरं सीहळा खिला.

.

सो राजा दमिळे हन्तुं, धनं सञ्चिय’नेकाधा;

सङ्गहं सेवकानञ्च, कुरुमानो यथोचितं.

.

अलङ्कारकिरीटानि, छत्तसीहासनानि च;

कारयित्वा’भिसेकत्थं, सचिवेहा’भियाचितो.

.

न याव राजरट्ठस्स, गहणं होति ताव मे;

छत्तुस्सापनकम्मेन, किं तेना’ति विवारिय.

.

सतं नरसहस्सानं, सङ्कलेत्वा महब्बलो;

सङ्गामारब्भ कालम्हि, वातरोगाभिपीळितो.

.

युज्झितुं समयो नेति, द्वादसे वच्छरे लहुं;

उपेच्च देवनगरं, गञ्छिदेवसहब्यतं.

.

कित्तिनामो च सचिवो, सेनापच्चमधिट्ठितो;

रज्जत्थिको दिनानट्ठ, निजाणं सम्पवत्तयि.

.

घातेत्वा तं महालान-कित्तिनामो महब्बलो;

पत्वा’भिसेकं भुञ्जन्तो, देसं तं रोहणव्हयं.

.

संवच्छरम्हि ततिये, चोळयुद्धे पराजितो;

सहत्थेन सकं सीसं, छिन्दित्वा सहसा मरि.

१०.

तदापिते किरीटादि-धनसारं समादिय;

पेसेसुं दमिळा चोळ-महीपालस्स सन्तिकं.

११.

भया सरट्ठं हित्वा’थ, दुट्ठदेसे वसं तदा;

एको विक्कमपण्डूति, विस्सुतो पत्थिवत्तजो.

१२.

विञ्ञातलङ्कावुत्तन्तो, देसमागम्म रोहणं;

काळतित्थे वसं वस्स-मेकं रज्जमकारयि.

१३.

रामन्वयसमुब्भूतो , तदायुज्झ पुरागतो;

जगती पालनामेन, विस्सुतो भूभुजत्तजो.

१४.

रणे विक्कमपण्डुतं, घातापेत्वा महब्बलो;

ततो चत्तारि वस्सानि, रज्जं कारेसि रोहणे.

१५.

तम्पि चोळारणे हन्त्वा, महेसिं धीतरा सह;

वित्तसारञ्च साकलं, चोळरट्ठमपेसयुं.

१६.

राजा परक्कमो नाम, पण्डुराजसुतो ततो;

अका वस्सद्वयं चोळा, घातेसुं तम्पि युज्झिय.

१७.

इमे भुसं लोभबलाभिभूता,

गता असेसा विवसा विनासं;

इच्चेवमञ्ञाय सदा सपञ्ञो,

तण्हक्खयेयेव रतिं करेय्य.

सुजनप्पसादसंवेगत्थाय कते महावंसे

छ राजको नाम

चतुपञ्ञासतिमो परिच्छेदो.