📜

पञ्चपञ्ञासतिम परिच्छेद

रोहणाराति विजयोनाम

.

लोकनामो चमूनाथो, मक्खकुद्रूसवासिको;

सच्चपटिञ्ञो धीतिमा, चोळदप्पविघातनो.

.

अभिभूय जने पत्वा, रज्जं रोहणमण्डले;

वसी काजरगामम्हि, चारित्तविधिकोविदो.

.

अहु तदा कित्तिनामो, राजपुत्तो महब्बलो;

तस्स वंसादिसम्पत्ती, नुपुब्बेन पवुच्चते.

.

सुतो कस्सपभूपस्स, माणनामेन विस्सुतो;

आदिपादो अहु धीरो, सदाचारविभूसितो.

.

तस्सा’थ जेट्ठको भाता, माणवम्मो महामति;

गोकण्णकसमीपट्ठ-नदीतीरे निसीदिय.

.

कतमन्तुपचारो सो, यथाविधिमसेसतो;

अक्खमालं गहेत्वान, मन्तं जप्पितुमारभि.

.

कुमारो किर भत्तग्गे, पातुरासि सवाहनो;

सिखण्डि मुखतुण्डेन, बलिपट्टं विखण्डिय.

.

सच्छिद्दके नाळिकेर-कपाले विच्चुनोदके;

लूखे जलमपस्सन्तो, जपन्तस्स मुखंगतो.

.

ततो भाविनिं सिद्धि, मपेक्खं नयनं सकं;

तस्सोपनेसि, निब्भिज्ज, सोपि तं सहसापिचि.

१०.

कुमारो तस्स सन्तुट्ठो, कुमारस्साभिपत्थितं;

वरं पदाय नभसा, राजमानो गतो ततो.

११.

भिन्नेकनयनं दिस्वा, सचिवातं परो दिसुं;

वरलाभं पकासेत्वा, समस्सासेसि सो जने.

१२.

ततो सो सचिवातस्स, सन्तुट्ठाराधयिंसु तं;

अनुराधपुरं पत्वा, भिसेको कारियो इति.

१३.

अत्थो को ममरज्जेन, विकलङ्गस्स सम्पति;

तपोकम्मं करिस्सामि, पब्बज्जमुपगम्महं.

१४.

कणिट्ठो माणनामो च, लङ्कारज्जं कमागतं;

पालेतु इति सो रज्जं, सम्पत्तं सम्पटिक्खिपि.

१५.

विञ्ञातचित्तसञ्चारा, सचिवा तस्स सब्बथा;

वत्तुमेतं कणिट्ठस्स, पेसेसुं पुरिसे तदा.

१६.

सुत्वा तं सीघमागम्म, पस्सित्वा सकभातरं;

पतित्वा पादमूलम्हि, बहुं कन्दिय रोदिय.

१७.

जेट्ठेन भातरा सद्धि-मनुराधपुरं गतो;

मकुटं तत्थ धारेसि, जेट्ठचित्तानुवत्तको.

१८.

ततो’भयगिरिं गन्त्वा, पब्बज्जं सकभातुनो;

यत यो तत्थ याचित्थ, बहुमानपुरस्सरं.

१९.

ततो ते यतयो तस्स, पब्बज्जमुपसम्पदं;

अकंसु विकलङ्गस्स, सिक्खापदनिरादरा.

२०.

परिवेणमुत्तरोळ-मुळारं तस्स कारिय;

कत्वा तं परिवेणस्स, सामिकं धरणी पति.

२१.

भिक्खूनं छसतं तत्थ, विधाय तदधीनकं;

परिहारे अदा तस्स, पेस्सवग्गे च पञ्च सो.

२२.

समप्पेसि च सो नाना-सिप्पकम्मविचक्खणे;

जने चाका तदायत्ते, सो दाठाधातुरक्खिये.

२३.

तस्सेवादकरा’हेसुं, भिक्खू’भयगिरिम्हि ते;

राजा च लोकं पालेसि, सम्मा तस्सानुसिट्ठिया.

२४.

जना तब्बंसजा केचि, तं रज्जनिरपेक्खका;

निवसिंसु यथाकामं, महासामि पदंसिता.

२५.

एतस्स माणवम्मस्स, रञ्ञो धम्मनयञ्ञुनो;

अग्गबोधिकुमारादि-पुत्तनत्तुक्कमागते.

२६.

वंसे विसुद्धे जातस्स, भूपालन्वयमुद्धनि;

समासोळसकङ्कायं, सम्मा रज्जानुसासिनो.

२७.

महीपस्स महिन्दस्स, दुवे माकुलधीतरो;

देवला लोकिका चाति, नामतो विस्सुता सुभा.

२८.

एतासु द्वीसु धीतासु, लोकिका मातुलत्तजं;

पटिच्च राजतनयं, सुभं कस्सपनामकं.

२९.

सा मोग्गल्लान लोकव्हे, पुत्ते द्वे लभि सोभने;

तेसु जेट्ठसुतो लोक-सासनाधारकोविदो.

३०.

महासामीति पञ्ञातो, सङ्घुपासनपालयो;

नेकसारगुणावासो, वासं कप्पेसि रोहणे.

३१.

दाठोपतिस्स राजस्स, नत्ता सुगतसासने;

पब्बज्जूपगतो सद्धो, धुतवा सीलसंवुतो.

३२.

पहितत्तो विचित्तोसो, पन्तसेनासने वसी;

गुणं सब्बत्थ वण्णेसुं, तस्मिं देवा पसीदिय.

३३.

गुणं सुणित्वा लंकिन्दो, तदा सब्बत्थ पत्थटं;

उपसङ्कम्म तं नत्वा, कातुमत्तानुसासनं.

३४.

आराधयमनिच्छन्तं, याचित्वान पुनप्पुनं;

आनीय वासयित्वा तं, पासादे साधुकारिते.

३५.

यतिस्सरस्स वसतो, कत्थ राजागुणप्पियो;

तस्सानुसिट्ठिमग्गट्ठो, लोकं धम्मेन पालयि.

३६.

उद्दिस्साराधनं सम्मा, लंकिन्देन कतं तदा;

सेलन्तराभिनिक्खम्म, यतिन्दो सो दयानुगो.

३७.

यतो भिक्खू समूहेत्वा, वासं कप्पेसि यत्थ सो;

सेलन्तरसमूहो’ति, विक्ख्यातिं सो ततो गतो.

३८.

ततो पट्ठाय वासेत्वा, रत्तियं देवपल्लियं;

देवतानुमतं भिक्खुं, मूलठाने ठपेन्ति हि.

३९.

मूलत्तमावसन्तानं, यतीनमनुसासना;

लंकिस्सरा पवत्तन्ति, पालेन्ता लोकसासनं.

४०.

तस्स दाठोपतिस्सस्स, वंसजं राजपुत्तकं;

बोधिं पटिच्च तब्बंसा, बुद्धनामा कुमारिका.

४१.

अलत्थ लोकितं नाम, धीतरं वरलक्खणं;

कालेन सा पदिन्ना’सि, मोग्गल्लानस्स धीमतो.

४२.

सा तं पटिच्च कित्तिञ्च, मित्तं नाम कुमारिकं;

महिन्दं रक्खितं चापि, लतित्थ चतुरो पजा.

४३.

अहु जेट्ठसुतो धीरो, वीरो तेरसवस्सिको;

कतहत्थो विसेसेन, धनुसिप्पम्हि सो ततो.

४४.

कथं लङ्कं गहेस्सामि, दूरेत्वा’राति कण्टकं;

इति चिन्तापरोगामे, मूलसालव्हये वसी.

४५.

एको महाबलो वीरो, बुद्धराजोति विस्सुतो;

विलोमवत्ती हुत्वान, लोकसेनानिनो तदा.

४६.

पलातो चुण्णसालव्हं, खिप्पं जनपदं तहिं;

कित्तादिके जने नेके, वसे वत्तिय सब्बथा.

४७.

सद्धिं बन्धूहि सङ्गाम-सूरेहि बहुकेहि सो;

मलयाचलपादेसु, वसी दुप्पसहो तदा.

४८.

तस्स’न्तिकमुपागम्म, संवच्छरिकनायको;

सङ्घो नाम कुमारस्स, सरूपं साधुवं ब्रवि.

४९.

महासामिस्स तनयो, जेट्ठो कित्ति सनामको;

धञ्ञलक्खणसम्पन्नो, सम्पन्नमतिविक्कमो.

५०.

जम्बुदीपेपि तं रज्जं, कत्तुमेकातपत्तकं;

समत्थोति विचिन्तेपि, लङ्कादीपम्हि का कथा.

५१.

तस्स सो वचनं सुत्वा, सेवितब्बो कुमारको;

इति निच्छिय पेसेसि, कुमारस्स’न्तिकं जने.

५२.

सुणित्वा सो वचो तेसं, निवत्तनभया विभू;

अजानहं पितुन्नं सो, वीरो धनुसहायको.

५३.

गेहा निक्खम्म पस्सन्तो, सुनिमित्तानिनेकधा;

अगालहुं सरीवग्ग-पिट्ठिगामं महामति.

५४.

तहिं सो निवसं वीरो, पेसयित्वा ससेवके;

विपक्खाधिट्ठितं जेसि, बोधिवालव्हगामकं.

५५.

ततो’भिमानी सेनानी, सेनं सो तत्थ पेसयि;

सा परिक्खिपतं गामं, सङ्गामाय समारभी.

५६.

कुमारो तेहि युज्झन्तो, सुभटो पटुविक्कमो;

दिसासु विकिरीसब्बे, तुलं चण्डोव माळुतो.

५७.

चुण्णसालं जनपदं, गन्त्वा ठानविदू तदा;

तहिं वसं वसेकासि, सब्बं मलयमण्डलं.

५८.

तदापि सेनं सेनिन्दो, पेसेत्वा असकिं सकं;

अभिभूतिमसक्कोन्तो, कातुं दुम्मनतं गतो.

५९.

मक्खकुद्रुसवासिस्स, सचिपस्साथ कित्तिनो;

सुतो महब्बलो देव-मल्लोति विदितो तदा.

६०.

सहितो बन्धुमित्तेहि, बहू रोहणवासिनो;

समादाया’भिगन्त्वान, कुमारं पस्सि सादरो.

६१.

बन्धिय छुरिकं छेको, सो पन्नरसवस्सिको;

आदिपादपदं तत्थ, सम्पापुणि महायसो.

६२.

ततो हिरञ्ञमलय, मुपागम्म महब्बलो;

तहिं रेमुणसेलम्हि, खन्धावारं निबन्धयि.

६३.

तत्थापि सेनं पेसेत्वा, सङ्गामेन्तो चमूपति;

अलद्धविजयो छन्दं, पुनयुद्धे जहिततो.

६४.

लोकनामो चमूनाथो, लोकं हित्वा सकं तदा;

अहु वस्सम्हि छट्ठेसो, परलोकपरायनो.

६५.

तदा कस्सपनामेको, केसधातुकनायको;

जने’भिभूयवत्तेसि, नीजाणं रोहणे तदा.

६६.

सुत्वा तं चोळसामन्तो, पुळत्थिनगरा तदा;

निक्खम्म युद्धसनद्धो, गन्त्वा काजरगामकं.

६७.

केसाधातु ततो युद्धे, भिन्दित्वा दमिळं बलं;

रक्खपासाणसीमायं, ठपेत्वा रक्खिये जने.

६८.

पटिलद्धजयुद्दामो, महासेना पुरक्खतो;

पुनरागम्म पावेक्खि, वीरो काजरगामकं.

६९.

तदादिपादो सुत्वान, सब्बं सुत्थीरधातुको;

केसधातुं निघातेतुं, बलं सन्नय्हि वेगसा.

७०.

पवत्तिं तं सुणित्वा सो, साभिमानो भुसंततो;

समत्तं बलमादाय, सिप्पत्थलकमागमा.

७१.

पञ्चयोजनरट्ठादि-वासिकेसु बहूजने;

समादाय समासन्ने, राजपुत्ते सुदुज्जये.

७२.

विरत्ततञ्च सो ञत्वा, बहुन्नं रट्ठवासिनं;

दुक्करं एत्थ युद्धन्ति, गतो सो खदिरङ्गणिं.

७३.

महासेनाय भूपाल सुतो सोळसवस्सीको;

खिप्पं वापेक्खि सो वीत-दरो काजरगामकं.

७४.

छम्मासमनुभोत्वान, रोहणं रुट्ठमानसो;

केसधातुकनाथोपि, सङ्गामत्थाय तत्थगा.

७५.

राजपुत्तस्स सेना’थ, वत्तेन्ति समरं खरं;

केसधातुकनाथस्स, सीसं गण्हि महब्बला.

७६.

आगम्म सत्तरसवयं कुमारो;

सब्बत्थ पत्थटमहायसकित्तितेजो;

सुमादिनेक विधियोगविसेसदक्खो;

खीणारिकण्टकमका’खिलरोहणं तं.

सुजनप्पसादसंवेगत्थाय कते महावंसे

रोहणारातिविजयो नाम

पञ्चपञ्ञासतिमो परिच्छेदो.