📜
पञ्चपञ्ञासतिम परिच्छेद
रोहणाराति विजयोनाम
लोकनामो चमूनाथो, मक्खकुद्रूसवासिको;
सच्चपटिञ्ञो धीतिमा, चोळदप्पविघातनो.
अभिभूय जने पत्वा, रज्जं रोहणमण्डले;
वसी काजरगामम्हि, चारित्तविधिकोविदो.
अहु तदा कित्तिनामो, राजपुत्तो महब्बलो;
तस्स वंसादिसम्पत्ती, नुपुब्बेन पवुच्चते.
सुतो कस्सपभूपस्स, माणनामेन विस्सुतो;
आदिपादो अहु धीरो, सदाचारविभूसितो.
तस्सा’थ ¶ जेट्ठको भाता, माणवम्मो महामति;
गोकण्णकसमीपट्ठ-नदीतीरे निसीदिय.
कतमन्तुपचारो सो, यथाविधिमसेसतो;
अक्खमालं गहेत्वान, मन्तं जप्पितुमारभि.
कुमारो किर भत्तग्गे, पातुरासि सवाहनो;
सिखण्डि मुखतुण्डेन, बलिपट्टं विखण्डिय.
सच्छिद्दके नाळिकेर-कपाले विच्चुनोदके;
लूखे जलमपस्सन्तो, जपन्तस्स मुखंगतो.
ततो भाविनिं सिद्धि, मपेक्खं नयनं सकं;
तस्सोपनेसि, निब्भिज्ज, सोपि तं सहसापिचि.
कुमारो तस्स सन्तुट्ठो, कुमारस्साभिपत्थितं;
वरं पदाय नभसा, राजमानो गतो ततो.
भिन्नेकनयनं दिस्वा, सचिवातं परो दिसुं;
वरलाभं पकासेत्वा, समस्सासेसि सो जने.
ततो सो सचिवातस्स, सन्तुट्ठाराधयिंसु तं;
अनुराधपुरं पत्वा, भिसेको कारियो इति.
अत्थो को ममरज्जेन, विकलङ्गस्स सम्पति;
तपोकम्मं करिस्सामि, पब्बज्जमुपगम्महं.
कणिट्ठो माणनामो च, लङ्कारज्जं कमागतं;
पालेतु इति सो रज्जं, सम्पत्तं सम्पटिक्खिपि.
विञ्ञातचित्तसञ्चारा, सचिवा तस्स सब्बथा;
वत्तुमेतं कणिट्ठस्स, पेसेसुं पुरिसे तदा.
सुत्वा तं सीघमागम्म, पस्सित्वा सकभातरं;
पतित्वा पादमूलम्हि, बहुं कन्दिय रोदिय.
जेट्ठेन भातरा सद्धि-मनुराधपुरं गतो;
मकुटं तत्थ धारेसि, जेट्ठचित्तानुवत्तको.
ततो’भयगिरिं गन्त्वा, पब्बज्जं सकभातुनो;
यत यो तत्थ याचित्थ, बहुमानपुरस्सरं.
ततो ते यतयो तस्स, पब्बज्जमुपसम्पदं;
अकंसु विकलङ्गस्स, सिक्खापदनिरादरा.
परिवेणमुत्तरोळ-मुळारं ¶ तस्स कारिय;
कत्वा तं परिवेणस्स, सामिकं धरणी पति.
भिक्खूनं छसतं तत्थ, विधाय तदधीनकं;
परिहारे अदा तस्स, पेस्सवग्गे च पञ्च सो.
समप्पेसि च सो नाना-सिप्पकम्मविचक्खणे;
जने चाका तदायत्ते, सो दाठाधातुरक्खिये.
तस्सेवादकरा’हेसुं, भिक्खू’भयगिरिम्हि ते;
राजा च लोकं पालेसि, सम्मा तस्सानुसिट्ठिया.
जना तब्बंसजा केचि, तं रज्जनिरपेक्खका;
निवसिंसु यथाकामं, महासामि पदंसिता.
एतस्स माणवम्मस्स, रञ्ञो धम्मनयञ्ञुनो;
अग्गबोधिकुमारादि-पुत्तनत्तुक्कमागते.
वंसे विसुद्धे जातस्स, भूपालन्वयमुद्धनि;
समासोळसकङ्कायं, सम्मा रज्जानुसासिनो.
महीपस्स महिन्दस्स, दुवे माकुलधीतरो;
देवला लोकिका चाति, नामतो विस्सुता सुभा.
एतासु द्वीसु धीतासु, लोकिका मातुलत्तजं;
पटिच्च राजतनयं, सुभं कस्सपनामकं.
सा मोग्गल्लान लोकव्हे, पुत्ते द्वे लभि सोभने;
तेसु जेट्ठसुतो लोक-सासनाधारकोविदो.
महासामीति पञ्ञातो, सङ्घुपासनपालयो;
नेकसारगुणावासो, वासं कप्पेसि रोहणे.
दाठोपतिस्स राजस्स, नत्ता सुगतसासने;
पब्बज्जूपगतो सद्धो, धुतवा सीलसंवुतो.
पहितत्तो विचित्तोसो, पन्तसेनासने वसी;
गुणं सब्बत्थ वण्णेसुं, तस्मिं देवा पसीदिय.
गुणं सुणित्वा लंकिन्दो, तदा सब्बत्थ पत्थटं;
उपसङ्कम्म तं नत्वा, कातुमत्तानुसासनं.
आराधयमनिच्छन्तं, याचित्वान पुनप्पुनं;
आनीय वासयित्वा तं, पासादे साधुकारिते.
यतिस्सरस्स ¶ वसतो, कत्थ राजागुणप्पियो;
तस्सानुसिट्ठिमग्गट्ठो, लोकं धम्मेन पालयि.
उद्दिस्साराधनं सम्मा, लंकिन्देन कतं तदा;
सेलन्तराभिनिक्खम्म, यतिन्दो सो दयानुगो.
यतो भिक्खू समूहेत्वा, वासं कप्पेसि यत्थ सो;
सेलन्तरसमूहो’ति, विक्ख्यातिं सो ततो गतो.
ततो पट्ठाय वासेत्वा, रत्तियं देवपल्लियं;
देवतानुमतं भिक्खुं, मूलठाने ठपेन्ति हि.
मूलत्तमावसन्तानं, यतीनमनुसासना;
लंकिस्सरा पवत्तन्ति, पालेन्ता लोकसासनं.
तस्स दाठोपतिस्सस्स, वंसजं राजपुत्तकं;
बोधिं पटिच्च तब्बंसा, बुद्धनामा कुमारिका.
अलत्थ लोकितं नाम, धीतरं वरलक्खणं;
कालेन सा पदिन्ना’सि, मोग्गल्लानस्स धीमतो.
सा तं पटिच्च कित्तिञ्च, मित्तं नाम कुमारिकं;
महिन्दं रक्खितं चापि, लतित्थ चतुरो पजा.
अहु जेट्ठसुतो धीरो, वीरो तेरसवस्सिको;
कतहत्थो विसेसेन, धनुसिप्पम्हि सो ततो.
कथं लङ्कं गहेस्सामि, दूरेत्वा’राति कण्टकं;
इति चिन्तापरोगामे, मूलसालव्हये वसी.
एको महाबलो वीरो, बुद्धराजोति विस्सुतो;
विलोमवत्ती हुत्वान, लोकसेनानिनो तदा.
पलातो चुण्णसालव्हं, खिप्पं जनपदं तहिं;
कित्तादिके जने नेके, वसे वत्तिय सब्बथा.
सद्धिं बन्धूहि सङ्गाम-सूरेहि बहुकेहि सो;
मलयाचलपादेसु, वसी दुप्पसहो तदा.
तस्स’न्तिकमुपागम्म, संवच्छरिकनायको;
सङ्घो नाम कुमारस्स, सरूपं साधुवं ब्रवि.
महासामिस्स तनयो, जेट्ठो कित्ति सनामको;
धञ्ञलक्खणसम्पन्नो, सम्पन्नमतिविक्कमो.
जम्बुदीपेपि ¶ तं रज्जं, कत्तुमेकातपत्तकं;
समत्थोति विचिन्तेपि, लङ्कादीपम्हि का कथा.
तस्स सो वचनं सुत्वा, सेवितब्बो कुमारको;
इति निच्छिय पेसेसि, कुमारस्स’न्तिकं जने.
सुणित्वा सो वचो तेसं, निवत्तनभया विभू;
अजानहं पितुन्नं सो, वीरो धनुसहायको.
गेहा निक्खम्म पस्सन्तो, सुनिमित्तानिनेकधा;
अगालहुं सरीवग्ग-पिट्ठिगामं महामति.
तहिं सो निवसं वीरो, पेसयित्वा ससेवके;
विपक्खाधिट्ठितं जेसि, बोधिवालव्हगामकं.
ततो’भिमानी सेनानी, सेनं सो तत्थ पेसयि;
सा परिक्खिपतं गामं, सङ्गामाय समारभी.
कुमारो तेहि युज्झन्तो, सुभटो पटुविक्कमो;
दिसासु विकिरीसब्बे, तुलं चण्डोव माळुतो.
चुण्णसालं जनपदं, गन्त्वा ठानविदू तदा;
तहिं वसं वसेकासि, सब्बं मलयमण्डलं.
तदापि सेनं सेनिन्दो, पेसेत्वा असकिं सकं;
अभिभूतिमसक्कोन्तो, कातुं दुम्मनतं गतो.
मक्खकुद्रुसवासिस्स, सचिपस्साथ कित्तिनो;
सुतो महब्बलो देव-मल्लोति विदितो तदा.
सहितो बन्धुमित्तेहि, बहू रोहणवासिनो;
समादाया’भिगन्त्वान, कुमारं पस्सि सादरो.
बन्धिय छुरिकं छेको, सो पन्नरसवस्सिको;
आदिपादपदं तत्थ, सम्पापुणि महायसो.
ततो हिरञ्ञमलय, मुपागम्म महब्बलो;
तहिं रेमुणसेलम्हि, खन्धावारं निबन्धयि.
तत्थापि सेनं पेसेत्वा, सङ्गामेन्तो चमूपति;
अलद्धविजयो छन्दं, पुनयुद्धे जहिततो.
लोकनामो चमूनाथो, लोकं हित्वा सकं तदा;
अहु वस्सम्हि छट्ठेसो, परलोकपरायनो.
तदा ¶ कस्सपनामेको, केसधातुकनायको;
जने’भिभूयवत्तेसि, नीजाणं रोहणे तदा.
सुत्वा तं चोळसामन्तो, पुळत्थिनगरा तदा;
निक्खम्म युद्धसनद्धो, गन्त्वा काजरगामकं.
केसाधातु ततो युद्धे, भिन्दित्वा दमिळं बलं;
रक्खपासाणसीमायं, ठपेत्वा रक्खिये जने.
पटिलद्धजयुद्दामो, महासेना पुरक्खतो;
पुनरागम्म पावेक्खि, वीरो काजरगामकं.
तदादिपादो सुत्वान, सब्बं सुत्थीरधातुको;
केसधातुं निघातेतुं, बलं सन्नय्हि वेगसा.
पवत्तिं तं सुणित्वा सो, साभिमानो भुसंततो;
समत्तं बलमादाय, सिप्पत्थलकमागमा.
पञ्चयोजनरट्ठादि-वासिकेसु बहूजने;
समादाय समासन्ने, राजपुत्ते सुदुज्जये.
विरत्ततञ्च सो ञत्वा, बहुन्नं रट्ठवासिनं;
दुक्करं एत्थ युद्धन्ति, गतो सो खदिरङ्गणिं.
महासेनाय भूपाल सुतो सोळसवस्सीको;
खिप्पं वापेक्खि सो वीत-दरो काजरगामकं.
छम्मासमनुभोत्वान, रोहणं रुट्ठमानसो;
केसधातुकनाथोपि, सङ्गामत्थाय तत्थगा.
राजपुत्तस्स सेना’थ, वत्तेन्ति समरं खरं;
केसधातुकनाथस्स, सीसं गण्हि महब्बला.
आगम्म सत्तरसवयं कुमारो;
सब्बत्थ पत्थटमहायसकित्तितेजो;
सुमादिनेक विधियोगविसेसदक्खो;
खीणारिकण्टकमका’खिलरोहणं तं.
सुजनप्पसादसंवेगत्थाय कते महावंसे
रोहणारातिविजयो नाम
पञ्चपञ्ञासतिमो परिच्छेदो.