📜
छपञ्ञासतिम परिच्छेद
अनुराधपुराभिगमनो
युवराजपदे ¶ तस्स, ठितस्सा’थ नयञ्ञुनो;
अहू विजयबाहूति, नामं सब्बत्थ पाकटं.
महाञ्ञणो निजाणाय, तत्थ भेरिं चराविय;
ठपेन्तो सचिवे’नेके, पतिरूपे पदन्तरे.
चोळानं मद्दनत्थाय, राजरट्ठाधिवासिनं;
चतुरो चतुरोपाये, यो जयं तत्थ सो वसी.
चोळराजा सुणित्वा तं, पुळत्थिनगरे ठितं;
सेनापतिम पेसेसि, दत्वान बलवाहनं.
सेनिन्दं काजरग्गाम-समीपं समुपागतं;
दुप्पसय्हं विदित्वान, गिरिदुग्गमगा ततो.
सेनिन्दो काजरग्गामं, विलुम्पित्वान वेगसा;
तत्थ वत्थुमसक्कोन्तो, सदेसं पुन रागमि.
ततो महादिपादो’पि, आगम्म मलया लहुं;
महता बलकायेन, सिप्पत्थलकमावसि.
राजा रामञ्ञविसये, राजिनो सन्तिकं जने;
पेसेसि बहुकेसारं, धनजातञ्च’नप्पकं.
विचित्तवत्थकप्पूर-चन्दनादीहि वत्थूहि;
परिपुण्णा च नावायो, नेकातित्थे समोसटा.
धनजा तेहि नेकेहि, करोन्तो भटसङ्गहं;
ततो तम्बलगामम्हि, निवसित्थ महब्बलो.
अञ्ञमञ्ञविरुद्धत्ता, राजारट्ठाधिवासिनो;
उपग्गम्म जना सब्बे, करं नो देन्ति सब्बसो.
विपक्खाचोळराजस्स, भिन्दन्ता’णं मदुद्धता;
आयुत्तके विहिंसेन्तो, यथाकामं चरन्ति च.
तं ¶ सुत्वा चोळभूपालो, सम्पकोपवसीकतो;
सेनं महन्तिं दत्वान, पेसेसि सचिवं निजं.
महातित्थे’वहिण्णो सो, तत्थ तत्थ बहूजने;
घातेन्तो सवसे कत्वा, राजारट्ठाधिवासिनो.
अनुक्कमेन गन्त्वान, खराणो रोहणं तदा;
अज्झोत्थरि ससेनो स, भिन्नो वेलोवसागरो.
रञ्ञो पच्चत्थिका हुत्वा, रविदेवचलव्हया;
उभो दमिळसेनिन्द-वसं याता महब्बला.
महापक्खबलोपेते, ते पस्सिय चमूपति;
रोहणं सकलं खिप्पं, मञ्ञित्थ सकहत्थगं.
एकादसम्हि सो वस्से, राजा चोळाभिभूतिया;
पलुट्ठपब्बते दुग्गं, पविधाय तहिं वसी.
चोळसेना तदासेलं, समन्ता सम्परिक्खिपि;
तत्थो’भयेसं सेनान-महू भिंसनकं रणं.
रञ्ञो भटा विनासेत्वा, सब्बं तं दमिळं बलं;
पलायन्तं महाचोळ-सामन्तञ्चानुबन्धिय.
गहेत्वान सिरं तस्स, गामस्मिं तम्बविट्ठिके
सद्धिं वाहनयानेहि, सारभूतधनेहि च.
तहिं तं सकलं भण्डं, नेत्वा रञ्ञो पदस्सिय;
पुळत्थिनगरं गन्तुं, कालो इति समब्रवुं.
महीपालोपि तं सुत्वा, सचिवानं वचो तदा;
महता बलकायेन, पुलत्थिनगरं गतो.
पवत्तिमेतं सकलं, सुत्वा चोळनरिस्सरो;
तिब्बकोपवसंयातो, भूपालगहणत्थिको.
सामं खिप्पं समागम्म, वीरो सागरपट्टनं;
भिय्योपि महतिं सेनं, लंकादीपमपेसयी.
तं विजानिय भूमिन्दो, सेनिन्दं पेसयी सकं;
बलं महन्तं दत्वान, चोळसेनाय युज्झितुं.
गच्छमानो चमूनाथो, सो’नुराधपुरन्तिके;
सद्धिं दमिळसेनाय, वत्तेसि तुमुलं रणं.
पतिंसु ¶ तस्मिं सङ्गामे, भूपालस्स नरा बहू;
भिय्योपि दमिळायत्ता, जाता तं रट्ठवासिनो.
विहाय धरणीपालो, पुलत्थिनगरं तदा;
विल्लिकाबाणकं रट्ठं, सम्पापुणिय वेगसा.
निहच्चामच्चयुगलं, तं रट्ठाधिट्ठितं तदा;
तहिं वासमकप्पेसि, सभटे सन्निपातयं.
अत्तानमनुबन्धन्तं, सुत्वा चोळचमूपतिं;
गन्त्वा वातगिरिं नाम, समयञ्ञू सिलुच्चयं.
उपच्चकाय सेलस्स, तत्थ दुग्गं निवेसिय;
रणं करोन्तो तेमासं, दमिळे पटिबाहयि.
केसधातुकनाथस्स, मारितस्स पुरारणे;
भाता कणिट्ठो सम्पत्त, महापक्खबलो तदा.
मारणं सकभातुस्स, सरन्तो रुट्ठमानसो;
सकलं परिवत्तेसि, गुत्तहालकमण्डलं.
अथो लंकिस्सरो तत्थ, खिप्पं गन्त्वा महब्बलो;
ठाने मच्चुत्थले नाम, खन्धावारं निबन्धिय.
खदिरङ्गणिदुग्गम्हा, पलापेत्वान तं रणे;
ठाना कुबुलगल्ला च, युज्झन्तो तं पलापयि.
विहाय पुत्तदारादि-सब्बं नेकधनं बलं;
पलायमानो सो रट्ठं, चोळायत्त मगालहुं.
तदा नरिस्सरो तत, तस्स सब्बं समादिय;
गन्त्वा तम्बलगामम्हि, नवं दुग्गं निवेसिय.
अनुक्कमेन गन्त्वान, महानागहुलव्हये;
पुरेवसी सुसज्जेन्तो, बलं चोळेहि युज्झितुं.
ततो राजा समव्हाय, सचीवे द्वे महब्बले;
पेसेसि दिक्खिणं पस्सं, वसं नेतुं तहिं जने.
सम्पेसेसि महामच्च-युगलं कक्खलं विभू;
चोळदप्पविनासाय, ततो वेला महापथे.
पेसिता दक्खिणं पस्सं, अमच्चा’मे महब्बला;
मुहुन्नरुग्गमदुग्गं, बदळत्थलमेव च.
वापीनगरदुग्गञ्च ¶ , बुद्धगामकमेव च;
तिलगुल्लं महागल्लं, मण्डगल्लकमेव च.
अनुराधपुरञ्चाति, गहेत्वान कमेन ते;
वत्तेन्ता सवसे रट्ठं, महातित्थमुपागता.
पेसिता सचिवाद्वेतु, ततो वेला महापथे;
विलुम्पन्ता छगामादि-खन्धावारे तहिं तहिं.
पुलत्थिनगरासन्नं, कमेना’गम्म पेसयुं;
दूते राजन्तिकखिप्प-मागन्तुं वट्टतीतिह.
दिसासा द्वीसु यानेहि, सचिवेहि पवत्तितं;
विक्कमाति सयं सुत्वा, कालञ्ञू सो महीपहि.
सीघं सन्नय्ह सेनङ्गं, समग्गं विदिकोविदो;
उम्मूलनायचोळानं, पुरातम्हा’भिनिक्खमि.
गच्छं गङ्गाय महिय-ङ्गणथूपन्तिके विभू;
सेनानिवेसं कारेत्वा कञ्चिकालं तहिं वसी.
कमेनागम्म ठानञ्ञू, पुळत्थिनगरन्तिके;
बन्धापेसि महावीरो, खन्धावारं थिरं वरं.
तत्थ तत्थ ठिता सूरा, चोळा ये कक्खला’खिला;
पुलत्थिनगरे युद्धं, कातुं सन्निपतिंसु ते.
निक्खम्म नगरा गन्त्वा, चोळा बहि महारणं;
कत्वा पराजिता भीता, पविस्स नगरं सकं.
गुत्ता सेसपुरद्वारा, गोपुरट्टालनिस्सिता;
महाहवं बहुस्साहा, पवत्तेसुं भयावहं.
दियड्ढमासं युज्झन्ति, नगरं तमुपरुन्धिय;
साधेतुं नेवसा’सक्खि, भूपालस्स महाचमू.
महारञ्ञो महावीरा, महासूरा महब्बला;
महाभटा महामाना, रविदेवचलादयो.
उल्लङ्घित्वान पाकारं, पविस्स सहसा पुरं;
खणेन दमिळे सब्बे, मूलघच्चमघातयुं.
एवं लद्धजयो राजा, तदा विजयबाहुसो;
चरापेसि निजाणाय, भेरिं भूरिमतिपुरे.
तं ¶ सुत्वा सकसेनाय, विनासं चोळभूपति;
सीहळा बलवन्तोति, भिय्यो सेनं न पाहिणि.
वीरो असेसनिहतुद्धट चोळसेट्ठो;
विञ्ञू सुसाधुट्ठपिताखिलराजरट्ठो;
इट्ठन्नुराधपुरसेट्ठमतीव हट्ठो;
वस्सम्हि पञ्चदसमे गमि राजसेट्ठो.
सुजनप्पसादसंवेगत्थाय कते महावंसे
अनुराधपुराभिगमनो नाम
छप्पञ्ञासतिमो परिच्छेदो