📜

छपञ्ञासतिम परिच्छेद

अनुराधपुराभिगमनो

.

युवराजपदे तस्स, ठितस्सा’थ नयञ्ञुनो;

अहू विजयबाहूति, नामं सब्बत्थ पाकटं.

.

महाञ्ञणो निजाणाय, तत्थ भेरिं चराविय;

ठपेन्तो सचिवे’नेके, पतिरूपे पदन्तरे.

.

चोळानं मद्दनत्थाय, राजरट्ठाधिवासिनं;

चतुरो चतुरोपाये, यो जयं तत्थ सो वसी.

.

चोळराजा सुणित्वा तं, पुळत्थिनगरे ठितं;

सेनापतिम पेसेसि, दत्वान बलवाहनं.

.

सेनिन्दं काजरग्गाम-समीपं समुपागतं;

दुप्पसय्हं विदित्वान, गिरिदुग्गमगा ततो.

.

सेनिन्दो काजरग्गामं, विलुम्पित्वान वेगसा;

तत्थ वत्थुमसक्कोन्तो, सदेसं पुन रागमि.

.

ततो महादिपादो’पि, आगम्म मलया लहुं;

महता बलकायेन, सिप्पत्थलकमावसि.

.

राजा रामञ्ञविसये, राजिनो सन्तिकं जने;

पेसेसि बहुकेसारं, धनजातञ्च’नप्पकं.

.

विचित्तवत्थकप्पूर-चन्दनादीहि वत्थूहि;

परिपुण्णा च नावायो, नेकातित्थे समोसटा.

१०.

धनजा तेहि नेकेहि, करोन्तो भटसङ्गहं;

ततो तम्बलगामम्हि, निवसित्थ महब्बलो.

११.

अञ्ञमञ्ञविरुद्धत्ता, राजारट्ठाधिवासिनो;

उपग्गम्म जना सब्बे, करं नो देन्ति सब्बसो.

१२.

विपक्खाचोळराजस्स, भिन्दन्ता’णं मदुद्धता;

आयुत्तके विहिंसेन्तो, यथाकामं चरन्ति च.

१३.

तं सुत्वा चोळभूपालो, सम्पकोपवसीकतो;

सेनं महन्तिं दत्वान, पेसेसि सचिवं निजं.

१४.

महातित्थे’वहिण्णो सो, तत्थ तत्थ बहूजने;

घातेन्तो सवसे कत्वा, राजारट्ठाधिवासिनो.

१५.

अनुक्कमेन गन्त्वान, खराणो रोहणं तदा;

अज्झोत्थरि ससेनो स, भिन्नो वेलोवसागरो.

१६.

रञ्ञो पच्चत्थिका हुत्वा, रविदेवचलव्हया;

उभो दमिळसेनिन्द-वसं याता महब्बला.

१७.

महापक्खबलोपेते, ते पस्सिय चमूपति;

रोहणं सकलं खिप्पं, मञ्ञित्थ सकहत्थगं.

१८.

एकादसम्हि सो वस्से, राजा चोळाभिभूतिया;

पलुट्ठपब्बते दुग्गं, पविधाय तहिं वसी.

१९.

चोळसेना तदासेलं, समन्ता सम्परिक्खिपि;

तत्थो’भयेसं सेनान-महू भिंसनकं रणं.

२०.

रञ्ञो भटा विनासेत्वा, सब्बं तं दमिळं बलं;

पलायन्तं महाचोळ-सामन्तञ्चानुबन्धिय.

२१.

गहेत्वान सिरं तस्स, गामस्मिं तम्बविट्ठिके

सद्धिं वाहनयानेहि, सारभूतधनेहि च.

२२.

तहिं तं सकलं भण्डं, नेत्वा रञ्ञो पदस्सिय;

पुळत्थिनगरं गन्तुं, कालो इति समब्रवुं.

२३.

महीपालोपि तं सुत्वा, सचिवानं वचो तदा;

महता बलकायेन, पुलत्थिनगरं गतो.

२४.

पवत्तिमेतं सकलं, सुत्वा चोळनरिस्सरो;

तिब्बकोपवसंयातो, भूपालगहणत्थिको.

२५.

सामं खिप्पं समागम्म, वीरो सागरपट्टनं;

भिय्योपि महतिं सेनं, लंकादीपमपेसयी.

२६.

तं विजानिय भूमिन्दो, सेनिन्दं पेसयी सकं;

बलं महन्तं दत्वान, चोळसेनाय युज्झितुं.

२७.

गच्छमानो चमूनाथो, सो’नुराधपुरन्तिके;

सद्धिं दमिळसेनाय, वत्तेसि तुमुलं रणं.

२८.

पतिंसु तस्मिं सङ्गामे, भूपालस्स नरा बहू;

भिय्योपि दमिळायत्ता, जाता तं रट्ठवासिनो.

२९.

विहाय धरणीपालो, पुलत्थिनगरं तदा;

विल्लिकाबाणकं रट्ठं, सम्पापुणिय वेगसा.

३०.

निहच्चामच्चयुगलं, तं रट्ठाधिट्ठितं तदा;

तहिं वासमकप्पेसि, सभटे सन्निपातयं.

३१.

अत्तानमनुबन्धन्तं, सुत्वा चोळचमूपतिं;

गन्त्वा वातगिरिं नाम, समयञ्ञू सिलुच्चयं.

३२.

उपच्चकाय सेलस्स, तत्थ दुग्गं निवेसिय;

रणं करोन्तो तेमासं, दमिळे पटिबाहयि.

३३.

केसधातुकनाथस्स, मारितस्स पुरारणे;

भाता कणिट्ठो सम्पत्त, महापक्खबलो तदा.

३४.

मारणं सकभातुस्स, सरन्तो रुट्ठमानसो;

सकलं परिवत्तेसि, गुत्तहालकमण्डलं.

३५.

अथो लंकिस्सरो तत्थ, खिप्पं गन्त्वा महब्बलो;

ठाने मच्चुत्थले नाम, खन्धावारं निबन्धिय.

३६.

खदिरङ्गणिदुग्गम्हा, पलापेत्वान तं रणे;

ठाना कुबुलगल्ला च, युज्झन्तो तं पलापयि.

३७.

विहाय पुत्तदारादि-सब्बं नेकधनं बलं;

पलायमानो सो रट्ठं, चोळायत्त मगालहुं.

३८.

तदा नरिस्सरो तत, तस्स सब्बं समादिय;

गन्त्वा तम्बलगामम्हि, नवं दुग्गं निवेसिय.

३९.

अनुक्कमेन गन्त्वान, महानागहुलव्हये;

पुरेवसी सुसज्जेन्तो, बलं चोळेहि युज्झितुं.

४०.

ततो राजा समव्हाय, सचीवे द्वे महब्बले;

पेसेसि दिक्खिणं पस्सं, वसं नेतुं तहिं जने.

४१.

सम्पेसेसि महामच्च-युगलं कक्खलं विभू;

चोळदप्पविनासाय, ततो वेला महापथे.

४२.

पेसिता दक्खिणं पस्सं, अमच्चा’मे महब्बला;

मुहुन्नरुग्गमदुग्गं, बदळत्थलमेव च.

४३.

वापीनगरदुग्गञ्च , बुद्धगामकमेव च;

तिलगुल्लं महागल्लं, मण्डगल्लकमेव च.

४४.

अनुराधपुरञ्चाति, गहेत्वान कमेन ते;

वत्तेन्ता सवसे रट्ठं, महातित्थमुपागता.

४५.

पेसिता सचिवाद्वेतु, ततो वेला महापथे;

विलुम्पन्ता छगामादि-खन्धावारे तहिं तहिं.

४६.

पुलत्थिनगरासन्नं, कमेना’गम्म पेसयुं;

दूते राजन्तिकखिप्प-मागन्तुं वट्टतीतिह.

४७.

दिसासा द्वीसु यानेहि, सचिवेहि पवत्तितं;

विक्कमाति सयं सुत्वा, कालञ्ञू सो महीपहि.

४८.

सीघं सन्नय्ह सेनङ्गं, समग्गं विदिकोविदो;

उम्मूलनायचोळानं, पुरातम्हा’भिनिक्खमि.

४९.

गच्छं गङ्गाय महिय-ङ्गणथूपन्तिके विभू;

सेनानिवेसं कारेत्वा कञ्चिकालं तहिं वसी.

५०.

कमेनागम्म ठानञ्ञू, पुळत्थिनगरन्तिके;

बन्धापेसि महावीरो, खन्धावारं थिरं वरं.

५१.

तत्थ तत्थ ठिता सूरा, चोळा ये कक्खला’खिला;

पुलत्थिनगरे युद्धं, कातुं सन्निपतिंसु ते.

५२.

निक्खम्म नगरा गन्त्वा, चोळा बहि महारणं;

कत्वा पराजिता भीता, पविस्स नगरं सकं.

५३.

गुत्ता सेसपुरद्वारा, गोपुरट्टालनिस्सिता;

महाहवं बहुस्साहा, पवत्तेसुं भयावहं.

५४.

दियड्ढमासं युज्झन्ति, नगरं तमुपरुन्धिय;

साधेतुं नेवसा’सक्खि, भूपालस्स महाचमू.

५५.

महारञ्ञो महावीरा, महासूरा महब्बला;

महाभटा महामाना, रविदेवचलादयो.

५६.

उल्लङ्घित्वान पाकारं, पविस्स सहसा पुरं;

खणेन दमिळे सब्बे, मूलघच्चमघातयुं.

५७.

एवं लद्धजयो राजा, तदा विजयबाहुसो;

चरापेसि निजाणाय, भेरिं भूरिमतिपुरे.

५८.

तं सुत्वा सकसेनाय, विनासं चोळभूपति;

सीहळा बलवन्तोति, भिय्यो सेनं न पाहिणि.

५९.

वीरो असेसनिहतुद्धट चोळसेट्ठो;

विञ्ञू सुसाधुट्ठपिताखिलराजरट्ठो;

इट्ठन्नुराधपुरसेट्ठमतीव हट्ठो;

वस्सम्हि पञ्चदसमे गमि राजसेट्ठो.

सुजनप्पसादसंवेगत्थाय कते महावंसे

अनुराधपुराभिगमनो नाम

छप्पञ्ञासतिमो परिच्छेदो