📜
सत्तपञ्ञासतिम परिच्छेद
संगहकरणोनाम
लङ्कारक्खाय सचिवे, बलिनो योधसम्मते;
पटिपाटिं समुद्दिस्स, समन्ता सन्नियोजयि.
अभिसेकमङ्गलत्थाय, पासादादिमनेकतं;
किच्चं सम्पादनीयन्ति, सचिवं सन्नियोजिय.
वन्दनीये’भिवन्दन्तो, पदेसेनेककेतहिं;
नेत्वा मासत्तयं गञ्छि, पुलत्थिनगरं पुन.
विस्सुतो आदिमलय-नामेन बलनायको;
उजुपच्चत्थिको हुत्वा, महीपालस्स सब्बसो.
गङ्गा मत्थयु’पागञ्छि, बलं सब्बं समादिय;
अन्दूति विस्सुतं मन्द-पञ्ञो गामं पुरन्तिके.
लंकिस्सरो तहिं गन्त्वा, उद्धरित्वा तमुद्धतं;
पुलत्थिनगरं गञ्छि, वसे वत्तिय तं बलं.
युवराजपदंयेव, सितो सन्तो लिखापयि;
सो सत्तरसवस्सानि, सप्पञ्ञो नरसत्तमो.
ततो’नुराधनगर-मभिगम्म ¶ यथाविधिं;
अनुभोत्वा विधानञ्ञू, अभिसेकमहुस्सवं.
अट्ठितो पापधम्मेसु, सुट्ठितो सेट्ठकम्मनि;
सो अट्ठारसमं वस्सं, लिखापयि सुसण्ठितो.
ततो आगम्म निवसि, पुलत्थिनगरे वरे;
सो सिरीसङ्घबोधी’ति, नामधेय्येन विस्सुतो.
अनुजं सो वीरबाहु-मोपरज्जे निवेसिय;
दत्वान दक्खिणं देसं, तं सङ्गण्हि यथाविधिं.
कणिट्ठस्साथ भातुस्स, जयबाहुस्स भूभुजो;
आदिपादपदं दत्वा, रट्ठं चा’दासि रोहणं.
ठानन्तरानि सब्बेस-ममच्चानं यथारहं;
दत्वा रज्जे यथाञायं, करं योजेसि गण्हितुं.
चिरस्सं परिहीनं सो, दयावासो महीपति;
पवत्तेसि यथाधम्मं, ठितधम्मो विनिच्छयं.
एवं समुद्धटानेक, रिपुकण्टकसञ्चये;
निच्चं रज्जं पसासेन्ते, लङ्कंसम्मानरिस्सरे.
छत्तग्गाहकनाथो च, धम्मगेहकनायको;
तथेव सेट्ठिनाथो च, इच्चेते भातरो तयो.
रञ्ञो विरोधितं याता, फलाता जम्पुदीपकं;
लङ्कं वीसतिमे वस्से, एकेनूने समोतरुं.
ते सब्बे रोहणं रट्ठं, सब्बं मलयमण्डलं;
सब्बं दक्खिणपस्सञ्च, सहसा परिवत्तयुं.
निपुणो रोहणं गन्त्वा, तथा मलयमण्डलं;
निघातेन्तो बहू तत्थ, तत्थ पच्चत्थिके जने.
सम्मावुपसमेत्वा तं, ठपेत्वा सचिवे तहिं;
दक्खिणो दक्खिणं देसं, सयं गन्त्वा महब्बलो.
पेसेत्वा समणीभातु-वंसजं सचिवं तदा;
गाहेत्वा समरेघोरे, वीरो ते सकवेरिनो.
समारोपियसूलम्हि, लङ्कं विगतकण्टकं;
कारेत्वान निरातङ्कं, पुलत्थिपुरमागमि.
वसन्ती ¶ चोळविसये, जगतिपालराजिनी;
चोळहत्था पमुञ्चित्वा, सद्धिं धीतु कुमारिया.
लीलावत्याभिधानाय, नावामारुय्ह वेगसा;
लंकादीपम्हि ओतिण्णा, पस्सि लंकिस्सरं तदा.
सुत्वा वंसक्कमं तस्सा, सो ञत्वा सुद्धवंसतं;
लीलावतिं महिसित्ते, अभिसिञ्चि नरिस्सरो.
सा तं पटिच्च राजानं, महेसी धीतरं लभि;
नामं यसोधराति’स्सा, अकासि धरणी पति.
मेरुकन्दररट्ठेन, सद्धिं राजा सधीतरं;
वीरवम्मस्स पादासि, सा लभि धीतरो दुवे.
समाननामिका जेट्ठा, सा माता महिया अहु;
सुगला नामिका आसि, तासु द्वीसु कणिट्ठिका.
कालिङ्गधरणीपाल-वंसजं चारुदस्सनं;
तिलोकसुन्दरं नाम, सुकुमारं कुमारिकं.
कालिङ्गरट्ठतो राजा, आणापेत्वा चिरट्ठितिं;
निजवंसस्स इच्छन्तो, महेसित्ते’भि सेचयि.
सुभद्दा च सुमित्ता च, लोकनाथव्हयापि च;
रतनावली रूपवती, इतिमा पञ्च धीतरो.
पुत्तं विक्कमबाहुञ्च, सा लभी धञ्ञलक्खणं;
सम्पत्ता सा पजवुद्धिं, हरन्ति राजिनो मतं.
इत्थागारेसु सेसेसु, वीता समकुलङ्गना;
गब्भो जातुमहीपालं, तं पटिच्च न सण्ठहि.
अथेकदिवसं राजा, अमच्चगणमज्झगो;
पिलोकियठिभा सब्बा, धीतरो पटिपाटिया.
धीतु नवमवसेसानं, ठपेत्वा रतनावलिं;
धञ्ञलक्खणसम्पन्न-पुत्तस्सुप्पत्तिसुचकं.
लक्खणं लक्खणञ्ञू सो, अपस्सं पेमचेगवा;
रतनावलिमाहूय, तस्सा मुद्धनि चुम्बिय.
तेजोगुणेहि ¶ चागेहि, धिया सूरत्तनेन च;
भूते च भाविनो चेव, सब्बे भूपे’तिसायिनो.
निच्चं लङ्कं निरासङ्क-मेकच्छत्तकमेव च;
पविधातुं समत्थस्स, सम्मासासनतायिनो.
सोभनानेकवत्तस्स, इमिस्सा कुच्छिहेस्सति;
पुत्तस्सुप्पत्तिठानन्ति, मुदुतो सो समब्रवि.
यावन्तस्सापिखोचोळ-महीपालस्स नेकसो;
कुलाभिमानी राजा सो, अदत्वान कणीयसिं.
आणापेत्वा पण्डुराजं, विसुद्धत्वयसम्भवं;
अनुजं राजिनिं वस्स, मित्तव्हयमदासिसो.
सामाणभरणं कित्ति, सिरी मेघाभिधानकं;
सिरिवल्लभनामञ्च, जनेसि तनये तयो.
सुभद्द वीरबाहुस्स, सुमित्तं जयबाहुनो;
महता परिहारेन, पादासि धरणी पति.
अदासि माणाभरणे, धीतरं रतनावलिं;
लोकनाथव्हयं कित्ति सिरिमेघस्स’दासिसो.
रूपत्यभिधानाय, धीतुयो परतायहि;
सरीरिवल्लभसादा, सुगलव्ह कुमारिकं.
मधुकण्णवभीमराज, बलक्कार सनामके;
महेसी बन्धवेराज-पुत्ते सीहपुरागते.
पस्सित्वान पहीपालो, तदा सञ्जातपीतिको;
तेसं पादासि पच्चेकं, वुत्तिं सो अनुरूपकं.
ते सब्बे लद्धसक्कार सम्मानाधरणीपतिं;
आराधयन्ता ससतं, निवसिंसु यथारुचिं.
एतेसं राजपुत्तानं, सुन्दरिव्हं कणिट्ठकं;
अदा विक्कमबाहुस्स, निजवंसठितट्ठिको.
भिय्यो ¶ विक्कमबाहुस्स, ततो लीलावतिं सतिं;
सह भोगेन पादासि, तदा बन्धु हितेरतो.
विधाय एवं सजने जनिन्दो;
निस्सेसतो भोगसमप्पितो;
दयापरो ञातिजनातमत्थं;
समाचरी नीतिपथानुरूपं.
सुजनप्पसादसंवेगत्थाय कते महावंसे
संगहकरणो नाम
सत्तपञ्ञासतिमो परिच्छेदो