📜

सत्तपञ्ञासतिम परिच्छेद

संगहकरणोनाम

.

लङ्कारक्खाय सचिवे, बलिनो योधसम्मते;

पटिपाटिं समुद्दिस्स, समन्ता सन्नियोजयि.

.

अभिसेकमङ्गलत्थाय, पासादादिमनेकतं;

किच्चं सम्पादनीयन्ति, सचिवं सन्नियोजिय.

.

वन्दनीये’भिवन्दन्तो, पदेसेनेककेतहिं;

नेत्वा मासत्तयं गञ्छि, पुलत्थिनगरं पुन.

.

विस्सुतो आदिमलय-नामेन बलनायको;

उजुपच्चत्थिको हुत्वा, महीपालस्स सब्बसो.

.

गङ्गा मत्थयु’पागञ्छि, बलं सब्बं समादिय;

अन्दूति विस्सुतं मन्द-पञ्ञो गामं पुरन्तिके.

.

लंकिस्सरो तहिं गन्त्वा, उद्धरित्वा तमुद्धतं;

पुलत्थिनगरं गञ्छि, वसे वत्तिय तं बलं.

.

युवराजपदंयेव, सितो सन्तो लिखापयि;

सो सत्तरसवस्सानि, सप्पञ्ञो नरसत्तमो.

.

ततो’नुराधनगर-मभिगम्म यथाविधिं;

अनुभोत्वा विधानञ्ञू, अभिसेकमहुस्सवं.

.

अट्ठितो पापधम्मेसु, सुट्ठितो सेट्ठकम्मनि;

सो अट्ठारसमं वस्सं, लिखापयि सुसण्ठितो.

१०.

ततो आगम्म निवसि, पुलत्थिनगरे वरे;

सो सिरीसङ्घबोधी’ति, नामधेय्येन विस्सुतो.

११.

अनुजं सो वीरबाहु-मोपरज्जे निवेसिय;

दत्वान दक्खिणं देसं, तं सङ्गण्हि यथाविधिं.

१२.

कणिट्ठस्साथ भातुस्स, जयबाहुस्स भूभुजो;

आदिपादपदं दत्वा, रट्ठं चा’दासि रोहणं.

१३.

ठानन्तरानि सब्बेस-ममच्चानं यथारहं;

दत्वा रज्जे यथाञायं, करं योजेसि गण्हितुं.

१४.

चिरस्सं परिहीनं सो, दयावासो महीपति;

पवत्तेसि यथाधम्मं, ठितधम्मो विनिच्छयं.

१५.

एवं समुद्धटानेक, रिपुकण्टकसञ्चये;

निच्चं रज्जं पसासेन्ते, लङ्कंसम्मानरिस्सरे.

१६.

छत्तग्गाहकनाथो च, धम्मगेहकनायको;

तथेव सेट्ठिनाथो च, इच्चेते भातरो तयो.

१७.

रञ्ञो विरोधितं याता, फलाता जम्पुदीपकं;

लङ्कं वीसतिमे वस्से, एकेनूने समोतरुं.

१८.

ते सब्बे रोहणं रट्ठं, सब्बं मलयमण्डलं;

सब्बं दक्खिणपस्सञ्च, सहसा परिवत्तयुं.

१९.

निपुणो रोहणं गन्त्वा, तथा मलयमण्डलं;

निघातेन्तो बहू तत्थ, तत्थ पच्चत्थिके जने.

२०.

सम्मावुपसमेत्वा तं, ठपेत्वा सचिवे तहिं;

दक्खिणो दक्खिणं देसं, सयं गन्त्वा महब्बलो.

२१.

पेसेत्वा समणीभातु-वंसजं सचिवं तदा;

गाहेत्वा समरेघोरे, वीरो ते सकवेरिनो.

२२.

समारोपियसूलम्हि, लङ्कं विगतकण्टकं;

कारेत्वान निरातङ्कं, पुलत्थिपुरमागमि.

२३.

वसन्ती चोळविसये, जगतिपालराजिनी;

चोळहत्था पमुञ्चित्वा, सद्धिं धीतु कुमारिया.

२४.

लीलावत्याभिधानाय, नावामारुय्ह वेगसा;

लंकादीपम्हि ओतिण्णा, पस्सि लंकिस्सरं तदा.

२५.

सुत्वा वंसक्कमं तस्सा, सो ञत्वा सुद्धवंसतं;

लीलावतिं महिसित्ते, अभिसिञ्चि नरिस्सरो.

२६.

सा तं पटिच्च राजानं, महेसी धीतरं लभि;

नामं यसोधराति’स्सा, अकासि धरणी पति.

२७.

मेरुकन्दररट्ठेन, सद्धिं राजा सधीतरं;

वीरवम्मस्स पादासि, सा लभि धीतरो दुवे.

२८.

समाननामिका जेट्ठा, सा माता महिया अहु;

सुगला नामिका आसि, तासु द्वीसु कणिट्ठिका.

२९.

कालिङ्गधरणीपाल-वंसजं चारुदस्सनं;

तिलोकसुन्दरं नाम, सुकुमारं कुमारिकं.

३०.

कालिङ्गरट्ठतो राजा, आणापेत्वा चिरट्ठितिं;

निजवंसस्स इच्छन्तो, महेसित्ते’भि सेचयि.

३१.

सुभद्दा च सुमित्ता च, लोकनाथव्हयापि च;

रतनावली रूपवती, इतिमा पञ्च धीतरो.

३२.

पुत्तं विक्कमबाहुञ्च, सा लभी धञ्ञलक्खणं;

सम्पत्ता सा पजवुद्धिं, हरन्ति राजिनो मतं.

३३.

इत्थागारेसु सेसेसु, वीता समकुलङ्गना;

गब्भो जातुमहीपालं, तं पटिच्च न सण्ठहि.

३४.

अथेकदिवसं राजा, अमच्चगणमज्झगो;

पिलोकियठिभा सब्बा, धीतरो पटिपाटिया.

३५.

धीतु नवमवसेसानं, ठपेत्वा रतनावलिं;

धञ्ञलक्खणसम्पन्न-पुत्तस्सुप्पत्तिसुचकं.

३६.

लक्खणं लक्खणञ्ञू सो, अपस्सं पेमचेगवा;

रतनावलिमाहूय, तस्सा मुद्धनि चुम्बिय.

३७.

तेजोगुणेहि चागेहि, धिया सूरत्तनेन च;

भूते च भाविनो चेव, सब्बे भूपे’तिसायिनो.

३८.

निच्चं लङ्कं निरासङ्क-मेकच्छत्तकमेव च;

पविधातुं समत्थस्स, सम्मासासनतायिनो.

३९.

सोभनानेकवत्तस्स, इमिस्सा कुच्छिहेस्सति;

पुत्तस्सुप्पत्तिठानन्ति, मुदुतो सो समब्रवि.

४०.

यावन्तस्सापिखोचोळ-महीपालस्स नेकसो;

कुलाभिमानी राजा सो, अदत्वान कणीयसिं.

४१.

आणापेत्वा पण्डुराजं, विसुद्धत्वयसम्भवं;

अनुजं राजिनिं वस्स, मित्तव्हयमदासिसो.

४२.

सामाणभरणं कित्ति, सिरी मेघाभिधानकं;

सिरिवल्लभनामञ्च, जनेसि तनये तयो.

४३.

सुभद्द वीरबाहुस्स, सुमित्तं जयबाहुनो;

महता परिहारेन, पादासि धरणी पति.

४४.

अदासि माणाभरणे, धीतरं रतनावलिं;

लोकनाथव्हयं कित्ति सिरिमेघस्स’दासिसो.

४५.

रूपत्यभिधानाय, धीतुयो परतायहि;

सरीरिवल्लभसादा, सुगलव्ह कुमारिकं.

४६.

मधुकण्णवभीमराज, बलक्कार सनामके;

महेसी बन्धवेराज-पुत्ते सीहपुरागते.

४७.

पस्सित्वान पहीपालो, तदा सञ्जातपीतिको;

तेसं पादासि पच्चेकं, वुत्तिं सो अनुरूपकं.

४८.

ते सब्बे लद्धसक्कार सम्मानाधरणीपतिं;

आराधयन्ता ससतं, निवसिंसु यथारुचिं.

४९.

एतेसं राजपुत्तानं, सुन्दरिव्हं कणिट्ठकं;

अदा विक्कमबाहुस्स, निजवंसठितट्ठिको.

५०.

भिय्यो विक्कमबाहुस्स, ततो लीलावतिं सतिं;

सह भोगेन पादासि, तदा बन्धु हितेरतो.

५१.

विधाय एवं सजने जनिन्दो;

निस्सेसतो भोगसमप्पितो;

दयापरो ञातिजनातमत्थं;

समाचरी नीतिपथानुरूपं.

सुजनप्पसादसंवेगत्थाय कते महावंसे

संगहकरणो नाम

सत्तपञ्ञासतिमो परिच्छेदो