📜

अट्ठपञ्ञासतिम परिच्छेद

लोकसासन संगहकरणो

.

विचिनित्वा कुलीने सो, जने सब्बे समादिय;

सकारक्खाय योजेसि, यथाचारं महीपति.

.

उच्चं पुलत्थिनगरे, पाकारं कारयी थिरं;

नेकगोपुरसंयुत्तं, युधाकम्मसुरञ्जितं.

.

समन्तायतवित्थिण्ण-गम्भीरपरिखायुतं;

उच्चपत्थण्डिलोपेतं, दुप्पधंसमरातिहि.

.

उपसम्पदकम्मस्स, गणपूरकभिक्खूनं;

अप्पहोनेकभावेन, सासनठितिमानसो.

.

अनुरुद्धनरिन्दस्स, सहायस्साथ सन्तिकं;

रामञ्ञविसयं दूते, पेसेत्वा सहपाभते.

.

ततो आणापयित्वान, पिटकत्तयपारगे;

सो सीलादिगुणावासे, भिक्खवो थेरसम्मते.

.

ते उळाराहि पूजाहि, पूजयित्वा नरिस्सरो;

पब्बज्जा उपसम्पत्ति, कारयित्वा अनेकसो.

.

पिटकत्तयञ्च बहुसो, कथापेत्वा सवण्णनं;

लङ्कायो’सक्कमानं सो, जोतयी जिनसासनं.

.

पुतत्थिनगरस्सन्तो , पदेसस्मिं तहिं तहिं;

विहारे कारयित्वान, बहुके सुमनोहरे.

१०.

भिक्खवो तत्थ वासेत्वा, निकायत्तयवासिनो;

पच्चयेहि उळारेहि, सन्तप्पेसि चतूहिपि.

११.

फलिकत्थम्भकचारु-पाकारपरिखायुतं;

पञ्चभूमकपासाद-पवरे नो’पसोभितं.

१२.

समसन्ता वासपन्तीहि, सुभाहि सुविराजितं;

निरकिण्णमसम्बाध वरभासुर गोपुरं.

१३.

विहारं कारयित्वान, वत्थुत्तयपरायनो;

निकायत्तयवासिस्स, भिक्खुसङ्घस्स’दासिसो.

१४.

सङ्घस्स पाकवट्टत्थं, रट्ठं दत्वा’ळिसारकं;

सकलं सन्निवासीहि, नेत्तिकेहि सहेव सो.

१५.

नेकसतानिभिक्खूनं, वासयित्वान तत्थ सो;

सततं सम्पवत्तेसि, उळारं चतुपच्चयं.

१६.

दाट्ठाधातुघरंचारु, कारयित्वा महारहं;

दाठाधातुस्स निच्चं सो, महामहमकारयि.

१७.

गणसङ्गणिका’पेतो, पोत्थकं धम्मसङ्गणिं;

परिवत्तेसि सोपातो, सुन्दरे धम्ममन्दिरे.

१८.

नच्चादिगन्धमालादि-नेकपूजम्पवत्तिय;

सीरेन सद्धासम्बन्धो, सम्बुद्धमभिवन्दति.

१९.

जम्बुदीपागते चाग, सूरो सो भुविरिसूरयो;

तप्पेसि धनदानेन, दानियेनेक सो विभू.

२०.

सद्धम्मकथिकानं सो, पूजा कत्वान नेकसो;

देसापेसिच सद्धम्मं, सदाधम्मगुणे रतो.

२१.

तिक्खत्तुं सो तुलाभार-दानं दिनेसु दापयि;

उपोसथं वोपवसि, सुविसुद्धमुपोसथे.

२२.

अदा दण्डिस्सरं दान-मनुसंवच्छरं विभू;

पिटकत्तयं लिखापेत्वा, भिक्खुसङ्घस्स दापयि.

२३.

महग्घमणिमुत्तादि-रतनानि सपेसिय;

जम्बुदीपे महाबोधिं-नेकक्खत्तुम पूजयि.

२४.

कण्णाटभूमिपालेन, चोळरञ्ञा च पेसिता;

दूतामहन्तमादाय, पण्णाकारमिधागता.

२५.

अद्दसंसु महीपालं, ततो सो तुट्ठमानसो;

तेसं उभिन्नं दूतानं, कत्तब्बं साधुकारिय.

२६.

तेसु आदो’व कण्णाट-दूतेहि सह पेसिय;

दूते सकीये कण्णाट-निकटं सारपाभते.

२७.

अत्तनो विसयं पत्ते, चोळो सीहळ दूतके;

सहसा कण्णनासासु, पापयिंसु विरूपतं.

२८.

सम्पत्तविप्पकाराके, इधागन्त्वान राजिनो;

कथयिंसु तदा सब्बं, चोळेन कतमत्तनि.

२९.

उद्दिपिताभिमानो सो, सकलामच्चमज्झगो;

अव्हाय दमिळे दूते, इति चोळस्स सन्दिसि.

३०.

सेनं विना’व एकस्मिं, दीपे मज्झे महण्णवे;

बाहाबलपरिक्खावा, होतुनो द्वन्दयुद्धतो.

३१.

बलं सन्नय्ह सकलं, रज्जे तुय्हं ममा’थ वा;

तवा’भिमत दोसम्हि, सङ्गामो वा करीयतं.

३२.

मया वुत्तक्कमेनेव, वत्तब्बो वो जनाधिपो;

इति वत्वान ते दूते, इत्थलङ्कार मण्डिते.

३३.

विस्सज्जिय लहुंचोळ-महीपालस्स सन्तिकं;

ततो सेनङ्गमादाय, अनुराध पुरं गमि.

३४.

मत्तिकावाटतित्थे च, महातित्थे च पेसयी;

चोळरट्ठं’व गन्त्वान, युज्झितुं द्वे चमूपति.

३५.

सज्जन्तेसु चमूपेसु, नावापाथेय्यकानि च;

युद्धत्थाय बलं चोळ-रट्ठपेसनकारणा.

३६.

तदा तिंसतिमे वस्से, वेळक्कारसनामका;

बलकाया तहिंगन्तु-मनिच्छन्ता विरोधिनो.

३७.

मारेत्वान उभो सेना-नाथे मत्तगजाविय;

समन्ततो विलुम्पिंसु, पुलत्थिपुरमुद्धता.

३८.

पुत्तेहि तीहि सहितं, राजिनो च कणीयसिं;

गणित्वा सहसा राज-पासादं चापि झापयुं.

३९.

राजा निक्खम्म खिप्पं सो, गन्त्वा दक्खिणपस्सकं;

सेले वातगिरिव्हस्मिं, सारं भण्डं ठपापिय.

४०.

वीरबाहुपराजेन, सीहविक्कमसालिना;

महता च बलोघेन, समन्ता परिवारितो.

४१.

पुलत्थिपुरमागम्म, वत्तेन्तो दारुणं रणं;

पलापेसि खणेनेव, बलकाये समागते.

४२.

मारितान चमूपान-मट्ठिसङ्घाटधिट्ठितं;

परिक्खिपित्वा चितकं, वेरिभूते बलाधिपे.

४३.

बन्धयित्वान खाणुम्हि, पच्छा बाहं सुबन्धनं;

परितो विप्फुरन्तीहि, अग्गिजालाहि झापयि.

४४.

घातेत्वा तत्थ मानीतं, गामानि धरणीपति;

अकासि लङ्कावसुधं, सब्बथा वीतकण्टकं.

४५.

युज्झितुं सह चोळेन, राजा अत्तकतावधिं;

अनतिक्कम्म सो पञ्च-चत्तालीसम्हि वच्छरे.

४६.

सन्नद्धं बलमादाय, गन्त्वा सागरपट्टनं;

तस्साभिगमनं पस्सं, कञ्चिकालं तहिं वसं.

४७.

अनागतत्ता चोळस्स, तस्स दूते विस्सज्जिय;

पुनागन्त्वा वसीराजा, पुलत्थिनगरे चिरं.

४८.

महाहेळि सरेहरु, महादत्तिकनामिका;

कटुन्नरूपण्डवापी, कल्लगल्लिक नामिका.

४९.

एरण्डेगल्लवापी च, दीघवत्थुकवापिका;

मण्डवाटकवापी, च, कित्तग्गबोधिपब्बता.

५०.

वलाहस्स महादारु, गल्लकुम्भीलसोब्भका;

पत्तपासाणवापी च, वापी च काणनामिका.

५१.

एता चञ्ञा च सो छिन्न-मरियादा वापियो बहू;

बन्धापेसि सदादीन-सत्ते बद्ध हितासयो.

५२.

भूमिन्दो कन्दरा-गङ्गा-नदीसु च तहिं तहिं;

सुभिक्खं कारयी रट्ठं, बन्धेत्वा’वरणानि सो.

५३.

विहारा’भयचारित्त-भेदिनिं महिसंसक;

परिहारे सब्बसोच्छिज्ज-गाहयित्वा गलम्हि तं.

५४.

पुरम्भा बहि कारेत्वा, महासङ्घं खमापिय;

पकासेसि च लोकस्स, सङ्घगारवमत्तनो.

५६.

महागामे निकायानं, तितये चोळनासिते;

धातुगब्भे च बन्धेसि, थूपारामद्वये’पि च.

५७.

मातुया’ळाहणठाने, तथेव पितुनोपि च;

अका पञ्च महावासे, तथा बुदलविट्ठियं.

५८.

पण्डवापी च पाठीनो, रक्खचेतियपब्बतो;

तथेव मण्डलगिरि-मधुत्थलविहारको.

५९.

उरुवेलव्हयो देव-नगरे च विहारको;

महियङ्गणविहारो च, सीतलग्गामलेणकं.

६०.

जम्बुकोलविहारो च, तथेव गिरिकण्डको;

कुरुन्दियविहारो च, जम्बुकोलकलेणकं.

६१.

भल्लातकविहारो च, तथेव परगामको;

कासगल्लव्हयो चन्द-गिरिव्हय विहारको.

६२.

वेलगामविहारो च, महासेनव्हगामको;

विहारो चा’नुराधम्हि, पुरे बोधिघरं तथा.

६३.

इच्चेवमादयोनेके, विहारे च बहू विभू;

पटिसङ्खरिजिण्णे सो, गामे चा’दा विसुं विसुं.

६४.

समन्तकूट सेलत्थं, मुनिन्दपदलञ्जनं;

पणमत्थाय गच्छन्ता, मनुस्सा दुग्गमञ्जसे.

६५.

सब्बे मा किलमन्तू’ति, दानवट्टाय दापयि;

सालिक्खेत्तादिसम्पन्नं, गिलीमलयनामकं.

६६.

कदलीगाममग्गे च, हूवरळञ्जसे तथा;

गामे दत्वान पच्चेकं, सालायो चापि कारयि.

६७.

अनागते तं भूपाला, मा गण्हन्तू’ति लेखिय;

अक्खरानि सिलाथम्भे, पतिट्ठापेसि भूमिपो.

६८.

गामं अन्तरविट्ठिञ्च, तथा सङ्घाटगामकं;

सिरिमण्डगलारामञ्च, अदासो लाभवासिनं.

६९.

वनजीवकभिक्खून-मदा सो चतुपच्चये;

बन्धूनम्पि च सो तेसं, भोगगामे पदापयि.

७०.

पावारग्गिकपल्लानि, विविधे ओसधेपि च;

सीते उतुम्हि बहुसो, भिक्खुसङ्घस्स दापयि.

७१.

अदा सब्बपरिक्खारे, परिक्खारे तथात्थ सो;

नेकवारेसु सक्कच्चं, भिक्खुसङ्घस्स बुद्धिमा.

७२.

सङ्घस्स पाकवट्टत्थं, भिक्खूनं लाभवासिनं;

वेय्यावच्चकरानञ्च, पूजेतुं चेतियादिकं.

७३.

पदिन्ना पुब्बराजूहि, ये गामा रोहणे बहू;

तेपि सब्बे अनूने सो, यथापुब्बं ठपेसि च.

७४.

अदासि पिठसप्पीन-मुसभे बलिनो बहि;

भत्तं चा’दासि सो काक सोणादीनं दयापरो.

७५.

अदासिनेकता वेय्य-कारकानं महाकवी;

सद्धिं पवेणिगामेहि, वित्तजातमनप्पकं.

७६.

राजामच्चादिपुत्तानं, सिलोके रचिते सुणं;

यथानुरूपं पादासि, धनं तेसं कविस्सरो.

७७.

अन्धानं पङ्गुलानञ्च, गामे चा’दा विसुं विसुं;

नानादेवकुलानञ्च, दिन्नं पुब्बं न हापयि.

७८.

पत्ति वो सो कुलित्थीन-मनाथानं यथारहं;

विधवानमदागामे, भत्तअच्छादनानि च.

७९.

राजा सीहळका वेय्य-करणे सो महापति;

अग्गो सीहळकावेय्य-कारकानमहोसि च.

८०.

सुभे बद्धादरो बद्ध गुणव्हय विहारके;

बन्धेसि उपराजा सो, चेतियं चोळनासितं.

८१.

मुत्तचागी ततो तस्स, विहारपवरस्स सो;

दत्वा गामवरे निच्चं, पूजायो सम्पवत्तयि.

८२.

सोव तस्स विहारस्स, उपचारवनन्तिके;

बन्धापेसि महावापिं, थीरीभूतमहोदकं.

८३.

कप्पूरमूलायतने , रञ्ञो धीता यसोधरा;

अकारेसि थिरं रम्मं, महन्तं पटिमाघरं.

८४.

सेलन्तरसमूहस्मिं, राजिनो राजिनो सका;

कारेसि चारुपासादं, पसादावहमुग्गतं.

८५.

तदा नेके च सचिवा, तस्सो रोधजनापि च;

समाचिनिंसु पुञ्ञानि, अनेकानि अनेकसो.

८६.

एवं समनुसासन्ते, लंकं लंका नरिस्सरे;

उपराजा वसंनीतो, विनीतो घेरमच्चुना.

८७.

तस्स कत्तब्बकिच्चानि, सकलानि समापिय;

जयबाहुस्सोपरज्जं, भिक्खूनं मतिया अदा.

८८.

अथादिपादपदविं, दत्वा विक्कमबाहुनो;

गजबाहू’ति विदिते, तस्स जाते सुते ततो.

८९.

महामच्चेहि मन्तेत्वा, राजापुत्तहितत्थिको;

रोहणं कसिणं दत्वा, तहिं वासाय पेसयि.

९०.

ततो सो तत्थ गन्त्वान, महानागहुलं पुरं;

राजधानिं करित्वान, तत्थ वासमकप्पयी.

९१.

एवं पञ्ञासवस्सानि’ह विजयभुजो वत्तयित्वान सम्मा,

आणाचक्कं जनिन्दो प्यपगतखलनं एस पञ्चाधिकानि;

वड्ढेत्वा सासनं तं खलदमिळभयो पद्दुतञ्चापिलोकं,

सग्गं लोकं सपुञ्ञप्पभवमुरुफलं पस्सितुं चा’रु रोह.

सुजनप्पसाद संवेगत्थाय कते महावंसे

लोकसासनसंगहकरणो नाम

अट्ठपञ्ञासतिमो परिच्छेदो