📜
अट्ठपञ्ञासतिम परिच्छेद
लोकसासन संगहकरणो
विचिनित्वा कुलीने सो, जने सब्बे समादिय;
सकारक्खाय योजेसि, यथाचारं महीपति.
उच्चं पुलत्थिनगरे, पाकारं कारयी थिरं;
नेकगोपुरसंयुत्तं, युधाकम्मसुरञ्जितं.
समन्तायतवित्थिण्ण-गम्भीरपरिखायुतं;
उच्चपत्थण्डिलोपेतं, दुप्पधंसमरातिहि.
उपसम्पदकम्मस्स, गणपूरकभिक्खूनं;
अप्पहोनेकभावेन, सासनठितिमानसो.
अनुरुद्धनरिन्दस्स, सहायस्साथ सन्तिकं;
रामञ्ञविसयं दूते, पेसेत्वा सहपाभते.
ततो आणापयित्वान, पिटकत्तयपारगे;
सो सीलादिगुणावासे, भिक्खवो थेरसम्मते.
ते उळाराहि पूजाहि, पूजयित्वा नरिस्सरो;
पब्बज्जा उपसम्पत्ति, कारयित्वा अनेकसो.
पिटकत्तयञ्च बहुसो, कथापेत्वा सवण्णनं;
लङ्कायो’सक्कमानं सो, जोतयी जिनसासनं.
पुतत्थिनगरस्सन्तो ¶ , पदेसस्मिं तहिं तहिं;
विहारे कारयित्वान, बहुके सुमनोहरे.
भिक्खवो तत्थ वासेत्वा, निकायत्तयवासिनो;
पच्चयेहि उळारेहि, सन्तप्पेसि चतूहिपि.
फलिकत्थम्भकचारु-पाकारपरिखायुतं;
पञ्चभूमकपासाद-पवरे नो’पसोभितं.
समसन्ता वासपन्तीहि, सुभाहि सुविराजितं;
निरकिण्णमसम्बाध वरभासुर गोपुरं.
विहारं कारयित्वान, वत्थुत्तयपरायनो;
निकायत्तयवासिस्स, भिक्खुसङ्घस्स’दासिसो.
सङ्घस्स पाकवट्टत्थं, रट्ठं दत्वा’ळिसारकं;
सकलं सन्निवासीहि, नेत्तिकेहि सहेव सो.
नेकसतानिभिक्खूनं, वासयित्वान तत्थ सो;
सततं सम्पवत्तेसि, उळारं चतुपच्चयं.
दाट्ठाधातुघरंचारु, कारयित्वा महारहं;
दाठाधातुस्स निच्चं सो, महामहमकारयि.
गणसङ्गणिका’पेतो, पोत्थकं धम्मसङ्गणिं;
परिवत्तेसि सोपातो, सुन्दरे धम्ममन्दिरे.
नच्चादिगन्धमालादि-नेकपूजम्पवत्तिय;
सीरेन सद्धासम्बन्धो, सम्बुद्धमभिवन्दति.
जम्बुदीपागते चाग, सूरो सो भुविरिसूरयो;
तप्पेसि धनदानेन, दानियेनेक सो विभू.
सद्धम्मकथिकानं सो, पूजा कत्वान नेकसो;
देसापेसिच सद्धम्मं, सदाधम्मगुणे रतो.
तिक्खत्तुं सो तुलाभार-दानं दिनेसु दापयि;
उपोसथं वोपवसि, सुविसुद्धमुपोसथे.
अदा दण्डिस्सरं दान-मनुसंवच्छरं विभू;
पिटकत्तयं लिखापेत्वा, भिक्खुसङ्घस्स दापयि.
महग्घमणिमुत्तादि-रतनानि ¶ सपेसिय;
जम्बुदीपे महाबोधिं-नेकक्खत्तुम पूजयि.
कण्णाटभूमिपालेन, चोळरञ्ञा च पेसिता;
दूतामहन्तमादाय, पण्णाकारमिधागता.
अद्दसंसु महीपालं, ततो सो तुट्ठमानसो;
तेसं उभिन्नं दूतानं, कत्तब्बं साधुकारिय.
तेसु आदो’व कण्णाट-दूतेहि सह पेसिय;
दूते सकीये कण्णाट-निकटं सारपाभते.
अत्तनो विसयं पत्ते, चोळो सीहळ दूतके;
सहसा कण्णनासासु, पापयिंसु विरूपतं.
सम्पत्तविप्पकाराके, इधागन्त्वान राजिनो;
कथयिंसु तदा सब्बं, चोळेन कतमत्तनि.
उद्दिपिताभिमानो सो, सकलामच्चमज्झगो;
अव्हाय दमिळे दूते, इति चोळस्स सन्दिसि.
सेनं विना’व एकस्मिं, दीपे मज्झे महण्णवे;
बाहाबलपरिक्खावा, होतुनो द्वन्दयुद्धतो.
बलं सन्नय्ह सकलं, रज्जे तुय्हं ममा’थ वा;
तवा’भिमत दोसम्हि, सङ्गामो वा करीयतं.
मया वुत्तक्कमेनेव, वत्तब्बो वो जनाधिपो;
इति वत्वान ते दूते, इत्थलङ्कार मण्डिते.
विस्सज्जिय लहुंचोळ-महीपालस्स सन्तिकं;
ततो सेनङ्गमादाय, अनुराध पुरं गमि.
मत्तिकावाटतित्थे च, महातित्थे च पेसयी;
चोळरट्ठं’व गन्त्वान, युज्झितुं द्वे चमूपति.
सज्जन्तेसु चमूपेसु, नावापाथेय्यकानि च;
युद्धत्थाय बलं चोळ-रट्ठपेसनकारणा.
तदा तिंसतिमे वस्से, वेळक्कारसनामका;
बलकाया तहिंगन्तु-मनिच्छन्ता विरोधिनो.
मारेत्वान उभो सेना-नाथे मत्तगजाविय;
समन्ततो विलुम्पिंसु, पुलत्थिपुरमुद्धता.
पुत्तेहि ¶ तीहि सहितं, राजिनो च कणीयसिं;
गणित्वा सहसा राज-पासादं चापि झापयुं.
राजा निक्खम्म खिप्पं सो, गन्त्वा दक्खिणपस्सकं;
सेले वातगिरिव्हस्मिं, सारं भण्डं ठपापिय.
वीरबाहुपराजेन, सीहविक्कमसालिना;
महता च बलोघेन, समन्ता परिवारितो.
पुलत्थिपुरमागम्म, वत्तेन्तो दारुणं रणं;
पलापेसि खणेनेव, बलकाये समागते.
मारितान चमूपान-मट्ठिसङ्घाटधिट्ठितं;
परिक्खिपित्वा चितकं, वेरिभूते बलाधिपे.
बन्धयित्वान खाणुम्हि, पच्छा बाहं सुबन्धनं;
परितो विप्फुरन्तीहि, अग्गिजालाहि झापयि.
घातेत्वा तत्थ मानीतं, गामानि धरणीपति;
अकासि लङ्कावसुधं, सब्बथा वीतकण्टकं.
युज्झितुं सह चोळेन, राजा अत्तकतावधिं;
अनतिक्कम्म सो पञ्च-चत्तालीसम्हि वच्छरे.
सन्नद्धं बलमादाय, गन्त्वा सागरपट्टनं;
तस्साभिगमनं पस्सं, कञ्चिकालं तहिं वसं.
अनागतत्ता चोळस्स, तस्स दूते विस्सज्जिय;
पुनागन्त्वा वसीराजा, पुलत्थिनगरे चिरं.
महाहेळि सरेहरु, महादत्तिकनामिका;
कटुन्नरूपण्डवापी, कल्लगल्लिक नामिका.
एरण्डेगल्लवापी च, दीघवत्थुकवापिका;
मण्डवाटकवापी, च, कित्तग्गबोधिपब्बता.
वलाहस्स महादारु, गल्लकुम्भीलसोब्भका;
पत्तपासाणवापी च, वापी च काणनामिका.
एता चञ्ञा च सो छिन्न-मरियादा वापियो बहू;
बन्धापेसि सदादीन-सत्ते बद्ध हितासयो.
भूमिन्दो ¶ कन्दरा-गङ्गा-नदीसु च तहिं तहिं;
सुभिक्खं कारयी रट्ठं, बन्धेत्वा’वरणानि सो.
विहारा’भयचारित्त-भेदिनिं महिसंसक;
परिहारे सब्बसोच्छिज्ज-गाहयित्वा गलम्हि तं.
पुरम्भा बहि कारेत्वा, महासङ्घं खमापिय;
पकासेसि च लोकस्स, सङ्घगारवमत्तनो.
महागामे निकायानं, तितये चोळनासिते;
धातुगब्भे च बन्धेसि, थूपारामद्वये’पि च.
मातुया’ळाहणठाने, तथेव पितुनोपि च;
अका पञ्च महावासे, तथा बुदलविट्ठियं.
पण्डवापी च पाठीनो, रक्खचेतियपब्बतो;
तथेव मण्डलगिरि-मधुत्थलविहारको.
उरुवेलव्हयो देव-नगरे च विहारको;
महियङ्गणविहारो च, सीतलग्गामलेणकं.
जम्बुकोलविहारो च, तथेव गिरिकण्डको;
कुरुन्दियविहारो च, जम्बुकोलकलेणकं.
भल्लातकविहारो च, तथेव परगामको;
कासगल्लव्हयो चन्द-गिरिव्हय विहारको.
वेलगामविहारो च, महासेनव्हगामको;
विहारो चा’नुराधम्हि, पुरे बोधिघरं तथा.
इच्चेवमादयोनेके, विहारे च बहू विभू;
पटिसङ्खरिजिण्णे सो, गामे चा’दा विसुं विसुं.
समन्तकूट सेलत्थं, मुनिन्दपदलञ्जनं;
पणमत्थाय गच्छन्ता, मनुस्सा दुग्गमञ्जसे.
सब्बे मा किलमन्तू’ति, दानवट्टाय दापयि;
सालिक्खेत्तादिसम्पन्नं, गिलीमलयनामकं.
कदलीगाममग्गे च, हूवरळञ्जसे तथा;
गामे दत्वान पच्चेकं, सालायो चापि कारयि.
अनागते तं भूपाला, मा गण्हन्तू’ति लेखिय;
अक्खरानि सिलाथम्भे, पतिट्ठापेसि भूमिपो.
गामं ¶ अन्तरविट्ठिञ्च, तथा सङ्घाटगामकं;
सिरिमण्डगलारामञ्च, अदासो लाभवासिनं.
वनजीवकभिक्खून-मदा सो चतुपच्चये;
बन्धूनम्पि च सो तेसं, भोगगामे पदापयि.
पावारग्गिकपल्लानि, विविधे ओसधेपि च;
सीते उतुम्हि बहुसो, भिक्खुसङ्घस्स दापयि.
अदा सब्बपरिक्खारे, परिक्खारे तथात्थ सो;
नेकवारेसु सक्कच्चं, भिक्खुसङ्घस्स बुद्धिमा.
सङ्घस्स पाकवट्टत्थं, भिक्खूनं लाभवासिनं;
वेय्यावच्चकरानञ्च, पूजेतुं चेतियादिकं.
पदिन्ना पुब्बराजूहि, ये गामा रोहणे बहू;
तेपि सब्बे अनूने सो, यथापुब्बं ठपेसि च.
अदासि पिठसप्पीन-मुसभे बलिनो बहि;
भत्तं चा’दासि सो काक सोणादीनं दयापरो.
अदासिनेकता वेय्य-कारकानं महाकवी;
सद्धिं पवेणिगामेहि, वित्तजातमनप्पकं.
राजामच्चादिपुत्तानं, सिलोके रचिते सुणं;
यथानुरूपं पादासि, धनं तेसं कविस्सरो.
अन्धानं पङ्गुलानञ्च, गामे चा’दा विसुं विसुं;
नानादेवकुलानञ्च, दिन्नं पुब्बं न हापयि.
पत्ति वो सो कुलित्थीन-मनाथानं यथारहं;
विधवानमदागामे, भत्तअच्छादनानि च.
राजा सीहळका वेय्य-करणे सो महापति;
अग्गो सीहळकावेय्य-कारकानमहोसि च.
सुभे बद्धादरो बद्ध गुणव्हय विहारके;
बन्धेसि उपराजा सो, चेतियं चोळनासितं.
मुत्तचागी ततो तस्स, विहारपवरस्स सो;
दत्वा गामवरे निच्चं, पूजायो सम्पवत्तयि.
सोव तस्स विहारस्स, उपचारवनन्तिके;
बन्धापेसि महावापिं, थीरीभूतमहोदकं.
कप्पूरमूलायतने ¶ , रञ्ञो धीता यसोधरा;
अकारेसि थिरं रम्मं, महन्तं पटिमाघरं.
सेलन्तरसमूहस्मिं, राजिनो राजिनो सका;
कारेसि चारुपासादं, पसादावहमुग्गतं.
तदा नेके च सचिवा, तस्सो रोधजनापि च;
समाचिनिंसु पुञ्ञानि, अनेकानि अनेकसो.
एवं समनुसासन्ते, लंकं लंका नरिस्सरे;
उपराजा वसंनीतो, विनीतो घेरमच्चुना.
तस्स कत्तब्बकिच्चानि, सकलानि समापिय;
जयबाहुस्सोपरज्जं, भिक्खूनं मतिया अदा.
अथादिपादपदविं, दत्वा विक्कमबाहुनो;
गजबाहू’ति विदिते, तस्स जाते सुते ततो.
महामच्चेहि मन्तेत्वा, राजापुत्तहितत्थिको;
रोहणं कसिणं दत्वा, तहिं वासाय पेसयि.
ततो सो तत्थ गन्त्वान, महानागहुलं पुरं;
राजधानिं करित्वान, तत्थ वासमकप्पयी.
एवं पञ्ञासवस्सानि’ह विजयभुजो वत्तयित्वान सम्मा,
आणाचक्कं जनिन्दो प्यपगतखलनं एस पञ्चाधिकानि;
वड्ढेत्वा सासनं तं खलदमिळभयो पद्दुतञ्चापिलोकं,
सग्गं लोकं सपुञ्ञप्पभवमुरुफलं पस्सितुं चा’रु रोह.
सुजनप्पसाद संवेगत्थाय कते महावंसे
लोकसासनसंगहकरणो नाम
अट्ठपञ्ञासतिमो परिच्छेदो