📜

एकूनसट्ठिम परिच्छेद

चतुराजचरिय निद्देसो

.

तदारञ्ञो नुजामित्ता, तस्स पुत्ता तयो’पि च;

महामच्चा चयतयो, तथा यतनवासिनो.

.

तब्बेते आदिपादस्स, रोहणे वसतो सतो;

अनारोचापयित्वान, भूपालमतसासनं.

.

सम्भूयमन्तयित्वान, समानच्छन्दतं गता;

अदंसु युवराजस्स, लङ्कारज्जाभिसेचनं.

.

ओपरज्जे निवेसेसुं, मानभरणनामकं;

कुमारं पुब्बचारित्त-मग्गं लङ्घित्थ ते’खिला.

.

तयो’थ भातरो सब्बे, ते माणभरणादयो;

जयबाहुमहीपाल-सहिता सहसा तदा.

.

मुत्तामणिप्पभूतिकं, रतनं सारसम्मतं;

सब्बं हत्थगतं कत्वा, वाहनञ्च गजादिकं.

.

सकलं बलमादाय, पुलत्थिनगरा तदा;

खिप्पं तं विक्कमभुजं, गण्हिसामा’ति निक्खमुं.

.

सुत्वा पवत्तिं सकलं, इमं विक्कमबाहुसो;

ता तस्सन्तिमसक्कारं, विधातुं हन्दनो लभिं.

.

इदानि खिप्पं गन्त्वान, पुलत्थिनगरं तहिं,

ता तस्साळाहनट्ठान दस्सने नेव सो अहं.

१०.

सोकभारं विनोदेस्सं, मम चेतो गतं इति;

कतदळ्ह ववत्थानो, विनिग्गम्म ततो पुरा.

११.

पुलत्थिपुरमागच्छं, आदिपादो’ति साससो;

सत्तट्ठसतसङ्खेन, बलेन परिवारितो.

१२.

अन्तरालपथेयेव, गुत्तहालकमण्डले;

गामे पन समुक्कव्हे, दिस्वा सेनङ्गमागतं.

१३.

महन्तं युद्धसन्नद्धं, एकवीरो भयातिको;

युज्झित्वा ते पलापेसि, खणेनेव दिसोदिसं.

१४.

तयो ते भातरो तत्थ, सम्पत्ताव जया ततो;

अभिमानुद्धता खिप्पं, अन्नय्ह बलवाहनं.

१५.

आदिपादकजम्बूति, विस्सुतम्हि पदेसके;

सङ्गामेसुं पराजेसि, भिय्यो युज्झित्थ सो तयो.

१६.

ततियं कटगामस्मिं, काळवाप्यं चतुत्थकं;

पञ्चमं उद्धटद्वारे, छट्ठंसो पङ्कवेलके.

१७.

तेहि युद्धं करित्वान, गहीतविजयो सदा;

पुलत्थिपुरमागञ्चि, सहामच्च परिज्जनो.

१८.

सचिन्तितक्कमेनेव, पस्सित्वाळाहनं पितु;

विदूरितमहासेको, लद्धस्सासो पुरेवसं.

१९.

दुक्खे सहाय भूतान-मत्तनो सो यथारहं;

अमच्चानमदा सब्ब-भोगे ठानन्तरे हि सो.

२०.

भटानञ्चापि सब्बेसं, सहायातानमत्तनो;

अनुरूपमदा वुत्तिं, सरं दुक्खसहायतं.

२१.

माणाभरणभूपोपि, सद्धिं सेसेहि भातूहि;

करित्वा रोहणं पस्सं, रोहणञ्च सहत्थगं.

२२.

ततो कित्तिसिरीमेघे, सद्वादससहस्सकं;

रट्ठं दत्वान वसितुं, तहिंयेव समादिसि.

२३.

आणत्तो भातराकित्ति-सिरीमेघो जनाधिपो;

गन्त्वा वसि पुरेतत्थ, महानागहुलव्हये.

२४.

सिरीवल्लभनामस्स, कुमारस्सापि चादिसि;

देसमट्ठसहस्सव्हं, दत्वान वसितुं तहिं.

२५.

तथेव सोपि गन्त्वान, उद्धनद्वारनामकं;

गामं कत्वा राजदानिं, वसन्तो अनुसासितं.

२६.

सयञ्च सहसेनाय, गन्त्वा दक्खिणपस्सकं;

वीरबाहूति पञ्ञातो, पुङ्खगामं समावसि.

२७.

माता च तिण्णं भातूनं, जयबाहु च भूमिपो;

निवसिंसु तदा कित्ति-सिरिमेघस्स सन्तिके.

२८.

ततो संवच्छरे’तीते, ते माणभरणादयो;

तेनत्तनि कतं युद्धे, सब्बं विक्कमबाहुना.

२९.

दुरारोहं महन्तं तं, पराजयतराभवं;

अनुस्सरन्तबहुसो, अभिमानसमुन्नता.

३०.

मुद्धाभिसित्तराजून-मेकाकीराजरट्ठकं;

विनायमभिसेकेन, कथं नामानुभोस्सति.

३१.

इति इस्सा परत्तञ्च, याता सङ्गय्हसावके;

भिय्यो सम्भूयसङ्गाम-करणत्थाय निक्खमुं.

३२.

सुत्वा तमत्थं दूतेहि, सो विक्कमभुजोपि च;

अगा तेसंव विसयं, महासेनापुरक्खतो.

३३.

देसे दक्खिणके बोधि-सेनपब्बतगामके;

युज्झित्वा ते पराजेसि, तयो विक्कमबाहुसो.

३४.

रिपवो दानि मे सब्बे, उम्मूलेस्सामहं इति;

पलायन्ते नुबन्धित्थ, पदानुपदिकं’व ते.

३५.

ते च दुग्गं पलायिंसु, पञ्चयोजनरट्ठके;

खिप्पं पावेक्खि कल्याणिं, सो’पि ते गहणत्थिको.

३६.

वीरो अरियदेसियो, वीरदेवोति पाकटो;

पळन्दीपिस्सरो एको, भूसं सहसिको तदा.

३७.

सद्धिं सूरेहि योधेहि, महातित्थम्हि ओतरि;

कातुं हत्थगहं सक्का, लंकादीपन्ति चिन्तिय.

३८.

सो विक्कमभुजो सुत्वा, पवत्तिं भूभुजो तदा;

यावता नात्र लंकायं, लद्धोगाहो भविस्सति.

३९.

ताव उम्मूलनीयोति, कल्याणिम्हा विनिग्गतो;

महातित्थम्हि मन्नार-नामकं गामकं गतो.

४०.

कत्वान वीरदेवो’पि, सङ्गामं तेन राजिना;

अनीकङ्गादयो राज-पुत्ते द्वे भातरोपि च.

४१.

सेनाधिनायकञ्चेव, कित्तिनामप्पकासितं;

घातेत्वा सहसा वीर-सम्मते च बहूजने.

४२.

गाहेत्वा जीवग्गाहंसो, रक्खकञ्च चमूपतिं;

सबलं तं पराजेत्वा, अनुबन्धि पदापदं.

४३.

पलायमानो सो भीतो, आगन्त्वान निजं पुरं;

हत्थसारं समादाय, कोट्ठसारं गतो लहुं.

४४.

पच्छतो पच्छतो वीर-देवो तमनुबन्धिय;

आगन्त्वान पुरेवासं, कतिपाहं विधायसो.

४५.

गण्हितुं विक्कमभुजं, तत्थेव तुरितं अगा;

पेसयित्वा सकं सोपि, महन्तं सकलं बलं.

४६.

युज्झापेत्वान घातेत्वा, गामे अन्तरविट्ठिके;

महाकद्दमदुग्गम्हि, वीरदेवं महब्बलो.

४७.

अभिसेकं विनायेव, पुलत्थि नगरे वसं;

अकासि राजरट्ठस्स, पसासनविधिं विभू.

४८.

अपनीयरणे छन्दं, भातरोपि तयो ततो;

आवसिंसु यथापुब्बं, गन्त्वा रट्ठं सकं सकं.

४९.

चतुरोपि महीपाला, यतमाना चिरं तहिं;

एकच्छत्तङ्कितं कातुं, नेव सक्खिंसु सब्बसो.

५०.

अनिसम्मकारिभावेन, कुलीने परिहापयुं;

ठपेसुञ्च महन्तत्ते, हीने साभिमते जने.

५१.

वड्ढितंनेकधा सम्मा, रञ्ञा विजयबाहुना;

सासनञ्च तथालोकं, हापयिंसु सुबुद्धिनो.

५२.

कुलीनानं मनुस्सान-मभावेपि च तादिसे;

दोसे वित्तं तदायत्तं, पसय्हावहरिंसु च.

५३.

पीळेतुं सकलं लोक-मुद्धरन्ताधिकं बलिं;

उच्छूव उच्छुयन्तेते, खीणको साधनेसिनो.

५४.

उद्धरित्वान बुद्धादि-सन्तके भोगगामके;

सो विक्कमभुजो राजा, सेवकेसु समप्पयी.

५५.

पुलत्थिनगरे नेक-विहारे धातुमण्डिते;

सोव देसन्तरीयानं, भटानं वसितुं अदा.

५६.

सद्धेहि पत्तधातुस्स, दाठाधातुवरस्स च;

पूजनत्थाय दिन्नानि, मणिमुत्तादिकानि च.

५७.

चन्दनागरुकप्पुरं, सुवण्णादिमया बहू;

पटिमायो च अच्छिज्ज, यथाकामं वयं नयी.

५८.

सासनस्स च लोकस्स, क्रियमानमुपद्दवं;

पस्सन्ता बहुसो तस्मिं, तदा निब्बन्नमानसा.

५९.

अट्ठमूलविहारेसु, यतयो गरुसम्मता;

पंसुकूलिकभिक्खू च, कोट्ठासद्वयनिस्सिता.

६०.

एवं तित्थियतुल्यानं, सासनोपद्दवं बहुं;

करोन्तानं सका सम्भा-पयातं पवरं इति.

६१.

दाठाधातुवरं पत्त-धातुमादाय रोहणं;

गन्त्वा वासमकप्पेसुं, फासुठाने तहिं तहिं.

६२.

तथेव फासुठानेसु, विप्पकिण्णा तहिं तहिं;

ते कुलीना निलीना’व, हुत्वा वासमकप्पयुं.

६३.

पक्खद्वयमहीपाल-गय्हासीमा सुठापिता;

सामन्ता अञ्ञमञ्ञेहि, करोन्तो बहुसो रणं.

६४.

सुसमिद्धेसु नेकेसु, गामेसु निगमेसु च;

अग्गिं देन्ता तळाके च, छिन्दन्ता जलपूरिते.

६५.

नासेन्ता सब्बथा सब्ब-मातिकावरणानि च;

छिन्दन्ता नाळिकेरादि, सो पकारे च भूरुहे.

६६.

यथा पोराणकग्गाम-ठानन्तिपि न ञायते;

विनासेसुं तथा रट्ठं, अञ्ञमञ्ञविरोधिनो.

६७.

ते च भूमि पतीगाम-विलोपं पत्थमोसनं;

कारेन्ता निजचारेहि, आचरुं लोकुपद्दवं.

६८.

कुलीनानं मनुस्सानं, दासकम्मकरापि च;

ससामिनो’ति वत्तन्ता, निस्सङ्का वीतभीतिका.

६९.

हुत्वा युधीया राजूनं, अब्भन्तरपवत्तिनो;

बलवन्ततरा जाता, लद्धठानन्तरा तदा.

७०.

जना समन्तकूटादि-नेकदुग्गनिवासिनो;

अदेन्ता भूमिपालानं, पुब्बपट्ठपितं करं.

७१.

राजाणमगणेन्ता ते, गता दामरिकत्तनं;

सकं सकं’व विसय-मावसिंसु समुद्धता.

७२.

अनत्थे निचिता नाम, परिवत्तन्ति सब्बता;

इति वत्तब्ब तंयेव, यातं लङ्कातलं तदा.

७३.

एवं गामकभोजका विय भुसंतेजो विहीना सदा;

अच्चन्तं ब्यसनाति सत्तहदया राजाभिमानुज्झिता.

७४.

निच्चं अत्तपरत्थसिद्धिविधुरासङ्गा विहीनासया;

सब्बे ते विहरिंसु भूमिपतयो चारित्तमग्गातिगा.

सुजनप्पसादसंवेगत्थाय कते महावंसे

चतुराजचरियनिद्देसो नाम

एकूनसट्ठिमो परिच्छेदो.