📜
एकूनसट्ठिम परिच्छेद
चतुराजचरिय निद्देसो
तदारञ्ञो ¶ नुजामित्ता, तस्स पुत्ता तयो’पि च;
महामच्चा चयतयो, तथा यतनवासिनो.
तब्बेते आदिपादस्स, रोहणे वसतो सतो;
अनारोचापयित्वान, भूपालमतसासनं.
सम्भूयमन्तयित्वान, समानच्छन्दतं गता;
अदंसु युवराजस्स, लङ्कारज्जाभिसेचनं.
ओपरज्जे निवेसेसुं, मानभरणनामकं;
कुमारं पुब्बचारित्त-मग्गं लङ्घित्थ ते’खिला.
तयो’थ भातरो सब्बे, ते माणभरणादयो;
जयबाहुमहीपाल-सहिता सहसा तदा.
मुत्तामणिप्पभूतिकं, रतनं सारसम्मतं;
सब्बं हत्थगतं कत्वा, वाहनञ्च गजादिकं.
सकलं बलमादाय, पुलत्थिनगरा तदा;
खिप्पं तं विक्कमभुजं, गण्हिसामा’ति निक्खमुं.
सुत्वा पवत्तिं सकलं, इमं विक्कमबाहुसो;
ता तस्सन्तिमसक्कारं, विधातुं हन्दनो लभिं.
इदानि खिप्पं गन्त्वान, पुलत्थिनगरं तहिं,
ता तस्साळाहनट्ठान दस्सने नेव सो अहं.
सोकभारं विनोदेस्सं, मम चेतो गतं इति;
कतदळ्ह ववत्थानो, विनिग्गम्म ततो पुरा.
पुलत्थिपुरमागच्छं, आदिपादो’ति साससो;
सत्तट्ठसतसङ्खेन, बलेन परिवारितो.
अन्तरालपथेयेव, गुत्तहालकमण्डले;
गामे पन समुक्कव्हे, दिस्वा सेनङ्गमागतं.
महन्तं ¶ युद्धसन्नद्धं, एकवीरो भयातिको;
युज्झित्वा ते पलापेसि, खणेनेव दिसोदिसं.
तयो ते भातरो तत्थ, सम्पत्ताव जया ततो;
अभिमानुद्धता खिप्पं, अन्नय्ह बलवाहनं.
आदिपादकजम्बूति, विस्सुतम्हि पदेसके;
सङ्गामेसुं पराजेसि, भिय्यो युज्झित्थ सो तयो.
ततियं कटगामस्मिं, काळवाप्यं चतुत्थकं;
पञ्चमं उद्धटद्वारे, छट्ठंसो पङ्कवेलके.
तेहि युद्धं करित्वान, गहीतविजयो सदा;
पुलत्थिपुरमागञ्चि, सहामच्च परिज्जनो.
सचिन्तितक्कमेनेव, पस्सित्वाळाहनं पितु;
विदूरितमहासेको, लद्धस्सासो पुरेवसं.
दुक्खे सहाय भूतान-मत्तनो सो यथारहं;
अमच्चानमदा सब्ब-भोगे ठानन्तरे हि सो.
भटानञ्चापि सब्बेसं, सहायातानमत्तनो;
अनुरूपमदा वुत्तिं, सरं दुक्खसहायतं.
माणाभरणभूपोपि, सद्धिं सेसेहि भातूहि;
करित्वा रोहणं पस्सं, रोहणञ्च सहत्थगं.
ततो कित्तिसिरीमेघे, सद्वादससहस्सकं;
रट्ठं दत्वान वसितुं, तहिंयेव समादिसि.
आणत्तो भातराकित्ति-सिरीमेघो जनाधिपो;
गन्त्वा वसि पुरेतत्थ, महानागहुलव्हये.
सिरीवल्लभनामस्स, कुमारस्सापि चादिसि;
देसमट्ठसहस्सव्हं, दत्वान वसितुं तहिं.
तथेव सोपि गन्त्वान, उद्धनद्वारनामकं;
गामं कत्वा राजदानिं, वसन्तो अनुसासितं.
सयञ्च सहसेनाय, गन्त्वा दक्खिणपस्सकं;
वीरबाहूति पञ्ञातो, पुङ्खगामं समावसि.
माता च तिण्णं भातूनं, जयबाहु च भूमिपो;
निवसिंसु तदा कित्ति-सिरिमेघस्स सन्तिके.
ततो ¶ संवच्छरे’तीते, ते माणभरणादयो;
तेनत्तनि कतं युद्धे, सब्बं विक्कमबाहुना.
दुरारोहं महन्तं तं, पराजयतराभवं;
अनुस्सरन्तबहुसो, अभिमानसमुन्नता.
मुद्धाभिसित्तराजून-मेकाकीराजरट्ठकं;
विनायमभिसेकेन, कथं नामानुभोस्सति.
इति इस्सा परत्तञ्च, याता सङ्गय्हसावके;
भिय्यो सम्भूयसङ्गाम-करणत्थाय निक्खमुं.
सुत्वा तमत्थं दूतेहि, सो विक्कमभुजोपि च;
अगा तेसंव विसयं, महासेनापुरक्खतो.
देसे दक्खिणके बोधि-सेनपब्बतगामके;
युज्झित्वा ते पराजेसि, तयो विक्कमबाहुसो.
रिपवो दानि मे सब्बे, उम्मूलेस्सामहं इति;
पलायन्ते नुबन्धित्थ, पदानुपदिकं’व ते.
ते च दुग्गं पलायिंसु, पञ्चयोजनरट्ठके;
खिप्पं पावेक्खि कल्याणिं, सो’पि ते गहणत्थिको.
वीरो अरियदेसियो, वीरदेवोति पाकटो;
पळन्दीपिस्सरो एको, भूसं सहसिको तदा.
सद्धिं सूरेहि योधेहि, महातित्थम्हि ओतरि;
कातुं हत्थगहं सक्का, लंकादीपन्ति चिन्तिय.
सो विक्कमभुजो सुत्वा, पवत्तिं भूभुजो तदा;
यावता नात्र लंकायं, लद्धोगाहो भविस्सति.
ताव उम्मूलनीयोति, कल्याणिम्हा विनिग्गतो;
महातित्थम्हि मन्नार-नामकं गामकं गतो.
कत्वान वीरदेवो’पि, सङ्गामं तेन राजिना;
अनीकङ्गादयो राज-पुत्ते द्वे भातरोपि च.
सेनाधिनायकञ्चेव, कित्तिनामप्पकासितं;
घातेत्वा सहसा वीर-सम्मते च बहूजने.
गाहेत्वा जीवग्गाहंसो, रक्खकञ्च चमूपतिं;
सबलं तं पराजेत्वा, अनुबन्धि पदापदं.
पलायमानो ¶ सो भीतो, आगन्त्वान निजं पुरं;
हत्थसारं समादाय, कोट्ठसारं गतो लहुं.
पच्छतो पच्छतो वीर-देवो तमनुबन्धिय;
आगन्त्वान पुरेवासं, कतिपाहं विधायसो.
गण्हितुं विक्कमभुजं, तत्थेव तुरितं अगा;
पेसयित्वा सकं सोपि, महन्तं सकलं बलं.
युज्झापेत्वान घातेत्वा, गामे अन्तरविट्ठिके;
महाकद्दमदुग्गम्हि, वीरदेवं महब्बलो.
अभिसेकं विनायेव, पुलत्थि नगरे वसं;
अकासि राजरट्ठस्स, पसासनविधिं विभू.
अपनीयरणे छन्दं, भातरोपि तयो ततो;
आवसिंसु यथापुब्बं, गन्त्वा रट्ठं सकं सकं.
चतुरोपि महीपाला, यतमाना चिरं तहिं;
एकच्छत्तङ्कितं कातुं, नेव सक्खिंसु सब्बसो.
अनिसम्मकारिभावेन, कुलीने परिहापयुं;
ठपेसुञ्च महन्तत्ते, हीने साभिमते जने.
वड्ढितंनेकधा सम्मा, रञ्ञा विजयबाहुना;
सासनञ्च तथालोकं, हापयिंसु सुबुद्धिनो.
कुलीनानं मनुस्सान-मभावेपि च तादिसे;
दोसे वित्तं तदायत्तं, पसय्हावहरिंसु च.
पीळेतुं सकलं लोक-मुद्धरन्ताधिकं बलिं;
उच्छूव उच्छुयन्तेते, खीणको साधनेसिनो.
उद्धरित्वान बुद्धादि-सन्तके भोगगामके;
सो विक्कमभुजो राजा, सेवकेसु समप्पयी.
पुलत्थिनगरे नेक-विहारे धातुमण्डिते;
सोव देसन्तरीयानं, भटानं वसितुं अदा.
सद्धेहि पत्तधातुस्स, दाठाधातुवरस्स च;
पूजनत्थाय दिन्नानि, मणिमुत्तादिकानि च.
चन्दनागरुकप्पुरं, सुवण्णादिमया बहू;
पटिमायो च अच्छिज्ज, यथाकामं वयं नयी.
सासनस्स ¶ च लोकस्स, क्रियमानमुपद्दवं;
पस्सन्ता बहुसो तस्मिं, तदा निब्बन्नमानसा.
अट्ठमूलविहारेसु, यतयो गरुसम्मता;
पंसुकूलिकभिक्खू च, कोट्ठासद्वयनिस्सिता.
एवं तित्थियतुल्यानं, सासनोपद्दवं बहुं;
करोन्तानं सका सम्भा-पयातं पवरं इति.
दाठाधातुवरं पत्त-धातुमादाय रोहणं;
गन्त्वा वासमकप्पेसुं, फासुठाने तहिं तहिं.
तथेव फासुठानेसु, विप्पकिण्णा तहिं तहिं;
ते कुलीना निलीना’व, हुत्वा वासमकप्पयुं.
पक्खद्वयमहीपाल-गय्हासीमा सुठापिता;
सामन्ता अञ्ञमञ्ञेहि, करोन्तो बहुसो रणं.
सुसमिद्धेसु नेकेसु, गामेसु निगमेसु च;
अग्गिं देन्ता तळाके च, छिन्दन्ता जलपूरिते.
नासेन्ता सब्बथा सब्ब-मातिकावरणानि च;
छिन्दन्ता नाळिकेरादि, सो पकारे च भूरुहे.
यथा पोराणकग्गाम-ठानन्तिपि न ञायते;
विनासेसुं तथा रट्ठं, अञ्ञमञ्ञविरोधिनो.
ते च भूमि पतीगाम-विलोपं पत्थमोसनं;
कारेन्ता निजचारेहि, आचरुं लोकुपद्दवं.
कुलीनानं मनुस्सानं, दासकम्मकरापि च;
ससामिनो’ति वत्तन्ता, निस्सङ्का वीतभीतिका.
हुत्वा युधीया राजूनं, अब्भन्तरपवत्तिनो;
बलवन्ततरा जाता, लद्धठानन्तरा तदा.
जना समन्तकूटादि-नेकदुग्गनिवासिनो;
अदेन्ता भूमिपालानं, पुब्बपट्ठपितं करं.
राजाणमगणेन्ता ते, गता दामरिकत्तनं;
सकं सकं’व विसय-मावसिंसु समुद्धता.
अनत्थे निचिता नाम, परिवत्तन्ति सब्बता;
इति वत्तब्ब तंयेव, यातं लङ्कातलं तदा.
एवं ¶ गामकभोजका विय भुसंतेजो विहीना सदा;
अच्चन्तं ब्यसनाति सत्तहदया राजाभिमानुज्झिता.
निच्चं अत्तपरत्थसिद्धिविधुरासङ्गा विहीनासया;
सब्बे ते विहरिंसु भूमिपतयो चारित्तमग्गातिगा.
सुजनप्पसादसंवेगत्थाय कते महावंसे
चतुराजचरियनिद्देसो नाम
एकूनसट्ठिमो परिच्छेदो.