📜
सट्ठिम परिच्छेद
कुमारोदयो
रोहणे निवसित्था’व, जयबाहुमहीपति;
मित्ताव्हा राजिनी चेव, तदा कालमकंसु ते.
सिरीवल्लभजाया’थ, जनेसि सुगला दुवे;
माणभरणकं पुत्तं, पुत्तिं लीलावतिम्पि च.
माणाभरणभूपाल-देवी’पि रतनावली;
मित्तं पभावतिञ्चापि, अलभी धीतरो दुवे.
पस्सन्तस्स उभो तायो, धीतरो वीरबाहुनो;
तदा महादिपादस्स, एवं आसि वितक्कितं.
लोकाभिसम्मते सब्ब-भूपालन्वयमुद्धनि;
विसुद्धे सोमवंसम्हि, अभिजाता मयं पन.
पिहनीयतराकारा, सब्बसत्तिसमुन्नता;
नानाविज्जासु निपुणा, हत्थिअस्सादिसुक्खमा.
तथा पेकाकिना वे’ते, तयो विक्कमबाहुना;
पराजयं परिभवं, पापिता बहुसो रणे.
सूनुनो सुसमत्थस्स, विसोधेतु मिमं मलं;
न दिस्सते पातुभावो, अहो नो अप्पपुञ्ञता.
जनवादकिलिट्ठेन ¶ , राजत्तेनापि किं मम;
इदानि विसयासङ्गं, हित्वा कल्याणकम्मसु.
अप्पमत्तस्स सततं, नेतब्बा वासरा’इति;
निय्यातेत्वा अमच्चानं, सब्बं रज्जविचारणं.
तहिं सत्त’ट्ठमासञ्हि, वसं रत्तियमेकदा;
देवराजघरेसेय्यं, कप्पेसि सीलसंयतो.
ततो पच्चूसकालम्हि, देवपुत्तं महिद्धिकं;
विचित्तवत्थाभरणं, गन्धमालाविभूसितं.
उळारतररूपेन, देहोभासेन अत्तनो;
ओभासेन्तं असेसा’सा, सूरियञ्च न भुग्गतं.
वदन्तं सुपिने एवं, अदक्खि दरणीपति;
पसीदस्सु महाभाग, पितोभव महिपति.
धञ्ञलक्खणसम्पन्नो, इच्छितत्थस्ससाधको;
विनीतो लोककुहर-ब्यापितेजो परक्कमो.
आणबलयसोकित्ति-भासुरो सग्गुणाकरो;
लोकसासनसंवुद्धि-करो पुत्तवरो तव.
लब्भीस्सते महाराज, न चिरस्सेव सम्पति;
पुत्तदाराधिवुत्थं तं, पुरं खिप्पं पयाहीति.
पबुज्झित्वान सञ्जात-पीतिवेगोथ रत्तिया;
विभाताय ततोपोङ्ख-गामं गञ्छिनरुत्तमो.
यथा दिट्ठप्पकारन्तं, कथेसि सुपिनं सुभं;
महेसी पमुखानं सो, अमच्चानं महीपति.
सद्धिं महेसिया तत्थ, पत्थेन्तो पुत्तमुत्तमं;
चिन्तोन्तो दानसीलादिं, सुभं नानप्पकारकं.
अथेकदिवसंकाले, पच्चूसे सुपिने पन;
सब्बलक्खणसम्पन्नं, सब्बसेतं मनोहरं.
दन्तीपोतवरं दन्तं, कण्णे गणियपेमतो;
पविसन्तमिवत्तानं, सेय्यागब्भं महेसिया.
सम्पस्सिय पबुज्झित्वा, उट्ठाय सयनावरा;
सञ्जातपीतिपामोज्ज-वेगपीणितमानसो.
तायं ¶ वेलायमेदासु-सेय्यागब्भं महेसिया;
पविस्ससुपिनं तस्सा, यथादिट्ठं पकासयी.
अहम्पि तादिसं हत्थि-पोतकं सयनं मम;
पदक्खिणं करित्वान, ठितं सोण्डे समादिय.
आकड्ढित्वान सयनं, समारोपिय पेमतो;
आलिङ्गिं सुपिनम्हीति, देवी चापि तमब्रवी.
उभो ते अञ्ञमञ्ञस्स, दिट्ठमेवं पकासिय;
उट्ठापेसुं पहट्ठाव, वीतनिद्दारुणं तदा.
ततो पातो उपट्ठातु, मुपयातं पुरोहितं;
नेमित्तके च पुच्छिंसु, सुनित्वा ते पमोदिता.
न चिरस्सेव पुत्तस्स, धञ्ञलक्खणसालिनो;
उप्पत्तिया अवस्सं’व, भवंतब्बन्ति कित्तयुं.
तं सुणित्वा अमच्चा च, तथा नगरवासिनो;
अविन्दिंसु जनिन्दो च, सब्बेपीति महुस्सवं.
ततो पट्ठाय सोत्थानं, पत्थयं पत्थिवोभुसं;
भिक्खुसङ्घेन बहुसो, भणापेसि परित्तकं.
मणिमुत्तादिकं चित्तं, महग्घमनुवासरं;
परिच्चजि दानमुखे, याचकानमनेकसो.
पुरोहितादिविप्पेहि, वेदवेदङ्गविञ्ञूहि;
वत्तापेसि च होमादि-विधानं सोत्थि सम्मतं.
सुविनट्ठे विहारे च, धातुगब्भे च वापियो;
जिण्णा च पटिसङ्खत्तुं, योजयी राजकप्पिके.
दिनं नयन्ते कल्याण-कम्मेने’वं नरिस्सरे;
न चिरं सण्ठहि गब्भ-वरो कुच्छिम्हि देविया.
ततोवगम्म तं हट्ठ-पहट्ठो सो नरिस्सरो;
महन्तं देविया गब्भ-परिहारमदापयि.
परिपक्कगब्भा देवी, कमेन जनयीसुकं;
समये भद्दनक्खत्त-मुहुत्तेनभिलक्खिते.
सुप्पसन्ना असेसा च, दिसायो तंखणे अहु;
समीरणे च वासिंसु, सुगन्धिमुदुसीतला.
दन्तीनं ¶ कोञ्चनादेन, हयानं हेसितेन च;
राजङ्गणं तदाजातं, महाकोलाहला कूलं.
अच्छेरातिसये एवं, पातुभूते अनेकधा;
दिस्वा तं विम्हयप्पत्तो, माणभरणभूपति.
सुत्वा निजस्स पुत्तस्स, तदा सञ्जातसासनं;
अमतेनाभिसित्तोव, पीतिपुण्णमनोरथो.
मोचापेत्वा तदा कारा-घरे बद्धे बहूजने;
दानं उळारं समण-ब्राह्मणानं पदापयि.
अमच्चपमुखा चापि, जनापुरनिवासिनो;
कदलीतोरणादीहि, राजधानी मनेकधा.
अलङ्करित्वा सकलं, सुमण्डितपसाधिता;
छणं महन्तं वत्तेसुं, कतिपाहं मनोरमं.
वेदे वुत्तविधानेन, जातकम्मादिकं विधिं;
सब्बं समापयित्वान, कुमारस्सा’वनीपति.
पुरोहितादयो विप्पे, ततो लक्खणपाठके;
आणापेत्वान सक्कार-सम्मानविधिपुब्बकं.
नियोजेसि कुमारस्स, लक्खणानं पटिग्गहे;
साधकं सकलं तस्स, यत्थपादादिलक्खणं.
उपधारिय महामच्च-गणमज्झगतस्स ते;
राजिनो देविया चापि, पकासेसुं पमोदिता.
लङ्कादीपं ठपेत्वान, जम्बुदीपतलम्पि च;
एकच्छत्तङ्कितं कत्वा-नुभोत्तुं निपुणो इति.
ते सन्तप्पिय भोगेहि, भिय्यो पुच्छित्थ सादरं;
सन्दिस्समानं यंकिञ्चि, अरिट्ठं अत्थि नत्थी’ति.
दीघायुको कुमारो’यं, किञ्चि पञ्ञायते वत;
जनकारिट्ठयोगो’ति, ते महीपतिनो’ब्रवुं.
तस्सारिजनसम्मद्दि-पतापभुजयो गतो;
सो परक्कमबाहू’ति, अन्वत्थनाममग्गही.
कण्णवे धमहञ्चेव, अन्नुपासनमङ्गलं;
कारापिय विधानञ्ञू, यथाविधिमसेसतो.
रञ्ञो ¶ विक्कमबाहुस्स, सपुत्तुप्पत्तिसासनं;
वत्तुं सदूते पेसेसि, पुलत्थिनगरं तदा.
तेहिसो भागिनेय्यस्स, महाभागत्तनम्पि च;
जनकारिट्ठयोगञ्च, सुत्वा विक्कमबाहुसो.
धञ्ञं विजयराजादि-राजमालाय नायकं;
मणिंव भासुरं मय्हं, भागिनेय्यं जनेसिसो.
हानि याकाचिसततं, यथा तस्स न हेस्सति;
तथा ममन्तिकेयेव, कुमारो एत्थ वड्ढतं.
अलद्धं लभितुं लाभं, लद्धञ्च परिरक्खितुं;
सब्बथा न समत्थोयं, पुत्तो गजबाहु मम.
सूरभावादियुत्तो’पि, महिन्दव्हपरोसुतो;
निहीनो मातुगोत्तेन, न रज्जस्स रहो मम.
ठितस्स विक्कजातेन, नेकसो सञ्चितेन मे;
रज्जस्स भागिनेय्यो’व, कामं भागी भविस्सति.
इतिपेसेसि दूते सो, आनेतुं तं कुमारकं;
कुमारा भरणं दत्वा, सेसं सारञ्चुपायनं.
सब्बं दूतमुखा सुत्वा, वीरबाहु महीपति;
तस्सेतं वचनं युत्तं, वुत्तं मेहित बुद्धिया.
तथापि च निजारिट्ठ-पटिकारत्थमीदिसं;
ओरसं पुत्तरतनं, पेसेतुं ना’नुरूपकं.
किञ्च तत्थ कुमारम्हि, नीते विक्कम बाहुनो;
पक्खो लद्धमहावाह-बलो विय हुतासनो.
अच्चुन्नतेन महता, तेजसा सञ्जलिस्सति;
हानिरेव वतम्हाकं, महती हेस्सते भुसं.
इति हत्थे गतानं सो, दूतानं थनयं सकं;
अपेसेत्वा विसज्जेसि, पसादिय मनेन सो.
सपुत्तदारेहि ¶ समग्गवासं,
नरादिनाथो निवसं तहिंसो;
तिब्बेन फुट्ठो महतागदेन,
रज्जेन सद्धिं विजहित्थ देसं.
सुजनप्पसादसंवे गत्थाय कते महावंसे
कुमारोदयो नाम
सट्ठिमो परिच्छेदो.