📜

सट्ठिम परिच्छेद

कुमारोदयो

.

रोहणे निवसित्था’व, जयबाहुमहीपति;

मित्ताव्हा राजिनी चेव, तदा कालमकंसु ते.

.

सिरीवल्लभजाया’थ, जनेसि सुगला दुवे;

माणभरणकं पुत्तं, पुत्तिं लीलावतिम्पि च.

.

माणाभरणभूपाल-देवी’पि रतनावली;

मित्तं पभावतिञ्चापि, अलभी धीतरो दुवे.

.

पस्सन्तस्स उभो तायो, धीतरो वीरबाहुनो;

तदा महादिपादस्स, एवं आसि वितक्कितं.

.

लोकाभिसम्मते सब्ब-भूपालन्वयमुद्धनि;

विसुद्धे सोमवंसम्हि, अभिजाता मयं पन.

.

पिहनीयतराकारा, सब्बसत्तिसमुन्नता;

नानाविज्जासु निपुणा, हत्थिअस्सादिसुक्खमा.

.

तथा पेकाकिना वे’ते, तयो विक्कमबाहुना;

पराजयं परिभवं, पापिता बहुसो रणे.

.

सूनुनो सुसमत्थस्स, विसोधेतु मिमं मलं;

न दिस्सते पातुभावो, अहो नो अप्पपुञ्ञता.

.

जनवादकिलिट्ठेन , राजत्तेनापि किं मम;

इदानि विसयासङ्गं, हित्वा कल्याणकम्मसु.

१०.

अप्पमत्तस्स सततं, नेतब्बा वासरा’इति;

निय्यातेत्वा अमच्चानं, सब्बं रज्जविचारणं.

११.

तहिं सत्त’ट्ठमासञ्हि, वसं रत्तियमेकदा;

देवराजघरेसेय्यं, कप्पेसि सीलसंयतो.

१२.

ततो पच्चूसकालम्हि, देवपुत्तं महिद्धिकं;

विचित्तवत्थाभरणं, गन्धमालाविभूसितं.

१३.

उळारतररूपेन, देहोभासेन अत्तनो;

ओभासेन्तं असेसा’सा, सूरियञ्च न भुग्गतं.

१४.

वदन्तं सुपिने एवं, अदक्खि दरणीपति;

पसीदस्सु महाभाग, पितोभव महिपति.

१५.

धञ्ञलक्खणसम्पन्नो, इच्छितत्थस्ससाधको;

विनीतो लोककुहर-ब्यापितेजो परक्कमो.

१६.

आणबलयसोकित्ति-भासुरो सग्गुणाकरो;

लोकसासनसंवुद्धि-करो पुत्तवरो तव.

१७.

लब्भीस्सते महाराज, न चिरस्सेव सम्पति;

पुत्तदाराधिवुत्थं तं, पुरं खिप्पं पयाहीति.

१८.

पबुज्झित्वान सञ्जात-पीतिवेगोथ रत्तिया;

विभाताय ततोपोङ्ख-गामं गञ्छिनरुत्तमो.

१९.

यथा दिट्ठप्पकारन्तं, कथेसि सुपिनं सुभं;

महेसी पमुखानं सो, अमच्चानं महीपति.

२०.

सद्धिं महेसिया तत्थ, पत्थेन्तो पुत्तमुत्तमं;

चिन्तोन्तो दानसीलादिं, सुभं नानप्पकारकं.

२१.

अथेकदिवसंकाले, पच्चूसे सुपिने पन;

सब्बलक्खणसम्पन्नं, सब्बसेतं मनोहरं.

२२.

दन्तीपोतवरं दन्तं, कण्णे गणियपेमतो;

पविसन्तमिवत्तानं, सेय्यागब्भं महेसिया.

२३.

सम्पस्सिय पबुज्झित्वा, उट्ठाय सयनावरा;

सञ्जातपीतिपामोज्ज-वेगपीणितमानसो.

२४.

तायं वेलायमेदासु-सेय्यागब्भं महेसिया;

पविस्ससुपिनं तस्सा, यथादिट्ठं पकासयी.

२५.

अहम्पि तादिसं हत्थि-पोतकं सयनं मम;

पदक्खिणं करित्वान, ठितं सोण्डे समादिय.

२६.

आकड्ढित्वान सयनं, समारोपिय पेमतो;

आलिङ्गिं सुपिनम्हीति, देवी चापि तमब्रवी.

२७.

उभो ते अञ्ञमञ्ञस्स, दिट्ठमेवं पकासिय;

उट्ठापेसुं पहट्ठाव, वीतनिद्दारुणं तदा.

२८.

ततो पातो उपट्ठातु, मुपयातं पुरोहितं;

नेमित्तके च पुच्छिंसु, सुनित्वा ते पमोदिता.

२९.

न चिरस्सेव पुत्तस्स, धञ्ञलक्खणसालिनो;

उप्पत्तिया अवस्सं’व, भवंतब्बन्ति कित्तयुं.

३०.

तं सुणित्वा अमच्चा च, तथा नगरवासिनो;

अविन्दिंसु जनिन्दो च, सब्बेपीति महुस्सवं.

३१.

ततो पट्ठाय सोत्थानं, पत्थयं पत्थिवोभुसं;

भिक्खुसङ्घेन बहुसो, भणापेसि परित्तकं.

३२.

मणिमुत्तादिकं चित्तं, महग्घमनुवासरं;

परिच्चजि दानमुखे, याचकानमनेकसो.

३३.

पुरोहितादिविप्पेहि, वेदवेदङ्गविञ्ञूहि;

वत्तापेसि च होमादि-विधानं सोत्थि सम्मतं.

३४.

सुविनट्ठे विहारे च, धातुगब्भे च वापियो;

जिण्णा च पटिसङ्खत्तुं, योजयी राजकप्पिके.

३५.

दिनं नयन्ते कल्याण-कम्मेने’वं नरिस्सरे;

न चिरं सण्ठहि गब्भ-वरो कुच्छिम्हि देविया.

३६.

ततोवगम्म तं हट्ठ-पहट्ठो सो नरिस्सरो;

महन्तं देविया गब्भ-परिहारमदापयि.

३७.

परिपक्कगब्भा देवी, कमेन जनयीसुकं;

समये भद्दनक्खत्त-मुहुत्तेनभिलक्खिते.

३८.

सुप्पसन्ना असेसा च, दिसायो तंखणे अहु;

समीरणे च वासिंसु, सुगन्धिमुदुसीतला.

३९.

दन्तीनं कोञ्चनादेन, हयानं हेसितेन च;

राजङ्गणं तदाजातं, महाकोलाहला कूलं.

४०.

अच्छेरातिसये एवं, पातुभूते अनेकधा;

दिस्वा तं विम्हयप्पत्तो, माणभरणभूपति.

४१.

सुत्वा निजस्स पुत्तस्स, तदा सञ्जातसासनं;

अमतेनाभिसित्तोव, पीतिपुण्णमनोरथो.

४२.

मोचापेत्वा तदा कारा-घरे बद्धे बहूजने;

दानं उळारं समण-ब्राह्मणानं पदापयि.

४३.

अमच्चपमुखा चापि, जनापुरनिवासिनो;

कदलीतोरणादीहि, राजधानी मनेकधा.

४४.

अलङ्करित्वा सकलं, सुमण्डितपसाधिता;

छणं महन्तं वत्तेसुं, कतिपाहं मनोरमं.

४५.

वेदे वुत्तविधानेन, जातकम्मादिकं विधिं;

सब्बं समापयित्वान, कुमारस्सा’वनीपति.

४६.

पुरोहितादयो विप्पे, ततो लक्खणपाठके;

आणापेत्वान सक्कार-सम्मानविधिपुब्बकं.

४७.

नियोजेसि कुमारस्स, लक्खणानं पटिग्गहे;

साधकं सकलं तस्स, यत्थपादादिलक्खणं.

४८.

उपधारिय महामच्च-गणमज्झगतस्स ते;

राजिनो देविया चापि, पकासेसुं पमोदिता.

४९.

लङ्कादीपं ठपेत्वान, जम्बुदीपतलम्पि च;

एकच्छत्तङ्कितं कत्वा-नुभोत्तुं निपुणो इति.

५०.

ते सन्तप्पिय भोगेहि, भिय्यो पुच्छित्थ सादरं;

सन्दिस्समानं यंकिञ्चि, अरिट्ठं अत्थि नत्थी’ति.

५१.

दीघायुको कुमारो’यं, किञ्चि पञ्ञायते वत;

जनकारिट्ठयोगो’ति, ते महीपतिनो’ब्रवुं.

५२.

तस्सारिजनसम्मद्दि-पतापभुजयो गतो;

सो परक्कमबाहू’ति, अन्वत्थनाममग्गही.

५३.

कण्णवे धमहञ्चेव, अन्नुपासनमङ्गलं;

कारापिय विधानञ्ञू, यथाविधिमसेसतो.

५४.

रञ्ञो विक्कमबाहुस्स, सपुत्तुप्पत्तिसासनं;

वत्तुं सदूते पेसेसि, पुलत्थिनगरं तदा.

५५.

तेहिसो भागिनेय्यस्स, महाभागत्तनम्पि च;

जनकारिट्ठयोगञ्च, सुत्वा विक्कमबाहुसो.

५६.

धञ्ञं विजयराजादि-राजमालाय नायकं;

मणिंव भासुरं मय्हं, भागिनेय्यं जनेसिसो.

५७.

हानि याकाचिसततं, यथा तस्स न हेस्सति;

तथा ममन्तिकेयेव, कुमारो एत्थ वड्ढतं.

५८.

अलद्धं लभितुं लाभं, लद्धञ्च परिरक्खितुं;

सब्बथा न समत्थोयं, पुत्तो गजबाहु मम.

५९.

सूरभावादियुत्तो’पि, महिन्दव्हपरोसुतो;

निहीनो मातुगोत्तेन, न रज्जस्स रहो मम.

६०.

ठितस्स विक्कजातेन, नेकसो सञ्चितेन मे;

रज्जस्स भागिनेय्यो’व, कामं भागी भविस्सति.

६१.

इतिपेसेसि दूते सो, आनेतुं तं कुमारकं;

कुमारा भरणं दत्वा, सेसं सारञ्चुपायनं.

६२.

सब्बं दूतमुखा सुत्वा, वीरबाहु महीपति;

तस्सेतं वचनं युत्तं, वुत्तं मेहित बुद्धिया.

६३.

तथापि च निजारिट्ठ-पटिकारत्थमीदिसं;

ओरसं पुत्तरतनं, पेसेतुं ना’नुरूपकं.

६४.

किञ्च तत्थ कुमारम्हि, नीते विक्कम बाहुनो;

पक्खो लद्धमहावाह-बलो विय हुतासनो.

६५.

अच्चुन्नतेन महता, तेजसा सञ्जलिस्सति;

हानिरेव वतम्हाकं, महती हेस्सते भुसं.

६६.

इति हत्थे गतानं सो, दूतानं थनयं सकं;

अपेसेत्वा विसज्जेसि, पसादिय मनेन सो.

६७.

सपुत्तदारेहि समग्गवासं,

नरादिनाथो निवसं तहिंसो;

तिब्बेन फुट्ठो महतागदेन,

रज्जेन सद्धिं विजहित्थ देसं.

सुजनप्पसादसंवे गत्थाय कते महावंसे

कुमारोदयो नाम

सट्ठिमो परिच्छेदो.