📜

सत्तम परिच्छेद

विजयाभिसेको

.

सब्बलोकहीतं कत्वा, पत्वा सन्तिकरं पदं;

परिनिब्बानमञ्चम्हि, निपन्नो लोकनायको.

.

देवतासन्निपातम्हि, महन्तम्हि महामुनि;

सक्क तत्रसमीपट्ठं, अवोच वदतं वरो.

.

विजयो लाळाविसया, सीहबाहुनरिन्दजो;

एसलङ्काधनुपत्तो, सत्तभच्चसतानुगो.

.

पतिट्ठहिस्सति देविन्दं, लंकायं मम सासनं;

तस्मा सपरिवारं तं, रक्खलंकञ्च साधुकं.

.

तथागतस्स देविन्दो, वचो सुत्वाव सादरो;

देवस्सुप्पलवण्णस्स, लंकारक्खं समप्पयि.

.

सक्केन वुत्तमत्तोसो, लङ्कामागम्मसज्जुकं;

परिब्बाजक वेसेन, रुक्खमूल मूपविसिं.

.

विजयसम्मुखा सब्बे,

तं उपच्च अपुच्छिसुं;

अयं भो कोनु दीपोती,

लंकादीपोति सो ब्रवि.

.

न सन्ति मनुजा हेत्थ, न च हेस्सति वो भयं;

इति वत्वा कुण्डीकाय, ते जलेन निसिञ्चिय.

.

सुत्तञ्च तेसं हत्थेसु, लगेत्वानभसा’गमा;

दस्सेसि सोणिरूपेन, परिवारिकयक्खिनी.

१०.

एको तं वारियन्तोपि, राजपुत्तेन अन्वगा;

गामम्हि विज्जमानम्हि, भवन्ति सुनखा इति.

११.

तस्सा च सामीनी तत्थ, कुवेणीनाम यक्खिनी;

निसीदि रुक्खमूलम्हि, कन्तन्ति तापसी विय.

१२.

दिस्वान सो पोक्खरणी, निसिन्नं तञ्च तापसिं;

तत्थ न्हात्वा पिवित्वा च, आदाय च मुलालियो.

१३.

वारिञ्च पोक्खरेहेव, वुट्ठासि सातमब्रवि;

भक्खो’सि मम तिट्ठाति, अट्ठा बद्धो वसो नरो.

१४.

परित्तसुत्त तेजेन, भक्खितुं सा न सक्कुणी;

याचियन्तोपि तं सुत्तं, ना’दायक्खिनिया नरो.

१५.

तं गहेत्वा सुरुङ्गायं, रुदन्तं यक्खिनी खिपि;

एवं एकेकसो तत्थ, खिपी सत्तसतानिपि.

१६.

अनायन्तेसु सब्बेसु, विजयो भयसंकितो;

नन्तपञ्चायुधो गन्त्वा, दिस्वा पोक्खरणिं सुभं.

१७.

अपस्स मुत्तिण्णपदं, पस्सं तञ्चेव तापसिं;

‘‘इमाय खलु भच्चा मे, गहितानु’’ति चिन्तिय.

१८.

किं न पस्ससि भच्चे मे,

होति त्वं इति आहतं;

‘‘किं राजपुत्त भच्चेहि,

पिव नहाया’’ति आहसा.

१९.

यक्खिनी ताव जानाति, मम जातिन्ति निच्छितो;

सङ्घं सनामं सावेत्वा, धनुं सन्धायु’ पागतो.

२०.

यक्खिं आदाय गीवाय, नारा च वलयेन सो;

वामहत्थेन केसेसु, गहेत्वा दक्खिणे न तु.

२१.

उक्खिपित्वा असिंआह, ‘‘भच्चे मे देहि दासितं;

मारेमी’’ति भयट्टासा, जीवितं याचि यक्खिनी.

२२.

जीवितं देहि मे सामि, रज्जं दज्जामि ते अहं;

करिस्समि’त्ति किच्चञ्च, किच्चं अञ्ञं यथिच्छितं.

२३.

अदुब्भात्थाय सपथं, सो तं यक्खिं अकारयि;

‘‘आनेहि भच्चे सीघ’’न्ति, वुत्तमत्ताव सा’नयि.

२४.

‘‘इमे जाता’’ति वुत्तासा,

तण्डुलादिं विनिद्दिसि;

भक्खितानं वाणिजानं,

नावट्ठं विविखं बहुं.

२५.

भच्चा ते साधयित्वान, भत्तानि ब्यञ्जनानिच;

राजा पुत्तं भोजयित्वा, सब्बेचापि अभुञ्जिसुं.

२६.

दापितं विजयेन’ग्गं, यक्खी भुञ्जिय पीणिता;

सोळसवस्सिकं रूपं, मापयित्वा मनोहरं.

२७.

राजपुत्त मुपगञ्छि, सब्बाभरणभूसिता;

मापेसि रुक्खमूलस्मिं, सयनञ्च महारहं.

२८.

साणिया सुपरिक्खित्तं, वितानसमलङ्कतं;

तं दिस्वा राजतनयो, पेक्खं अत्थमनागतं.

२९.

कत्वान तायनावायं, निपज्ज सयने सुखं;

साणी परिक्खिपित्वान, सब्बे भच्चा निपज्जिसुं.

३०.

रत्तिं तूरियसद्दञ्च, सुत्वा गीतरवञ्च सो;

अपुच्छि सहसेमानं, किं सद्दो इति यक्खिनिं.

३१.

रज्जञ्च सामिनो देय्यं, सब्बे यक्खे च घातिय;

मनुस्सा वासकरणा, यक्खा मं घातयन्तिहि.

३२.

इति चिन्तिय यक्खी सा, अब्रवि राजनन्दनं;

सीरीसवत्थुना मेतं, सामि यक्खपुरं इध.

३३.

तत्थ जेट्ठस्स यक्खस्स, लंकानगरवासिनी;

कुमारिका इधा’नीता, तस्सा माता च आगता.

३४.

आवाह मङ्गले तत्थ, इधापि उस्सवे महा;

वत्तते तत्थ सद्दोयं, महाहेस समागमो.

३५.

अज्जेव यक्खे घातेहि,

न हि सक्खा इतो परं;

सो आहा’दिस्स मानेते,

घातेस्सामि कथं अहं.

३६.

यत्थ सद्दं करिस्साम, तेन सद्देन घातय;

आयुधं मे’नुभावेन, तेसं काये पतिस्सति.

३७.

तस्सा सुत्वा तथा कत्वा, सब्बे यक्खे अघातयि;

सयम्पि लद्धविजयो, यक्खराज पसाधनं.

३८.

पसाधनेहि सेसेहि, तंतं भच्चं पसाधयि;

कतिपहं वसित्वे’त्थ, तम्बपण्णिमुपागमि.

३९.

मापयित्वा तम्पपण्णि-नगरं विजयो तहिं;

वसी यक्खिनिया सद्धिं, अमच्च परिवारितो.

४०.

नावाय भूमिमोतिण्णा, विजयपमुखा तदा;

किलन्ता पाणिनाभूमिं, आलम्बिय निसीदिसुं.

४१.

तम्बभूमिरजोफुट्ठो, तम्बोपाणि यतो अहुं;

सो देसोचेव दीपो च, तेन तन्नामको अहु.

४२.

सीहबाहु नरिन्दो सो, सीहमादिन्नवा इति;

सीहळो तेन सम्बन्धा, एते सब्बेपि सीहळा.

४३.

तत्थ तत्थ च गामे ते, तस्सा’मच्चा निवेसयुं;

अनुराधगामं तन्नामो, कदम्ब नदीयन्तिके.

४४.

गम्भीरनदीया तीरे, उपतिस्सो पुरोहितो;

उपतिस्सगामं मापेसि, अनुराधस्स उत्तरे.

४५.

अञ्ञे तयो अमच्चा ते, मापयिंसु विसुं विसुं;

उज्जेनिं उरुवेलञ्च, विजितं नगरं तथा.

४६.

निवासेत्वा जनपदं, सब्बे’मच्चा समच्चतं;

अवोचुं राजतनया, सामि रज्जेभिसेचय.

४७.

इति वुत्तो राजपुत्तो, न इच्छि अभिसेचनं;

विना खत्तियकञ्ञाय, अभिसेकं महेसिया.

४८.

अथामच्चा सामिनो हे, अभिसेक कता दरा;

दुक्करेसुपि किच्चेसु, तदत्थभिरुता तिगा.

४९.

पण्णाकारे महासारे, मणिमुत्तादिके बहू;

गाहापयित्वा पाहेसुं, दक्खिणं मधुरं पुरं.

५०.

पण्डुराजस्स धीतत्थं, सामिनो सामिभत्तिनो;

अञ्ञेसं चापि धीतत्थं, अमच्चानं जनस्स च.

५१.

सीघं नावाय गन्त्वान, दूता ते मधुरं पुरं;

पण्णाकारे च लेखञ्च, तस्स रञ्ञो अदस्सयुं.

५२.

ततो राजाअमच्चेहि, मन्तयित्वा सधीतरं;

पाहेतुकामो’मच्चानं, अञ्ञेसं चापि धीतरो.

५३.

लद्धा ऊनसतं कञ्ञा, अथभेरिं चरापयि;

लंकाय धीतुगमनं, इच्छमाना नरा इध.

५४.

निवासयित्वा दिगुणं, घरद्वारेसु धीतरो;

ठपेन्तु तेन लिङ्गेन, आदीयिस्सामिता इति.

५५.

एवं लद्धा बहूकञ्ञा, तप्पयित्वान तं कुलं;

सम्पन्नसब्बालङ्कारं, धीतरं सम्पटिच्छदं.

५६.

सब्बा ता लद्धसक्कारा, कञ्ञायो च यथारहं;

राजारहे च हत्थस्स-रथपेस्सिय कारके.

५७.

अट्ठारसन्नं सेणीनं, सहस्सञ्च कुलानि सो;

लेखं दत्वान पेसेसि, विजयस्स जिता’रिनो.

५८.

सब्बोसो’तरी नावाहि, महातित्थे महाजनो;

तेनेव पट्टनं तञ्हि, महातित्थंति वुच्चति.

५९.

विजयस्स सुतोधीता, तस्सा यक्खिनिया अहु;

राजकञ्ञागमं सुत्वा, विजयो आह यक्खिनिं.

६०.

‘‘गच्छ दानि तुवं भोति, ठपेत्वा पुत्तके दुवे;

मनुस्सा अमनुस्सेहि, भायिन्तीहि सदा’’ इति.

६१.

सुत्वा तं यक्खभयतो, भीतं तं आह यक्खिनिं;

मा चिन्तयि साहस्सेन, दापयिस्सामि ते बलिं.

६२.

पुनप्पुनं तं याचित्वा, उभो आदाय पुत्तके;

भीतापि सा अगतिया, लंकापुरमुपागमि.

६३.

पुत्ते बिहि निसीदेत्वा, सयं पाविसि तं पुरं;

सञ्जानित्वान तं यक्खिं, भीता चोरीति सञ्ञितो.

६४.

संखुभिंसु पुरे यक्खा, एको साहसिको पन;

एकपाणिप्पहारेन, विलयं नयि यक्खिनिं.

६५.

तस्सातु मातुलो यक्खो, निक्खम्म नगरा बहि;

दिस्वा ते दारके पुच्छि, तुम्हे कस्स सुता इति.

६६.

कुवेणिया’ति सुत्वा’ह, माता वो मारिता इध;

तुम्हेपि दिस्वा मारेय्युं, पलायथ लहुं इति.

६७.

आगुं सुमनकूटं ते, पलायित्वा ततो लहुं;

वासं कप्पेसि जेट्ठो सो, वुद्धो ताय कणिट्ठिया.

६८.

पुत्तधीताहि वड्ढित्वा, राजानुञ्ञाय ते वसुं;

तत्थेव मलये एसो, पुलिन्दानञ्हि सम्भवो.

६९.

पण्डुराजस्स दूता ते, पण्णाकारं समप्पयुं;

विजयस्स कुमारस्स, राजाधिकारिका च ता.

७०.

कत्वा सक्कारसम्मानं, दूतानं विजयो पन;

अदा याथारहं कञ्ञा, अमच्चानं जनस्स च.

७१.

यथा विधि च विजयं, सब्बे मच्चासमागता;

रज्जेसमभिसिञ्चिंसु, करिंसुच महाछणं.

७२.

ततो सो विजयो राजा, पण्डुराजस्स धीतरं;

महता परिहारेन, महेसित्ते’भिसेचयि.

७३.

धनान’दा अमच्चानं, अदासि ससुरस्सतु;

अनुवस्सं सङ्खमुत्तं, सतसहस्स द्वयारहं.

७४.

हित्वा पुब्बाचरितं विसमं समेन;

धम्मेन लंकमखिलं अनुसासमानो;

सो तमपण्णिनगरे विजयो नरिन्दो;

रज्जं अकारयि समा खलु अट्ठतिंसा’ति.

सुजनपसादसंवे गत्थाय कते महावंसे

विजयाभिसेको नाम

सत्तमो परिच्छेदो.