📜
सत्तम परिच्छेद
विजयाभिसेको
सब्बलोकहीतं ¶ कत्वा, पत्वा सन्तिकरं पदं;
परिनिब्बानमञ्चम्हि, निपन्नो लोकनायको.
देवतासन्निपातम्हि, महन्तम्हि महामुनि;
सक्क तत्रसमीपट्ठं, अवोच वदतं वरो.
विजयो लाळाविसया, सीहबाहुनरिन्दजो;
एसलङ्काधनुपत्तो, सत्तभच्चसतानुगो.
पतिट्ठहिस्सति देविन्दं, लंकायं मम सासनं;
तस्मा सपरिवारं तं, रक्खलंकञ्च साधुकं.
तथागतस्स देविन्दो, वचो सुत्वाव सादरो;
देवस्सुप्पलवण्णस्स, लंकारक्खं समप्पयि.
सक्केन वुत्तमत्तोसो, लङ्कामागम्मसज्जुकं;
परिब्बाजक वेसेन, रुक्खमूल मूपविसिं.
विजयसम्मुखा सब्बे,
तं उपच्च अपुच्छिसुं;
अयं भो कोनु दीपोती,
लंकादीपोति सो ब्रवि.
न सन्ति मनुजा हेत्थ, न च हेस्सति वो भयं;
इति वत्वा कुण्डीकाय, ते जलेन निसिञ्चिय.
सुत्तञ्च तेसं हत्थेसु, लगेत्वानभसा’गमा;
दस्सेसि सोणिरूपेन, परिवारिकयक्खिनी.
एको तं वारियन्तोपि, राजपुत्तेन अन्वगा;
गामम्हि विज्जमानम्हि, भवन्ति सुनखा इति.
तस्सा च सामीनी तत्थ, कुवेणीनाम यक्खिनी;
निसीदि रुक्खमूलम्हि, कन्तन्ति तापसी विय.
दिस्वान ¶ सो पोक्खरणी, निसिन्नं तञ्च तापसिं;
तत्थ न्हात्वा पिवित्वा च, आदाय च मुलालियो.
वारिञ्च पोक्खरेहेव, वुट्ठासि सातमब्रवि;
भक्खो’सि मम तिट्ठाति, अट्ठा बद्धो वसो नरो.
परित्तसुत्त तेजेन, भक्खितुं सा न सक्कुणी;
याचियन्तोपि तं सुत्तं, ना’दायक्खिनिया नरो.
तं गहेत्वा सुरुङ्गायं, रुदन्तं यक्खिनी खिपि;
एवं एकेकसो तत्थ, खिपी सत्तसतानिपि.
अनायन्तेसु सब्बेसु, विजयो भयसंकितो;
नन्तपञ्चायुधो गन्त्वा, दिस्वा पोक्खरणिं सुभं.
अपस्स मुत्तिण्णपदं, पस्सं तञ्चेव तापसिं;
‘‘इमाय खलु भच्चा मे, गहितानु’’ति चिन्तिय.
किं न पस्ससि भच्चे मे,
होति त्वं इति आहतं;
‘‘किं राजपुत्त भच्चेहि,
पिव नहाया’’ति आहसा.
यक्खिनी ताव जानाति, मम जातिन्ति निच्छितो;
सङ्घं सनामं सावेत्वा, धनुं सन्धायु’ पागतो.
यक्खिं आदाय गीवाय, नारा च वलयेन सो;
वामहत्थेन केसेसु, गहेत्वा दक्खिणे न तु.
उक्खिपित्वा असिंआह, ‘‘भच्चे मे देहि दासितं;
मारेमी’’ति भयट्टासा, जीवितं याचि यक्खिनी.
जीवितं देहि मे सामि, रज्जं दज्जामि ते अहं;
करिस्समि’त्ति किच्चञ्च, किच्चं अञ्ञं यथिच्छितं.
अदुब्भात्थाय सपथं, सो तं यक्खिं अकारयि;
‘‘आनेहि भच्चे सीघ’’न्ति, वुत्तमत्ताव सा’नयि.
‘‘इमे जाता’’ति वुत्तासा,
तण्डुलादिं विनिद्दिसि;
भक्खितानं वाणिजानं,
नावट्ठं विविखं बहुं.
भच्चा ¶ ते साधयित्वान, भत्तानि ब्यञ्जनानिच;
राजा पुत्तं भोजयित्वा, सब्बेचापि अभुञ्जिसुं.
दापितं विजयेन’ग्गं, यक्खी भुञ्जिय पीणिता;
सोळसवस्सिकं रूपं, मापयित्वा मनोहरं.
राजपुत्त मुपगञ्छि, सब्बाभरणभूसिता;
मापेसि रुक्खमूलस्मिं, सयनञ्च महारहं.
साणिया सुपरिक्खित्तं, वितानसमलङ्कतं;
तं दिस्वा राजतनयो, पेक्खं अत्थमनागतं.
कत्वान तायनावायं, निपज्ज सयने सुखं;
साणी परिक्खिपित्वान, सब्बे भच्चा निपज्जिसुं.
रत्तिं तूरियसद्दञ्च, सुत्वा गीतरवञ्च सो;
अपुच्छि सहसेमानं, किं सद्दो इति यक्खिनिं.
रज्जञ्च सामिनो देय्यं, सब्बे यक्खे च घातिय;
मनुस्सा वासकरणा, यक्खा मं घातयन्तिहि.
इति चिन्तिय यक्खी सा, अब्रवि राजनन्दनं;
सीरीसवत्थुना मेतं, सामि यक्खपुरं इध.
तत्थ जेट्ठस्स यक्खस्स, लंकानगरवासिनी;
कुमारिका इधा’नीता, तस्सा माता च आगता.
आवाह मङ्गले तत्थ, इधापि उस्सवे महा;
वत्तते तत्थ सद्दोयं, महाहेस समागमो.
अज्जेव यक्खे घातेहि,
न हि सक्खा इतो परं;
सो आहा’दिस्स मानेते,
घातेस्सामि कथं अहं.
यत्थ सद्दं करिस्साम, तेन सद्देन घातय;
आयुधं मे’नुभावेन, तेसं काये पतिस्सति.
तस्सा सुत्वा तथा कत्वा, सब्बे यक्खे अघातयि;
सयम्पि लद्धविजयो, यक्खराज पसाधनं.
पसाधनेहि सेसेहि, तंतं भच्चं पसाधयि;
कतिपहं वसित्वे’त्थ, तम्बपण्णिमुपागमि.
मापयित्वा ¶ तम्पपण्णि-नगरं विजयो तहिं;
वसी यक्खिनिया सद्धिं, अमच्च परिवारितो.
नावाय भूमिमोतिण्णा, विजयपमुखा तदा;
किलन्ता पाणिनाभूमिं, आलम्बिय निसीदिसुं.
तम्बभूमिरजोफुट्ठो, तम्बोपाणि यतो अहुं;
सो देसोचेव दीपो च, तेन तन्नामको अहु.
सीहबाहु नरिन्दो सो, सीहमादिन्नवा इति;
सीहळो तेन सम्बन्धा, एते सब्बेपि सीहळा.
तत्थ तत्थ च गामे ते, तस्सा’मच्चा निवेसयुं;
अनुराधगामं तन्नामो, कदम्ब नदीयन्तिके.
गम्भीरनदीया तीरे, उपतिस्सो पुरोहितो;
उपतिस्सगामं मापेसि, अनुराधस्स उत्तरे.
अञ्ञे तयो अमच्चा ते, मापयिंसु विसुं विसुं;
उज्जेनिं उरुवेलञ्च, विजितं नगरं तथा.
निवासेत्वा जनपदं, सब्बे’मच्चा समच्चतं;
अवोचुं राजतनया, सामि रज्जेभिसेचय.
इति वुत्तो राजपुत्तो, न इच्छि अभिसेचनं;
विना खत्तियकञ्ञाय, अभिसेकं महेसिया.
अथामच्चा सामिनो हे, अभिसेक कता दरा;
दुक्करेसुपि किच्चेसु, तदत्थभिरुता तिगा.
पण्णाकारे महासारे, मणिमुत्तादिके बहू;
गाहापयित्वा पाहेसुं, दक्खिणं मधुरं पुरं.
पण्डुराजस्स धीतत्थं, सामिनो सामिभत्तिनो;
अञ्ञेसं चापि धीतत्थं, अमच्चानं जनस्स च.
सीघं नावाय गन्त्वान, दूता ते मधुरं पुरं;
पण्णाकारे च लेखञ्च, तस्स रञ्ञो अदस्सयुं.
ततो राजाअमच्चेहि, मन्तयित्वा सधीतरं;
पाहेतुकामो’मच्चानं, अञ्ञेसं चापि धीतरो.
लद्धा ऊनसतं कञ्ञा, अथभेरिं चरापयि;
लंकाय धीतुगमनं, इच्छमाना नरा इध.
निवासयित्वा ¶ दिगुणं, घरद्वारेसु धीतरो;
ठपेन्तु तेन लिङ्गेन, आदीयिस्सामिता इति.
एवं लद्धा बहूकञ्ञा, तप्पयित्वान तं कुलं;
सम्पन्नसब्बालङ्कारं, धीतरं सम्पटिच्छदं.
सब्बा ता लद्धसक्कारा, कञ्ञायो च यथारहं;
राजारहे च हत्थस्स-रथपेस्सिय कारके.
अट्ठारसन्नं सेणीनं, सहस्सञ्च कुलानि सो;
लेखं दत्वान पेसेसि, विजयस्स जिता’रिनो.
सब्बोसो’तरी नावाहि, महातित्थे महाजनो;
तेनेव पट्टनं तञ्हि, महातित्थंति वुच्चति.
विजयस्स सुतोधीता, तस्सा यक्खिनिया अहु;
राजकञ्ञागमं सुत्वा, विजयो आह यक्खिनिं.
‘‘गच्छ दानि तुवं भोति, ठपेत्वा पुत्तके दुवे;
मनुस्सा अमनुस्सेहि, भायिन्तीहि सदा’’ इति.
सुत्वा तं यक्खभयतो, भीतं तं आह यक्खिनिं;
मा चिन्तयि साहस्सेन, दापयिस्सामि ते बलिं.
पुनप्पुनं तं याचित्वा, उभो आदाय पुत्तके;
भीतापि सा अगतिया, लंकापुरमुपागमि.
पुत्ते बिहि निसीदेत्वा, सयं पाविसि तं पुरं;
सञ्जानित्वान तं यक्खिं, भीता चोरीति सञ्ञितो.
संखुभिंसु पुरे यक्खा, एको साहसिको पन;
एकपाणिप्पहारेन, विलयं नयि यक्खिनिं.
तस्सातु मातुलो यक्खो, निक्खम्म नगरा बहि;
दिस्वा ते दारके पुच्छि, तुम्हे कस्स सुता इति.
कुवेणिया’ति सुत्वा’ह, माता वो मारिता इध;
तुम्हेपि दिस्वा मारेय्युं, पलायथ लहुं इति.
आगुं सुमनकूटं ते, पलायित्वा ततो लहुं;
वासं कप्पेसि जेट्ठो सो, वुद्धो ताय कणिट्ठिया.
पुत्तधीताहि ¶ वड्ढित्वा, राजानुञ्ञाय ते वसुं;
तत्थेव मलये एसो, पुलिन्दानञ्हि सम्भवो.
पण्डुराजस्स दूता ते, पण्णाकारं समप्पयुं;
विजयस्स कुमारस्स, राजाधिकारिका च ता.
कत्वा सक्कारसम्मानं, दूतानं विजयो पन;
अदा याथारहं कञ्ञा, अमच्चानं जनस्स च.
यथा विधि च विजयं, सब्बे मच्चासमागता;
रज्जेसमभिसिञ्चिंसु, करिंसुच महाछणं.
ततो सो विजयो राजा, पण्डुराजस्स धीतरं;
महता परिहारेन, महेसित्ते’भिसेचयि.
धनान’दा अमच्चानं, अदासि ससुरस्सतु;
अनुवस्सं सङ्खमुत्तं, सतसहस्स द्वयारहं.
हित्वा पुब्बाचरितं विसमं समेन;
धम्मेन लंकमखिलं अनुसासमानो;
सो तमपण्णिनगरे विजयो नरिन्दो;
रज्जं अकारयि समा खलु अट्ठतिंसा’ति.
सुजनपसादसंवे गत्थाय कते महावंसे
विजयाभिसेको नाम
सत्तमो परिच्छेदो.