📜
एकसट्ठिम परिच्छेद
सङ्खत्थलिपुराभिगमनो
सुत्वा द्वे भातरो अञ्ञे, जेट्ठस्सो परतिंसदा;
खिप्पं सरट्ठा आगम्म, कारेसुं अन्तिमं विधिं.
अथ कित्तिसिरिमेघो, रट्ठं जेट्ठस्स भातुनो;
अत्ताधीनं करित्वान, आमन्तिय कणिट्ठकं.
दत्वा रट्ठद्वयं अञ्ञं, वत्थुं तत्थेव आदिसि;
सो’पि जेट्ठस्स भातुस्स, वचनं सम्पटिच्छिय.
समादाय कुमारञ्च, देविञ्च रतनावलिं;
धीतरो द्वे च गन्तान, महा नामहुलं पुरं.
समग्गा निवसं तत्थ, कुमारस्स सिखामहं;
कारेत्वा परिहारेन, वड्ढेसि महता सदा.
ततो सो देविया जेट्ठं-धीतरं मित्तनामिकं;
दातुकामो सपुत्तस्स, सहामच्चेहि मन्तयि.
कालिङ्गन्वयसम्भूता, पायेनखलु भूमिपा;
सामिभावं गता अस्मिं, लङ्कादीपम्ही भूयसो.
कालिङ्गगोत्त सम्भूत, गजबाहुस्स दातवे;
गूळरूपेन देवी’यं, यदि पेसेय्य धीतरं.
भिय्यो ¶ विवाहसम्बद्धो, बलवा सो भविस्सति;
मय्हं एसो निरालम्बो, पुत्तो हेहीति सब्बथा.
तस्मा मे सुनूनो एसा, दातुं युत्ता कुमारिका;
एवं सति वतम्हाकं, वड्ढिये’व सिया ‘‘इति’’.
देवीपि सुत्वा तं सब्ब-मादिच्चन्वय मण्डना;
सब्बथा तमनिच्छन्ति, इदमाह महीपतिं.
घातेत्वा सकले यक्खे, कुमारो विजयव्हयो;
लंकादीपमिमं’कासि, मनुस्सावासकं सदा.
ततो पभुति अम्हाकं, घटेसुं विजयन्वयं;
कालिङ्गवंसजेहेव, सम्बन्धं कत्व पुब्बकं.
अञ्ञभूपाल सम्बन्धो, सुतपुब्बो पिनत्थिनो;
सोमवंस समुम्भूते, ठपेत्वा धरणिस्सरे.
तुय्हं जातोति अम्हाकं, सम्बन्धो सो कथं सिया;
अरियन्वय सम्भूत, कुमारेन सहामुना.
एवं सो देविया ताय, नेकसो वारयन्तिया;
पसय्हसक पुत्थस्स, तं कुमारिमदापयि.
सो अनेकगुणोदार- भरियानुगतो ततो;
रञ्जयन्तो जने सब्बे, जनकसन्तिके वसि.
एकवीसतिं वस्सानि, रज्जं विक्कम बाहुसो;
अनुभोत्वा यथाकम्मं, कायभेदा गतो परं.
ततो गजभुजो ठितं, सम्पन्नबलवाहनं;
रज्जं हत्थगतं कत्वा, पुलत्तिनगरे वसी.
ततो कित्तिसिरीमेघ, सिरीवल्लभ भूमिपा;
वुत्तन्त मेतं विञ्ञाय, एवं समनुचिन्तयुं.
तस्स विक्कम बाहुस्स, वुद्धभावेन नेकधा;
मूलरज्जाधिपच्चं तं, अम्मं निन्दाकरं न हि.
तदत्थजस्स बालस्स, मूलरज्जं पसासनो;
उपेक्खणं पनम्हाकं, नेवानुच्छविकं वत.
ते सोयाव सरज्जम्हि, बद्धमूलो भविस्सति;
पसय्ह ताव तं रज्जं, वट्टति गण्हितुं इति.
वेलक्कार ¶ बलं सब्बं, भिन्दिंसु धन दानतो;
ठपेत्वा सेवके केचि, तस्सब्भन्तरिके तदा.
गजबाहु महीपाले, विरत्ता रट्ठवासिनो;
उभिन्नं राजूनं दूते, पेसयुं नेकसो ततो.
रज्जं साधेत्वा दस्साम, एकीभूता मयं पन;
उपत्थम्भकभावो’व, कातब्बो केवलं इति.
ततो द्वे भातुका सेनं, सकं सन्नय्ह वेगसा;
उभतो मुखतो तस्स, रट्ठमज्झमुपागमुं.
पहिणिंसु च ते दूते, ततो गजबोहुव्हयो;
भूमिपालो निजामच्चे, सन्निपातिय मन्तयि.
वेळक्कारबलं सब्ब-मुजुपच्चत्तिकं अहु;
राजानो द्वे च नो रट्ठं, सङ्गामत्थमुपागता.
पठमं तेसु पक्खस्स, एकस्स बलिनो भुसं;
मुखभङ्गे कते खिप्पं, ततो अञ्ञे सुसाधिया.
इति निच्छिय सेनङ्गं, सब्बमादाय अत्तनो;
सिरिवल्लभराजाभि-मुखं युद्धा’युपागमि.
सिरिवल्लभराजापि, सङ्गाम महिभिंसनं;
पातो पट्ठाय सायन्ह-कालं याव पवत्तयं.
असक्कुणन्तो’भिभवं, विधातुं तस्स कञ्चिपि;
ततोव सो निवत्तित्वा, सकं रट्ठं गतो लहुं.
गजबाहुस्सगोकण्ण-सचिवेन पराजितो;
अगा रट्ठं सकं कित्ति-सिरिमेघो’पि भूपति.
गजबाहुनरिन्दोपि, सङ्गामे तम्हि किञ्चिपि;
परिहानिमसम्पत्तो, पुना’गम्म पुरन्तिकं.
बलनाथे विनिग्गय्ह, सापराधे बहू बली;
रट्ठं वूपसमेत्वान, पावेक्खि नगरं सकं.
रट्ठे सके सकेयेव, ततो पभूति भूमिपा;
अञ्ञोञ्ञमित्ते सम्बन्धं, विधाय विहरिंसु ते.
ततो परक्कमभुजो, धरणी पालनन्दनो;
मेधावीनेकसिप्पेसु, सिक्खमानो सुसाधुकं.
विचारक्खमपञ्ञत्ता ¶ , किच्चा किच्चेसु नेकसो;
अच्चुळारासयत्ता च, महाभागत्तनेन च.
अत्तनो मातुभगिनी, सहवास सुखम्हि च;
अलग्गमानसोनेक, बलाकीळारसेसु च.
सूरभावादिसंयुत्ता, राजपुत्ता तु मादिसा;
पच्चन्ते ईदिसे देसे, कथं नाम वसिस्सरे.
जातदेसञ्च मे दानि, युवराजपभोगियं;
गमिस्सामीति निग्गञ्छि, तम्हा परिजनत्थितो.
कमेन सन्तिकं सङ्ख-नायकत्थलिसञ्ञिनो;
गामस्सागा अहिं कित्ति-सिरिमेघो निसम्म तं.
अभावा रज्ज दायाद-समानस्स’त्रजस्स मे;
एकाकी’हन्ति यो चित्त-सन्तापो सन्ततं गतो.
जेट्ठंव भातरं मय्हं, तं देहपटिबिम्बकं;
दट्ठुं मे सत्ततं पुञ्ञं, महन्तमुदितंतिच.
पामुज्जवेगवसगो, नगरं तं मनोहरं;
अलङ्कारा पयित्वान, तोरणादीहि नेकधा.
गन्त्वा पटिपथंयेव, बलोघपरिवारितो;
नरिन्दो तिथिनक्खत्त-विसेसे सुभसम्मते.
अनञ्ञसाधारणतं, सम्पत्तेहि गुणेहि च;
लक्खणेहि च सब्बेहि, कल्याणेयि सुसंयुतं.
दिस्वा कुमारं सन्तुट्ठो, आलिङ्गित्वान पेमतो;
उरे कत्वान चुम्बित्वा, मत्थकम्हि पुनप्पुनं.
जनस्स बलतो तस्स, पस्सतो लोचनेहि सो;
सन्तोस अस्सुधारायो, वस्सापेन्तो निरन्तरं.
मनुञ्ञमेक मारुय्ह, वाहनं सह सूनुना;
भेरिनि देन पूरेन्तो, दिसा दस समन्ततो.
पविसित्वा पुरं तत्थ, अलङ्कारे मनोरमे;
दस्सयन्तो सपुत्तस्स, पाविसि राजमन्दिरं.
लद्धा ¶ ततो कञ्चुकी-सुपकार,
वगादिनेके परिचारके सो;
नानागुणा राधितमानसस्स,
वसीसकासे पितुनो सुखेन.
सुजनप्पसादसंवेगत्थाय कते महावंसे
सङ्खत्थलिपुराभिगमनो नाम
एकसट्ठिमो परिच्छेदो.