📜

एकसट्ठिम परिच्छेद

सङ्खत्थलिपुराभिगमनो

.

सुत्वा द्वे भातरो अञ्ञे, जेट्ठस्सो परतिंसदा;

खिप्पं सरट्ठा आगम्म, कारेसुं अन्तिमं विधिं.

.

अथ कित्तिसिरिमेघो, रट्ठं जेट्ठस्स भातुनो;

अत्ताधीनं करित्वान, आमन्तिय कणिट्ठकं.

.

दत्वा रट्ठद्वयं अञ्ञं, वत्थुं तत्थेव आदिसि;

सो’पि जेट्ठस्स भातुस्स, वचनं सम्पटिच्छिय.

.

समादाय कुमारञ्च, देविञ्च रतनावलिं;

धीतरो द्वे च गन्तान, महा नामहुलं पुरं.

.

समग्गा निवसं तत्थ, कुमारस्स सिखामहं;

कारेत्वा परिहारेन, वड्ढेसि महता सदा.

.

ततो सो देविया जेट्ठं-धीतरं मित्तनामिकं;

दातुकामो सपुत्तस्स, सहामच्चेहि मन्तयि.

.

कालिङ्गन्वयसम्भूता, पायेनखलु भूमिपा;

सामिभावं गता अस्मिं, लङ्कादीपम्ही भूयसो.

.

कालिङ्गगोत्त सम्भूत, गजबाहुस्स दातवे;

गूळरूपेन देवी’यं, यदि पेसेय्य धीतरं.

.

भिय्यो विवाहसम्बद्धो, बलवा सो भविस्सति;

मय्हं एसो निरालम्बो, पुत्तो हेहीति सब्बथा.

१०.

तस्मा मे सुनूनो एसा, दातुं युत्ता कुमारिका;

एवं सति वतम्हाकं, वड्ढिये’व सिया ‘‘इति’’.

११.

देवीपि सुत्वा तं सब्ब-मादिच्चन्वय मण्डना;

सब्बथा तमनिच्छन्ति, इदमाह महीपतिं.

१२.

घातेत्वा सकले यक्खे, कुमारो विजयव्हयो;

लंकादीपमिमं’कासि, मनुस्सावासकं सदा.

१३.

ततो पभुति अम्हाकं, घटेसुं विजयन्वयं;

कालिङ्गवंसजेहेव, सम्बन्धं कत्व पुब्बकं.

१४.

अञ्ञभूपाल सम्बन्धो, सुतपुब्बो पिनत्थिनो;

सोमवंस समुम्भूते, ठपेत्वा धरणिस्सरे.

१५.

तुय्हं जातोति अम्हाकं, सम्बन्धो सो कथं सिया;

अरियन्वय सम्भूत, कुमारेन सहामुना.

१६.

एवं सो देविया ताय, नेकसो वारयन्तिया;

पसय्हसक पुत्थस्स, तं कुमारिमदापयि.

१७.

सो अनेकगुणोदार- भरियानुगतो ततो;

रञ्जयन्तो जने सब्बे, जनकसन्तिके वसि.

१८.

एकवीसतिं वस्सानि, रज्जं विक्कम बाहुसो;

अनुभोत्वा यथाकम्मं, कायभेदा गतो परं.

१९.

ततो गजभुजो ठितं, सम्पन्नबलवाहनं;

रज्जं हत्थगतं कत्वा, पुलत्तिनगरे वसी.

२०.

ततो कित्तिसिरीमेघ, सिरीवल्लभ भूमिपा;

वुत्तन्त मेतं विञ्ञाय, एवं समनुचिन्तयुं.

२१.

तस्स विक्कम बाहुस्स, वुद्धभावेन नेकधा;

मूलरज्जाधिपच्चं तं, अम्मं निन्दाकरं न हि.

२२.

तदत्थजस्स बालस्स, मूलरज्जं पसासनो;

उपेक्खणं पनम्हाकं, नेवानुच्छविकं वत.

२३.

ते सोयाव सरज्जम्हि, बद्धमूलो भविस्सति;

पसय्ह ताव तं रज्जं, वट्टति गण्हितुं इति.

२४.

वेलक्कार बलं सब्बं, भिन्दिंसु धन दानतो;

ठपेत्वा सेवके केचि, तस्सब्भन्तरिके तदा.

२५.

गजबाहु महीपाले, विरत्ता रट्ठवासिनो;

उभिन्नं राजूनं दूते, पेसयुं नेकसो ततो.

२६.

रज्जं साधेत्वा दस्साम, एकीभूता मयं पन;

उपत्थम्भकभावो’व, कातब्बो केवलं इति.

२७.

ततो द्वे भातुका सेनं, सकं सन्नय्ह वेगसा;

उभतो मुखतो तस्स, रट्ठमज्झमुपागमुं.

२८.

पहिणिंसु च ते दूते, ततो गजबोहुव्हयो;

भूमिपालो निजामच्चे, सन्निपातिय मन्तयि.

२९.

वेळक्कारबलं सब्ब-मुजुपच्चत्तिकं अहु;

राजानो द्वे च नो रट्ठं, सङ्गामत्थमुपागता.

३०.

पठमं तेसु पक्खस्स, एकस्स बलिनो भुसं;

मुखभङ्गे कते खिप्पं, ततो अञ्ञे सुसाधिया.

३१.

इति निच्छिय सेनङ्गं, सब्बमादाय अत्तनो;

सिरिवल्लभराजाभि-मुखं युद्धा’युपागमि.

३२.

सिरिवल्लभराजापि, सङ्गाम महिभिंसनं;

पातो पट्ठाय सायन्ह-कालं याव पवत्तयं.

३३.

असक्कुणन्तो’भिभवं, विधातुं तस्स कञ्चिपि;

ततोव सो निवत्तित्वा, सकं रट्ठं गतो लहुं.

३४.

गजबाहुस्सगोकण्ण-सचिवेन पराजितो;

अगा रट्ठं सकं कित्ति-सिरिमेघो’पि भूपति.

३५.

गजबाहुनरिन्दोपि, सङ्गामे तम्हि किञ्चिपि;

परिहानिमसम्पत्तो, पुना’गम्म पुरन्तिकं.

३६.

बलनाथे विनिग्गय्ह, सापराधे बहू बली;

रट्ठं वूपसमेत्वान, पावेक्खि नगरं सकं.

३७.

रट्ठे सके सकेयेव, ततो पभूति भूमिपा;

अञ्ञोञ्ञमित्ते सम्बन्धं, विधाय विहरिंसु ते.

३८.

ततो परक्कमभुजो, धरणी पालनन्दनो;

मेधावीनेकसिप्पेसु, सिक्खमानो सुसाधुकं.

३९.

विचारक्खमपञ्ञत्ता , किच्चा किच्चेसु नेकसो;

अच्चुळारासयत्ता च, महाभागत्तनेन च.

४०.

अत्तनो मातुभगिनी, सहवास सुखम्हि च;

अलग्गमानसोनेक, बलाकीळारसेसु च.

४१.

सूरभावादिसंयुत्ता, राजपुत्ता तु मादिसा;

पच्चन्ते ईदिसे देसे, कथं नाम वसिस्सरे.

४२.

जातदेसञ्च मे दानि, युवराजपभोगियं;

गमिस्सामीति निग्गञ्छि, तम्हा परिजनत्थितो.

४३.

कमेन सन्तिकं सङ्ख-नायकत्थलिसञ्ञिनो;

गामस्सागा अहिं कित्ति-सिरिमेघो निसम्म तं.

४४.

अभावा रज्ज दायाद-समानस्स’त्रजस्स मे;

एकाकी’हन्ति यो चित्त-सन्तापो सन्ततं गतो.

४५.

जेट्ठंव भातरं मय्हं, तं देहपटिबिम्बकं;

दट्ठुं मे सत्ततं पुञ्ञं, महन्तमुदितंतिच.

४६.

पामुज्जवेगवसगो, नगरं तं मनोहरं;

अलङ्कारा पयित्वान, तोरणादीहि नेकधा.

४७.

गन्त्वा पटिपथंयेव, बलोघपरिवारितो;

नरिन्दो तिथिनक्खत्त-विसेसे सुभसम्मते.

४८.

अनञ्ञसाधारणतं, सम्पत्तेहि गुणेहि च;

लक्खणेहि च सब्बेहि, कल्याणेयि सुसंयुतं.

४९.

दिस्वा कुमारं सन्तुट्ठो, आलिङ्गित्वान पेमतो;

उरे कत्वान चुम्बित्वा, मत्थकम्हि पुनप्पुनं.

५०.

जनस्स बलतो तस्स, पस्सतो लोचनेहि सो;

सन्तोस अस्सुधारायो, वस्सापेन्तो निरन्तरं.

५१.

मनुञ्ञमेक मारुय्ह, वाहनं सह सूनुना;

भेरिनि देन पूरेन्तो, दिसा दस समन्ततो.

५२.

पविसित्वा पुरं तत्थ, अलङ्कारे मनोरमे;

दस्सयन्तो सपुत्तस्स, पाविसि राजमन्दिरं.

५३.

लद्धा ततो कञ्चुकी-सुपकार,

वगादिनेके परिचारके सो;

नानागुणा राधितमानसस्स,

वसीसकासे पितुनो सुखेन.

सुजनप्पसादसंवेगत्थाय कते महावंसे

सङ्खत्थलिपुराभिगमनो नाम

एकसट्ठिमो परिच्छेदो.