📜
द्विसट्ठिमपरिच्छेद
परमण्डलाभिगमनो
अत्तनाभिमतस्सा’सु, जातदेसस्स पत्तिया;
सम्पुण्णमनसङ्कप्पो, दुस्सङ्कपविवज्जितो.
वजिरूपमोरुपञ्ञा, बलेन गुरुसन्तिके;
लहुं बहुञ्च गण्हन्तो, सिप्पजातमनेक कं.
जिनागमेसु नेकेसु, कोटिल्ला दीसु नीतिसु;
सद्दसत्थे च कावेय्ये, सनिघण्डुक केटुभे.
नच्चगीतेसु सत्थेसु, हत्थिसिप्पादिकेसु च;
धनु खग्गादिनेकेसु, सत्थेसु च विसेसतो.
पारप्पत्तो विनीतत्तो, पितु रञ्ञो समाचरि;
अधिप्पायानुकुलं’व, सदा भत्तिपुरस्सरो.
तदा सदा दराचार-गुणाराधितमानसो;
पियेन विय मित्तेन, तेन सद्धिं महीपति.
उय्यानजलकीळादि-सुखं नानप्पकारकं;
अनुभोत्वा सदेसस्मिं, सञ्चरन्तो तहिं तहिं.
एकदासङ्खसेनाधि-पतिना दळ्हभत्तिना;
सरट्ठसीमा रक्खाय, यो जितेन बलीयसा.
अज्झावुत्थस्स ¶ च बलत्थ-लिनमस्स च सन्तिकं;
गामसा’गञ्छि सुत्वान, तमत्थं धजिनीपति.
गामं तं साधुकं सज्जु, सज्जापेत्वा सपुत्तकं;
पच्चुग्गन्त्वा महीपालं, पणमित्वा ठितो तदा.
पिता पुत्तो उभो तस्स, सम्भासिय पियं वचो;
नेकधा’राधिता तेन, तं गामं समुपागगुं.
तहिं कतिचि भूपालो, वासरे वीतिनामिय;
सेनापतिं समाहूय, इदं वचनं मब्रवि.
पुत्तो मे दानिवयसि, ठितो’ पनयनारहे;
तस्सोपनयनं कातुं, महोपकरणं लहुं.
सज्जेतब्बन्ति तं सुत्वा, सोपि सेनाधिनायको;
सब्बुपकरणं खिप्पं, मङ्गलत्थं सुसज्जयि.
सुगन्ध दीपपुप्फादि-वत्थूहि दिवसत्तयं;
पुब्बकारं करित्वान, महन्तं रतनत्तये.
वेदिकाचारदक्खेहि, द्विजेहि पुथुवीपति;
सम्पभावानु रूपंव, मङ्गलं तं समापिय.
परक्कमकुमारेन, तेन सद्धिं समारभि;
वसन्तकीळं महतिं, सामच्चो कीळितुं तदा.
राजा कित्ति सिरीमेघो-रोहणे वसतो तदा;
सिरीवल्लभनामस्स, सभातु मरणम्पि च.
माणभरणनामस्स, रज्जलाभञ्च देविया;
मित्ताय पटिलाभञ्च, सिरीवल्लभसूनु नो.
रोहणागतदूतेहि, सुणित्वा सकभातुनो;
कालक्रियाय सञ्जात-सोकवेगं सुदुस्सहं.
मित्तायतनयुप्पत्ति पवत्तिं सवणेन तं;
विनेय्य विरतो तम्हा, वसन्तसमयुस्सवा.
निवत्तेत्वान तत्थेव, सेनानिं सङ्खनामकं;
पुत्तेन सह सो सङ्ख-त्थलि नामं पुरं गमि.
परक्कमकुमारेन, तेन सद्धिं तहिं सुखं;
वसतो तस्स भूपस्स, वस्समेकमतिक्कमि.
माणाभरणभूपस्स ¶ , देवी चापि पभावती;
लभित्थ दुतिया कित्ति-सिरी मेघव्हयं सुतं.
सुणित्वा तञ्च सो अम्हं, वंसो जातो महा’’इति;
अहु कित्तिसिरीमेघो, तदा अत्तमनो भुसं.
लंकादीपोपभोगेक-हेतुना महता सता;
असाधारणभूभेन, चोदितो पुञ्ञकम्मुना.
कुमारो सो’थ पितरा, पियमित्ते वियत्तनि;
करियमानं सस्नेहं, महन्तं चो’पलालनं.
सचिवानमनेकेसं, भयभत्ती पुरस्सरं;
क्रियमानमुपट्ठानं, न मञ्ञन्तो तिणायपि.
लंकादीपमिमं सब्ब मेकच्छत्तो पसोभितं;
खिप्पं कारेतुकामो सो, सयं इति विचिन्तयि.
केस अक्खक गीवट्ठि-दाठा पत्तान मेव च;
पदचेत्य महाबोधि-साखानञ्चापि सत्थुनो.
चतुरासीतिसहस्सानं, धम्मक्खन्धान मेव च;
सम्मासम्बुद्धकप्पानं, आधारत्ता च निच्चसो.
आकरत्ता च नेकेसं, मणिमुत्तादिवत्थूनं;
सम्मतोपि विसिट्ठोति, दीपोनाति महा अयं.
तयो मे पितरो भूपा, मातुलोपि च सब्बथा;
एकच्छत्तेन वत्तेतु, मसमत्था विभज्जि’मं.
भुञ्जन्ता एत्तकेनेव, कतकिच्चा मयं इति;
मञ्ञन्ता विगतच्छन्दा’भिसेकम्हि कुलोचिते.
रट्ठेसके सकेयेव, इस्सेरं सम्पवत्तयुं;
कसिकम्मादिकं गाम-भोजका विय निस्सिता.
तेसु कित्तिसिरि मेघं, पेत्तेय्यं मे ठपेत्व ते;
अगमंसु यथाकम्मं, सेसा भूपतयो तयो.
मच्चानं परमं आयु, वते’दानि परित्तकं;
बालायुवानो वुद्धा च, इमे सत्ता’नुपुब्बसो.
पापुणिस्सन्ति मरण-मीति’यं नियमोपि च;
न हेव अस्मिं लोकस्मिं, संविज्जति कदाचिपि.
तस्मा ¶ सरीरके अस्मिं, भङ्गुरे सारवज्जिते;
हीळिते सारदस्सीहि, अपेक्खं हित्वा सब्बथा.
पिहनिये यसोदेहे, चिरट्ठायिम्हि सब्बदा;
अम्हादिसेहि कत्तब्बो, राजपुत्तेहि आदरो.
उम्मग्गजातकादीसु, चारित्तञ्चापि भूमिसु;
विहितं बोधिसत्तेन, वीरभावादिनिस्सितं.
रामायणभारतादि-लोकियासु कथासुपि;
रामस्स विक्कमञ्चेव, तस्स रावणघातिनो.
दुयोधनादिराजानो, हन्त्वायुद्धे पवत्तितं;
विक्कमाति सयञ्चेव, पञ्चन्नं पण्डुसूनूनं.
इतिहासकथायञ्च, देवासुररणे पुरा;
दुस्सन्तादिमहीपेहि, कतञ्च चरितब्भूतं.
उम्मूलितवतो तस्स, नन्दवंसनरिस्सरे;
चारक्कद्विजसेट्ठस्स, सुत्वा बुद्धिबलम्पि च.
सब्बा नेतानि लोकम्हि, यावज्जदिवसा भुवि;
तेसं असन्निधानेपि, सुप्पसिद्धिं गतानि हि.
सुलद्धं जीवितं तेसं, असाधारणमीदिसं;
चरितातिसयं कत्तुं, समत्था होन्ति ये भुवि.
जायित्वा खत्तवंसम्हि, खत्तवीरवरोधितं;
यदिहं न करिस्सामि, मोघा मे जाति हेस्सति.
तेसमब्भधिका काल-सम्पदायेव केवलं;
मया ते अधिका किन्तु, पञ्ञादीहीति चिन्तिय.
पितुराजा च मे’दानि, पच्छिमे वयसिट्ठितो;
यदिदं पेत्तिकं रज्जं, मम हत्थगतब्भवे.
राजलक्खिव सो पेत-चेतसो मे पमादतो;
यथिच्छितञ्चे न भवे, महती जानि मे भुसं.
एत्थेव निवसन्तो’हं, चरापिय सके वरे;
परमण्डलवुत्तन्तं, जानेय्यं यदि तत्तनो.
रन्धं पच्चत्थिकानन्तु, पकासेतुं रथातथं;
अधिप्पायानुरूपं मे, समत्था वा न वाचरा.
ये ¶ केचि’ध जना सन्ति, सब्बे ते मम सम्मुखा;
बलीयत्तं’व सत्तूनं, कथयन्ति अनेकसो.
पच्चेकरट्ठसामीहि, पितुभूपेहि तिहिपि;
एकीभूय करित्वान, सत्तक्खत्तुं महाहवं.
साधेतुं दुक्करं रट्ठं, भवते काकिना कथं;
सिसुना गण्हितुं सक्का, खुद्दरज्जो पभोगिना.
सुकरं मूलभूतस्स, तस्स रज्जस्स साधनं;
इति दुच्चिन्तंतं तुय्हं, दूरे तब्बमिदं’’इति.
कण्णे तत्थसलाकायो, पवेसेन्ता’व नेकसो;
महन्तत्तं कथेन्ते’वं, बहुधा परमण्डले.
अजाननं यथाभूतं, वदन्तानं कुबुद्धिनं;
सब्बमेतं वचो जातु, सद्धातब्बं सिया न हि.
लेसेनेकेन गन्त्वान, खिप्पं’व परमण्डलं;
सरूपं तत्थ उस्सामि, अहमेवेति चिन्तयि.
यदि मे पीतुभूपालो, विञ्ञायेतं वितक्कितं;
अभिजातस्स पुत्तस्स, वंसजोतिकरस्स मे.
गतस्स सत्थु विसय-मनत्थोपि सिया इति;
अनुकम्पाधिया मय्हं, गमनं वारयिस्सति.
मनोरथस्स संसिद्धि, सब्बथा मेन हेस्सति;
तस्मा निगुळरूपेन, गमनं भद्दकं इति.
लद्धान रत्तियम थेकदिनं खणञ्ञू,
सो तादिसं खणमखीणतरोरूपायो;
जानाति नो सकपितागमनं तथातं,
गेहा’भिनिक्खमितथा चतुरो कुमारो.
सुजनप्पसादसंवेगत्थाय कते महावंसे
परमण्डलाभिगमनो नाम
द्विसट्ठिमो परिच्छेदो.