📜

द्विसट्ठिमपरिच्छेद

परमण्डलाभिगमनो

.

अत्तनाभिमतस्सा’सु, जातदेसस्स पत्तिया;

सम्पुण्णमनसङ्कप्पो, दुस्सङ्कपविवज्जितो.

.

वजिरूपमोरुपञ्ञा, बलेन गुरुसन्तिके;

लहुं बहुञ्च गण्हन्तो, सिप्पजातमनेक कं.

.

जिनागमेसु नेकेसु, कोटिल्ला दीसु नीतिसु;

सद्दसत्थे च कावेय्ये, सनिघण्डुक केटुभे.

.

नच्चगीतेसु सत्थेसु, हत्थिसिप्पादिकेसु च;

धनु खग्गादिनेकेसु, सत्थेसु च विसेसतो.

.

पारप्पत्तो विनीतत्तो, पितु रञ्ञो समाचरि;

अधिप्पायानुकुलं’व, सदा भत्तिपुरस्सरो.

.

तदा सदा दराचार-गुणाराधितमानसो;

पियेन विय मित्तेन, तेन सद्धिं महीपति.

.

उय्यानजलकीळादि-सुखं नानप्पकारकं;

अनुभोत्वा सदेसस्मिं, सञ्चरन्तो तहिं तहिं.

.

एकदासङ्खसेनाधि-पतिना दळ्हभत्तिना;

सरट्ठसीमा रक्खाय, यो जितेन बलीयसा.

.

अज्झावुत्थस्स च बलत्थ-लिनमस्स च सन्तिकं;

गामसा’गञ्छि सुत्वान, तमत्थं धजिनीपति.

१०.

गामं तं साधुकं सज्जु, सज्जापेत्वा सपुत्तकं;

पच्चुग्गन्त्वा महीपालं, पणमित्वा ठितो तदा.

११.

पिता पुत्तो उभो तस्स, सम्भासिय पियं वचो;

नेकधा’राधिता तेन, तं गामं समुपागगुं.

१२.

तहिं कतिचि भूपालो, वासरे वीतिनामिय;

सेनापतिं समाहूय, इदं वचनं मब्रवि.

१३.

पुत्तो मे दानिवयसि, ठितो’ पनयनारहे;

तस्सोपनयनं कातुं, महोपकरणं लहुं.

१४.

सज्जेतब्बन्ति तं सुत्वा, सोपि सेनाधिनायको;

सब्बुपकरणं खिप्पं, मङ्गलत्थं सुसज्जयि.

१५.

सुगन्ध दीपपुप्फादि-वत्थूहि दिवसत्तयं;

पुब्बकारं करित्वान, महन्तं रतनत्तये.

१६.

वेदिकाचारदक्खेहि, द्विजेहि पुथुवीपति;

सम्पभावानु रूपंव, मङ्गलं तं समापिय.

१७.

परक्कमकुमारेन, तेन सद्धिं समारभि;

वसन्तकीळं महतिं, सामच्चो कीळितुं तदा.

१८.

राजा कित्ति सिरीमेघो-रोहणे वसतो तदा;

सिरीवल्लभनामस्स, सभातु मरणम्पि च.

१९.

माणभरणनामस्स, रज्जलाभञ्च देविया;

मित्ताय पटिलाभञ्च, सिरीवल्लभसूनु नो.

२०.

रोहणागतदूतेहि, सुणित्वा सकभातुनो;

कालक्रियाय सञ्जात-सोकवेगं सुदुस्सहं.

२१.

मित्तायतनयुप्पत्ति पवत्तिं सवणेन तं;

विनेय्य विरतो तम्हा, वसन्तसमयुस्सवा.

२२.

निवत्तेत्वान तत्थेव, सेनानिं सङ्खनामकं;

पुत्तेन सह सो सङ्ख-त्थलि नामं पुरं गमि.

२३.

परक्कमकुमारेन, तेन सद्धिं तहिं सुखं;

वसतो तस्स भूपस्स, वस्समेकमतिक्कमि.

२४.

माणाभरणभूपस्स , देवी चापि पभावती;

लभित्थ दुतिया कित्ति-सिरी मेघव्हयं सुतं.

२५.

सुणित्वा तञ्च सो अम्हं, वंसो जातो महा’’इति;

अहु कित्तिसिरीमेघो, तदा अत्तमनो भुसं.

२६.

लंकादीपोपभोगेक-हेतुना महता सता;

असाधारणभूभेन, चोदितो पुञ्ञकम्मुना.

२७.

कुमारो सो’थ पितरा, पियमित्ते वियत्तनि;

करियमानं सस्नेहं, महन्तं चो’पलालनं.

२८.

सचिवानमनेकेसं, भयभत्ती पुरस्सरं;

क्रियमानमुपट्ठानं, न मञ्ञन्तो तिणायपि.

२९.

लंकादीपमिमं सब्ब मेकच्छत्तो पसोभितं;

खिप्पं कारेतुकामो सो, सयं इति विचिन्तयि.

३०.

केस अक्खक गीवट्ठि-दाठा पत्तान मेव च;

पदचेत्य महाबोधि-साखानञ्चापि सत्थुनो.

३१.

चतुरासीतिसहस्सानं, धम्मक्खन्धान मेव च;

सम्मासम्बुद्धकप्पानं, आधारत्ता च निच्चसो.

३२.

आकरत्ता च नेकेसं, मणिमुत्तादिवत्थूनं;

सम्मतोपि विसिट्ठोति, दीपोनाति महा अयं.

३३.

तयो मे पितरो भूपा, मातुलोपि च सब्बथा;

एकच्छत्तेन वत्तेतु, मसमत्था विभज्जि’मं.

३४.

भुञ्जन्ता एत्तकेनेव, कतकिच्चा मयं इति;

मञ्ञन्ता विगतच्छन्दा’भिसेकम्हि कुलोचिते.

३५.

रट्ठेसके सकेयेव, इस्सेरं सम्पवत्तयुं;

कसिकम्मादिकं गाम-भोजका विय निस्सिता.

३६.

तेसु कित्तिसिरि मेघं, पेत्तेय्यं मे ठपेत्व ते;

अगमंसु यथाकम्मं, सेसा भूपतयो तयो.

३७.

मच्चानं परमं आयु, वते’दानि परित्तकं;

बालायुवानो वुद्धा च, इमे सत्ता’नुपुब्बसो.

३८.

पापुणिस्सन्ति मरण-मीति’यं नियमोपि च;

न हेव अस्मिं लोकस्मिं, संविज्जति कदाचिपि.

३९.

तस्मा सरीरके अस्मिं, भङ्गुरे सारवज्जिते;

हीळिते सारदस्सीहि, अपेक्खं हित्वा सब्बथा.

४०.

पिहनिये यसोदेहे, चिरट्ठायिम्हि सब्बदा;

अम्हादिसेहि कत्तब्बो, राजपुत्तेहि आदरो.

४१.

उम्मग्गजातकादीसु, चारित्तञ्चापि भूमिसु;

विहितं बोधिसत्तेन, वीरभावादिनिस्सितं.

४२.

रामायणभारतादि-लोकियासु कथासुपि;

रामस्स विक्कमञ्चेव, तस्स रावणघातिनो.

४३.

दुयोधनादिराजानो, हन्त्वायुद्धे पवत्तितं;

विक्कमाति सयञ्चेव, पञ्चन्नं पण्डुसूनूनं.

४४.

इतिहासकथायञ्च, देवासुररणे पुरा;

दुस्सन्तादिमहीपेहि, कतञ्च चरितब्भूतं.

४५.

उम्मूलितवतो तस्स, नन्दवंसनरिस्सरे;

चारक्कद्विजसेट्ठस्स, सुत्वा बुद्धिबलम्पि च.

४६.

सब्बा नेतानि लोकम्हि, यावज्जदिवसा भुवि;

तेसं असन्निधानेपि, सुप्पसिद्धिं गतानि हि.

४७.

सुलद्धं जीवितं तेसं, असाधारणमीदिसं;

चरितातिसयं कत्तुं, समत्था होन्ति ये भुवि.

४८.

जायित्वा खत्तवंसम्हि, खत्तवीरवरोधितं;

यदिहं न करिस्सामि, मोघा मे जाति हेस्सति.

४९.

तेसमब्भधिका काल-सम्पदायेव केवलं;

मया ते अधिका किन्तु, पञ्ञादीहीति चिन्तिय.

५०.

पितुराजा च मे’दानि, पच्छिमे वयसिट्ठितो;

यदिदं पेत्तिकं रज्जं, मम हत्थगतब्भवे.

५१.

राजलक्खिव सो पेत-चेतसो मे पमादतो;

यथिच्छितञ्चे न भवे, महती जानि मे भुसं.

५२.

एत्थेव निवसन्तो’हं, चरापिय सके वरे;

परमण्डलवुत्तन्तं, जानेय्यं यदि तत्तनो.

५३.

रन्धं पच्चत्थिकानन्तु, पकासेतुं रथातथं;

अधिप्पायानुरूपं मे, समत्था वा न वाचरा.

५४.

ये केचि’ध जना सन्ति, सब्बे ते मम सम्मुखा;

बलीयत्तं’व सत्तूनं, कथयन्ति अनेकसो.

५५.

पच्चेकरट्ठसामीहि, पितुभूपेहि तिहिपि;

एकीभूय करित्वान, सत्तक्खत्तुं महाहवं.

५६.

साधेतुं दुक्करं रट्ठं, भवते काकिना कथं;

सिसुना गण्हितुं सक्का, खुद्दरज्जो पभोगिना.

५७.

सुकरं मूलभूतस्स, तस्स रज्जस्स साधनं;

इति दुच्चिन्तंतं तुय्हं, दूरे तब्बमिदं’’इति.

५८.

कण्णे तत्थसलाकायो, पवेसेन्ता’व नेकसो;

महन्तत्तं कथेन्ते’वं, बहुधा परमण्डले.

५९.

अजाननं यथाभूतं, वदन्तानं कुबुद्धिनं;

सब्बमेतं वचो जातु, सद्धातब्बं सिया न हि.

६०.

लेसेनेकेन गन्त्वान, खिप्पं’व परमण्डलं;

सरूपं तत्थ उस्सामि, अहमेवेति चिन्तयि.

६१.

यदि मे पीतुभूपालो, विञ्ञायेतं वितक्कितं;

अभिजातस्स पुत्तस्स, वंसजोतिकरस्स मे.

६२.

गतस्स सत्थु विसय-मनत्थोपि सिया इति;

अनुकम्पाधिया मय्हं, गमनं वारयिस्सति.

६३.

मनोरथस्स संसिद्धि, सब्बथा मेन हेस्सति;

तस्मा निगुळरूपेन, गमनं भद्दकं इति.

६४.

लद्धान रत्तियम थेकदिनं खणञ्ञू,

सो तादिसं खणमखीणतरोरूपायो;

जानाति नो सकपितागमनं तथातं,

गेहा’भिनिक्खमितथा चतुरो कुमारो.

सुजनप्पसादसंवेगत्थाय कते महावंसे

परमण्डलाभिगमनो नाम

द्विसट्ठिमो परिच्छेदो.