📜

तिसट्ठिम परिच्छेद

सेनापतिवधो

.

निजायुधदुतियस्स , निक्खमन्तस्स तस्स हि;

तं खणं पुरतो को’पि, सङ्खसद्दो समुग्गतो.

.

ततो नेकनिमित्तञ्ञू, कुमारो तं सुणि त्व सो;

निप्फज्जिस्सति सङ्कप्पो, खिप्पं येवेति मोदवा.

.

तत्थ तत्थ नियुत्तानं, रक्खकानमजानतं;

निक्खमित्वा पुरावीत-भयो सीहपरक्कमो.

.

वेगेन मग्गं गन्त्वान, पञ्चगावुतमत्तकं;

बदलत्थलगामस्स, पदेसेनाति दूरके.

.

गाम मेकमुपागञ्चि, पिलिं वत्थूति सञ्ञितं;

जनानं सन्निपाताय, निजानं सो कतावधि.

.

निजागमनतो पुब्बं, पटिमग्गे निसीदितुं;

पटिलद्धनियोगानं, येचि देवागते तदा.

.

तहिं ठिते सो पस्सित्वा, एत्तका किन्नु आगता;

इति पुच्छि कुमारोथ, तेपि तं इद मब्रवुं.

.

लोकप्पवत्तिं सकलं, जानन्तेनापि सामिना;

किमेव मुच्चते मच्चु-भयं केसं न विज्जति.

.

बालातानुगतो सामि, ठितो वयसि ईदिसे;

अज्जापि हि मुखे तुय्हं, खीरगन्धो पवायति.

१०.

न हेवत्थि विसुं वित्त-जातं सङ्गहितं तव;

तदञ्ञा चोपकरण-सामग्गी नेव विज्जते.

११.

चिरम्परिचितत्तेहि, दळ्हं सारुळभत्तिहि;

विना’म्हेहि विसुं केवा’नुगन्तारो जनातुवं.

१२.

किञ्चागतानमम्हाकं, पिता तुय्हं नरिस्सरो;

कारेस्सति इदं नाम, सब्बथा नेव ञायते.

१३.

अम्हाकमन्तरामग्गे , सङ्खो नाम चमूपति;

महब्बलो महावीरो, रज्जसीमं तमावसं.

१४.

पच्चत्थिते ठपेत्वञ्ञे, एते कतिपया मयं;

अञ्ञमञ्ञम्हि नियत-मासङ्की हदया भुसं.

१५.

अरुणुग्गमवेला च, समासन्नतराधुना;

इति भीतिं पकासेसुं, पच्चेकं हदयस्सितं.

१६.

निसम्म तेसं वचनं, विधाय मधुरं सितं;

वीतसङ्को कुमारो सो, मुखाने’सं विलोकिय.

१७.

चरित्वापि मया सद्धि-मेते’हो कालमेत्तकं;

न जानिंसु ममं सब्बे, येसञ्हि भयमिदिसं.

१८.

इति वत्वा भयं तेसं, विनोदेतु मुपट्ठितं;

सीहनादं तदा’कासि, महन्तं सीहविक्कमो.

१९.

तिट्ठन्तु मानुसा सब्बे, मयि हत्थगतायुधे;

सक्को देवानमिन्दोपि, कुपितो किं करिस्सति.

२०.

बालोति मं चिन्तय तं, जाता वो कुमतीदिसी;

परिक्खीयति ते जाणा, नवयो’ति न किं सुतं.

२१.

अज्जेव कातुमेकेन, कम्मुना चिन्तितेन मे;

सदेसपर देसट्ठा, भयभत्ती यथामयि.

२२.

करिस्सन्ति यथा वेदं, भयं तुम्हे जहिस्सथ;

तथा रत्तियमेताय, विभातामय खणेन मे.

२३.

उन्नते दस्सयिस्सामि, बुद्धि साहसविक्कमे;

अनुधावति मं तात, सेतेहि यदि वो भयं.

२४.

पुरतो होथ तुम्हेहि, वत्वा ते गहितायुधो;

साहसेकरसो वीरो, तम्हा निक्खम्म गामतो.

२५.

उदया’चलसीसट्ठं, जेतुमादिच्चमण्डलं;

अपरं रवि बिम्बंव, पच्छिमा सा मुखोदितं.

२६.

तेजसा पसरन्तेन, जनानं पविकासयं;

नेतम्बुजवनं पातो, बदलत्थलिमागमि.

२७.

जघसङ्खस्सरेना’थ, सेना नाथो पबुज्झिय;

सञ्जातसम्भमो ञत्वा, राजपुत्तमुपागतं.

२८.

सद्धिं बलेन महता, पधुग्गम्मकतादरो;

पणाममुचितं कत्तु-मानतो वसुधातले.

२९.

अम्हाकमेसजीवन्तो, किं नामत्थं करिस्सति;

मारेतब्बो’धुनेवेति, पस्सन्ते समुखं भटे.

३०.

नेवा’दिट्ठापराधस्स, मरणं पुरिसो चितं;

वधो विरोधे सक्का’ति, इङ्गितेन निवारिय.

३१.

सेनापतिस्स सो हत्थं, गहेत्वा सीहसन्निभो;

भासन्तो मधुरं वाचं, तस्सेवा’गञ्छि मन्दिरं.

३२.

अथस्स गमनं रञ्ञो, भवितब्बमजानता;

सरूपं याव जानामि, तावस्सेते सहागता.

३३.

यथा न सहिता होन्ति, ठपेतब्बा विसुं विसुं;

कुमारो’व ममागारे, वसतू’ति विचिन्तिय.

३४.

तथा सेनापति कत्वा, वञ्चेतुं तं महामतिं;

दस्सेत्वा’ति थीसक्कारं, रञ्ञो दूते स पेसयि.

३५.

कुमारो’थ विदित्वान, तेन तं वञ्चनं कतं;

कत्तब्बमेत्था’कत्वाह, मुदासीनो भवे यदि.

३६.

इच्छितत्थस्स निप्फत्ति, न मे जातु भविस्सति;

अयं तावा’धुनावस्सं, मारेतब्बोति चिन्तिय.

३७.

सहागतं पयोजेत्वा, घातापयि चमूपतिं;

हतो सेनाधिनाथो’ति, महन्तं खुभितं अहु.

३८.

सेनानाथभटो एको, सुत्वा सेनापतिं हतं;

मारणं सामिनो मय्हं, किं निमित्तमीति ब्रवि.

३९.

नेत्तिं सपाणी सहसा, कुमारं ठितमेककं;

अभिदावि ससामिस्स, परिचत्तत्तजीविनो.

४०.

कुमारस्स मुखं दिस्वा, वेधमानो भयेन सो;

पुरे ठातुमसक्कोन्तो, पादमूले ततो सयि.

४१.

गण्हथे’तन्तिवचना-कुमारस्स पुरेतरं;

तस्सेवेको सहचरो, भटमेतं विघातयि.

४२.

नियोगं मे विना तेन, कतं कम्मं न युज्जति;

इति दण्डनमेतस्स, कारापेसियथोचितं.

४३.

अथ तं कालयम्भूत-सङ्खोभमतिभिंसनं;

भमुक्खिपनमत्तेन, राजपुत्तो समं नयि.

४४.

वीरो यसोधरधनो धितिमा कुमारो;

वीरोपकारचतुरो वरकित्तिसारो;

सेनिन्दसञ्चितमनप्पधनं भटानं;

सब्बं विसज्जयि यथारुचिया गहेतुं.

सुजनप्पसादसंवेगत्थाय कते महावंसे

सेनापतिवधो नाम

तिसट्ठिमो परिच्छेदो.