📜
तिसट्ठिम परिच्छेद
सेनापतिवधो
निजायुधदुतियस्स ¶ , निक्खमन्तस्स तस्स हि;
तं खणं पुरतो को’पि, सङ्खसद्दो समुग्गतो.
ततो नेकनिमित्तञ्ञू, कुमारो तं सुणि त्व सो;
निप्फज्जिस्सति सङ्कप्पो, खिप्पं येवेति मोदवा.
तत्थ तत्थ नियुत्तानं, रक्खकानमजानतं;
निक्खमित्वा पुरावीत-भयो सीहपरक्कमो.
वेगेन मग्गं गन्त्वान, पञ्चगावुतमत्तकं;
बदलत्थलगामस्स, पदेसेनाति दूरके.
गाम मेकमुपागञ्चि, पिलिं वत्थूति सञ्ञितं;
जनानं सन्निपाताय, निजानं सो कतावधि.
निजागमनतो पुब्बं, पटिमग्गे निसीदितुं;
पटिलद्धनियोगानं, येचि देवागते तदा.
तहिं ठिते सो पस्सित्वा, एत्तका किन्नु आगता;
इति पुच्छि कुमारोथ, तेपि तं इद मब्रवुं.
लोकप्पवत्तिं सकलं, जानन्तेनापि सामिना;
किमेव मुच्चते मच्चु-भयं केसं न विज्जति.
बालातानुगतो सामि, ठितो वयसि ईदिसे;
अज्जापि हि मुखे तुय्हं, खीरगन्धो पवायति.
न हेवत्थि विसुं वित्त-जातं सङ्गहितं तव;
तदञ्ञा चोपकरण-सामग्गी नेव विज्जते.
चिरम्परिचितत्तेहि, दळ्हं सारुळभत्तिहि;
विना’म्हेहि विसुं केवा’नुगन्तारो जनातुवं.
किञ्चागतानमम्हाकं, पिता तुय्हं नरिस्सरो;
कारेस्सति इदं नाम, सब्बथा नेव ञायते.
अम्हाकमन्तरामग्गे ¶ , सङ्खो नाम चमूपति;
महब्बलो महावीरो, रज्जसीमं तमावसं.
पच्चत्थिते ठपेत्वञ्ञे, एते कतिपया मयं;
अञ्ञमञ्ञम्हि नियत-मासङ्की हदया भुसं.
अरुणुग्गमवेला च, समासन्नतराधुना;
इति भीतिं पकासेसुं, पच्चेकं हदयस्सितं.
निसम्म तेसं वचनं, विधाय मधुरं सितं;
वीतसङ्को कुमारो सो, मुखाने’सं विलोकिय.
चरित्वापि मया सद्धि-मेते’हो कालमेत्तकं;
न जानिंसु ममं सब्बे, येसञ्हि भयमिदिसं.
इति वत्वा भयं तेसं, विनोदेतु मुपट्ठितं;
सीहनादं तदा’कासि, महन्तं सीहविक्कमो.
तिट्ठन्तु मानुसा सब्बे, मयि हत्थगतायुधे;
सक्को देवानमिन्दोपि, कुपितो किं करिस्सति.
बालोति मं चिन्तय तं, जाता वो कुमतीदिसी;
परिक्खीयति ते जाणा, नवयो’ति न किं सुतं.
अज्जेव कातुमेकेन, कम्मुना चिन्तितेन मे;
सदेसपर देसट्ठा, भयभत्ती यथामयि.
करिस्सन्ति यथा वेदं, भयं तुम्हे जहिस्सथ;
तथा रत्तियमेताय, विभातामय खणेन मे.
उन्नते दस्सयिस्सामि, बुद्धि साहसविक्कमे;
अनुधावति मं तात, सेतेहि यदि वो भयं.
पुरतो होथ तुम्हेहि, वत्वा ते गहितायुधो;
साहसेकरसो वीरो, तम्हा निक्खम्म गामतो.
उदया’चलसीसट्ठं, जेतुमादिच्चमण्डलं;
अपरं रवि बिम्बंव, पच्छिमा सा मुखोदितं.
तेजसा पसरन्तेन, जनानं पविकासयं;
नेतम्बुजवनं पातो, बदलत्थलिमागमि.
जघसङ्खस्सरेना’थ, सेना नाथो पबुज्झिय;
सञ्जातसम्भमो ञत्वा, राजपुत्तमुपागतं.
सद्धिं ¶ बलेन महता, पधुग्गम्मकतादरो;
पणाममुचितं कत्तु-मानतो वसुधातले.
अम्हाकमेसजीवन्तो, किं नामत्थं करिस्सति;
मारेतब्बो’धुनेवेति, पस्सन्ते समुखं भटे.
नेवा’दिट्ठापराधस्स, मरणं पुरिसो चितं;
वधो विरोधे सक्का’ति, इङ्गितेन निवारिय.
सेनापतिस्स सो हत्थं, गहेत्वा सीहसन्निभो;
भासन्तो मधुरं वाचं, तस्सेवा’गञ्छि मन्दिरं.
अथस्स गमनं रञ्ञो, भवितब्बमजानता;
सरूपं याव जानामि, तावस्सेते सहागता.
यथा न सहिता होन्ति, ठपेतब्बा विसुं विसुं;
कुमारो’व ममागारे, वसतू’ति विचिन्तिय.
तथा सेनापति कत्वा, वञ्चेतुं तं महामतिं;
दस्सेत्वा’ति थीसक्कारं, रञ्ञो दूते स पेसयि.
कुमारो’थ विदित्वान, तेन तं वञ्चनं कतं;
कत्तब्बमेत्था’कत्वाह, मुदासीनो भवे यदि.
इच्छितत्थस्स निप्फत्ति, न मे जातु भविस्सति;
अयं तावा’धुनावस्सं, मारेतब्बोति चिन्तिय.
सहागतं पयोजेत्वा, घातापयि चमूपतिं;
हतो सेनाधिनाथो’ति, महन्तं खुभितं अहु.
सेनानाथभटो एको, सुत्वा सेनापतिं हतं;
मारणं सामिनो मय्हं, किं निमित्तमीति ब्रवि.
नेत्तिं सपाणी सहसा, कुमारं ठितमेककं;
अभिदावि ससामिस्स, परिचत्तत्तजीविनो.
कुमारस्स मुखं दिस्वा, वेधमानो भयेन सो;
पुरे ठातुमसक्कोन्तो, पादमूले ततो सयि.
गण्हथे’तन्तिवचना-कुमारस्स ¶ पुरेतरं;
तस्सेवेको सहचरो, भटमेतं विघातयि.
नियोगं मे विना तेन, कतं कम्मं न युज्जति;
इति दण्डनमेतस्स, कारापेसियथोचितं.
अथ तं कालयम्भूत-सङ्खोभमतिभिंसनं;
भमुक्खिपनमत्तेन, राजपुत्तो समं नयि.
वीरो यसोधरधनो धितिमा कुमारो;
वीरोपकारचतुरो वरकित्तिसारो;
सेनिन्दसञ्चितमनप्पधनं भटानं;
सब्बं विसज्जयि यथारुचिया गहेतुं.
सुजनप्पसादसंवेगत्थाय कते महावंसे
सेनापतिवधो नाम
तिसट्ठिमो परिच्छेदो.