📜

अट्ठम परिच्छेद

पण्डुवासुदेवाभिसेको

.

विजयो सो महाराजा, वस्से अन्तिमके ठितो;

इति चिन्तयि ‘‘वुद्धो’हं, न च विज्जति मे सुतो.

.

किच्छेन वासितं रट्ठं, नस्सेय्य मम अच्चये;

आणापेय्यं रज्जहेतु-सुमित्तं भातरं मम.

.

अथा’मच्चेहि मन्तेत्वा, लेखं तत्थ विसज्जयि;

लेखं दत्वान विजयो, न चिरेन दिवङ्गतो.

.

तस्मिं मते अमच्चा ते, पेक्खन्ता खत्तियागमं;

उपतिस्सगामे ठत्वान, रट्ठं समुनुसासिसुं.

.

मते विजयराजम्हि, खत्तियागमना पुरा;

एकं वस्सं अयं लंका-दीपो आसि अराजको.

.

तस्मिं सीहपुरे तस्स, सीहबाहुस्स राजिनो;

अच्चयेन सुमित्तो सो, राजा तस्स सुतो अहु.

.

तस्स पुत्ता तयो आसुं, मद्दराजस्स धीतुया;

दूता सीहपुरं गन्त्वा, रञ्ञो लेखं अदंसु ते.

.

लेखं सुत्वान सो राजा, पुत्ते आमन्तयी तयो;

अहं महल्लको ताता, एको तुम्हेसु गच्छतु.

.

लंकं नेकगुणं कन्तं, मम भातुस्स सन्तकं;

तस्स’च्च येन तत्थेव, रज्जं कारेतु सोभनं.

१०.

कणिट्ठको पण्डुवासु-देवो राजकुमारको;

‘‘गमिस्सामीति चिन्तेत्वा, ञत्वा सोत्थि गतम्पि च.

११.

पितरा समनुञ्ञातो, द्वत्तिंसामच्च दारके;

आदाय आरुही नावं, परिब्बाजकलिङ्गवा.

१२.

महाकन्दरनज्जा ते, मुखद्वारम्हि ओतरं;

ते परिब्बाजके दिस्वा, जनो सक्करि साधुकं.

१३.

पुच्छित्वा नगरं एत्थ, उपयन्तं कमेन ते;

उपतिस्स गामं सम्पत्ता, देवता परिपालिता.

१४.

अमच्चा’नुमतो’मच्चो, पुच्छि नेमित्तका तहिं;

खत्तिया’गमनं तस्स, सो ब्याकासि परंपि च.

१५.

सत्तमे दीवसेयेव, आगमिस्सति खत्तियो;

बुद्धसासन मेतस्स, वंसजो’व ठपेस्सति.

१६.

सत्तमे दिवसेयेव, ते परिब्बाजके तहिं;

पत्ते दिस्वान पुच्छित्वा, अमच्चा ते विजानिय.

१७.

तं पण्णुवासुदेवं ते, लंकारज्जेन अप्पयुं;

महेसिया अभावासो, न ताव अभिसेचयि.

१८.

अमितोदनसक्कस्स, पण्डुसक्को सुतो अहु;

ञत्वा विनासं सक्यानं, सो आदाय सकं जनं.

१९.

गन्त्वा अञ्ञापदेसेन, गङ्गापारं तहिं पुरं;

मापेत्वा तत्थ कारेसि, रज्जं तस्स सुते लभि.

२०.

धीता कणिट्ठिता आसि, भद्दकच्चान नामिका;

सब्बलक्खणसम्पन्ना, सुरूपा अभिपत्थिता.

२१.

तदत्थं सत्तराजानो, पण्णाकारे महारहे;

पेसेसुं राजिनो तस्स, भीतो राजूहि सो पन.

२२.

ञत्वान सोत्थिगमनं, अभिसेकफलम्पि च;

सहद्वत्तिंस इत्थीहि, नावं आरोपिया’सुतं.

२३.

गङ्गाय खिपि गण्हातु, पहु मे धीतरं इति;

गहेतुं ते न सक्खिंसु, नावासापन सीघगा.

२४.

दुतिये दिवसेयेव, गोणागामक पट्टनं;

पत्तापब्बजिता कारा, सब्बा ता तत्थ ओतरुं.

२५.

पुच्छित्वा नगरं एत्थ, ता कमेनोपयन्तियो;

उपतिस्सगामं सम्पत्ता, देवता परिपालिता.

२६.

नेमित्तकस्स वचनं, सुत्वा तत्था’गता तु ता;

दिस्वा अमच्चो पुच्छित्वा, ञत्वा रञ्ञो समप्पयि.

२७.

तं पण्डुवासुदेवं ते, अमच्चा सुद्धबुद्धिनो;

रज्जे समभिसिञ्चिंसु, पुण्णसब्बमनोरथं.

२८.

सुभद्दकच्चान मनोमरूपिनिं;

महेसीभावे अभिसिञ्चिय’त्तनो;

सहगता ताय पदासि अत्तना;

सहागतानं वसि भूमिपो सुखन्ती.

सुजनप्पसाद संवेगत्थाय कते महावंसे

पण्डुवासुदेवाभिसेको नाम

अट्ठमो परिच्छेदो.