📜
अट्ठम परिच्छेद
पण्डुवासुदेवाभिसेको
विजयो ¶ सो महाराजा, वस्से अन्तिमके ठितो;
इति चिन्तयि ‘‘वुद्धो’हं, न च विज्जति मे सुतो.
किच्छेन वासितं रट्ठं, नस्सेय्य मम अच्चये;
आणापेय्यं रज्जहेतु-सुमित्तं भातरं मम.
अथा’मच्चेहि मन्तेत्वा, लेखं तत्थ विसज्जयि;
लेखं दत्वान विजयो, न चिरेन दिवङ्गतो.
तस्मिं मते अमच्चा ते, पेक्खन्ता खत्तियागमं;
उपतिस्सगामे ठत्वान, रट्ठं समुनुसासिसुं.
मते विजयराजम्हि, खत्तियागमना पुरा;
एकं वस्सं अयं लंका-दीपो आसि अराजको.
तस्मिं सीहपुरे तस्स, सीहबाहुस्स राजिनो;
अच्चयेन सुमित्तो सो, राजा तस्स सुतो अहु.
तस्स पुत्ता तयो आसुं, मद्दराजस्स धीतुया;
दूता सीहपुरं गन्त्वा, रञ्ञो लेखं अदंसु ते.
लेखं सुत्वान सो राजा, पुत्ते आमन्तयी तयो;
अहं महल्लको ताता, एको तुम्हेसु गच्छतु.
लंकं नेकगुणं कन्तं, मम भातुस्स सन्तकं;
तस्स’च्च येन तत्थेव, रज्जं कारेतु सोभनं.
कणिट्ठको पण्डुवासु-देवो राजकुमारको;
‘‘गमिस्सामीति चिन्तेत्वा, ञत्वा सोत्थि गतम्पि च.
पितरा समनुञ्ञातो, द्वत्तिंसामच्च दारके;
आदाय आरुही नावं, परिब्बाजकलिङ्गवा.
महाकन्दरनज्जा ते, मुखद्वारम्हि ओतरं;
ते परिब्बाजके दिस्वा, जनो सक्करि साधुकं.
पुच्छित्वा ¶ नगरं एत्थ, उपयन्तं कमेन ते;
उपतिस्स गामं सम्पत्ता, देवता परिपालिता.
अमच्चा’नुमतो’मच्चो, पुच्छि नेमित्तका तहिं;
खत्तिया’गमनं तस्स, सो ब्याकासि परंपि च.
सत्तमे दीवसेयेव, आगमिस्सति खत्तियो;
बुद्धसासन मेतस्स, वंसजो’व ठपेस्सति.
सत्तमे दिवसेयेव, ते परिब्बाजके तहिं;
पत्ते दिस्वान पुच्छित्वा, अमच्चा ते विजानिय.
तं पण्णुवासुदेवं ते, लंकारज्जेन अप्पयुं;
महेसिया अभावासो, न ताव अभिसेचयि.
अमितोदनसक्कस्स, पण्डुसक्को सुतो अहु;
ञत्वा विनासं सक्यानं, सो आदाय सकं जनं.
गन्त्वा अञ्ञापदेसेन, गङ्गापारं तहिं पुरं;
मापेत्वा तत्थ कारेसि, रज्जं तस्स सुते लभि.
धीता कणिट्ठिता आसि, भद्दकच्चान नामिका;
सब्बलक्खणसम्पन्ना, सुरूपा अभिपत्थिता.
तदत्थं सत्तराजानो, पण्णाकारे महारहे;
पेसेसुं राजिनो तस्स, भीतो राजूहि सो पन.
ञत्वान सोत्थिगमनं, अभिसेकफलम्पि च;
सहद्वत्तिंस इत्थीहि, नावं आरोपिया’सुतं.
गङ्गाय खिपि गण्हातु, पहु मे धीतरं इति;
गहेतुं ते न सक्खिंसु, नावासापन सीघगा.
दुतिये दिवसेयेव, गोणागामक पट्टनं;
पत्तापब्बजिता कारा, सब्बा ता तत्थ ओतरुं.
पुच्छित्वा नगरं एत्थ, ता कमेनोपयन्तियो;
उपतिस्सगामं सम्पत्ता, देवता परिपालिता.
नेमित्तकस्स वचनं, सुत्वा तत्था’गता तु ता;
दिस्वा अमच्चो पुच्छित्वा, ञत्वा रञ्ञो समप्पयि.
तं पण्डुवासुदेवं ते, अमच्चा सुद्धबुद्धिनो;
रज्जे समभिसिञ्चिंसु, पुण्णसब्बमनोरथं.
सुभद्दकच्चान ¶ मनोमरूपिनिं;
महेसीभावे अभिसिञ्चिय’त्तनो;
सहगता ताय पदासि अत्तना;
सहागतानं वसि भूमिपो सुखन्ती.
सुजनप्पसाद संवेगत्थाय कते महावंसे
पण्डुवासुदेवाभिसेको नाम
अट्ठमो परिच्छेदो.