📜
नवम परिच्छेद
अभयाभिसेको
महेसी जनयी पुत्ते, दस एकञ्च धीतरं;
सब्बजेट्ठो’भयो नाम, चित्तानाम कनिट्ठिका.
पस्सित्वा तं वियाकंसु, ब्राह्मणा मन्तपारगा;
‘‘रज्जहेतु सुतो अस्सा, घातयिस्सति मातुले’’.
घातेस्सामि कनिट्ठिन्ति, निच्छिते भातरा’भयो;
वारेसि काले वासेसुं, गेहं तं एकथुणिके.
रञ्ञो च सिरिगब्भेन, तस्स द्वारमकारयुं;
अन्तो ठपेसुं एकञ्च, दासिं नरसतं बहि.
रूपेनु’म्मादयी नरे, दिट्ठमत्ताव सायतो;
ततो उम्मादचित्ता’ति, नामं सोपपदं लभि.
सुत्वान लंकागमनं, भद्दकच्चानदेविया;
मातरा चोदिता पुत्ता, ठपेत्वे’कञ्च आगमुं.
दिस्वान ते पण्डुवासु-देवं लङ्किन्दमागता;
दिस्वान तं कनिट्ठिञ्च, रोदित्वा सह ताय च.
रञ्ञा सुकतसक्कारा, रञ्ञो’नुञ्ञाय चारिकं;
चरिंसु लंकादीपम्हि, निवसुञ्च यथारुचिं.
रामेन ¶ वुसितठानं, रामगोणन्ति वुच्चति;
उरुवेला’नुराधानं, निवासा च तथा तथा.
तथा विजितदीघायु-रोहणानं निवासका;
विजितगामो दीघायु-रोहणन्ति च वुच्चति.
कारेसि अनुराधो सो, वापिं दक्खिणतो ततो;
कारापेत्वा राजगेहं, तत्थ वासमकप्पयी.
महाराजा पण्डुवासु-देवो जट्ठसुतं सकं;
अभयं उपरज्जम्हि, काले समभिसेचयि.
दीघायुस्स कुमारस्स, तनयो दीघगामणि;
सुत्वा उम्मादचित्तं तं, तस्सं जातकुतूहलो.
गहेत्वा’पतिस्स गामं, तं अपस्सि मनुजाधिपं;
अदा सहोपराजेन, राजुपट्ठानमस्ससो.
गवक्खाभिमुखट्ठाने, तं उपेच्च ठितं तुसा;
दिस्वान गामिणिं चित्ता, रत्तचित्ता’ह दासिकं.
‘‘को एसो’’ति ततो सुत्वा,
मातुलस्स सुतोइति;
दासिं तत्थ नियोजेसि,
सद्धिंकत्वान सो ततो.
गवक्खम्हि डसापेत्वा, रत्तिं कक्कटयन्तकं;
आरुय्ह छिन्दयित्वान, कवाटं तेन पाविसि.
ताय सद्धिं वसित्वान, पच्चूसेयेव निक्खमि;
एवं निच्चं वसी तत्थ, छिद्दाभावा अपाकटो.
सा तेन अग्गही गब्भं, गब्भे परिणते ततो;
मातु आरोचयी दासी, माता पुच्छिय धीतरं.
रञ्ञो आरोचयी राजा, अमन्तेत्वा सुते’ब्रह्मा;
पोसियोसो’पि अम्हेहि, देव तस्सेव तं इति.
पुत्तो चे मारयिस्साम, त’न्ति तस्स अदंसु तं;
सा सूतिकालसम्पत्ते, सूति गेहञ्च पाविसिं.
सङ्कित्वा ¶ गोपकं चित्तं, कालवेलञ्च दासकं;
तस्मिं कम्मे निस्साया’ति, गामणि परिचारके.
ते पटिञ्ञं अदेन्ते ते, राजपुत्ता अघातयुं;
यक्खा हुत्वान रक्खिंसु, उभो गब्भे कुमारकं.
अञ्ञं उपविजञ्ञं सा, सल्लक्खा पेसि दासिया;
चित्ता सा जनयी पुत्तं, सा इत्थि पन धीतरं.
चित्तं सहस्सं दापेत्वा, तस्सा पुत्तं सकम्पि च;
आणापेत्वा धीतरं तं, निपज्जापेसि सन्तिके.
धीता लद्धा’ति सुत्वान, तुट्ठा राजसुता अहुं;
माता च मातुमाता च, उभो पन कुमारकं.
मातामहस्स नामञ्च, जेट्ठस्स मातुलस्स च;
एकं कत्वा तमकरुं, पण्डुकाभयनामकं.
लंका पालो पण्डुवासु-देवो रज्जमकारयि;
तिंस वस्सम्हि जातम्हि, मतो सो पण्डुकाभये.
तस्मिं मतस्मिं मनुजाधिपस्मिं,
सब्बे समागम्म नरिन्दपुत्ता;
तस्साभयस्साभयदस्स भातु,
राजाभिसेकं अकरुं उळाराति.
सुजनप्पसाद संवेगत्थाय कते महावंसे
अभयाभिसेको नाम
नवमो परिच्छेदो.