📜

नवम परिच्छेद

अभयाभिसेको

.

महेसी जनयी पुत्ते, दस एकञ्च धीतरं;

सब्बजेट्ठो’भयो नाम, चित्तानाम कनिट्ठिका.

.

पस्सित्वा तं वियाकंसु, ब्राह्मणा मन्तपारगा;

‘‘रज्जहेतु सुतो अस्सा, घातयिस्सति मातुले’’.

.

घातेस्सामि कनिट्ठिन्ति, निच्छिते भातरा’भयो;

वारेसि काले वासेसुं, गेहं तं एकथुणिके.

.

रञ्ञो च सिरिगब्भेन, तस्स द्वारमकारयुं;

अन्तो ठपेसुं एकञ्च, दासिं नरसतं बहि.

.

रूपेनु’म्मादयी नरे, दिट्ठमत्ताव सायतो;

ततो उम्मादचित्ता’ति, नामं सोपपदं लभि.

.

सुत्वान लंकागमनं, भद्दकच्चानदेविया;

मातरा चोदिता पुत्ता, ठपेत्वे’कञ्च आगमुं.

.

दिस्वान ते पण्डुवासु-देवं लङ्किन्दमागता;

दिस्वान तं कनिट्ठिञ्च, रोदित्वा सह ताय च.

.

रञ्ञा सुकतसक्कारा, रञ्ञो’नुञ्ञाय चारिकं;

चरिंसु लंकादीपम्हि, निवसुञ्च यथारुचिं.

.

रामेन वुसितठानं, रामगोणन्ति वुच्चति;

उरुवेला’नुराधानं, निवासा च तथा तथा.

१०.

तथा विजितदीघायु-रोहणानं निवासका;

विजितगामो दीघायु-रोहणन्ति च वुच्चति.

११.

कारेसि अनुराधो सो, वापिं दक्खिणतो ततो;

कारापेत्वा राजगेहं, तत्थ वासमकप्पयी.

१२.

महाराजा पण्डुवासु-देवो जट्ठसुतं सकं;

अभयं उपरज्जम्हि, काले समभिसेचयि.

१३.

दीघायुस्स कुमारस्स, तनयो दीघगामणि;

सुत्वा उम्मादचित्तं तं, तस्सं जातकुतूहलो.

१४.

गहेत्वा’पतिस्स गामं, तं अपस्सि मनुजाधिपं;

अदा सहोपराजेन, राजुपट्ठानमस्ससो.

१५.

गवक्खाभिमुखट्ठाने, तं उपेच्च ठितं तुसा;

दिस्वान गामिणिं चित्ता, रत्तचित्ता’ह दासिकं.

१६.

‘‘को एसो’’ति ततो सुत्वा,

मातुलस्स सुतोइति;

दासिं तत्थ नियोजेसि,

सद्धिंकत्वान सो ततो.

१७.

गवक्खम्हि डसापेत्वा, रत्तिं कक्कटयन्तकं;

आरुय्ह छिन्दयित्वान, कवाटं तेन पाविसि.

१८.

ताय सद्धिं वसित्वान, पच्चूसेयेव निक्खमि;

एवं निच्चं वसी तत्थ, छिद्दाभावा अपाकटो.

१९.

सा तेन अग्गही गब्भं, गब्भे परिणते ततो;

मातु आरोचयी दासी, माता पुच्छिय धीतरं.

२०.

रञ्ञो आरोचयी राजा, अमन्तेत्वा सुते’ब्रह्मा;

पोसियोसो’पि अम्हेहि, देव तस्सेव तं इति.

२१.

पुत्तो चे मारयिस्साम, त’न्ति तस्स अदंसु तं;

सा सूतिकालसम्पत्ते, सूति गेहञ्च पाविसिं.

२२.

सङ्कित्वा गोपकं चित्तं, कालवेलञ्च दासकं;

तस्मिं कम्मे निस्साया’ति, गामणि परिचारके.

२३.

ते पटिञ्ञं अदेन्ते ते, राजपुत्ता अघातयुं;

यक्खा हुत्वान रक्खिंसु, उभो गब्भे कुमारकं.

२४.

अञ्ञं उपविजञ्ञं सा, सल्लक्खा पेसि दासिया;

चित्ता सा जनयी पुत्तं, सा इत्थि पन धीतरं.

२५.

चित्तं सहस्सं दापेत्वा, तस्सा पुत्तं सकम्पि च;

आणापेत्वा धीतरं तं, निपज्जापेसि सन्तिके.

२६.

धीता लद्धा’ति सुत्वान, तुट्ठा राजसुता अहुं;

माता च मातुमाता च, उभो पन कुमारकं.

२७.

मातामहस्स नामञ्च, जेट्ठस्स मातुलस्स च;

एकं कत्वा तमकरुं, पण्डुकाभयनामकं.

२८.

लंका पालो पण्डुवासु-देवो रज्जमकारयि;

तिंस वस्सम्हि जातम्हि, मतो सो पण्डुकाभये.

२९.

तस्मिं मतस्मिं मनुजाधिपस्मिं,

सब्बे समागम्म नरिन्दपुत्ता;

तस्साभयस्साभयदस्स भातु,

राजाभिसेकं अकरुं उळाराति.

सुजनप्पसाद संवेगत्थाय कते महावंसे

अभयाभिसेको नाम

नवमो परिच्छेदो.