📜

दसम परिच्छेद

पण्डुकाभयाभिसेको

.

उम्मादचित्तायाणत्ता , दासी आदाय दारकं;

समुग्गे पक्खिपित्वान, द्वारमण्डल के अगा.

.

राजपुत्ता च मिगवं, गता तुम्बरकन्दरे;

दिस्वा दासिं कुहिं यासि, किं मे कन्ति च पुच्छिसुं.

.

द्वारमण्डलकं यामि, धीतुमेगुळपूवकं;

इच्चाह ओरोपेहीति, राजपुत्तं कमब्रवुं.

.

चित्तो च कालवेलो च, तस्सा’रक्खाय निग्गता;

महन्तं सूकरवेसं, तं खणंयेव दस्सयुं.

.

ते तं समनुबन्धिंसु, सासमादाय तत्र’गा;

दारकञ्च सहस्सञ्च, आयुत्तस्स अदारहो.

.

तस्मिंयेव दिने तस्स, भरिया जनयी सुतं;

यमके जनयी पुत्ते, भरियं मे’ति पोसितं.

.

सो सत्तवस्सिको चा’सि, तं विजानिय मातुला;

गन्तुं सरसि कीळन्ते, दारके च पयोजयुं.

.

जलट्ठं रुक्खसुसिरं, जलच्छादितछिद्दकं;

निमुज्जमानो छिद्देन, पविसित्वा चिरट्ठितो.

.

ततो तथेव निक्खम्म, कुमारे सेसदारके;

उपच्च पुच्छियन्तोपि, वञ्चेत’ञ्ञवचोहि सो.

१०.

मनुस्सेहा’गतेहेसो, निवासेत्वान वत्थकं;

कुमारो वारिमो गय्ह, सुसिरम्हि ठितो अहु.

११.

वत्थकानि गणेत्वान, मारेत्वा सेसदारके;

गन्त्वा आरोचयुं सब्बे, दारका मारिता इति.

१२.

गतेसु तेसु सो गन्त्वा, आयुत्तकघरं सकं;

वसं अस्सासितो तेन, अहू द्वादसवस्सिको.

१३.

पुन सुत्वान जीवन्तं, कुमारं तस्स मातुलं;

तत्थ गोपालके सब्बे, मारेतुं सन्नियोजयुं.

१४.

तस्मिं अहनि गोपाला, लद्धा एकं चतुप्पदं;

अग्गिं आहरितुं गामं, पेसेतुं तं कुमारकं.

१५.

सो गन्त्वा घरमायुत्त-पुत्तकंयेव पेसयि;

पादा रुजन्ति मे तेहि, अग्गिं गोपालसन्तिकं.

१६.

तत्थ अङ्गार मंसञ्च,

खादिस्ससि तुवं इति;

ने सि सो तं वचो सुत्वा,

अग्गिं गोपालसन्तिकं.

१७.

तस्मिं खणे पेसिता ते, परिक्खिपिय मारयुं;

सब्बे गोपे मारयित्वा, मातुलानं निवेदयुं.

१८.

तथो सोळसवस्सं तं, विजानिंसु च मातुला;

माता सहस्सञ्चा’दासि, तस्सा रक्खञ्च आदिसि.

१९.

आयुत्तो मातुसन्देसं, सब्बं तस्स निवेदिय;

दत्वा दासं सहस्सञ्च, पेसेसि पण्डुलन्तिकं.

२०.

पण्डुलब्राह्मणो नाम, भोगवा वेदपारगो;

दक्खिणस्मिं दिसाभागे, वसी पण्डुलगामके.

२१.

कुमारो तत्थ गन्त्वान, पस्सि पण्डुलब्राह्मणं;

‘‘त्वं पण्डुकाभयो तात’’, इति पुच्छिय ब्याकते.

२२.

तस्स कत्वान सक्कारं, आह राजा भविस्ससि;

समसत्ततिवस्सानि, रज्जं त्वं कारयिस्ससि.

२३.

सिप्पं उग्गण्ह ताताति, सिप्पुग्गहमकारयी;

चन्देन तस्स पुत्तेन, खिप्पं सिप्पं समापितं.

२४.

अदा सतसहस्सं सो, योधसङ्गहकारणा;

योधेसु सङ्गहितेसु, तेन पञ्चसतेसु सो.

२५.

सियुं याय गयितानि, पण्णानि कनकानि तं;

महेसिं कुरुचन्दञ्च, मम पुत्तं पुरोहितं.

२६.

इभि वत्वा धनं दत्वा, सयोधं निहरि ततो;

सो नामं सावयित्वान, ततो निक्खम्म पुञ्ञवा.

२७.

लद्धबलो नगरके, कासपब्बत सन्तिके;

सत्तसतानि पुरिसे, सब्बेसं भोजनानि च.

२८.

ततो नरसहस्सेन, द्विसतेन कुमारको;

गिरिकण्ड पब्बतं नाम, अगमा परिवारितो.

२९.

गिरिकण्डसिवो नाम, पण्डुकाभय मातुलो;

तं पण्डुवासुदेवेन, दिन्नं भुञ्जति देसकं.

३०.

सो करिससतं पक्कं, तदा लावेति खत्तियो;

तस्स धीता रूपवती, पाली नामा’सि खत्तिया.

३१.

सा महापरिवारेन, यानमारुय्ह सोभनं;

पितुभत्तं गाहयित्वा, लावकानञ्च गच्छति.

३२.

कुमारस्स मनुस्सानं, दिस्वा तत्थ कुमारिकं;

आरोचेसुं कुमारस्स, कुमारो सहसा’गतो.

३३.

द्वेधा तं परिसं कत्वा, सतं यानमपेसयि;

तदन्तिकं सपरिसा, कत्थ यासीति पुच्छितं.

३४.

ताय वुत्तेतु सब्बस्मिं, तस्संसारत्त मानसो;

अत्तनो संविभागत्थं, भन्तेना’याचि खत्तियो.

३५.

सासमोरुय्ह यानम्हा, अदा सोवण्णपातिया;

भत्तं निग्रोध मूलस्मिं, राजपुत्तस्स खत्तिया.

३६.

गण्हि निग्रोधपण्णानि, भोजेतुं सेसके जने;

सोवण्णभाजनाना’सुं, तानि पण्णानि तं खणे.

३७.

तानि दिस्वा राजपुत्तो, सरित्वा दिजभासितं;

महेसिभाव योग्गामे, कञ्ञालद्धाति तुस्सिसो.

३८.

सब्बे भोजापयी तेसा, तं न खीयित्थ भोजनं;

एकस्स पटिविसो’व, गहितो तत्थ दिस्सथ.

३९.

एवं पुञ्ञगुणूपेता, सुकुमारी कुमारिका;

सुवण्णपालि नामेन, ततोप्पभुत आसि सा.

४०.

तं कुमार गहेत्वान, यानमारुय्ह खत्तियो;

महब्बल परिब्यूळ्हो, अनुसंणी अपक्कमि.

४१.

तं सुत्वान पिता तस्सा, नरे सब्बे अपेसयि;

ते गन्त्वा कलहं कत्वा, तज्जिता तेहि आगमुं.

४२.

कलहनगरं नाम, गामो तत्थ कते अहु;

तं सुत्वा भातरो तस्सा, पञ्चयुद्धायु’पागमुं.

४३.

सब्बे ते पण्डुलसुतो, चन्दोयेव अघातयि;

लोहित वाहखण्डोति, तेसं युद्धमही अहु.

४४.

महता बल काधयन,

ततो सो पण्डुकाभयो;

गङ्गाय पारिमे तिरे,

दोळपब्बतकं अगा.

४५.

तत्थ चत्तारि वस्सानि, वसि तं तत्थ मातुला;

सुत्वा ठपेत्वा राजानं, तं युद्धत्थमुपागमुं.

४६.

खन्धावारं निवेसेत्वा, धूमरक्खाग सन्तिके;

भागिनेय्येन युज्झिंसु, भागिनेय्यो तु मातुले.

४७.

अनुबन्धी ओरगङ्गं, मलापेत्वा निवत्तिय;

तेसञ्च खन्धावारम्हि, दुवे वस्सानि सो वसी.

४८.

गन्त्वो’पतिस्सगामं ते, तमत्थं राजिनो’ब्रवुं;

राजालेखं कुमारस्स, सरहस्सं सपाहिणि.

४९.

‘‘पुञ्जस्सु पारगङ्गं त्वं, मा’गा ओरंततो’’इति;

तं सुत्वा तस्स कुज्जिंसु, भातरो नव राजिनो.

५०.

उपत्थम्भो त्वमेवा’सि, चिरं तस्स इदानि तु;

रट्ठं ददासि तस्मा त्वं, मारेस्सामा’ति अब्रवुं.

५१.

सो तेसं रज्जमप्पेसि, ते तिस्सं नाम भातरं;

सब्बेव सहिता’कंसु, रज्जस्स परिनायकं.

५२.

एसो वीसतिवस्सानि, अभयो’भय दायको;

तत्थो’पतिस्सगामम्हि, राजा रज्जमकारयि.

५३.

वसन्ति धूमरक्खागे, सरे तुम्बरियङ्गणे;

चरते वळवा रुपा, यक्खी चेतियनामिका.

५४.

एको दिस्वान सेनङ्गं, उत्तपादं मनोरमं;

आरोचेसि कुमारस्स, वळवे’त्ती’दिसी इति.

५५.

कुमारो रस्मिमादाय, गहेतुं तं उपागमि;

पच्छतो अगतं दिस्वा, भीता तेजेन तस्ससा.

५६.

धावि’नन्तरधायित्वा, धावन्ति मनुबन्धिसो;

धावमाना सरं हं सा, सत्तक्खत्तुं परिक्खिपि.

५७.

ओतरित्वा महागङ्गं, उत्तरित्वा ततो पन;

धुमरक्खं पब्बतं तं, सत्तक्खत्तुं परिक्खिपि.

५८.

तं सरं पुन तिक्खत्तुं, परिक्खिपि ततो पुन;

गङ्गं कच्छकतित्थेन, समोतरि तहिं तु सो.

५९.

गहेसितं वालधिस्मिं, तालपत्तञ्च तोयगं;

तस्स पुञ्ञानुभावेन, सो अहोसि महा असि.

६०.

उच्चारेसि असिं दज्जं, ‘‘मारोमी’’ति तमाह सा;

रज्जं गहेत्वा ते दज्जं, सामि मामं अमारयि.

६१.

गीवाय तं गहेत्वा सो, विज्झित्वा असिकोटिया;

नासाय रज्जुया बन्धि, सा अहोसि वसानुगा.

६२.

गन्त्वा तं धुमरक्खं सो, तमारुय्ह महब्बलो;

तत्थ चत्तारि वस्सानि, धूमरक्खन गे वसि.

६३.

ततो निक्खम्म सबलो, आगम्मा’रिट्ठपब्बतं;

सुद्धिकालमपेक्खन्तो, तत्थ सत्तसमावसि.

६४.

द्वे मातुले ठपेत्वान, तस्स सेसट्ठमातुला;

युद्धसज्जा अरिट्ठं तं, उपसङ्कम्म पब्बतं.

६५.

खन्धावारं नगरके, निवेसेत्वा चमूपतिं;

दत्वा परिक्खिपापेसुं, समन्ता’रिट्ठपब्बतं.

६६.

यक्खिनिया मन्तयित्वा, तस्सा वचनयुत्तिया;

दत्वा राजपरिक्खारं, पण्णाकारा युवानि च.

६७.

‘‘गण्हाथ सब्बाने’तानि, खमापेस्सामि वो अहं’’;

इति वत्वान पेसेसि, कुमारो पुरतो बलं.

६८.

गण्हिस्सामि पविट्ठन्ति, विस्सट्ठेसु तु तेसु सो;

आरुय्ह यक्खवळवं, महाबलपुरक्खतो.

६९.

युद्धाय पाविसि यक्खी, महाराव मरापिसा;

अन्तो बहिबलञ्चस्स, उक्कुट्ठिं महतिं अका.

७०.

कुमारपुरिसा सब्बे, परसेना नरे बहू;

घातेत्वा मातुले च’त्थ, सीसरासिं अकंसु ते.

७१.

सेनापति पालयित्वा, गुम्बट्ठानं सपाविसि;

सेनापति गुम्बको’ति, तेन एस पवुच्चति.

७२.

उपरिट्ठमातुलसिरं, सीसरासिं सपस्सिय;

लाबुरासी’व इच्छाह, तेना’सि लाबुगामको.

७३.

एवं विजितसङ्गामो, ततो सो पण्डुकाभयो;

अय्यकस्सा’नुराधस्स, वसनठानमागमि.

७४.

अत्तनो राजगेहं सो, तस्स दत्वान अय्यको;

अञ्ञत्थवासं कप्पेसि, सो तु तस्मिं घरे वसि.

७५.

पुच्छापेत्वान नेमित्तं, वत्थुविज्जा’विदुं तथा;

नगरं पवरं तस्मिं, गामेयेव अमापयि.

७६.

निवासत्ता’नुराधानं, अनुराधपुरं अहु;

नक्खत्तेना’नुराधेन, पतिट्ठापित ताय च.

७७.

आणापेत्वा मातुलानं, छत्तं जातस्सरे इध;

धोवापेत्वा धारयित्वा, तं सरेयेव वारिना.

७८.

अत्तनो अभिसेकं सो, कारेसि पण्डुकाभयो;

सुवण्णपालिं देविं तं, महेसित्ते भिसेचयि.

७९.

अदा चन्दकुमारस्स, पोरोहिच्चं यथाविधि;

ठानन्तरानि सेसानं, भच्चानञ्च यथारहं.

८०.

मातुया उपकारत्ता, अत्तनो च महीपतिं;

अघातयित्वा जेट्ठं तं, मातुलं अभयं पन.

८१.

रत्तिरज्जं अदा तस्स, अहु नगरगुत्तिको;

तदुपादाय नगरे, अहू नगरगुत्तिको.

८२.

सस्सुरं तं अघातेत्वा, गिरिकण्डसिवम्पि च;

गिरिकण्णदेसं तस्से’व, मातुलस्स अदासि सो.

८३.

सरं तञ्च खणापेत्वा, कारापेसि बहू दकं;

जये जलस्स गाहेन, जयवापीति अहुतं.

८४.

कालवेलं निवासेसि, यक्खंपुर पुरत्थिमे;

यक्खं तु चित्तराजं तं, हेट्ठो अभयवापिया.

८५.

पुब्बोपकारिं दासिं तं, निब्बत्तं यक्खयोनिया;

पुरस्स दक्खिणद्वारे, सो कतञ्ञू निवासयि.

८६.

अन्तो नरिन्दवत्थुस्स, वळवामुखयक्खिनिं;

निवासेसि बलिं तेसं, अञ्ञेसञ्चानुवस्सकं.

८७.

दापेसि छणकाले तु, चित्तराजेन सो सह;

समासने निसीदित्वा, दिब्बमानुसनाटकं.

८८.

कारेन्तो’भिरमि राजा, रतिखिड्डा समप्पितो;

द्वारगामे च चतुरो, भयवापिञ्च कारयि.

८९.

महासुसानघातनं, पच्छिमराजिनिं तथा;

वेस्सवणस्स निग्रोधं, ब्याधिदेवस्स तालकं.

९०.

योनसभाग वत्थुञ्च, महेज्जघरमेव च;

एतानि पच्छिमद्वार-दिसाभागे निवेसयि.

९१.

पञ्चसतानि चण्डाल-पुरिसे पुरसोधके;

दुवेसतानि चण्डाल-पुरिसे वच्चसोधके.

९२.

दियड्ढसतचण्डाले, मतनीहारके’पि च;

सुसान गोपचण्डाले, तत्तकेयेव आदिसि.

९३.

तेसं गामं निवेसेसि, सुसाना पच्छिमुत्तरे;

यथा विहितकम्मानि, तानि निच्चं अकंसुते.

९४.

तस्स चण्डालगामस्स, पुब्बुत्तरदिसाय तु;

नीचसुसानकं नाम, चण्डालानमकारयि.

९५.

तस्सुत्तरे सुसानस्स, पासाणपब्बतन्तरे;

आवासपालिझाधानं, तदा आसि निवेसिता.

९६.

तदुत्तरे दिसाभागे, याव गामणि वापिया;

तापसानं अनेकेसं, अस्समो आसि कारितो.

९७.

तस्सेव च सुसानस्स, पुरत्थिमदिसाय तु;

जोतियस्स निगण्ठस्स, घरं कारेसि भूपति.

९८.

तस्मिंयेव देसस्मिं, निगण्ठो गिरिनामको;

नानापासण्डका चेव, वसिंसु समणा बहू.

९९.

तत्थेव च देवकुलं, अकारेसि महीपति;

कुभण्डस्स निगण्ठस्स, तंनामकमहोसितं.

१००.

ततो तु पच्छिमे भागे, झाधपालिपुरत्थिमे;

मिच्छादिट्ठिकुलानं तु, वसी पञ्चसतं तहिं.

१०१.

परं जोतियगेहम्हा, ओरं गामणि वापिया;

सो परिब्बाजकारामं, कारापेसि तथेव च.

१०२.

आजीवकानं गेहञ्च, ब्राह्मणवट्टमेव च;

सिविका सोत्थिसाला च, अकारेसि तहिं तहिं.

१०३.

दसवस्साभिसेको सो, गामसीमा निवेसयि;

लंकादीपम्हि सकले, लंकिन्दो पण्डुकाभयो.

१०४.

सो कालवेलचित्तेहि, दिस्समानेहि भूपति;

सहा’नु भोसि सम्पतिं, यक्खभूतसहाय वा.

१०५.

पण्डुकाभयरञ्ञो च, अभयस्स च अन्तरे;

राजसुञ्ञानि वस्सानि, अहेसुं दससत्त च.

१०६.

सो पण्डुकाभयमहीपति सत्ततिंस–

वस्सो’धिगम्म धितिमा धरणी पतित्तं;

रम्मे अनुनमनुराधपुरे समिद्धे;

वस्सानि अकारयि रज्जमेत्थाति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

पण्डुकाभयाभिसेकोनाम

दसमो परिच्छेदो.