📜
दसम परिच्छेद
पण्डुकाभयाभिसेको
उम्मादचित्तायाणत्ता ¶ , दासी आदाय दारकं;
समुग्गे पक्खिपित्वान, द्वारमण्डल के अगा.
राजपुत्ता च मिगवं, गता तुम्बरकन्दरे;
दिस्वा दासिं कुहिं यासि, किं मे कन्ति च पुच्छिसुं.
द्वारमण्डलकं यामि, धीतुमेगुळपूवकं;
इच्चाह ओरोपेहीति, राजपुत्तं कमब्रवुं.
चित्तो च कालवेलो च, तस्सा’रक्खाय निग्गता;
महन्तं सूकरवेसं, तं खणंयेव दस्सयुं.
ते तं समनुबन्धिंसु, सासमादाय तत्र’गा;
दारकञ्च सहस्सञ्च, आयुत्तस्स अदारहो.
तस्मिंयेव दिने तस्स, भरिया जनयी सुतं;
यमके जनयी पुत्ते, भरियं मे’ति पोसितं.
सो सत्तवस्सिको चा’सि, तं विजानिय मातुला;
गन्तुं सरसि कीळन्ते, दारके च पयोजयुं.
जलट्ठं रुक्खसुसिरं, जलच्छादितछिद्दकं;
निमुज्जमानो छिद्देन, पविसित्वा चिरट्ठितो.
ततो तथेव निक्खम्म, कुमारे सेसदारके;
उपच्च पुच्छियन्तोपि, वञ्चेत’ञ्ञवचोहि सो.
मनुस्सेहा’गतेहेसो, निवासेत्वान वत्थकं;
कुमारो वारिमो गय्ह, सुसिरम्हि ठितो अहु.
वत्थकानि गणेत्वान, मारेत्वा सेसदारके;
गन्त्वा आरोचयुं सब्बे, दारका मारिता इति.
गतेसु ¶ तेसु सो गन्त्वा, आयुत्तकघरं सकं;
वसं अस्सासितो तेन, अहू द्वादसवस्सिको.
पुन सुत्वान जीवन्तं, कुमारं तस्स मातुलं;
तत्थ गोपालके सब्बे, मारेतुं सन्नियोजयुं.
तस्मिं अहनि गोपाला, लद्धा एकं चतुप्पदं;
अग्गिं आहरितुं गामं, पेसेतुं तं कुमारकं.
सो गन्त्वा घरमायुत्त-पुत्तकंयेव पेसयि;
पादा रुजन्ति मे तेहि, अग्गिं गोपालसन्तिकं.
तत्थ अङ्गार मंसञ्च,
खादिस्ससि तुवं इति;
ने सि सो तं वचो सुत्वा,
अग्गिं गोपालसन्तिकं.
तस्मिं खणे पेसिता ते, परिक्खिपिय मारयुं;
सब्बे गोपे मारयित्वा, मातुलानं निवेदयुं.
तथो सोळसवस्सं तं, विजानिंसु च मातुला;
माता सहस्सञ्चा’दासि, तस्सा रक्खञ्च आदिसि.
आयुत्तो मातुसन्देसं, सब्बं तस्स निवेदिय;
दत्वा दासं सहस्सञ्च, पेसेसि पण्डुलन्तिकं.
पण्डुलब्राह्मणो नाम, भोगवा वेदपारगो;
दक्खिणस्मिं दिसाभागे, वसी पण्डुलगामके.
कुमारो तत्थ गन्त्वान, पस्सि पण्डुलब्राह्मणं;
‘‘त्वं पण्डुकाभयो तात’’, इति पुच्छिय ब्याकते.
तस्स कत्वान सक्कारं, आह राजा भविस्ससि;
समसत्ततिवस्सानि, रज्जं त्वं कारयिस्ससि.
सिप्पं उग्गण्ह ताताति, सिप्पुग्गहमकारयी;
चन्देन तस्स पुत्तेन, खिप्पं सिप्पं समापितं.
अदा सतसहस्सं सो, योधसङ्गहकारणा;
योधेसु सङ्गहितेसु, तेन पञ्चसतेसु सो.
सियुं याय गयितानि, पण्णानि कनकानि तं;
महेसिं कुरुचन्दञ्च, मम पुत्तं पुरोहितं.
इभि ¶ वत्वा धनं दत्वा, सयोधं निहरि ततो;
सो नामं सावयित्वान, ततो निक्खम्म पुञ्ञवा.
लद्धबलो नगरके, कासपब्बत सन्तिके;
सत्तसतानि पुरिसे, सब्बेसं भोजनानि च.
ततो नरसहस्सेन, द्विसतेन कुमारको;
गिरिकण्ड पब्बतं नाम, अगमा परिवारितो.
गिरिकण्डसिवो नाम, पण्डुकाभय मातुलो;
तं पण्डुवासुदेवेन, दिन्नं भुञ्जति देसकं.
सो करिससतं पक्कं, तदा लावेति खत्तियो;
तस्स धीता रूपवती, पाली नामा’सि खत्तिया.
सा महापरिवारेन, यानमारुय्ह सोभनं;
पितुभत्तं गाहयित्वा, लावकानञ्च गच्छति.
कुमारस्स मनुस्सानं, दिस्वा तत्थ कुमारिकं;
आरोचेसुं कुमारस्स, कुमारो सहसा’गतो.
द्वेधा तं परिसं कत्वा, सतं यानमपेसयि;
तदन्तिकं सपरिसा, कत्थ यासीति पुच्छितं.
ताय वुत्तेतु सब्बस्मिं, तस्संसारत्त मानसो;
अत्तनो संविभागत्थं, भन्तेना’याचि खत्तियो.
सासमोरुय्ह यानम्हा, अदा सोवण्णपातिया;
भत्तं निग्रोध मूलस्मिं, राजपुत्तस्स खत्तिया.
गण्हि निग्रोधपण्णानि, भोजेतुं सेसके जने;
सोवण्णभाजनाना’सुं, तानि पण्णानि तं खणे.
तानि दिस्वा राजपुत्तो, सरित्वा दिजभासितं;
महेसिभाव योग्गामे, कञ्ञालद्धाति तुस्सिसो.
सब्बे भोजापयी तेसा, तं न खीयित्थ भोजनं;
एकस्स पटिविसो’व, गहितो तत्थ दिस्सथ.
एवं पुञ्ञगुणूपेता, सुकुमारी कुमारिका;
सुवण्णपालि नामेन, ततोप्पभुत आसि सा.
तं ¶ कुमार गहेत्वान, यानमारुय्ह खत्तियो;
महब्बल परिब्यूळ्हो, अनुसंणी अपक्कमि.
तं सुत्वान पिता तस्सा, नरे सब्बे अपेसयि;
ते गन्त्वा कलहं कत्वा, तज्जिता तेहि आगमुं.
कलहनगरं नाम, गामो तत्थ कते अहु;
तं सुत्वा भातरो तस्सा, पञ्चयुद्धायु’पागमुं.
सब्बे ते पण्डुलसुतो, चन्दोयेव अघातयि;
लोहित वाहखण्डोति, तेसं युद्धमही अहु.
महता बल काधयन,
ततो सो पण्डुकाभयो;
गङ्गाय पारिमे तिरे,
दोळपब्बतकं अगा.
तत्थ चत्तारि वस्सानि, वसि तं तत्थ मातुला;
सुत्वा ठपेत्वा राजानं, तं युद्धत्थमुपागमुं.
खन्धावारं निवेसेत्वा, धूमरक्खाग सन्तिके;
भागिनेय्येन युज्झिंसु, भागिनेय्यो तु मातुले.
अनुबन्धी ओरगङ्गं, मलापेत्वा निवत्तिय;
तेसञ्च खन्धावारम्हि, दुवे वस्सानि सो वसी.
गन्त्वो’पतिस्सगामं ते, तमत्थं राजिनो’ब्रवुं;
राजालेखं कुमारस्स, सरहस्सं सपाहिणि.
‘‘पुञ्जस्सु पारगङ्गं त्वं, मा’गा ओरंततो’’इति;
तं सुत्वा तस्स कुज्जिंसु, भातरो नव राजिनो.
उपत्थम्भो त्वमेवा’सि, चिरं तस्स इदानि तु;
रट्ठं ददासि तस्मा त्वं, मारेस्सामा’ति अब्रवुं.
सो तेसं रज्जमप्पेसि, ते तिस्सं नाम भातरं;
सब्बेव सहिता’कंसु, रज्जस्स परिनायकं.
एसो वीसतिवस्सानि, अभयो’भय दायको;
तत्थो’पतिस्सगामम्हि, राजा रज्जमकारयि.
वसन्ति ¶ धूमरक्खागे, सरे तुम्बरियङ्गणे;
चरते वळवा रुपा, यक्खी चेतियनामिका.
एको दिस्वान सेनङ्गं, उत्तपादं मनोरमं;
आरोचेसि कुमारस्स, वळवे’त्ती’दिसी इति.
कुमारो रस्मिमादाय, गहेतुं तं उपागमि;
पच्छतो अगतं दिस्वा, भीता तेजेन तस्ससा.
धावि’नन्तरधायित्वा, धावन्ति मनुबन्धिसो;
धावमाना सरं हं सा, सत्तक्खत्तुं परिक्खिपि.
ओतरित्वा महागङ्गं, उत्तरित्वा ततो पन;
धुमरक्खं पब्बतं तं, सत्तक्खत्तुं परिक्खिपि.
तं सरं पुन तिक्खत्तुं, परिक्खिपि ततो पुन;
गङ्गं कच्छकतित्थेन, समोतरि तहिं तु सो.
गहेसितं वालधिस्मिं, तालपत्तञ्च तोयगं;
तस्स पुञ्ञानुभावेन, सो अहोसि महा असि.
उच्चारेसि असिं दज्जं, ‘‘मारोमी’’ति तमाह सा;
रज्जं गहेत्वा ते दज्जं, सामि मामं अमारयि.
गीवाय तं गहेत्वा सो, विज्झित्वा असिकोटिया;
नासाय रज्जुया बन्धि, सा अहोसि वसानुगा.
गन्त्वा तं धुमरक्खं सो, तमारुय्ह महब्बलो;
तत्थ चत्तारि वस्सानि, धूमरक्खन गे वसि.
ततो निक्खम्म सबलो, आगम्मा’रिट्ठपब्बतं;
सुद्धिकालमपेक्खन्तो, तत्थ सत्तसमावसि.
द्वे मातुले ठपेत्वान, तस्स सेसट्ठमातुला;
युद्धसज्जा अरिट्ठं तं, उपसङ्कम्म पब्बतं.
खन्धावारं नगरके, निवेसेत्वा चमूपतिं;
दत्वा परिक्खिपापेसुं, समन्ता’रिट्ठपब्बतं.
यक्खिनिया मन्तयित्वा, तस्सा वचनयुत्तिया;
दत्वा राजपरिक्खारं, पण्णाकारा युवानि च.
‘‘गण्हाथ ¶ सब्बाने’तानि, खमापेस्सामि वो अहं’’;
इति वत्वान पेसेसि, कुमारो पुरतो बलं.
गण्हिस्सामि पविट्ठन्ति, विस्सट्ठेसु तु तेसु सो;
आरुय्ह यक्खवळवं, महाबलपुरक्खतो.
युद्धाय पाविसि यक्खी, महाराव मरापिसा;
अन्तो बहिबलञ्चस्स, उक्कुट्ठिं महतिं अका.
कुमारपुरिसा सब्बे, परसेना नरे बहू;
घातेत्वा मातुले च’त्थ, सीसरासिं अकंसु ते.
सेनापति पालयित्वा, गुम्बट्ठानं सपाविसि;
सेनापति गुम्बको’ति, तेन एस पवुच्चति.
उपरिट्ठमातुलसिरं, सीसरासिं सपस्सिय;
लाबुरासी’व इच्छाह, तेना’सि लाबुगामको.
एवं विजितसङ्गामो, ततो सो पण्डुकाभयो;
अय्यकस्सा’नुराधस्स, वसनठानमागमि.
अत्तनो राजगेहं सो, तस्स दत्वान अय्यको;
अञ्ञत्थवासं कप्पेसि, सो तु तस्मिं घरे वसि.
पुच्छापेत्वान नेमित्तं, वत्थुविज्जा’विदुं तथा;
नगरं पवरं तस्मिं, गामेयेव अमापयि.
निवासत्ता’नुराधानं, अनुराधपुरं अहु;
नक्खत्तेना’नुराधेन, पतिट्ठापित ताय च.
आणापेत्वा मातुलानं, छत्तं जातस्सरे इध;
धोवापेत्वा धारयित्वा, तं सरेयेव वारिना.
अत्तनो अभिसेकं सो, कारेसि पण्डुकाभयो;
सुवण्णपालिं देविं तं, महेसित्ते भिसेचयि.
अदा चन्दकुमारस्स, पोरोहिच्चं यथाविधि;
ठानन्तरानि सेसानं, भच्चानञ्च यथारहं.
मातुया उपकारत्ता, अत्तनो च महीपतिं;
अघातयित्वा जेट्ठं तं, मातुलं अभयं पन.
रत्तिरज्जं अदा तस्स, अहु नगरगुत्तिको;
तदुपादाय नगरे, अहू नगरगुत्तिको.
सस्सुरं ¶ तं अघातेत्वा, गिरिकण्डसिवम्पि च;
गिरिकण्णदेसं तस्से’व, मातुलस्स अदासि सो.
सरं तञ्च खणापेत्वा, कारापेसि बहू दकं;
जये जलस्स गाहेन, जयवापीति अहुतं.
कालवेलं निवासेसि, यक्खंपुर पुरत्थिमे;
यक्खं तु चित्तराजं तं, हेट्ठो अभयवापिया.
पुब्बोपकारिं दासिं तं, निब्बत्तं यक्खयोनिया;
पुरस्स दक्खिणद्वारे, सो कतञ्ञू निवासयि.
अन्तो नरिन्दवत्थुस्स, वळवामुखयक्खिनिं;
निवासेसि बलिं तेसं, अञ्ञेसञ्चानुवस्सकं.
दापेसि छणकाले तु, चित्तराजेन सो सह;
समासने निसीदित्वा, दिब्बमानुसनाटकं.
कारेन्तो’भिरमि राजा, रतिखिड्डा समप्पितो;
द्वारगामे च चतुरो, भयवापिञ्च कारयि.
महासुसानघातनं, पच्छिमराजिनिं तथा;
वेस्सवणस्स निग्रोधं, ब्याधिदेवस्स तालकं.
योनसभाग वत्थुञ्च, महेज्जघरमेव च;
एतानि पच्छिमद्वार-दिसाभागे निवेसयि.
पञ्चसतानि चण्डाल-पुरिसे पुरसोधके;
दुवेसतानि चण्डाल-पुरिसे वच्चसोधके.
दियड्ढसतचण्डाले, मतनीहारके’पि च;
सुसान गोपचण्डाले, तत्तकेयेव आदिसि.
तेसं गामं निवेसेसि, सुसाना पच्छिमुत्तरे;
यथा विहितकम्मानि, तानि निच्चं अकंसुते.
तस्स चण्डालगामस्स, पुब्बुत्तरदिसाय तु;
नीचसुसानकं नाम, चण्डालानमकारयि.
तस्सुत्तरे सुसानस्स, पासाणपब्बतन्तरे;
आवासपालिझाधानं, तदा आसि निवेसिता.
तदुत्तरे ¶ दिसाभागे, याव गामणि वापिया;
तापसानं अनेकेसं, अस्समो आसि कारितो.
तस्सेव च सुसानस्स, पुरत्थिमदिसाय तु;
जोतियस्स निगण्ठस्स, घरं कारेसि भूपति.
तस्मिंयेव देसस्मिं, निगण्ठो गिरिनामको;
नानापासण्डका चेव, वसिंसु समणा बहू.
तत्थेव च देवकुलं, अकारेसि महीपति;
कुभण्डस्स निगण्ठस्स, तंनामकमहोसितं.
ततो तु पच्छिमे भागे, झाधपालिपुरत्थिमे;
मिच्छादिट्ठिकुलानं तु, वसी पञ्चसतं तहिं.
परं जोतियगेहम्हा, ओरं गामणि वापिया;
सो परिब्बाजकारामं, कारापेसि तथेव च.
आजीवकानं गेहञ्च, ब्राह्मणवट्टमेव च;
सिविका सोत्थिसाला च, अकारेसि तहिं तहिं.
दसवस्साभिसेको सो, गामसीमा निवेसयि;
लंकादीपम्हि सकले, लंकिन्दो पण्डुकाभयो.
सो कालवेलचित्तेहि, दिस्समानेहि भूपति;
सहा’नु भोसि सम्पतिं, यक्खभूतसहाय वा.
पण्डुकाभयरञ्ञो च, अभयस्स च अन्तरे;
राजसुञ्ञानि वस्सानि, अहेसुं दससत्त च.
सो पण्डुकाभयमहीपति सत्ततिंस–
वस्सो’धिगम्म धितिमा धरणी पतित्तं;
रम्मे अनुनमनुराधपुरे समिद्धे;
वस्सानि अकारयि रज्जमेत्थाति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
पण्डुकाभयाभिसेकोनाम
दसमो परिच्छेदो.