📜
१. पठमो सञ्ञादिकण्डो
सिद्धमिद्धगुणं साधु, नमस्सित्वा तथागतं;
सधम्मसङ्घं भासिस्सं, मागधं सद्दलक्खणं.
१. अआदयो ¶ तितालीस वण्णा.
अकारादयो निग्गहीतन्ता तेचत्तालीस-क्खरा वण्णा नाम होन्ति. अ आ इ ई उ ऊ ए ए ओ ओ, क ख ग घ ङ च छ ज झ ञ्ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व स ह ळ अं. तेन क्वत्थो? ‘‘ए ओ न मवण्णे’’ १. ३७. तितालीसाभि वचनं कत्थचि वण्णलोपं ञापेति. तेन ‘पटिसङ्खा योनिसो’तिआदि सिद्धं.
तत्थादिम्हि दस वण्णा सरा नाम होन्ति. तेन क्वत्थो? ‘‘सरो लोपो सरे’’ १, २६ इच्चादि.
३. द्वेद्वे सवण्णा. तेसु द्वेद्वे सरा सवण्णा नाम होन्ति. तेन क्वत्थो? ‘‘वण्णपरेन सवण्णोपि’’ १, २४.
तेसु ¶ द्वीसु यो यो पुब्बो, सो सो रस्ससञ्ञो होति. तेसु ए.ओ.संयोगतो पुब्बाव दिस्सन्ति. तेन क्वत्थो? ‘‘रस्सो वा’’ २,६२ इच्चादि.
ते स्वेव द्वीसुयो यो परो, सो सो दीघसञ्ञो होति. तेन क्वत्थो? ‘‘यो लो पनिसु दीघो’’ २,८८ इच्चादि.
ककारादयो वण्णा निग्गहीतपरियन्ता ब्यञ्जनसञ्ञाहोन्ति. तेन क्वत्थो? ‘‘ब्यञ्जने दीघरस्सा’’ १,३३ इच्चादि.
कादयो पञ्च पञ्चका वग्ग, नाम होन्ति. तेन क्वत्थो? ‘‘वग्गे वग्गन्तो’’ १,४१ इच्चादि.
य्वायं वण्णो बिन्दुमत्तो, सो निग्गहीतसञ्ञो होति. तेन क्वत्थो? ‘‘निग्गहीतं’’ १,३८ इचादि. गरुसञ्ञाकरणं अन्वत्थसञ्ञत्थं.
९. इयुवण्णा ¶ झला नामस्सन्ते.
नामं पाटिपदिकं, तस्सअन्ते वत्तमाना इवण्णुवण्णा झलसञ्ञा होन्ति यथाक्कमं. तेन क्वत्थो? ‘‘झला वा’’ २,१११ इच्चादि.
इत्थियं वत्तमानस्स नामस्स-न्ते वत्तमाना इवण्णुवण्णा पसञ्ञा होन्ति. तेन क्वत्थो? ये पस्सिवण्णस्स’’ २,११६ इच्चादि.
इत्थियं वत्तमानस्स नामस्स-न्ते वत्थमानो आकारो घसञ्ञो होति. तेन क्वत्थो? ‘‘घब्रह्मादिते’’ २,६० इच्चादि.
आलपने सि गसञ्ञो होति.
तेन क्वत्थो? ‘‘गेवा’’ २,६५ इच्चादि.
(सञ्ञा)
यं विसेसनं, तदन्तस्स विधि ञातब्बो ‘‘अतो योनं टाटे’’ २,४१ नरानरे.
सत्तमीनिद्देसे ¶ पुब्बस्सेव कारियं ञातब्बं ‘‘सरो लोपो सरे’’ १,२६ वेळग्गं. ‘तमह’न्तीध कस्मा न होति?, सरेतोपसिलेसिकाधारो तत्थेताव वुच्चते ‘पुब्बस्सेव होति न परस्सा’ति.
पञ्चमीनिद्देसे परस्स कारियं ञातब्बं ‘‘अतोयोनं टाटे’’ २,४१ नरानरे. इध न होतं ‘जन्तुहो अनत्ता’. इध कस्मा न होति? ओसख्यो, अनन्तरे कतत्थताय न ब्यवहितस्स कारियं.
परस्स स्सिस्समानं कारियमादिवण्णस्स ञातब्बं ‘‘र सङ्ख्यातो वा’’ ३,१०३ तेरस.
छट्ठीनिद्दिट्ठस्स यं कारियं, तदन्तस्स वण्णस्स विञ्ञेय्यं ‘‘राजस्सि नाम्हि’’ २,२३ राजिना.
ङकारो अनुबन्धो यस्स, सो अन्तस्स होति ‘‘गोस्सा वङ’’ १,३२ गवास्सं.
१९. टानुबन्धानेकवण्णा सब्बस्स.
टकारो-नुबन्धो ¶ यस्स, सो-नेकक्खरो चादेसो सब्बस्स होति ‘‘इमस्सानित्थियं टे’’ २,१२८ एसु, ‘‘नाम्ह-निमि’’ २,१२६ अनेन.
छट्ठीनिद्दिट्ठस्स ञानुबन्धकानुबन्धा आद्यन्ता होन्ति ‘‘ब्रूतो तिस्सीञ’’ ६,३६ ब्रवीति, ‘‘भूस्स वुक’’ ६,१७ बभूव.
मकारो-नुबन्धो यस्स, सो सरा नमन्ता सरा परो होति ‘‘मञ्च रुधादीनं’’ ५-१९ रुन्धति.
द्विन्नं सावकासानमेकत्थप्पसङ्गे परो होति. यथा द्विन्नं तिण्णं वापुरिसानं सहप्पत्तियं परो, सो च (गच्छति) त्वं च (गच्छसि, तुम्हे) गच्छथ. सो च (गच्छति,) त्वं च (गच्छसि,) अहं च (गच्छामि, मयं) गच्छाम.
यो नवयवभूतोसङ्केतो, सो-नुबन्धोति ञातब्बो, ‘‘लुपितादीनमासिम्हि’’ २-५७ कत्ता.
सङ्केतग्गहणं किं? पकतियादिसमुदायस्सानुबन्धता मा होतूति, अनवयवोहि समुदायो… समुदायरूपत्तायेव.
अनवयवग्गहणं किं? ‘‘अतेन’’ २-१०८ जनेन. इमिनाव लोपस्सावगतत्ता नानुबन्धलोपाय वचनमारद्धं.
वण्णसद्दो ¶ परो यस्मा तेन सवण्णोपि गय्हति संच रूपं ‘‘युवण्णानमेओ लुत्ता’’ १-२९ वाकेरितं, समोना.
२५. न्तु वन्तुमन्त्वावन्तुतवन्तुसम्बन्धी.
वन्त्वादिसम्बन्धीयेवन्तु गय्हति, ‘‘न्तन्तूनं न्तो योम्हि पठमे’’ २-२१५ गुणवन्तो.
वन्त्वादिसम्बन्धीति किं? जन्तू तन्तू.
(परिभासायो.)
सरे सरो लोपनीयो होति. तत्रि-मे, सद्धि-न्द्रियं, नोहे-तं, भिक्खुनो-वादो, समेता-यस्मा, अभिभा-यतनं, पुत्ताम-त्थि, असन्ते-त्थ.
सरम्हा परो सरो क्वचि लोपनीयो होति. सो-पि, साव, यतो-दकं, ततो-व. क्वचीतिकिं? सद्धि-न्द्रियं, अयमधिकारो आपरिच्छेदावसाना, तेन नातिप्पसङ्गो.
पुब्बपरसरा द्वेपि वा क्वचि न लुप्यन्ते, लता इव, लते-व, लता-व.
लुत्ता ¶ सरा परेसं इवण्णुवण्णानं एओ होन्ति वा यथाक्कमं.
तस्से-दं, वाते-रितं, नो-पेति, वामो-रू, अते-वञ्ञेहि, वो-दकं. कथं ‘‘पच्चोरस्मि’’न्ति? योगविभागा. वात्वेव? तस्सिदं.
लुत्तेति किं? लता इव.
सरे परे इवण्णुवण्णानं यकारवकारा होन्ति वा यथाक्कमं. ब्याकतो, इच्चस्स, अज्झिणमुत्तो, स्वागतं, स्वापनलानिलं, वात्वेव? इति-स्स. क्वचित्वेव? यानी-ध, सू-पट्ठितं.
एओनंयवायोन्ति वा सरे यथाक्कमं. त्यज्ज ते-ज्ज, स्वाहं सो-हं. क्वचित्वेव? पुत्ताम-त्थि, असन्ते-त्थ.
सरे गोस्स अवङ होति. गवा-स्सं. ‘यथरीव, तथरिवे’ति निपाताव, ‘भुसामिवे’ति इवसद्दो एवत्थो.
रस्सदीघानं ¶ क्वचि दीघरस्सा होन्ति ब्यञ्जने. तत्रा-यं, मुनीचरे, सम्मदेव, मालभारी.
सरम्हा परस्स ब्यञ्जनस्स क्वचि द्वे रूपानि होन्ति. पग्गहो. सरम्हाति किं? तं खणं.
३५. चतुत्थदुतियेस्वेसं ततियपठमा.
चतुत्थदुतियेसु परेस्वेसं चतुत्थदुतियानं तब्बग्गे ततिय पठमा होन्ति. पच्चासत्थ्या, निग्घोसो, अक्खन्ति, बोज्झङ्गा, सेतच्छत्तं, दड्ढो, निट्ठानं, महद्धनो, यसत्थेरो, अप्फुटं, अब्भुग्गतो. एस्वीति किं? थेरो. एसन्ति किं? पत्थो.
एवसद्दे परे इतिस्स वो होति वा. इत्वेव, इच्चेव. एवेति किं? इच्चाह.
एओनं वण्णे क्वचि अ होति वा. दिस्वा याचक मागते, अकरम्हस ते, एस अत्थो, एस धम्मो, अग्गमक्खायति, स्वातनं ¶ , हिय्यत्तनं, करस्सु. वात्वेव? याचके आगते एसो धम्मो. वण्णेति किं? सो.
निग्गहीतमागमो होति वा क्वचि. चक्खुं उदपादि चक्खुउदपादि, पुरिमं जातिं पुरिमजातिं, कत्तब्बं कुसलं बहुं. अवंसिरोतिआदीसु निच्चं… ववत्थितविभासत्ता वाधिकारस्स, सामत्तियेनागमोव, स च रस्स सरस्सेव होति… तस्स रस्सानुगतत्ता.
निग्गहीतस्स लोपो होति वा क्वचि. क्याहं किमहंसारत्तो संरत्तो. सल्ले खो-गन्तुकामो गन्तुमनोति, आदीसु निच्चं.
निग्गहीतम्हा परस्स सरस्स लोपो होति वा क्वचि. त्वं-सि त्वमसि.
निग्गहीतस्स खो वग्गे वग्गन्तो वा होति पच्चासत्त्या. तङ्करोति तं करोति, तञ्चरति तं चरति, तण्ठानं तं ठानं, तन्धनं तं धनं, तम्पाति तं पाति. निच्चं पदमज्झे गन्त्वा, क्वचञ्ञात्रपि सन्तिट्ठति.
य ¶ एव हि सद्देसु निग्गहीतस्स वा ञो होति. यञ्ञदेव, तञ्ञेव, तञ्हि, वात्वेव? यं यदेव.
संसद्दस्स यं निग्गहीतं तस्स वा ञो होति यकारे. सञ्ञमो संयमो.
निग्गहीतस्स मयदा होन्ति वा सरे क्वचि. तमहं, तयिदं, तदलं. वा त्वेव? तं अहं.
एते मयदा च आगमा होन्ति सरे वा क्वचि. तिवङ्गिकं, इतो नायति, चिनित्वा, तस्मातिह, निरोजं, पुथगेव, इधमाहु, यथयिदं, अत्तदत्थं. वा त्वेव? अत्तत्थं. ‘अतिप्पगो खो तावा’ति-पठमन्तो पगसद्दोव.
छसद्दा परस्स सरस्स ळकारो आगमो होति वा. छळङ्गं, छळायतनं. वात्वेव? छअभिञ्ञा.
तदमिनादीनि ¶ साधूनि भवन्ति. तं इमिना तदमिना, सकिं आगामी सकदागामी, एकं इध अहं एकमिदाहं, संविधाय अवहारो संविदावहारो, वारिनो वाहको वलाहको, जीवनस्स मूतो जीमूतो, छवस्स सयनं सुसानं, उद्धं खमस्स उदुक्खलं, पिसितासो पिसाचो, महियं रवतीति मयूरो, एवमञ्ञेपि पयोगतो-नुगन्तब्बा, परेसं पिसोदरादिमिवेदं दट्ठब्बं.
तवग्गवरणानं क्वचि चवग्गबयञा होन्ति यथाक्कमं यकारे. अपुच्चण्डताय, तच्छं, यज्जेवं, अज्झत्तं, थञ्ञं, दिब्बं, पय्योसना, पोक्खरञ्ञो. क्वचित्वेव? रत्त्या
वग्गलसेहि परस्स यकारस्स क्वचि ते वग्गलसा होन्ति.
सक्कते, पच्चते, अट्टते, कुप्पते, फल्लते, अस्सते. क्वचित्वेव? क्याहं.
हस्स विपल्लासो होति यकारे. गुय्हं.
हस्स विपल्लासो होति वा वकारे. बव्हाबाधो बव्हाबाधो.
तथनरानं ¶ टठणला होन्ति वा. दुक्कटं, अट्ठकथा, गहणं, पलिघो, पलायति. वात्वेव? दुक्कतं. क्वचित्वेव? सुगतो.
संयोगस्स यो आदीभूतो-वयवो तस्स वा क्वचि लोपो होति. पुप्फं-सा जायते-गिनि.
विच्छायमाभिक्खञ्ञे च यं वत्तते, तस्स द्वे रूपानि होन्ति. क्रियाय गुणेन दब्बेन वा भिन्ने अत्थे ब्यापितुमिच्छा विच्छा. रुक्खं रुक्खं सिञ्चति, गामो गामो रमणीयो, गामे गामे पानीयं, गेहे गेहे इस्सरो, रसं रसं भक्खयति, किरियं किरियमारभते.
अत्थियेवा-नुपुब्बियेपि विच्छा मूले मूले थूला, अग्गे अग्गे सुखुमा, यदि हि एत्थ मूलग्गभेदो न सिया, आनुपुब्बियम्पि न भवेय्य. मासकं मासकं इमम्हा कहापणा भवन्थानं द्विन्नं देहीति मासकं मासकमिच्चेतस्मा विच्छागम्यते, सद्दन्तरतो पन इमम्हा कहापणाति अवधारणं. पुब्बं पुब्बं पुप्फन्ति, पठमं पठमं पच्चन्तीत्यत्रापि विच्छाव. इमे उभो अड्ढा कतरा कतरा एसं द्विन्नमड्ढता, सब्बे इमे अड्ढा कतमा कतमा इमेसं अड्ढुता इहापि ¶ विच्छाव. आभिक्खञ्ञं पोनोपुञ्ञं पचति पचति, पपचति पपचति, लुनाहि लुनाहित्वेवायं लुनाति, भुत्वा भुत्वा गच्छति, पटपटा करोति, पटपटायति.
विच्छायमेकस्स द्वित्ते पुब्बस्स स्यादिलोपो होति. एकेकस्स. कथं मत्थकमत्थकेनाति? ‘स्यादिलोपो पुब्बस्सा’ति योगविभागा, नाचातिप्पसङ्गो योगविभागा इट्ठप्पसिद्धीति.
सब्बादीनं वीतिहारे द्वे भवन्ति पुब्बस्स स्यादिलोपो च. अञ्ञमञ्ञस्स भोजका, इतरीतरस्स भोजका.
तुरितेनापायहेतुपदस्सनं सम्भमो, तस्मिंसति वत्थु यावन्तेहि सद्देहि सो-त्थो विञ्ञायते, तावन्तो सद्दा पयुज्जन्ते. सप्पो सप्पो सप्पो, बुज्झस्सु बुज्झस्सु बुज्झस्सु, भिन्नो भिक्खुसङ्घो भिन्नो भिक्खुसङ्घो.
अयमधिकारो आसत्थपरिसमत्तिया. तेन नातिप्पसङ्गो इट्ठप्पसिद्धि च.
इति मोग्गल्लाने ब्याकरणे वुत्तियं
पठमो कण्डो.