📜
२. दुतियो कण्डो (स्यादि)
१. द्वे ¶ द्वे-कानेकेसु नामस्मा सि यो, अं यो, ना हि, स नं, स्मा हि, स नं, स्मिं सु.
एतेसं द्वे द्वे होन्ति एकानेकत्थेसु वत्तमानतो नामस्मा. मुनि मुनयो, मुनिं मुनयो, मुनिना मुनीहि, मुनिस्स मुनीनं, मुनिस्मा मुनीहि, मुनिस्स मुनीनं, मुनिस्मिं मुनीसु, एवं कुमारी कुमारियो, कञ्ञा कञ्ञायोति. एतानि सत्त दुकानि सत्त विभत्तियो विभागो विभतीति कत्वा, एत्थ सिअमिती-कारा-कारा ‘‘किमं सिसु’’ २,२०० ति संकेतत्था.
करीयति कत्तु किरियाया-भिसम्बन्धीयतीति कम्मं, तस्मिं दुतियाविभत्ति होतं. कटं करोति, ओदनं पचति, आदिच्चं पस्सति.
‘ओदनो पच्चती’ति ओदनसद्दतो कम्मता नप्पतीयते, किञ्चरहि? आख्याततो. ‘कटं करोति विपुलं दस्सनीय’न्ति अत्थेव गुणयुत्तस्स कम्मता, इच्छितेपि कम्मत्ताव दुतिया सिद्धा गावुं पयो दोहति, गोमन्तं गावं याचति, गावमवरुन्धति वजं, माणवकं मग्गं पुच्छति, गोमन्तं गावं भिक्खते, रुक्खमवचिनाति फलानि, सिस्सं धम्मं ब्रूते, सिस्सं धम्ममनुसासतीति. एवं अनिच्छितेपि अहिं लङ्घयति, विसं भक्खेति. यंनेविच्छितं नापि ¶ अनिच्छितं, तत्थापि दुतिया सिद्धा. गामं गच्छन्तो रुक्खमूलमुपसप्पति.
पथविं अधिसेस्सति, गाममधितिट्ठति, रुक्खमज्झासतेतिअधिसीठासानंपयोगे-धिकरणे कम्मवचनिच्छा, वत्तिच्छातो हि कारकानि होन्ति. तं यथा-वलाहका विज्जोतते, वलाहकस्स विज्जोतते, वलाहको विज्जोतते, वलाहके विज्जोतते, वलाहकेन विज्जोततेति. एवमभिनिविसस्स वा धम्ममभिनिविसते धम्मे वा.
तथा उपन्वज्झावसस्साभोजन निवुत्तिवचनस्स गाममुपवसति, ग, ममनुवसति, पब्बतमधिवसति, घरमावसति. अभोजननिवुत्ति वचनस्साति किं? गामे उपवसति, भोजननिवुत्तिं करोतीति अत्थो. तप्पानाचारेपि कम्मत्ताव दुतिया सिया नदिम्पिवति, गामं चरति, एवं ‘सचे मं आलपिस्सती’तिआदीसुपि. विहिताव पतिधयोगे दुतिया – ‘पटिभन्तु तं चुन्द बोज्झङ्गा’ति. तं पति बोज्झङ्गा भासन्तूति अत्थो, यदातु धातुनायुत्तो पति, तदा तेना-योगा सम्बन्धे छट्ठीव ‘तस्स नप्पटिभाती’ति. अक्खे दिब्बति, अक्खेहि दिब्बति, अक्खेसु दिब्बतीति कम्मकरणाधिकरणवचनिच्छा.
किरिया, गुण, दब्बेहि साकल्लेन कालद्धानं सम्बन्धो अच्चन्तसंयोगो. तस्मिं विञ्ञायमाने कालसद्देहि अद्धअद्देहि च दुतिया होति. मासमधीते, मासं कल्याणि, मासं ¶ गुळधाना, कोसमधीते, कोसं कुटिला नदी, कोसं पब्बतो. अचन्तसंयोगेति किं? मासस्स द्वीहमधीते, कोसस्सेकदेसे पब्बतो.
पुब्बण्हसमयं निवासेत्वा, एकं समयं भगवा, इमं रत्तिं चत्तारो महाराजाति एवमादीसु कालवाची हि अच्चन्तसंयोगत्ताव दुतिया सिद्धा. विभत्तिविपल्लासेनपि वा बहुलंविधाना.
फलप्पत्तियं किरियापरिसमत्त्यपवग्गो, तस्मिं विञ्ञायमाने कालद्धानं किरियायाच्चन्तसंयोगे ततियाभिमता, सापि करणत्ताव सिद्धा ‘मासेनानुवाको-धीतो, कोसेनानुवाको-धीतो’ति. अनपवग्गेतु असाधकतमत्ताकरणत्ताभावे दुतियाव ‘मासमधीतो-नुवाको, न चाने न गहितो’ति.
कारकमज्झे ये कालद्धानवाचिनो, ततो सत्तमीपञ्चमियो अभिमता ‘अज्ज भुत्वा देवदत्तो द्विहे भुञ्जिस्सति, द्वीहा भुञ्जिस्सति, अत्रट्ठो-यमिस्सासो कोसे लक्खं विज्झति, कोसा लक्खं विज्झती’ति, तापीह सकसककारकवचनिच्छायेव सिद्धा.
४. गति बोधाहार सद्दत्थाकम्मक भज्जादीनं पयोज्जे.
गमनत्थानं बोधत्थानं आहारत्थानं सद्दत्थानमकम्मकानं भज्जादीनञ्च पयोज्जे कत्तरि दुतिया होति. सामत्थिया च पयोजकब्यापारेन कम्मतावस्स होतीति पतीयते. गमयति माणवकं गामं, यापयति माणवकं गामं, बोधयति माणवकं धम्मं, वेदयति माणवकं धम्मं, भोजयति माण-वकं ¶ मोदकं, आसयति माणवकं मोदकं, अज्झापयति माणवकं वेदं, पाठयति माणवकं वेदं, आसयति देवदत्तं, साययति देवदत्तं, अञ्ञं भज्जापेति, अञ्ञं कोट्टापेति, अञ्ञं सन्थरापेति. एतेसमेवाति किं? पाचेति ओदनं देवदत्तेन यञ्ञदत्तो. पयोज्जेति किं? गच्छति देवदत्तो. यदा चरहि गमयति देवदत्तं यञ्ञदत्तो, तमपरो पयोजेति, तदा गमयति देवदत्तं यञ्ञदत्तेनेति भवितब्बं … गमयतिस्सा-गमनत्थत्ता.
हरादीनं पयोज्जे कत्तरि दुतिया होति वा. हारेति भारं देवदत्तं देवदत्तेनेति वा, अज्झोहारेति सत्तुं देवदत्तं देवदत्तेनेति वा, कारेति कटं देवदत्तं देवदत्तेनेति वा दस्सयते जनं राजं जनेनेति वा, अभिवादयते गुरुं देवदत्तं देवदत्तेनेति वा.
खादादीनं पयोज्जे कत्तरि दुतिया न होति. खादयति देवदत्तेन, आदयति देवदत्तेन, अव्ह, पयति देवदत्तेन, सद्दाययति देवदत्तेन, कन्दयति देवदत्तेन, नाययति देवदत्तेन.
(१) वहिस्सानियन्तुके. वाहयति भारं देवदत्तेन अनियन्तुकेति किं? वाह-यति भारं बलीबद्दे.
(२) भक्खिस्साहिं ¶ सायं. भक्खयति मोदके देवदत्तेन. अहिंसायन्ति किं? भक्खयति बलीबद्दे सस्सं.
धीआदीहि युत्ततो दुतिया होति. धिरत्थु मं पूतिकायं, अन्तरा च राजगहं अन्तरा च नालन्दं, समाधानमन्तरेन, मुचलिन्दमभितो सरमिच्चादि, छट्ठियापवादो-यं.
८. लक्खणित्थम्भूतविच्छास्वभिना.
लक्खणादीस्वत्थेस्वभिना युत्तम्हा दुतिया महाति. रुक्खमभि विज्जोतते विज्जु, साधु देवदत्तो मातरमभि, रुक्खं रुक्खमभितिट्ठति.
पतिपरीहि युत्तम्हा लक्खणादीसु भागे चत्थे दुतिया होति. रुक्खं पति विज्जोतते विज्जु, साधु देवदत्तो मातरं पति, रुक्खं रुक्खं पति तिट्ठति, यदेत्थ मं पति सिया. रुक्खं परि विज्जोतते विज्जु, साधु देवदत्तो मातरं परि, रुक्खं रुक्खं परि तिट्ठति, यदेत्थ मं परि सिया.
लक्खणादीस्वत्थेस्वनुना युत्तम्हा दुतिया होति. रुक्खमनु विज्जोतते विज्जु, सच्चकिरियमनु वुट्ठि पावस्सि, हेतु च लक्खणं भवति, साधु देवदत्तो मातरमनु, रुक्खं रुक्खमनु तिट्ठति, यदेत्थ मं अनु सिया.
सहत्थे-नुना ¶ युत्तम्हा दुतिया होति. पब्बतमनु सेना तिट्ठति.
हीनत्थे-नुना युत्तम्हा दुतिया होति. अनु सारिपुत्तं पञ्ञवन्तो.
हीनत्थे उपेन युत्तम्हा दुतिया होति. उप सारिपुत्तं पञ्ञवन्थो.
आधिक्यत्थे उपेन युत्तम्हा सत्तमी होति. उप खारियं दोणो.
सामिभावत्थे-धिना युत्तम्हा सत्तमी होति. अधि ब्रह्मदत्ते पञ्चाला, अधि पञ्चालेसु ब्रह्मदत्तो.
कत्तरि करणे च कारके ततिया होति. पुरिसेन कतं, असिना छिन्दति. पकतिया-भिरूपो, गोत्थेन गोतमो, सुमेधो नाम नामेन, जातिया सत्तवस्सिकोति भूधातुस्स सम्भवा करणे एव ततिया. एवं समेन धावति विसमेन ¶ धावति, द्विदोणेन धञ्ञं किणाति, पञ्चकेन पसवो किणातीति.
सहत्थेन योगे ततिया सिया. पुत्तेन सह गतो, पुत्तेन सद्धिं आगतो, ततियापि छट्ठीव अप्पधाने एव भवति.
लक्खणे वत्तमानतो ततिया सिया. तिदण्डकेन परिब्बाजकमद्दक्खी, अक्खिना काणो, तेन हि अङ्गेन अङ्गिनो विकारो लक्खीयते.
तक्किरिया योग्गे ततिया सिया. अन्नेन वसति, विज्जाय यसो.
इणे हेतुम्हि पञ्चमी होति वा. सतस्मा बद्धो, सतेन वा.
परङ्गभूते हेतुम्हि पञ्चमी होति वा. जळत्ता बद्धो जळत्तेन वा, पञ्ञाय मुत्तो, हुत्वा अभावतोअनिच्चा, सङ्खारनिरोधा विञ्ञाणनिरोधो.
२२. छट्ठी ¶ हेत्वत्थेहि.
हेत्वत्थवाचीहि योगे हेतुम्हि छट्ठी सिया. उदरस्स हेतु, उदरस्स कारणा.
हेत्वत्थेहि योगे सब्बादीहि सब्बा विभत्तियो होन्ति. को हेतु, कं हेतुं, केन हेतुना, कस्स हेतुस्स, कस्मा हेतुस्मा, कस्स हेतुस्स, कस्मिं हेतुस्मिं, किं कारणं, केन कारणेन, किं निमित्तं, केन निमित्तेन, किं पयोजनं, केन पयोजनेन इच्चेवमादि. हेत्वत्थेहीत्वेव? केन कतं.
यस्स सम्मा पदीयते तस्मिं चतुत्थी सिया. सङ्घस्स ददाति. आधारविवक्खायं सत्तमीपि सिया सङ्घे देहि.
तस्से-दं तदत्थं, तदत्थभावे जोतनीये नामस्मा चतुत्थी सिया. सीतस्स पटिघाताय, अत्थाय हिताय (सुखाय) देवमनुस्सानं, नालं दारभरणाय, यूपाय दारु, पाकाय वजतीत्वेवमादि.
कस्स सादुं न रुच्चभि, मा-यस्मन्तानम्पि सङ्घभेदो रुच्चित्थ, खमति सङ्घस्स, भत्तमस्स नच्छादेसीति छट्ठी सम्बन्धवचनिच्छायं, न चेवं विरोधो सिया सदिसरूपत्ता, एवंविधेसु च सम्बन्धस्स सद्दिकानुमतत्ता ¶ , कस्स वा त्वं धम्मं रोचेसीति अत्थमत्ते पठमा.
एवमञ्ञापि विधञ्ञय्या, परतोपि यथागमं.
रञ्ञो सतं धारेति, रञ्ञो छत्तं धारेतीति सम्बन्धे छट्ठी, एवं रञ्ञो सिलाघते, रञ्ञो हनुते, रञ्ञो उपतिट्ठते, रञ्ञो सपते, देवापि तस्स पिहयन्ति तादिनो, तस्स कुज्झ महावीर, यदिहं तस्स पकुप्पेय्यं, दुहयति दिसानं मेघो, यो मित्तानं न दूभति, यो अप्पदुट्ठस्स नरस्स दुस्सति, क्याहं अय्यानं अपरज्झामि, इस्सयन्ति समणानं तित्थिया, धम्मेन नयमानानं का उसूया रञ्ञो भाग्यमारज्झति, रञ्ञो भाग्यमिक्खते, तेन याचितो अयाचितो वा तस्स गावो पटिसुणाति, गावो आसुणाति, भगवतो पच्चस्सोसुं, होतु पतिगिणाति, होत्वनुगिणाति, आरोचयामि वो पतिवेदयामि वो, धम्मं ते देसेस्सामि, यथा वो भगवा ब्याकरेय्य, अलं ते इध वासेन, किं ते जटाहि दुम्मेध, अरहति मल्लो मल्लस्साति.
जीवितं तिणायपि न मञ्ञमानोति तादत्थ्य चतुत्थी, तिणेन यो अत्थो तदत्थायपीति अत्थो, ‘‘यो च सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञति’’ तिणमिव जीवितं मञ्ञमानोति सविसयाव विभत्तियो. सग्गाय गच्छतीति तादत्थ्ये चतुत्थी, यो हि सग्गं गच्छति तदत्थं तस्स गमनन्ति, कम्मवचनिच्छायन्तु दुतियाव सग्गं गच्छतीति.
आयु ¶ भोतो होतु, चिरं जीवितं, भद्दं कल्याणं अत्थं पयोजनं, कुसलं अनामयं, हितं पथ्यं सुखं सातं भोतो होतु, साधु सम्मुति मेतस्स, पुत्तस्साविकरेय्य गुय्हमत्थं, तस्स मे सक्को पातुरहोसि, तस्स पहिणेय्य, भिक्खूनं दुतं पाहेसि, कप्पति समणानं आयोगो, एकस्स द्विन्नं तिण्णं वा पहोति, उपमं ते करिस्सामि, अञ्जलिं ते पग्गण्हामि, तस्स फासु, लोकस्सत्थो, नमो ते पुरिसाजञ्ञ, सोत्थि तस्स, अलं मल्लो मल्लस्स, समत्थो मल्लो मल्लस्स, तस्स हितं, तस्स सुखं, स्वागतं ते महाराजाति सब्बत्थ छट्ठी सम्बन्धे, एवंविधमञ्ञम्पेव विञ्ञेय्यं यथागमं.
पदत्थावधिस्मा पञ्चमीविभत्ति होति. गामस्मा आगच्छतु, एवं चोरस्मा भायति, चोरस्मा उत्तसति, ओरस्मा तायति, चोरस्मा रक्खतीति, सचे भायथ दुक्खस्स, पमादे भयदस्सिवा, तसन्ति दण्डस्साति छट्ठी सत्तमियोपि होन्तेव सम्बन्धाधारवचनिच्छायं.
अज्झेना पराजेति, पटिपक्खे पराजेतीति सविसयाव विभत्तियो. सचे केवट्टस्स परज्जिस्सामीति छट्ठीपि होति सम्बन्धवचनिच्छायं. यवेहि गावो वारेति, पापा चित्तं निवारये, काके रक्खति तण्डुलाति सविसयेव पञ्चमी. चित्तं रक्खेथ मेधावीति दुतियाव दिस्सति कम्मत्थे. उपज्झाया अन्तरधायति ¶ , उपज्झाया अधिते, कामतो जायते सोकोति सविसये पञ्चमी.
तत्थेव-न्तरधायि सु, नटस्स सुणोति, पदुमं तत्थ जायेथाति सत्तमीछट्ठियोपि होन्तेव सविसये. हिमवन्ता पभवति गङ्गा, पाणातिपाता विरमस्सु खिप्पं, अञ्ञो देवदत्ता, भिन्नो देवदत्ताति सविसयेव पञ्चमी. एवं आरा सो आसवक्खया, इतरो देवदत्ता, उद्धं पादतला अधो केसमत्थका, पुब्बो गामा, पुब्बेव सम्बोधा, ततो परं, ततो अपरेन समयेन, ततुत्तरिन्ति. सम्बन्धवचनिच्छायं छट्ठीपि पुरतो गामस्स, दक्खिणतो गामस्स, उपरि पब्बतस्स, हेट्ठा पासादस्साति. पासादमारुय्ह पेक्खति पासादा पेक्खति, आसने उपविसित्वा पेक्खति आसना पेक्खतीति अवधिवचनिच्छायं पञ्चमी.
पुच्छानाख्यानेसु कुतो भवं? पातटलिपुत्तस्माति. तथा देसकालमानेपि पाटलिपुत्तस्मा राजगहं सत्त योजनानि, सत्तसु योजनेसूति वा. एवं इतो तिण्णं मासान-मच्चयेनाति, किच्छालद्धन्ति गुणे पञ्चमी. किच्छेन मे अधिगतन्ति हेतुम्हि करणे वा ततिया. एवं थोका मुत्तो, थोकेन मुत्तोति. थोकं चलतीति किरियाविसेसने कम्मनि दुतिया.
दूरन्ति कत्थयोगेपि सविसयेव पञ्चमीछट्ठियो सियुं, दूरं गामस्मा, अन्तिकं गामस्मा, दूरं गामस्स, अन्तिकं गामस्साति, दूरन्ति कत्थेहि तु सब्बाव सविसये सियुं बाधकाभावा दूरो गामो, अन्तिको गामोत्वेवमादि.
केचि ¶ पनाहु ‘असत्तवचनहेतेहि पाटिपदिकत्थे दुतियाततियापञ्चमीसत्तमियो, सत्तवचनेहि तु सब्बाव सविसये’ति, ते पनञ्ञेहेव पटिक्खित्ता. दूरं मग्गो, अन्तिकं मग्गोति किरियाविसेसनं… भूधातुस्स गम्ममानत्ता. विसुद्धो लोभनीयेहि धम्मेहि, परिमुत्तो सो दुक्खस्मा विविच्चेव कामेहि, गम्भीरतो च पुथुलतो च योजनं, आयामेन योजनं, ततो पभुति, यतो सरामि अत्तानन्ति सविसयेव विभत्तियो.
वज्जने वत्तमानेहि अपपरीहि योगे पञ्चमी होति. अप सालाय आयन्ति वाणिजा, परि सालाय आयन्ति वाणिजा, सालं वज्जेत्वाति अत्थो. वज्जनेति किं? रुक्खं परिविज्जोतते विज्जु. आपाटलिपुत्तस्मा वस्सि देवोति मरियादा-भिविधीस्ववधि विसयेव पञ्चमी, विना पाटलिपुत्तेन सह वेति विसेसो, एवं याव पाटलिपुत्तस्मा वस्सि देवोति.
पटिनिधिम्हि पटिदाने च वत्तमानेन पतिना योगे नामस्मा पञ्चमी विभत्ति होति. बुद्धस्मा पति सारिपुत्तो, घतमस्स तेसस्मा पति ददाति, पटिनिधिपटिदानेसूति किं? रुक्खं पति विज्जोतते.
रितेसद्देन ¶ योगे नामस्मा दुतिया होति पञ्चमी च. रिते सद्धम्मं, रिते सद्धम्मा.
विना-ञ्ञत्रसद्देहि योगे नामस्मा ततिया च होति दुतिया पञ्चमियो च. विना वातेन, विना वातं, विना वातस्मा, अञ्ञत्र एकेन पिण्डपातनीहारकेन, अञ्ञत्र धम्मं, अञ्ञत्र धम्मा.
एतेहि योगे ततिया होति पञ्चमी च. पुथगेव जनेन, पुथगेव जनस्मा, जनेन नाना, जनस्मा नाना.
किरियाधार भूत कत्तु कम्मानं धारणेन यो किरियायाधारो तस्मिं कारके नामस्मा सत्तमी होति. कटे निसीदति (देवदत्तो), थालियं ओदनं पचति, आकासे सकुना, भिलेसु तेलं, गङ्गायं वजो.
निमित्तत्थे सत्तमी होति. अजिनम्हि हञ्ञते दीपि, मुसावादे पाचित्थियं.
यस्स ¶ भावो भावन्तरस्स लक्खणं भवति, ततो सत्तमी होति. गावीसु दुय्हमानासु गतो, दुद्धासु आगतो. भावोति किं? यो जटाहि सो भुञ्जति. भावलक्खणन्ति किं? यो भुञ्जति सो देवदत्तो, ‘‘अकाले वस्सति तस्स, ताले तस्स न वस्सती’’ति विसयसत्तमी.
यस्स भावो भावन्तरस्स लक्खणं भवति, ततो छट्ठी भवति सत्तमी च अनादरे गम्यमाने. ‘‘आकोटयन्तो सो नेति, सिविराजस्स पेक्खतो’’, ‘‘मच्चु गच्छति आदाय, पेक्खमाने महाजने’’.
गुन्नं सामीति सम्बन्धे छट्ठी, गोसु सामीति विसयसत्तमी, एवं गुन्नमिस्सरो, गोस्विस्सरो, गुन्नं अधिपति, गोसु अधिपति, गुन्नं दायादो, गोसु दाहादो, दुन्नं सक्खि, गोसु सक्खि, गुन्नं पतिभू, गोसु पतिभू, गुन्नं पसूतो, गोसु पसूतो, कुसला नच्चगीतस्स, कुसला नच्चगीते, आयुत्तो कटकरणस्स, आयुत्तो कटकरणेति.
तथाधारवचनिच्छायं सत्तमी, भिक्खूसु अभिवादेन्ति, मुद्धनि धुम्बित्वा, बाहासु गहेत्वा, हत्थेसु पिण्डाय चरन्ति, पथेसु गच्छन्ति, कदलीसु गजे रक्खन्तीति. ञाणस्मिं पसन्नोति विसयसत्तमी, ञाणेन पसन्नोति करणे ततिया, एवं ञाणस्मिं उस्सुक्को ञाणेन उस्सुक्कोति.
जातिगुणकिरियाहि ¶ समुदायतेकदेसस्स पुथक्करणं निद्धारणं. यतो तं करीयति, ततो छट्ठीसत्तमियो होन्ति. सालयो सूकधञ्ञानं पथ्यतमा, सालयो सूकधञ्ञेसु पथ्यतमा, कण्हा गावीनं सम्पन्नखीरतमा, कण्हा गावीसु सम्पन्नखीरतमा, गच्छतं धावन्तो सीघतमो, गच्छन्तेसु धावन्तो सीघतमो. सीलमेव सुता सेय्योति अवधिम्हियेव पञ्चमी.
नामस्साभिधेय्यमत्ते पठमाविभत्ति होति. रुक्खो. इत्थि पुमा नपुंसकन्ति लिङ्गम्पि सद्दत्थोव, तथा दोणो खारी आळ्हकन्ति परिमाणम्पि सद्दत्थोव, एको द्वे बहवोति सङ्ख्यापि सद्दत्थोव.
सतो सद्देनाभिमुखीकरणमामन्तणं. तस्मिं विसये पठमा विभत्ति होति. भोपुरिस, भोक्कत्थि, भो नपुंसक.
किरियाकारकसञ्जातो अस्सेदम्भावहेतुको सम्बन्धो नाम. तस्मिं छट्ठी विभत्ति होति. रञ्ञो पुरिसो, सरति रज्जस्साति सम्बन्धे छट्ठी, रज्जसम्बन्धिनिं सतिं करोतीति अत्थो, कम्मवचनिच्छारन्तु दुतियाव सरति रज्जं. तथा रजकस्स वत्थं ¶ ददाति, पहरतो पिट्ठिं ददाति, बालो पूरति पापस्स, अमच्चे तात जानाहि, धीरे अत्थस्स कोविदे, दिवसस्स तिक्खत्तुं, सकिं पक्खस्स, पूरं हिरञ्ञसुवण्णस्स कुम्भन्त्वेवमादि.
कितकप्पयोगे कक्तुकम्मेसु बहुलं सम्बन्धवचनिच्छायं छट्ठी, साधु सम्मतो बहुजनस्स, सुप्पटिविद्धा बुद्धानं धम्मधातु, धम्मस्स गुत्तो मेधावी, अमतं तेसं परिभुत्तं, तस्स भवन्ति वत्तारो, अविसंवादको लोकस्स, अलज्जीनं निस्साय, चतुन्नं महाभूतानं उपादाय पसादोत्वेवमादि.
कत्तुकम्मवचनिच्छायन्तु ततिया दुतियायो च, सञ्चत्तो पितरा अहं, सरसि त्वं एवरूपिं वाचं भासिता, भगवन्तं दस्सनायत्वेवमादि.
तुल्यत्थेन योगे छट्ठी होति ततिया वा, तुल्यो पितु, तुल्यो पितरा, सदिसो पितु, सदिसो पितरा, इह कथं ततिया न होति? अज्जुनस्स तुला नत्थि, केसवस्सुपमा न चेति, नेते तुल्यत्था, किञ्जरहि तुल्यानमोपम्मत्था.
अकारन्थतो नामस्मा योनं टाटे होन्ति यथाक्कमं, टकारा सब्बदेसत्था, बुद्धा बुद्धे, अतोति किं? कञ्ञायो, इत्थियो, वधुयो, इध कस्मा न भवति अग्गयो. अविधानसामत्थिया.
अकारन्ततो ¶ नामस्मा निनं टाटे वा होन्ति यथाक्कमं. रूपा, रूपे, रूपानि, अतोत्वेव अट्ठीनि.
अकारन्ततो नामस्मा स्मास्मिन्नं टाटे वा होन्ति यथाक्कमं. बुद्धा बुद्धस्मा, बुद्धे बुद्धस्मिं, अतोत्वेव अग्गिस्मा अग्गिस्मिं.
अकारन्ततो परस्स सस्स चतुत्थिया आयो होति वा. बुद्धाय बुद्धस्स, भिय्यो तादत्थ्येयेवायमायो दिस्सते, क्वचिदेवञ्ञत्थ, अतोत्वेव इसिस्स, चतुत्थियाति किं? बुद्धस्स मुखं, अत्तत्थन्ति अत्थसद्देन समासो.
सब्बादितोपि स्मास्मिंसानं टाटेआया होन्तेव… निरुत्तिकारानुमतत्ता बुद्धवचने सन्दस्सनवतो च, तत्रोदमुदाहरणं ‘अस्मा लोका परम्हा च, उभया धंसते नरो’, ‘त्याहं मन्ते परत्थद्धो’, ‘यायेव खो पनत्थाय आगच्छेय्याथो तमेवत्थं साधुकं मनसिकरेय्याथो’ति.
घपतो नादीनमेकस्मिं यया होनि यथाक्कमं. कञ्ञाय, रत्तिया, इत्थिया, धेनुया, वधुया, एकस्मिन्ति किं? कञ्ञाहि, रत्तीहि.
घपसञ्ञेहि ¶ तेतिमामूहि नादीनमेकस्मिंस्सा वा होति, तस्सा कतं, तस्सा दीयते, तस्सा निस्सटं, तस्सा परिग्गहो, तस्सा पतिट्ठितं, ताय वा, एवं एतिस्सा एताय, इमिस्सा इमाय, अमुस्सा अमुया, एतेहीति किं? सब्बाय, नादीनं त्वेव? सा, घपतोत्वेव? ताहि अमूहि.
४७. नंम्हि नुक द्वादीनं सत्तरसन्नं.
द्वादीनं सत्तरसन्नं सङ्ख्यानं नुक होति नंम्हि विभत्तम्हि, द्विन्नं चतुन्नं, पञ्चन्नं, एवं याव अट्ठारसन्नं, उकारो उच्चारणत्थो, ककारो अन्तावयवत्थो, तेन नंम्हि न दीघो.
नंम्हि बहुनो कतिस्स च नुक होति, बहुन्नं, कतिन्नं.
झसञ्ञा तितो नंवचनस्स ण्णंण्णन्नं होति, तिण्णं, तिण्णन्नं, झाति किं तिस्सन्नं.
उभा नंवचनस्स इन्नं होति, उभिन्नं.
नामस्मा सस्स सुञ होति, बुद्धस्स, द्विसकारपाठेन सिद्धे लाघवत्थमिदं.
५२. स्संस्सास्सायेस्वितरे कञ्ञेभिमानमि.
स्समादीस्वितरादीनमि ¶ होति, इतरिस्सं, इतरिस्सा, एकिस्सं, एकिस्सा, अञ्ञिस्सं, अञ्ञिस्सा, एतिस्सं, एतिस्सा, एतिस्साय, इमिस्सं, इमिस्सा, इमिस्साय, एस्विति किं? इतराय, एसन्ति किं? सब्बस्सं, सब्बस्सा.
स्समादीसु तस्सा वा इ होति, तिस्सं तस्सं, तिस्सा तस्सा, तिस्साय तस्साय, स्संस्सास्सायेस्वित्वेव? ताय.
ताएताइमातो सस्स स्सायो होति वा. तस्साय ताय, एतिस्साय एताय, इमिस्साय इमाय.
रत्यादीहि स्मिनो टो होति वा, रत्तो रत्तियं, आदो आदिस्मिं.
उभस्स सुहिस्वो होति. उभोसु, उभोहि.
ल्तुप्पच्चयन्तानं पितादीनं च आ होति सिम्हि. कत्ता, पिता. पितु, मातु, भावु, मीतु, दुहितु, जामातु, नत्तु, होतु, पोतु.
ल्तुपितादीनं ¶ अ होति गे आ च, भो कत्त, भो कत्ता, भो पित, भो पिता.
अ इ उ इच्चेसं वा दीघो होति गे परे तिलिङ्गे. भो पुरिसा, भो पुरिस, भो अग्गी, भो अग्गि, भो भिक्खू, भो भिक्खू.
घतो ब्रह्मादितो च गस्से वा होति. भोति कञ्ञे, भोति कञ्ञा, भो ब्रह्मे, भो ब्रह्म, भो खत्ते, भो खत्त, भो इसे, भो इसि, भो सखे, भो सख. सखि सखीति इत्थियं सिद्धमेव. आकतिगणो-यं, एवमञ्ञत्रापि.
अम्मादीहि गस्से न होति. भोति अम्मा, भोति अन्ना, भोति अम्बा.
अम्मादीनं गे रस्सो होति वा. भोति अम्म, भोति अम्मा.
६३. घो स्सं, स्सा, स्सायं तिंसु.
स्समादीसु घो रस्सो होति. तस्सं, तस्सा, तस्साय, तं, सभतिं, एस्विति किं? ताय, सभाय.
एकवचने ¶ योसु च घओकारन्तवज्जिता नं नामानं रस्सो होति तिलिङ्गे. इत्थिं, इत्थिया, इत्थियो, वधुं वधुया, वधुयो, दण्डिं, दण्डिना, दण्डिनो, सयम्भुं, सयम्भुना, सयम्भुवो, अघो नन्ति किं? कञ्ञाय, कञ्ञायो, ओग्गहणमुत्तरत्थं.
अघोनं गे वा रस्सो होति तिलिङ्गे, इत्थि, इत्थी, वधु, वधू, दण्डि, दण्डी, सयम्भु, सयम्भू. अघोनंत्वेव? भोति कञ्ञा, भो गो.
नपुंसकवज्जितस्स नामस्स सिस्मिं रस्सो न होति. इत्थी, दण्डी, वधू, सयम्भू. सिस्मिन्ति किं? इत्थिं, अनपुंसकस्साति किं? दण्डि कुलं.
गसिहिनंवज्जितासु विभत्तीसु गोसद्दस्स गावगवा होन्ति. (गावं, गवं), गावो, गवो, गावेन, गवेन, गावस्स, गवस्स, गावस्मा, गवस्मा, गावे, गवे. अगसिहिनंसूति किं? भो गो, गो तिट्ठति, गोहि, गोनं.
गोस्स सुम्हि गावगवा होन्ति वा. गावेसु, गवेसु, गोसु.
गोस्स ¶ से वा गवं होति सह सेन. गवं, गावस्स, गवस्स.
नंवचनेन सह गोस्स गुन्नं होति गवंच वा. गुन्नं, गवं, गोनं.
गोतो नास्स आ होति वा. गावा, गवा, गावेन, गवेन.
अंवचने गोस्स गाव्ह वा होति. वाव्हं, गावं, गवं. गोस्स गोणादेसो न कतो… सद्दन्तरत्ता.
पसञ्ञीतो अंवचनस्स यं वा होति. इत्थियं, इत्थिं. पीतोति किं? दण्डिं, रत्तिं.
झसञ्ञीतो अंवचनस्स नं वा होति. दण्डिनं, दण्डिं. कथं ‘बुद्धं आदिच्चबन्धुन’न्ति? योगविभावा. झाति किं? इत्थिं. ईति किं? अग्गिं.
झीतो ¶ योनं नोने वा होन्ति यथाक्कमं पुल्लिङ्गे. दण्डीनो, दण्डिने, दण्डी, झीतो त्वेव? इत्थियो, पुमेति किं? दण्डीनि कुलानि.
झीतो योनं नो वा होति पुल्लिङ्गे. दण्डिनो तिट्ठन्ति, दण्डिनो पस्स, दण्डी वा.
झीतो स्मिंवचनस्स नि होति वा, दण्डिनि, दण्डिस्मिं, झीतो त्वेव? अग्गिस्मिं.
अम्बुआदीहि स्मिनोनि होति वा, फलं पतति अम्बुनि, पुप्फं यथा पंसुनि आतपे कतं, वात्वेव? अम्बुम्हि, पंसुम्हि.
कम्मादितो स्मिनो नि होति वा. कम्मनि कम्मे. कम्म, चम्म, वेस्म, भस्म (अस्म), ब्रह्म, अत्त, आतुम, घम्म, मुद्ध. कम्मादितोति किं? बुद्धे.
कम्मादितो नावचनस्स एनो वा होति. कम्मेन, कम्मना, चम्मेन, चम्मना, कम्मादितोत्वेव? बुद्धेन.
झलतो ¶ सस्स नो वा होति. अग्गिनो अग्गिस्स, दण्डिनो दण्डिस्स, भिक्खुनो भिक्खुस्स, सयम्भुनो सयम्भुस्स,
कथं ‘यो च सिस्सो महामुने’ ति? (३) ‘‘इतो क्वचि सस्स टानुबन्धो’’ति ब्रह्मादीसु पाठा सस्स ए टानुबन्धो.
झलतो स्मास्स ना होति वा. अग्गिना अग्गिस्मा, दण्डिना दण्डिस्मा, भिक्खुना भिक्खुस्मा, सयम्भुना सयम्भुस्मा.
लतो योनं वो होति वा पुल्लिङ्गे. भिक्खवो भिक्खू, सयम्भुवो सयम्भूपुमेति किं? आयूनि.
जन्त्वादितो योनं नो होति वो च वा पुल्लिङ्गे. जन्तुनो, जन्तवो जन्तुयो, गोत्रभुनो, गोत्रभुवो गोत्रभू. सहभुनो, सहभुवो सहभू.
कूपच्चयन्ततो योनं नो वा होति पुल्लिङ्गे, विदुनो विदू, विञ्ञुनो विञ्ञू, सब्बञ्ञुनो सब्बञ्ञू.
अमुसद्दतो योनं लोपोव होति पुल्लिङ्गे, अमू, पुमेत्वेव? अमुयो अमूनि. वोपवादोयं.
अमुस्मा ¶ सस्स नो न होति, अमुस्स, नोति किं? अमुया.
योनं लोपे निसु च दीघो होति, अट्ठी अट्ठीनि, योलोपनिसूति किं? रत्तियो.
एसु नामस्स दीघो होति. अग्गीसु, अग्गीनं, अग्गीहि.
पञ्चादीनं चुद्दसन्नं सुनंहिस्व होति. पञ्चसु, पञ्चन्नं, पञ्चहि, छसु, छन्नं, छहि, एवं याव अट्ठरसा.
य्वादीसु न्तुस्स अ होति. गुणवन्ता, गुणवन्तं, गुणवन्ते, गुणवन्तेन इच्चादि, य्वा-दोति किं? गुणवा तिट्ठति.
अंसेसु न्तप्पच्चयस्स ट होति वा न्तुस्स च. यं यं हि राज भजति सन्तंवायदि वा असं, किच्चा-नकुब्बस्स करेय्य किच्चं, हिमवंव पब्बतं, सुजातिमन्तोपि अजातिमस्स. योगविभागेनाञ्ञत्रापि. चक्खुमा अन्धिता होन्ति, वग्गुमुदातीरिया पन भिक्खू वण्णवा होन्ति.
झसञ्ञस्स ¶ इस्स योसु वा ट होति पुल्लिङ्गे. अग्गयो अग्गी, झग्गहणं किं? इकारन्तसमुदायस्स ट मा सियाभि, रत्तियो, इग्गहणं किं? दण्डिनो, पुमेति किं? अट्ठीनि.
लसञ्ञस्स उस्स वेवोसु ट होति. भिक्खवे, भिक्खवो, वेवोसूति किं? जन्तुयो, उग्गहणं किं? सयम्भुवो.
योम्हि क्वचि लसञ्ञस्स उस्स वा ट होति. हेतयो, नन्दन्ति तं कुरयो दस्सनेन, अज्जेव तं कुरयो पापयतु. वाति किं? हेतुयो.
लसञ्ञतो उतो योस्सालपने वेवो होन्ति वा पुल्लिङ्गे. भिक्खवे, भिक्खवो भिक्खू, पुमेति किं आयूनि, आलपनेति किं? जन्तुयो तिट्ठन्ति, लुतोत्वेव? धेनुयो, सयम्भुवो.
९७. स्माहिस्मिं नं म्हाभिम्हि.
नामस्मा परेसं स्माहिस्मिन्नं म्हा भिम्हि वा होन्ति यथाक्कमं. बुद्धम्हा बुद्धस्मा, बुद्धेभि बुद्धेहि, बुद्धम्हि बुद्धस्मिं, बहुलाधिकाराअपवादविसयेपि, दससहस्सिम्हि धातुया.
अकारन्तस्स ¶ सुहिस्वे होति. बुद्धेसु बुद्धेहि.
अकारन्तानं सब्बादीनं ए होति नंम्हि सुहिसु च. सब्बेसं, सब्बेसु, सब्बेहि, सब्बादीनन्ति किं? बुद्धानं, अस्सेत्वेव? अमूसं. सब्ब कतर कतम उभय इतर अञ्ञ अञ्ञतर अञ्ञतम (४) ‘‘पुब्बपरा-वरदक्खिणुत्तरा-धरानि ववत्थायमसञ्ञायं’’ (पा,१,१,३४) य त्य त एत इम अमु किं एक तुम्ह अम्ह.
सब्बादितो नंवचनस्स संसानं होन्ति. सब्बेसं, सब्बेसानं.
सब्बादीनं घपतो सस्स स्सा वा होति, सब्बस्सा सब्बाय, पग्गहणमुत्तरत्थं.
सब्बादीनं घपतो स्मिनो स्सं वा होति, सब्बस्सं सब्बाय, अमुस्सं अमुया.
घपतो स्मिनो यं वा होति, कञ्ञायं कञ्ञाय, रत्तियं रत्तिया, वधुयं वधुया, सब्बायं सब्बाय, अमुयं अमुया.
सभापरिसाहि ¶ स्मिनो तिं वा होति, सभतिं सभाय, परिसतिं परिसाय.
एहि स्मिनो सि होति वा, पदसि पदस्मिं, बिलसि बिलस्मिं.
पदादीहि नास्स सा होति वा, पदसा पदेन, बिलसा बिलेन.
एहि नास्स सा होति वा, कोधसा कोधेन, अत्थसा अत्थेन.
अकारन्ततो परस्स नावचनस्स एनादेसो होति, बुद्धेन, अतोति किं? अग्गिना.
अकारन्ततो नामस्मा सिस्स ओ होति, बुद्धो, अतोत्वेव? अग्गि.
अकारन्ततो नामस्मा सिस्स ए होति वा क्वचि, वनप्पगुम्बे यथा फुस्सितग्गे. अपवादविसयेपि बहुलंवीधाना-सुखे दुक्खे ¶ . वाति किं? वनप्पगुम्बो क्वचीति किं? पक्खे सब्बत्थ मा होतु.
अकारन्ततो नामस्मा सिस्स अं होति नपुंसकलिङ्गे. रूपं.
अकारन्ततो नामस्मा योनं नि होति नपुंसके. सब्बानि रूपानि, निच्चविधाने फलं एकच्चादिसब्बादीनं पठमायं.
झलतो योनं नि होति वा नपुंसके, अट्ठीनि अट्ठी, आयूनि आयू.
झलतो योनं लोपो होति, अट्ठी, आयू, अग्गी, भिक्खू, झलात्वेव? अग्गयो. पगेव कस्मा न होति? अन्तरङ्गत्ता अकारस्स.
जन्तुहेतूहि ईकारन्तेहि घप सञ्ञेहि च परेसं योनं वा लोपो होति, जन्तू जन्तुयो, हेतू हेतुयो, दण्डी दण्डियो, कञ्ञा कञ्ञायो, रत्ती रत्तियो, इत्थी इत्थियो, धेनू धेनुयो, वधू वधुयो.
पसञ्ञस्स ¶ इवण्णस्स लोपो होति वा यकारे, रत्यो रत्या, रत्यं, पोक्खरञ्ञो, पोक्खरञ्ञा, पोक्खरञ्ञं, वा त्वेव? रत्तियो, पस्साति किं? दण्डियो, इवण्णस्साति किं? धेनुयो वधुयो. कथं ‘अनुञ्ञातो अहं मत्या’ति? ‘ये पस्सा’ति योगविभागा.
नामस्मा गसीनं लोपो होति विज्झन्तराभावे, भो पुरिस, अयं, दण्डी.
अविज्जमानसङ्ख्येहि परासं सब्बासं विभत्तीनं लोपो होति, च वा एव एवं, एतस्मायेव लिङ्गा असङ्ख्येहि स्याद्युप्पत्ति अनुमीयते.
एकत्थीभावे सब्बासं विभत्तीनं लोपो होति बहुलं, पुत्तीयति, राजपुरिसो, वासिट्ठो, क्वचि न होति बहुलं विधाना-परन्तपो, भगन्दरो, परस्सपदं, अत्तनोपदं, गवम्पति, देवानंपियतिस्सो, अन्तेवासी, जनेसुतो ममत्तं मामको.
अमादेकत्था पुब्बं यदेकत्थं ततो परासं सब्बासं विभत्तीनं लोपो होति. अधित्थि. इध न होति बहुलं
विधाना ¶ यथापत्थीया, यथापरिसाय, पुब्बस्माति किं? गामगतो.
अमादेकत्था पुब्बं यदेकत्थमकारन्तं, ततो परासं सब्बासं विभत्तीनं लोपो न होति, अन्तु, भवत्यपञ्चम्या, उपकुम्भं, अपञ्चमियाति किं? उपकुम्भा आनय.
अमादेकत्था पुब्बं यदेकत्थमकारन्तं, ततो परासं ततियासत्थमीनं वा अं होति, उपकुम्भेन कतं, उपकुम्भं कतं, उपकुम्ते निधेहि, उपकुम्भं निधेहि.
नाम्हि राजस्सि वा होति, सब्बदत्तेन राजिना, वात्वेव? रञ्ञा.
राजस्स ऊ होति वा सुनंहिसु, राजूसु राजेसु, राजूनं रञ्ञं, राजूहि राजेहि.
इमसद्दस्सानित्थियं टे होति वा सुनंहिसु, एसु इमेसु, एसं इमेसं, एसि इमेहि, अनित्थियन्ति किं? इमासु, इमासं, इमाहि.
इमसद्दस्सानित्थियं ¶ नाम्हि अनइमिइच्चादेसा होन्ति, अनेन इमीना, अनित्थियंत्वेव? इमाय.
इमसद्दस्सानपुंसकस्स अयं होति सिम्हि, अयं पुरिसो, अयं इत्थी, अनपुंसकस्साति किं? इमं.
त्यतेतानमनपुंसकानं तस्स सो होति सिम्हि, स्यो पुरिसो, स्या इत्थी, एवं सो, सा, एसो, एसा, अनपुंसकस्सेत्वेव? त्यं, तं, एतं.
अनपुंसकस्सामुस्स मकारस्स सो होति सिम्हि, असु पुरिसो, असु इत्थी.
अमुस्स मस्स के वा सो होति, असुको अमुको, असुका अमुका, असुकं अमुकं, असुकानि अमुकानि.
तसद्दस्स तस्स नो वा होति सब्बासु विभत्तीसु, ने ते नायो तायो, नं तं, नानि तानि इच्चादि.
१३२. ट सस्मास्मिंस्सायस्संस्सासंम्हाम्हिस्वि मस्स च.
सादीस्विमस्स ¶ ततस्स च टो वा होति, अस्स इमस्स, अस्मा इमस्मा, अस्मिं इमस्मिं, अस्साय इमिस्साय, अस्सं इमिस्सं, अस्सा इमिस्सा, आसं इमासं, अम्हा इमम्हा, अम्हि इमम्हि, अस्स तस्स, अस्मा तस्मा, अस्मिं तस्मिं, अस्साय तस्साय, अस्सं तस्सं, अस्सा तस्सा, आसं तासं, अम्हा तम्हा, अम्हि तम्हि, स्सायादिग्गहणमादेसन्तरे मा होतूति.
इसिस्मा सिस्स टे वा होति, ‘यो न्वज्ज विनये कङ्खं, अत्थधम्मविदू इसे’, वात्वेव? इसि.
इसिस्मा परस्स दुतियायोस्स टे वा होति, ‘समणे ब्राह्मणे वन्दे, सम्पन्नचरणे इसे’, वात्वेव? इसयो पस्स, दुतियस्साति किं? इसयो तिट्ठन्ति.
अकारन्तेहि एकच्चादीहि योनं टे होति, एकच्चे तिट्ठन्ति, एकचे पस्स, अतोति किं? एकच्चायो, एवं एस स पठम.
एकच्चादीहि परस्स निस्स टा न होति, एकच्चानि.
१३७. सब्बादीही ¶ .
सब्बादीहि परस्स निस्स टा न होति, सब्बानि.
अकारन्तेहि सब्बादीहि योनमेट होति, सब्बे तिट्ठन्ति, सब्बे पस्स, अतोत्वेव? सब्बायो.
नामभूतेही अप्पधानेहि च सब्बादीहि यं वुत्तं, यञ्चाञ्ञं सब्बादिकारियं, तं न होति, ते सब्बा, ते पियसब्बा, ते अतिसब्बा.
ततियत्थेन योगे सब्बादीहि यं वुत्तं, यञ्चाञ्ञं सब्बादि कारियं, तं न होति, मासेन पुब्बानं मासपुब्बानं.
चत्थसमासविसये सब्बादीहि यं वुत्तं, यञ्चाञ्ञं सब्बादिकारियं, तं न होति, इक्खिणुत्तरपुब्बानं, समासेति किं? अमुसञ्च तेसञ्च देहि.
एत्थसमासविसधय सब्बादीहि यधस्सट वुत्तो, तस्स वा होति, पुग्गुत्तरे, पुब्बुत्तरा.
एतेहि ¶ पुब्बादीहि छहि सविसये एट वा होति, पुब्बे पुब्बा, परे परा, अपरे अपरा, दक्खिणे दक्खिणा, उत्तरे उत्तरा, अधरे अधरा, छहितिकिं? ये.
१४४. मनादीहि स्मिंसंनास्मानं सिसोओसासा.
मनादीहि स्मिमादीनं सिसोओसासा वा होन्ति यथाक्कमं, मनसि मनस्मिं, मनसो मनस्स, मनो मनं, मनसा मनेन, मनसा मनस्मा, कथं ‘पुत्तो जातो अचेतसो, हित्वा याति सुमेधसो, सुद्धुत्तरवाससा, हेमकप्पनवाससे’ति? सकत्थेणत्था. मनतम तप तेज सिर उर वच ओज रजयस पय (६) ‘‘सरवया-यवासचेता जलासयाक्खयलोहपटमनेसु’’.
सन्थसद्दस्स सब भवति भकारे, सब्भि.
भवन्तसद्दस्स भोन्तादेसो वा होति गयोनासे, भोन्त भवं, भोन्तो भवन्तो, भोता भवता, भोतो भवतो, भो इति आमन्तणे निपातो ‘कुतो नु आगच्छथ भो तयो जना’, एवं भवन्तति, भद्देति सद्दन्थरेन सिद्धं, सद्धन्थइति दस्स द्विभावेन.
अग्गिस्मा सिस्स नि योति वा, अग्गिनि अग्गि.
सिम्हि ¶ न्तप्पच्चयस्स अं होति वा, गच्छं गच्छन्तो.
भूधातुतो न्तस्स अं होति सिम्हि निच्चं पुनब्बिधाना, भवं.
सिम्हि महन्तारहन्तानं न्तस्स टा वा होति, महा महं, अरहा अरहं.
सिम्हि न्तुस्स टा होति, गुणवा.
न्तुस्स अंङं होन्ति सिम्हि नपुंसके, गुणवं कुलं, गुणवन्तं कुलं, नपुंसकेतिं किं? सीलवा भिक्खु.
हिमवतो सिम्ही न्तुस्स ओ वा होति, हिमवन्तो हिमवा.
राजादीहियुवादीहि च सिस्स आ होति, राजा, युवा. राज ब्रह्म सख अत्त आतुम (७) ‘‘धम्मो वाञ्ञत्थे’’ दळ्हधम्मा, अस्म, (८) ‘‘इमो भावे’’ अणिमा, (महिमा, गरिमा) लघिमा, युव सा सुवा मघव पुम वत्तह.
राजादीनं ¶ युवादीनं च आनङ होति वा अंम्हि, राजानं राजं, युवानं युवं.
राजादीहि युवादीहि च योनं आनो वा होति, राजानो युवानो, वा त्वेव? राजा राजे, युवा युवे.
सखतो योन मायो नो होन्ति वा आनो च, सखायो, सखिनो, सखानो, वा त्वेव? सखा, सखे.
सखतो स्मिनो टे होति, सखे, निच्चत्थो-यमारम्भो.
सखस्स इ होति नोनासेसु, सखिनो, सखिना, सखिस्स.
सखस्स इ वा होति स्मानंसु, सखिस्मा सखस्मा, सखीनं सखानं.
सखस्स आरङ वा होति योस्वंहिसु स्मानंसु च, सखारो सखायो, सखारेसु सखेसु, सखारं सखं, सखारेहि सखेहि, सखारा सखा, सखस्मा, सखारानं सखानं.
ल्तुप्पच्चयन्तानं ¶ पितादीनं च आरङ होती सतो-ञ्ञत्र, कत्तारो, पितरो, कत्तारं, पितरं, कत्तारा, पितरा, कत्तरि, पितरि, असेति किं? कत्तुनो, पितुनो.
नम्हि ल्तुपितादीनुमानङ वा होति, कत्तारानं कत्तूनं, दितरानं पितुन्नं.
नम्हि ल्तुपितादीनमा वा होती, कत्तानं कत्तूनं, पीतानं पितुन्नं.
ल्तुपितादिहि सस्स लोपो वा होति, कत्थु कत्थुनो, सकमन्तातु सकमन्धातुनो, पीतु पितुनो.
सुहिसु ल्तुपितादीनमारङ वा होति, कत्तारेसु कत्तूसु, पितरेसु पितूसु, कत्तारेहि कत्तूहि, पितरेहि पीतूही.
योसु नदिसद्दस्स आम वा होति, नज्जायो नदियो.
कतिम्हा धयानं टि होति, कति तिट्ठन्ति, कति पस्स.
पञ्चादीहि ¶ चुद्दसहि संख्याहि योनं टो होति पञ्च, पञ्च, एवं याव अट्ठारसा. पञ्चादीहीति किं? द्वे, तयो, चत्तारो, चुद्धसहीति किं? द्वे विसतियो.
उभगोहि योनं टो होति, उभो, उभो, गावो, गावो, कथं ‘इमेकरत्थिं उभयो वसामा’ति? टोम्हि यकारागमो.
आरवादेसतो योनं टो होति, सखारो, कत्तारो, पितरो.
आरवादेसम्हा योनं टोटे वा होन्ति यथाक्कमं, सखारो, सखारे सखायो, टोग्गहणं लाघवत्थं.
आरवादेसम्हा नास्मानं टा होति, कत्तारा, कत्तरा. कूचि वा होति बयुलाधिकारा, एतादिसा सखारम्हा.
आरवादेसम्हा स्मिनो टि होति, कत्तरि, वितरि.
दिवादीहि ¶ नामेहि स्मिनो टि होति, दिवि, भुवि. निच्चं वकारागमो.
स्मिम्हि आरो रस्सो होति, कत्तरि, नत्तरि.
नत्वादिवज्जितानं पितादीनमारो रस्सो होति सब्बासु विभत्तीसु, पितरो, पितरं, अनुत्वादीनन्ति किं? नत्तारो.
सुहिसु युवादीनं आनङ होति, युवानेसु, युवानेहि.
एसु युवादीनमा होति, युवानो, युवाना, युवाने.
युवादीहि स्मास्मिन्नं नाने होन्ति यथाक्कमं, युवाना, युवाने.
युवादीहि योनं नोने वा होन्ति यथाक्कमं, युवानो, युवाने, वाति किं? युवे पस्स, नोग्गहणं लाघवत्थं.
अञ्ञपदत्थे ¶ वत्तमाना इकारन्ततो नामस्मा योनं नोने वा होन्ति यथाक्कमं पुल्लिङ्गे, तोमरङ्कुसपाणिनो, तोमरङ्कुसपाणिने, वात्वेव? तोमरङ्कुसपाणयो, अञ्ञत्थेति किं? पाणयो.
अञ्ञपदत्थे वत्थमाना इकारन्ततो नामस्मा स्मिनो ने होति वा क्वचि पुल्लिङ्गे, कतञ्ञुम्हि च पोसम्हि, सीलवन्ते अरिय वुत्तिने, वात्वेव? अरियवुत्तिम्हि, पुमेत्वेव? अरियवुत्तिया.
पुमसद्दतो स्मिनो यं वुत्तं, तं वा होति, पुमाने पुमे.
पुमस्स नाम्हि यं वुत्तं, तं वा होति, पुमाना पुमेन.
पुमस्स सुम्हि यं वुत्तं, तं आ च वा होति, पुमानेसु, पुमासु पुमेसुं.
पुमसद्दतो गस्स अं वा होति, भो पुमं भो पुम, भो इत्तिपुमं भो इत्थिपुम.
सासद्दस्स ¶ आनङ होति अंसे गे च, सानं, सानस्स, चभा सान.
वत्तहा सनंनं नोनानं होन्ति यथाक्कमं, वत्तहानो, वत्तहानानं.
ब्रह्मस्स उ वा होति सनंसु, ब्रह्मुनो ब्रह्मस्स, ब्रह्मूनं ब्रह्मानं.
ब्रह्मस्स उ होति नाम्हि, ब्रह्मुना.
१९२. पुमकम्मथामद्धानं वा सस्मासु च.
पुमादिनमु होति वा सस्मासु नाम्हि च, पुमुनो पुमस्स, पुमुना पुमाना, पुमुना पुमाना, कम्मुनो कम्मस्स, कम्मुना कम्मस्मा, कम्मुना कम्मना, थामुनो थामस्स, थामुना थामस्मा, थामुना थामेन, अद्धुनो अद्धस्स, अद्धुना अद्धस्मा, अद्धुना अद्धना.
युवा सस्स वा इनो होति, युविनो युवस्स.
अत्तातुमेहि ¶ सस्स नो होति वा, अत्तनो अत्तस्स, आतुमनो आतुमस्स.
अत्तआतुमानं सुहिसु वा नक होति, अत्तनेसु अत्तेसु आतुमनेसु आतुमेसु, अत्तनेहि अत्तेहि आतुमनेहि आतुमेहि, कथं ‘वेरिनेसु’ति? ‘नक’ इति योगविभागा.
ब्रह्मा अत्तआतुमेहि च स्वास्स ना होति, ब्रह्मुना, अत्तना, आतुमना.
१९७. इमेतानमेनान्वादेसे दुतियायं.
इमएतसद्दानं कथितानुकथनविसये दुतियायमेनादेसो होति, इमं भिक्खुं विनयमज्झापय, अथो एनं धम्ममज्झापय, इमे भिक्खू विनयमज्झापय, अथो एने धम्ममज्झापय, एवमेतस्स च योजनियं.
सब्बासु विभत्तिसु किस्स को होति, को, एक, का, कायो, कं, कानि, केनेच्चामि.
अनित्थियं ¶ किस्स कि वा होति सस्मिंसु, किस्स कस्स, किस्मिं कस्मिं, अनित्थियन्ति किं? कस्सा, कस्सं.
अंसिसु सह तेहि किंसद्दस्स किं होति नपुंसके. किं, किं, नपुंसकेति किं? को, कं.
अंसिसु सह तेति इमस्स इदं होति वा नपुंसके, इदं इमं, इदं इमं.
अंसिसु सह तेहि अमुस्स अदुं होति वा नपुंसके, अदुं अमुं, अदुं अमुं.
अम्हस्स अस्मा होति वा सुम्हि, भत्तिरस्मासु या तव, वा त्वेव? अम्हेसु.
२०४. नंम्हि तिचतुन्नमित्थियं तिस्सचतस्सा.
नंम्हि तिचतुन्नं तिस्सचतस्सा होन्ति इत्थियं यथाक्कमं, तिस्सन्नं चतस्सन्नं, इत्थियन्ति किं? तिण्णं चतुन्नं.
२०५. तिस्सोचतस्सो योम्हि सविभत्तीनं.
विभत्तिसहितानं तिचतुन्नं योम्हि तिस्सो चतस्सो होन्ति इत्थियं यथाक्कमं, तिस्सो चतस्सो.
योम्हि ¶ सविभत्तीनं तिचतुन्नं यथाक्कमं तीणिचत्तारि होन्ति नपुंसके, तीणि. चत्तारि.
योम्हि सविभत्तीनं तिचतुन्नं तयोचत्तारो होन्ति यथाक्कमं पुल्लिङ्गे, तयो, चत्तारो.
चतुसद्दस्स सविभत्तिस्स योम्हि चतुरो वा होति पुल्लिङ्गे, चतुरो जना संविधाय, कथं ‘चतुरो निमित्ते नाद्दस्सासि’न्ति? लिङ्गविपल्लासा.
योस्वम्हस्स सविभत्तिस्स मयमस्मा वा होन्ति यथाक्कमं, मयं, अस्मा, अम्हे.
नंसेस्वमुस्स सविभत्तिस्स अस्माकं ममं होन्ति वा यथाक्कमं, अस्माकं, अम्हाकं, ममं मम.
सिम्हि अम्हस्स सविभत्तिस्स अहं होति, अहं.
अंम्हि सिम्हि च तुम्हस्स सविभत्तिस्स तुवंत्वं होन्ति यथाक्कमं, तुवं, त्वं.
तुम्हस्स ¶ तयातयीनं तकारस्स त्व होति वा, त्वया तया, त्वयि तयि.
स्वाम्हि तुम्हस्स सविभत्तिस्स त्वम्हा होति वा, पत्ता निस्सं सयं त्वम्हा, वा त्वेव? त्वया.
२१५. न्तन्तूनंन्तोयोम्ही पठमे.
पठमे योम्हि न्तन्तूनं सविभत्तीनं न्तोइच्चादेसो वा होति, गच्छन्तो, गच्छन्ता, गुणवन्तो गुणवन्ता.
नंम्हि न्तन्तूनं सविभत्थीनं तं वा होति, गच्छतं गच्छन्तानं, गुणवतं गुणवन्तानं.
सादीसु न्तन्तूनं सविभत्तीनं तोतातिता होन्ति वा यथाक्कमं, गच्छतो गच्छन्तस्स, गुणवतो गुणवन्तस्स, गच्छता गच्छन्तम्हा, गुणवता गुणवन्थम्हा, गच्छति गच्छन्ते, गुणवति गुणवन्ते, गच्छता गच्छन्तेन, गुणवता गुणवन्तेन.
गे परे न्तन्तूनं सविभत्तीनं टटाअं इच्चादेसा होन्ति, भो गच्छ, भो गच्छा, भो गच्छं, तो गुणव, भो गुणवा, भो गुणवं.
२१९. योम्हि द्विन्नं दुवेद्वे.
योम्ही ¶ द्वीस्स सविभत्तिस्स दुवेद्वे होन्ति पच्चेकं, दुवे, द्वे.
२२०. दुविन्नं नंम्हि वा. नंम्हि द्विस्स सविभत्तिस्स दुविन्नं होति वा, दुविन्नं, द्विन्नं.
२२१. राजस्स रञ्ञं. नंम्हि राजस्स सविभत्तिस्स रञ्ञं होति वा, रञ्ञं राजानं.
२२२. नास्मासु रञ्ञा. नास्मासु राजस्स सविभत्तिस्स रञ्ञा होति, रञ्ञा कतं, रञ्ञा निस्सटं.
२२३. रञ्ञो रञ्ञस्स राजिनो से. से राजस्स सविभत्तिस्स रञ्ञो रञ्ञस्स राजिनो होन्ति, रञ्ञो, रञ्ञस्स, राजिनो.
२२४. स्मिम्हि रञ्ञेराजिनि. स्मिम्हि राजस्स सविभत्तिस्स रञ्ञे राजिनि होन्ति, रञ्ञे, राजिनि.
२२५. समासे वा. समासविसये एते आदेसा राजस्स वा होन्ति, कासिरञ्ञा कासिराजेन, कासिरञ्ञा कासिराजस्मा, कासिरञ्ञो कासिराजस्स, कासिरञ्ञे कासिराजे.
२२६. स्मिम्हि तुम्हाम्हानं तयिमयि. स्मिम्हि तुम्हअमुसद्दानं सविभत्तीनं तयिमयि होन्ति यथाक्कमं, तयि, मयि.
अंम्हि ¶ तुम्हअम्हसद्दानं सविभत्तीनं तं मं तवं ममं होन्ति यथाक्कमं, तं, मं, तवं, ममं,
नास्मासु तुम्हअम्हसद्दानं सविभत्तीनं तयामया होन्ति यथाक्कमं, तया कतं, मया कतं, तया निस्सटं, मया निस्सटं.
से तुम्हअम्हसद्दानं सविभत्तीनं तव मम तुय्हं मय्हं होन्ति यथाक्कमं, तव, तुय्हं, मम, मय्हं.
नंम्हि तुम्हअम्हसद्दानं सविभत्तीनं ङंङाकं होन्ति पच्चेकं, तुम्हं, तुम्हाकं, अम्हं, अम्हाकं, यथासङ्ख्यमत्र न विवच्छते.
तुम्हअम्हसद्दानं सविभत्तीनं पच्चेकं ङंङाकं वा होन्ति योम्हि दुतिये, तुम्हं, तुम्हाकं, तुम्हे, अम्हं, अम्हाकं, अम्हे.
इदमधिकतं वेदितब्बं. पज्जते-नेनत्थोति पदं-स्याद्यन्तं त्याद्यन्तं च, पदसमूहो वाक्यं.
अपञ्चमिया ¶ योनंहिस्वपादादो वत्तमानानं पदस्मा परेसं एकवाक्ये ठितानं तुम्हाम्हसद्दानं सविभत्तीनं वोनो होन्ति वा यथाक्कमं, तिट्ठथ वो, तिट्ठथ तुम्हे, तिट्ठाम नो, तिट्ठाम मयं, पस्सति वो, पस्सति तुम्हे, पस्सति नो, पस्सति अम्हे, दीयते वो, दीयते तुम्हं, दीयते नो, दीयते अम्हं, धनं वो, धनं तुम्हं, धनं नो धनं अम्हं, कतं वो, कतं तुम्हेहि, कतं नो, कतं अम्हेहि, अपञ्चम्याति किं? निस्सटं तुम्हेहि, निस्सटं अम्हेहि, अपादादोत्वेव? ‘बलञ्च भिक्खूनमनुप्पदिन्नं, तुम्हेहि पुञ्ञं पसुतं अनप्पकं’, पदतोत्वेव? तुम्हे तिट्ठथ, एकवाक्येत्वेव? देवदत्तो तिट्ठति गामे, तुम्हे तिट्ठथ नगरे, सविभत्तीनंत्वेव? अरहति धम्मो तुम्हादिसानं, अरहति धम्मो अम्हादिसानं.
नाम्हि से च अपादादो वत्तमानानं पदस्मा परेसं एकवाक्ये ठितानं तुम्हाम्हसद्दानं सविभत्तीनं तेमे वा होन्ति यथाक्कमं, कतं ते, कतं तया, कतं मे, कतं मया, दीयते ते, दीयते तव दीयते मे, दीयते मम, धनं ते, धनं तव, धनं मे, धनं मम.
कथितानुकथनविसये तुम्हअम्ह-सद्दानमादेसा निच्चं भवन्ति पुनब्बिधाना, गामो तुम्हं परिग्गहो, अथो जनपदो वो परिग्गहो.
विज्जमानपुब्बस्मा ¶ पठमन्ता परेसं तुम्हअम्हसद्दानमादेसा वा होन्ति अन्वादेसेपि, गामे पटो तुम्हाकं, अथो नगरे कम्बलो वो, अथो नगरे कम्बलो तुम्हाकं, सपुब्बाति किं? पटो तुम्हाकं, अथो कम्बलो वो, पठमन्ताति कि? पटो नागरे तुम्हाकं, अथो कम्बलो गामे वो.
चादीहि योगे तुम्हअम्हसद्दानमादेसा न होन्ति, गामो तव च परिग्गहो, मम च परिग्गहो, गामो तव वा परिग्गहो, मम वा परिग्गहो, गामो तव ह परिग्गहो, मम ह परिग्गहो, गामो तवाह परिग्गहो, ममाह परिग्गहो, गामो तवेव परिग्गहो, ममेव परिग्गहो, एवं सब्बत्थ उदाहरितब्बं, योगेति किं? गामो च ते परिग्गहो, नगरञ्च मे परिग्गहो.
दस्सनत्थेसु आलोचनवज्जितेसु पयुज्जमानेसु तुम्हअम्हसद्दानमादेसा न होन्ति, गामो तुम्हे उद्दिस्सागतो, गामो अम्हे उद्दिस्सागतो, अनालोचनेति किं? गामो वो आलोचेति, गामो नो आलोचेति.
२९३. आमन्तणं पुब्बमसन्तंव. आमन्तणं पुब्बमविज्जमानं विय होति तुम्हाम्हसद्दानमादेसविसये, देवदत्त तव परिग्गहो, आमन्तणन्ति किं? कम्बलो ते परिग्गहो, पुब्बमिति किं? ‘मयेतं सब्बमक्खातं, तुम्हाकं द्विजपुङ्गवा ¶ , परस्स हि अविज्जमानत्ते ‘अपादादो’ति पटिसेधो न सिया. इवाति किं? सवनं यथा सिया.
समानाधिकरणे परतो सामञ्ञवचनमामन्तणमसन्तं विय न होति, माणवक जटिलक ते परिग्गहो. परस्साविज्जमानत्तेपि पुब्बरूपमुपादायादेसो होति, सामञ्ञवचनन्ति किं? देवदत्त माणवक तव परिग्गहो, एकत्थेति किं? देवदत्त यञ्ञदत्त तुम्हं परिग्गहो.
बहूसु वत्तमानमामन्तणं सामञ्ञवचनमेकत्थे अविज्जमानं विय वा न होति, ब्राह्मणा गुणवन्तो तुम्हाकं परिग्गहो, ब्राह्मणा गुणवन्तो वो परिग्गहो.
इति मोग्गल्लाने ब्याकरणे वुत्तियं
स्यादिकण्डो दुतियो.