📜
(३) ततियो कण्डो (समासो)
स्याद्यन्तं स्याद्यन्तेन सहेकत्थं होतीति इदमधिकतं वेदितब्बं, सो च भिन्नत्थानमेकत्थीभावो समासोति वुच्चते.
२. असङ्ख्यंविभत्ति सम्पत्ति समीप साकल्याभाव यथा पच्छायुगपदत्थे.
असङ्ख्यं ¶ , स्याद्यन्तं विभत्यादीनमत्थे वत्तमानं स्याद्यन्तेन सहेकत्थं भवति, तत्थ विभत्यत्थे ताव इत्थीसु कथा पवत्ता अधित्थि. सम्पत्ति द्विधा अत्तसम्पत्ति समिद्धि च, सम्पन्नं ब्रह्मं सब्रह्मं लिच्छवीनं, समिद्धि भिक्खानं सुभिक्खं. समीपे कुम्भस्स समीपमुपकुम्भं. साकल्येसतिणमज्झोहरति, साग्यधीते. अभावो सम्बन्धिभेदा बहुविधो, तत्र इद्धाभावे-विगता इद्धि सद्दिकानं दुस्सद्दिकं, अत्थाभावे-अभावो मक्खिकानं निम्मक्खिकं, अहिक्कमाभावे-अतिगतानि तिणानि नित्तिणं, सम्पत्याभावे-अतिगतं लहुपावुरणं अतिलहुपावुरणं, लहुपावुरणस्स नायमुपभोगकालोति अत्थो. यथा एत्था-नेकविधो, तत्र योग्गतायं-अनुरूपं सुरूपोवहति, विच्छायं-अन्वद्धमासं, अत्थानतिवत्तियं-यथासत्ति, सदिसत्ते, सदिसो किखिया सकिखि, आनुपुब्बिये-अनुजेट्ठं, पच्छादत्थेअनुरथं, युगपदत्थे-सचक्कं निधेहि.
यथासद्दो तुल्यत्थे वत्तमानो स्याद्यन्तेन सहेकत्थो न भवति, यथा देवदत्तो तथा यञ्ञदत्तो.
यावसद्दो-वधारणे वत्तमानो स्याद्यन्तेन सहेकत्थो भवति, अवधारण मेत्तकता परिच्छेदो, यावामत्तं ब्राह्मणे आमन्तय, यावजीवं, अवधारणेति किं? याव दिन्नं ताव भुत्तं, नावधारयामि कित्तकं मया भुत्तन्ति.
५. पय्यपा ¶ बहि तिरो पुरे पच्छा वा पञ्चम्या.
परिआदयो पञ्चम्यन्तेन सहेकत्था होन्ति वा, परिपब्बतं वस्सि देवो परिपब्बता, अपपब्बतं वस्सि देवो अपपब्बता, आपाटलिपुत्तं वस्सि देवो आपाटलिपुत्ता, बहिगामं बहि गामा, तिरोपब्बतं तिरोपब्बता, पुरेभत्तं पुरेभत्ता, पच्छाभत्तं पच्छाभत्ता, वेताधिकारो.
अनुसद्दो सामीप्ये आयामे च वत्तमानो स्याद्यन्तेन सहेकत्थो होति वा, अनुवनमसनि गता, अनुगङ्गं बाराणसी, समीपायामेस्वीति किं? रक्खमनुविज्जोतते विज्जु.
तिट्ठगुप्पभुतीनि एकत्थीभावविसये निपातीयन्ते, तिट्ठन्ती गावो यस्मिं काले तिट्ठगु कालो, वहग्गु कालो. आयतीगवं, खलेयवं, लूनयवं लूयमानयवमिच्चादि, च्यन्तो पेत्थ केसा केसि, दण्डा दण्डि, तथा वेलाप्पभावनत्थोपि, पातो नहानं पातरहानं, सायं नयानं सायनहानं, पातकालं सायकालं, पातमेघं सायमेघं, पातमग्गं सायमग्गं.
८. ओरे परि पटि पारे मज्झे हेट्ठुद्धाधो-न्तोवाछट्ठिया. ओरादयो सद्दा छट्ठियन्तेन सहेकत्था वा होन्ति, एकारन्तत्तं निपातनतो, ओरेगङ्गं, परिसिखरं, पटिसोतं, पारेयमुनं, मज्झेगङ्गं, हेट्ठापासादं, उद्धगङ्गं, अधोगङ्गं, अन्थोपासादं, पुन वाविधाना ‘गङ्गाओर’ मिच्चादीपि होन्ति.
यदेतमतिक्कन्तमेकत्थं ¶ , तं नपुंसकलिङ्गं वेदितब्बं, तथा चेवोदाहटं, वा क्वचि बहुलाधिकारा, यथापरिसं यथापरिसाय, सकाय सकाय परिसायाति अत्थो.
अमादि स्याद्यन्तं स्याद्यन्तेन सह बहुलमेकत्थं होति गामं गतो गामगतो, मुहुत्तं सुखं मुहुत्तसुखं, वुत्तियेवोपपदसमासे कुम्भकारो, सपाको, तन्तवायो, वराहरो. न्तमानक्तवन्तूति वाक्यमेव, धम्मं सुणन्तो, धम्मं सुणमानो, ओदनं भुत्तवा.
रञ्ञा हतो राजहतो, असिना छिन्नो असिच्छिन्नो, पितुसदिसो, पितुसमो, सुखसहगतं, दधिना उपसित्तं भोजनं दधिभोजनं, गुळेन मिस्सो ओदनो गुळोदनो, वुत्तिपदेनेवोपसित्तादिकिरियायाख्यापनतो नत्थायुत्तत्थता. क्वचि वुत्तियेव उरगो, पादपो. क्वचि वाक्यमेव फरसुना छिन्नवा, दस्सनेन पहातब्बा.
बुद्धस्स देय्यं बुद्धदेय्यं, यूपाय दारु यूपादारु, रजनाय दोणि रजनदोणि. इध न होति सङ्घस्स दातब्बं. कथं ‘एतदत्थो एतदत्था एतदत्थ’न्ति? अञ्ञपदत्थे भविस्सति.
सवरेहि भयं सवरभयं, गामनिग्गतो, मेथुनापेतो, क्वचि वुत्तियेव कम्मजं, चित्तजं, इध न होति रुक्खा पतितो.
रञ्ञो ¶ पुरिसो राजपुरिसो. बहुलाधिकारा न्तमाननिद्धारियपूरणभावतित्तत्थेहि न होति-ममानुकुब्बं, ममानुकुरुमानो, गुन्नं कण्हा सम्पन्नखीरतमा, सिस्सानं पञ्चमो, पटस्स सुक्कता, क्वचि होतेव-वत्तमानसामीप्यं, कथं ‘ब्राह्मणस्स सुक्का दन्ता’ति? सापेक्खताय न होति. इध पन होतेव ‘चन्दनगन्धो, नदिघोसो, कञ्ञारूपं, कायसम्फस्सो, फलरसो’ति, फलानं तित्तो, फलानमासितो, फसानं सुहितो.
ब्राह्मणस्स उच्चं गेहन्ति सापेक्खताय न होति, ‘रञ्ञो पाटलिपुत्तकस्स धन’न्ति धनसम्बन्धे छट्ठीति पाटलिपुत्तकेन सम्बन्धाभावा न हेस्सति, ‘रञ्ञो गो च अस्सो च पुरिसो चा’ति भिन्नत्थताय वाक्यमेव, ‘रञ्ञो गवास्सपुरिसा राजगवास्सपुरिसा’ति वुत्ति होतेवेकत्तिभावे.
दाने सोण्डो दानसोण्डो, धम्मरतो, दानाभिरतो. क्वचि वुत्तियेव कुच्छिसयो, थलट्ठो, पङ्कजं, सरोरुहं. इध न होति भोजने मत्तञ्ञुता, इन्द्रियेसु गुत्तद्वारता, आसने निसिन्नो, आसने निसीदितब्बं.
विसेसनं स्यान्तं विसेस्सेन स्याद्यन्तेन समानाधिकरणेन सहेकत्थं होति, नीलञ्च तं उप्पलञ्चेति नीलुप्पलं, छिन्नञ्च तं परुळ्हञ्चेति छिन्नपरळ्हं, सत्थीव सत्थी, सत्थी च सा सामा चेति सत्थिसामा, सीहोव सीहो, मुनि च सो सीहो चेति मुनिसीहो, सीलमेव धनं सीलधनं.
क्वचि ¶ वाक्यमेव पुण्णो मन्ताणिपुत्तो, चित्तो गहपति. क्वचि वुत्तियेव कण्हसप्पो, लोहितसालि, विसेसनन्ति किं? तच्छको सप्पो, एकत्थेनेति किं? काळम्हा अञ्ञो. कथं ‘पत्तजीविको, आपन्नजीविको, मासजातो’ति? अञ्ञपदत्थे भविस्सति.
नञिच्चेतं स्याद्यन्तं स्याद्यन्तेन सहेकत्थं होति, न ब्राह्मणो अब्राह्मणो, बहुलाधिकारतो असमत्थत्थेहि, केहिचि होति ‘अपुनगेय्या गाथा, अनोकासं कारेत्वा, अमूला मूलं गन्त्वा. ईसंकळारो, ईसंपिङ्गलोति ‘स्यादि स्यादिने’ति समासो, वाक्यमेव वातिप्पसङ्गाभावा.
१३. कुपादयो निच्चमस्यादिविधिम्हि.
कुसद्दो पादयो च स्याद्यन्तेन सहेकत्था होन्ति निच्चं स्यादिविधिविसयतो-ञत्थ, कुच्छितो ब्राह्मणो कुब्राह्मणो, ईसकं उण्हं कदुण्हं, पनायको, अभिसेको, पकरित्वा, पकतं, दुप्पुरिसो, दुक्कटं, सुपुरिसो, सुकतं, अभित्थुतं, अतित्थुतं, आकळारो, आबद्धो.
(९) ‘‘पादयो गताद्यत्थे पठमाय’’. पगतो आचरियो पाचरियो, पन्तेवासी.
(१०) ‘‘अच्चादयो कन्ताद्यत्थे दुतियाय’’. अतिक्कन्तो मञ्चमतिमञ्चो, अतिमालो.
(११) ‘‘अवादयो ¶ कुट्ठाद्यत्थे ततियाय’’. अवकुट्ठं कोकिलाय वनं अवकोकिलं, अवमयूरं.
(१२) ‘‘परियादयो गिलानाद्यत्थे चतुत्थिया’’. परिगिलानो अज्झेनाय परियज्झेनो.
(१३) ‘‘न्यादयो कन्ताद्यत्थे पञ्चमिया’’.
निक्खन्तो कोसम्बिया निक्कोसम्पि, अस्यादिविधिम्हीति किं? रुक्खं पति विज्जोतते.
चीप्पच्चयन्तो किरियत्थेहि स्याद्यन्तेहि सहेकत्थो होति, मलिनीकरिय.
भूसनादिस्वत्थे स्वलमादयो सद्दा किरियत्थेहि स्याद्यन्तेहि सहेकत्था होन्ति, अलंकरिय, सक्कच्च, असक्कच्च. भूसनादीसूति किं? अलंभुत्वा गतो, सक्कत्वा गतो, असक्कत्वा गतो, परियत्तं सोभनमसोभनन्ति अत्थो.
अञ्ञे च सद्दा किरियत्थेहि स्याद्यन्तेहि सह बहुलमेकत्था भवन्ति, पुरोभूय, तिरोभूय, तिरोकरिय, उरसिकरिय, मनसिकरिय, मज्झेकरिय, तुण्हीभूय.
अनेकं ¶ स्याद्यन्तमञ्ञस्स पदस्सत्थे एकत्थं वा होति, बहूनि धनानि यस्स सो बहुधनो, लम्बा कण्णा यस्स सो लम्बकण्णो, वजिरं पाणिम्हि यस्स सोयं वजिरपाणि, मत्ता बहवो मातङ्गा एत्थ मत्तबहुमातङ्गं वनं, आरुळ्हो वानरो यं रुक्खं सो आरुळ्हवानरो, जितानि इन्द्रियानि येन सो जितिन्द्रियो, दिन्नं भोजनं यस्स सो दिन्नभोजनो, अपगतं काळकं यस्मा पटा सो-यमपगतकाळको, उपगता दस येसं ते उपदसा, आसन्नदसा, अदूरदसा, अधिकदसा, तयो दस परिमाणमेसं तिदसा, कथं दससद्दो सङ्ख्याने वत्तते? परिमाणसद्दसन्निधाना, यथा पञ्च परिमाणमेसं पञ्चका सकुनाति, द्वे वा तयो वा परिमाणमेसं द्वत्तयो वासद्दत्थे वा द्वे वा तयो वा द्वत्तयो.
दक्खिणस्सा च पुब्बस्सा च दिसाय यदन्तराळं दक्खिणपुब्बा दिसा, दक्खिणा च सा पुब्बा चाति वा, सह पुत्तेनागतो सपुत्तो, सलोमको विज्जमानलोमकोति अत्थो, एवं सपक्खको, अत्थी खीरा ब्राह्मणीति अत्थिसद्दो विज्जमानत्थे निपातो, क्वचि गतत्थताय पदन्तरानमप्पयोगो, कण्ठट्ठा काळा अस्स कण्ठेकाळो, ओट्ठस्स मुखमिव मुखमस्स ओट्ठमुखो, केससङ्घातो चूळा अस्स केसचूळो, सुवण्णविकारो अलङ्कारो अस्स सुवण्णालङ्कारो, पपतितं पण्णमस्स पपतितपण्णो, पपण्णो, अविज्जमाना पुत्ता अस्स अविज्जमानपुत्तो, न सन्ति पुत्ता अस्स अपुत्ते, क्वचि न होति पञ्च भुत्तवन्तो अस्स भातुनो पुत्तो अस्स अत्थीति बहुलाधिकारतो.
१८. तत्थ गहेत्वा तेन पहरित्वा युद्धे सरूपं.
सत्तम्यन्तं ¶ ततियन्तञ्च सरूपमनेकं तत्थ गहेत्वा तेन पहरित्वा युद्धे-ञ्ञपदत्थे एकत्थं वा होति, केसेसु च केसेसु च गहेत्वा युद्धं पवत्तं केसाकेसि, दण्डेहि च दण्डेहि च पहरित्वा युद्धं पवत्तं दण्डादण्डि, मुट्ठामुट्ठि, ‘‘चि वीतियारे’’ (३-५१) ति चि समासन्तो, ‘‘चिस्मिं’’ (३.६६) ति अकारो. तत्थ तेनेति किं? कायञ्च कायञ्च गहेत्वा युद्धं पवत्तं. गहेत्वा पहरित्वाति किं? रथे च रथे च ठत्वा युद्धं पवत्ति. युद्धेति किं? हत्थे च हत्थे च गहेत्वा सख्यं पवत्तं. सरूपन्ति किं? दण्डेहि च मुसलेहि च पहरित्वा युद्ध पवत्तं.
अनेकं स्याद्यन्तं चत्थे एकत्थं वा भवति. समुच्चयोन्वाचयो इतरीतरयोगो समाहारो च च सद्दत्था, तत्थ समुच्चयान्वाचयेसु नेकत्थीभावो सम्भवति, तेसु हि समुच्चयो अञ्ञमञ्ञनिरपेक्खा नमत्तप्पधानानं कत्थचि किरियाविसेसे चीयमानता, यथा ‘धवे च खदिरे च पलासे च छिन्दा’ति. अन्वाचयो च यत्थेको पधानभावेन विधीयते अपरो च गुणभावेन, यथा ‘भिक्खञ्चर गावो चानये’ति. इतरद्वये तु सम्भवति, तेसु हि अञ्ञमञ्ञसापेक्खानमवयवभदानुगतो इतरीतरयोगो, यथा ‘सारिपुत्तमोग्गल्लाना’ति, अस्सावयवप्पधानत्ता बहुवचनमेव. अञ्ञमञ्ञसापेक्खानमेव तिरोहितावयवभेदो समुदायप्पधानो समाहारो, यथा ‘छत्तुपाहन’न्ति, अस्स पन समुदायप्पधानत्ता एकवचनमेव.
ते ¶ च समाहारीतरीतरयोगा बहुलं विधाना नियतविसयायेव होन्ति, तत्रायं विसयविभागो निरुत्थिपिटकागतो-पाणितूरिययोग्गसेनङ्गानं, निच्चवेरीनं, सङ्ख्यापरिमाण-सञ्ञानं, खुद्दजन्तुकानं, पचनचण्डालानं, चरणसाधारणानं, एकज्झायनपावचनानं, लिङ्गविसेसानं, विविधविरुद्धानं दिसानं, नदीनञ्च निच्चं समाहारेकत्तं भवति, तिणरुक्खपसुसकुनधनधञ्ञब्यञ्जनजनप्पदानं वा, अञ्ञेसमितरीतरयोगोव.
पाण्यङ्गानं-चक्खुसोतं, मुखनासिकं, हनुगीवं, छविमंसलोहितं, नामरूपं, जरामरणं. तुरियङ्गानं-अलसतालम्बरं, मुरजगोमुखं, सङ्खदेण्डिमं, मद्दविकपाणविकं, गीतवादितं, सम्मतालं. योग्गङ्गानं फालपाचनं, युगनङ्गलं. सेनङ्गानं-असिसत्तितोमरपिण्डं, असिचम्मं, धनुकलापं, पहरणावरणं. निच्चवेरीनं-अहिनकुलं, बीळालमूसिकं, काकोलूकं, नागसुपण्णं. सङ्ख्यापरिमाण सञ्ञानं-एककदुकं, दुकतिकं, तिकचतुक्कं, चतुक्कपञ्चकं, दसेकादसकं. खुद्दजन्तुकानं कीटपटङ्गं, कुन्थकिपिल्लिकं, डंसमकसं, मक्खिककिपिल्लिकं. पचनचण्डालानं-ओरब्भिकसूकरिकं, साकुन्ति कमागविकं, सपाकचण्डालं, वेनरथकारं, पुक्कुस छवडाहकं. चरणसाधारणानं-अतिसभारद्वाजं, कठकलापं, सीलपञ्ञाणं, समथविपस्सनं, विज्जाचरणं. एकज्झायनपावचनानं दीघमज्झिमं, एकुत्तरसंयुत्तकं, खन्धकविभङ्गं. लिङ्गविसेसानं-इत्थिपुखं, दासिदासं, चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं, तिणकट्ठसाखापलासं, ‘लाभी होति चीवरपिण्डपातसेना- सनगिलानप्पच्चयभेसज्जपरिक्खारान’न्तिपि दिस्सति. विविधविरुद्धानं कुसलाकुसलं ¶ , सावज्जानवज्जं, हीनप्पणीतं, कण्हसुक्कं, छेकपापकं. दिसानं पुब्बापरं, दक्खिणुत्तरं, पुब्बदक्खिणं, पुब्बुत्तरं, अधरुत्तरं, अपरदक्खिणं, अपरुत्तरं. नदीनं-गङ्गायमुनं, महिसरभु.
तिणविसेसानं-कासकुसं कासकुसा, उसीरबीरणं उसीरबीरणा, मुञ्जपब्बजं मुञ्जपब्बजं मुञ्जपब्बजा. रुक्खविसेसानं खदिरपलासं खदिरपलासा, वोस्सकण्णं धवास्सकण्णा, पिलक्खनिग्रोधं पिलक्खनिग्रोधा, अस्सत्थकपित्थनं अस्सत्थकपित्थना, साकसालं साकसाला. पसुविसेसानं-गजगवजं गजगवजा, गोमहिसं गोमहिसा, एणेय्यगोमहिसं एणेय्यगोमहिसा, एणेय्यवराहं एणेय्यवराहा, अजेळकं अजेळका, कुक्कुरसूकरं कुक्कुरसूकरा, हत्थिगवास्सवळवं हत्थिगवास्सवळवा. सकुनविसेसानं-हंसबलावं हंसबलावा, कारण्डवचक्कवाकं कारण्डवचक्कवाका, बकबलाकं बकबलाका. धनानं-हिरञ्ञसुवण्णं हिरञ्ञसुवण्णा, मणिसङ्खमुत्तावेळुरियं मणिसङ्खमुत्तावेळुरिया, जातरूपरजतं जातरूपरजता. धञ्ञानं-सालियवकं सालियवका, तिलमुग्गमासं तिलमुग्गमासा, निप्फावकुलत्थं निप्फावकुलत्था. ब्यञ्जनानं-साकसुवं साकसुवा, गब्यमाहिसं गब्यमाहिसा, एणेय्यवाराहं एणेय्यवाराहा, मिगमायूरं मिगमायूरा. जनपदानं-कासिकोसलं कासिकोसला, वज्जिमल्लं वज्जिमल्ला, चेतिवंसं चेतिवंसा, मच्छसूरसेनं मच्छसूरसेना, कुरुपञ्चालं कुरुपञ्चाला. इतरीतरयोगो यथा-चन्दिमसूरिया, समणब्राह्मणा मातापितरो इच्चादि.
एतस्मिं ¶ एकत्थीभावकण्डे यं वुत्तं पुब्बं, तदेव पुब्बं निपतति कमातिक्कमे पयोजनाभावा. क्वचि विपल्लासोपि होति बहुलाधिकारतो, दन्तानं राजा राजदन्तो, कत्थचि कमं पच्चानादरा पुब्बकालस्सापि परनिपातो, लित्तवासितो, नग्गमुसितो, सित्तसम्मट्ठो, भट्ठलुञ्चितो. चत्थे यदेकत्थं तत्थ केचि पुब्बपदं बहुधा नियमेन्ति, तदिह ब्यभिचारदस्सान न वुत्तन्ति दट्ठब्बं.
चत्थे समाहारे यदेकत्थं, तं नपुंसकलिङ्गं भवति, तथाचेवोदाहटं, कत्थचि न होति ‘सभापरिसाया’ति ञापका, आधिपच्चपरिवारो, छन्दपारिसुद्धि, पटिसन्धिपवत्तियं.
एकत्थे समाहारे सङ्ख्यादि नपुंसकलिङ्गं भवति, पञ्चगवं, चतुप्पथं, समाहारस्सेकत्ता एकवचनमेव होति, समाहारेत्वेव पञ्चकापालो पूवो, तिपुत्तो.
छट्ठियेकत्थे क्वचि नपुंसकत्तं होतेकत्थञ्च, सलभानं छाया सलभच्छायं, एवं सकुन्तानं छाया सकुन्तच्छायं, पासादच्छायं पासादच्छाया, घरच्छायं घरच्छाया, अमनुस्ससभाय नपुंसकेकत्तं भवति ब्रह्मसभं, देवसभं, इन्दसभं, यक्खसभं, सरभसभं, मनुस्ससभायं पन खत्तियसभा, राजसभा इच्चेवमादि, क्वचीति किं राजपुरिसो.
नपुंसके ¶ वत्तमानस्स रस्सो होति स्यादीसु. सलभच्छायं, स्यादीसूति किं? सलभच्छाये.
अन्तभूतस्स अप्पधानस्स घपस्स स्यादीसु रस्सो होति. बहुमालो पोसो, निक्कोसम्बि, अतिवामोरु, अन्तस्साति किं? राजा कञ्ञापियो, अप्पधानस्साति किं? राजकुमारी ब्रह्मबन्धू.
अन्तभूतस्स अप्पधानस्स गोस्स स्यादीसु उ होति. चित्तगु, अप्पधानस्सात्वेव? सुगो, अन्तस्सात्वेव? गोकुलं.
इत्थियं वत्तमानतो अकारन्ततो नामस्मा आपच्चयो होति. धम्मदिन्ना.
नदादीहि इत्थियं वीप्पच्चयो होति. नदी, मही, कुमारी, तरुणी, वारुणी, गोतमी. (१४) ‘‘गोतोवा’’ गावी गो, आकतिगणो-यं, कोरो ‘‘न्तन्तूनं वीम्हि तो वा’’ (३-३६) ति विसेसनत्थो.
यक्खादितो ¶ इत्थियं इनी होति वीच. यक्खिनी यक्खी, नागिनी नागी, सीहिनी सीही.
आरामिकादितो इनी होतित्थियं. आरामिकिनी, अनन्तरायिकिनी, राजिनी (१५) ‘‘सञ्ञायं मानुसो’’ मानुसिनी, अञ्ञत्र मानुसी.
इत्थियमिवण्णुवण्णन्तेहि नी होति बहुलं. सदापयतपाणिनी, दण्डिनी, भिक्खुनी, खत्तबन्धुनी, परचित्तविदुनी, मातुआदितो कस्मा न होति? इत्थिप्पच्चयं विनापि इत्थत्ताभिधानतो.
क्तिम्हाञ्ञत्थेयेव इत्थियं नी होति बहुलं. साहं अहिं सारतिनी, तस्सा मुट्ठस्सतिनिया, सा गावी वच्छगिद्धिनी, अञ्ञत्थेति किं? धम्मरति.
घरणिप्पभुतयो नीप्पच्चन्तासाधवो भवन्ति. घरणी, पोक्खरणी, ईस्स-त्तं निपातना, (१६) ‘‘आचरिया वा य-लोपो च’’ आचरिनी, आचरिया.
मातुलादितो ¶ भरियायमानी होति. मातुलानी, वारुणानी, गहपतानी, आचरियानी, (१७) ‘‘अभरियायं खत्तिया वा’’ खत्तियानी खत्तिया, नदादिपाठा भरियायन्तु खत्तियी.
३४. उपमासंहित सहित सञ्ञत सह सफवाम लक्खणादितूरुतू.
ऊरुसद्दा उपमानादिपुब्बा इत्तियमू होति. करभोरू, संहितोरू, सहितोरू, सञ्ञतोरू, सहोरू, सफोरू, वामोरू, लक्खणोरू, ऊतियोगविभागा ऊ ब्रह्मबन्धू.
युवसद्दतो ति होतित्थियं. युवति.
वीम्हि न्तन्तूनं तो वा होति. गच्छती गच्छन्ती, सीलवती सीलवन्ती.
वीम्हि भवतो भोतादेसो होति वा. भोती भवन्ती.
गोसद्दस्स वीम्हावङ होति. गावी.
वीम्हि ¶ पुथुस्स पथवपुथवा होन्ति. पथवी, पुथवी, ठे पथवी.
समासन्त्व इति चाधिकरीयति.
पापादीही परा या भूमि तस्सा समासन्तो अ होति. पापभूमं, जातिभूमं.
सङ्ख्याहि परा या भूमि तस्सा समासन्तो अ होति. द्विभूमं, तिभूमं.
सङ्ख्याहि परासं नदीगोदावरीनं समासन्तो अ होति, पञ्चनदं, सत्तगोदावरं, सङ्ख्याहित्वेव? महानदी, नदीगोदावरीनन्ति किं? दसित्थि.
४४. असङ्ख्येहि चाङ्गुल्यानञ्ञासङ्ख्यत्थेसु.
असङ्ख्येहि सङ्ख्याहि च पराय अङ्गुल्या समासन्तो अ होति नो चे अञ्ञपदत्थे असङ्ख्यत्थे च समासो वत्तते. निग्गतमङ्गुलीहि निरङ्गुलं, अच्चङ्गुलं, द्वे अङ्गुलियो समाहटा द्वङ्गुलं, अनञ्ञासङ्ख्यत्थेसूति किं? पञ्चङ्गुलि हत्थो, उपङ्गुलि, कथं ¶ ‘द्वे अङ्गुलीमानमस्साति द्वङ्गुल’न्ति? नात्र समासोञ्ञपदत्थे विहितो मत्तादीनं लोपे कते तत्थ वत्तते. अङ्गुलसद्दो वा पमाणवाचि सद्दन्तरं, यथा ‘सेनङ्गुलप्पमाणेन अङ्गुलानं सतं पुण्णं चतुद्दस वा अङ्गुलानी’ति.
४५. दीघाहोवस्सेकदेसेहि च रत्त्या.
दीघादीहि असङ्ख्येहि सङ्ख्याहि च परमस्मा रत्तिया समासन्तो अ होति. दीघरत्तं, अहोरत्तं (त्तो), वस्सारत्तं (त्तो), पुब्बरत्तं, अपररत्तं, अड्ढुरत्तं, अतिक्कन्तो रत्तिं अतिरत्तो, द्वेरत्ती समाहटा दिरत्तं (त्तो), वा क्वचि बहुलाधिकारा एकरत्तं (त्तो), एकरत्ति, अनञ्ञासङ्ख्यत्थेसुत्वेव? दीघरत्तिहेमन्तो, उपरत्ति, क्वचि होतेव बहुलं विधानायथारत्तं.
गोसद्दा अलोपविसया समासन्तो अ होति न चे चत्थे समासो अञ्ञपदत्थे असङ्ख्यत्थे च, राजगवो, परमगवो, पञ्चगवधनो, दसगवं, अलोपेति किं? पञ्चहि गोहि कीतो पञ्चगु, अचत्थेति कि? अजस्सगावो, अनञ्ञासङ्ख्यत्थेसुत्वेव? चित्तगु, उपगु.
एते सद्दा अअन्ता निपच्चन्ते. रत्तो च दिवा च रत्तिन्दिवं, रत्ति च दिवा च रत्तिन्दिवं, दारा च गावो च दारगवं, चतस्सो अस्सियो अस्स चतुरस्सो.
अनुगवन्ति ¶ निपच्चते आयामे गम्यमाने. अनुगवं सकटं, आयामेति किं? गुन्नं पञ्छा अनुगु.
४९. अक्खिस्माञ्ञत्थे. अक्खिस्मा समासन्तो अ होति अञ्ञत्थे चे समाधसा. विसालक्खो, विसालक्खी.
अङ्गुलन्ता अञ्ञपदत्थे दारुम्हि समासन्तो अ होति. द्वङ्गुलंदारु, पञ्चङ्गुलं, अङ्गुलिसदिसावयवं धञ्ञादीनं विक्खेपकं दारुं वुच्चते, पमाणे तु पुब्बे विय सिद्धं सखराजसद्दा अकारन्ताव, सिस्सोपि न दिस्सति, गाण्डी वधन्वाति पकतन्तरेन सिद्धं.
ओघाब्यतिहारे गम्यमाने अञ्ञपदत्थे वत्तमानतो चि होति. केसाकेसि दण्डादण्डि, चकारो ‘‘चिस्मि’’न्ति (३.६६) विसेसनत्थो, सुगन्धि, दुग्गन्तीति पयोगो न दिस्सते.
ल्तुप्पच्चयन्तेहि, इत्थियमीकारूकारन्तेहि च बहुलं कप्पच्चयो होति अञ्ञपदत्थे. बहुकत्तुको, बहुकुमारिको, बहुब्रह्मबन्धुको, बहुलंत्वेव? सुब्भू.
अञ्ञेहि ¶ अञ्ञपदत्थे को वा बहुलं होति. बहुमालको, बहुमालो.
५४. उत्तरपदे. एतमधिकतं वेदितब्बं.
उत्तरपदे परतो इमस्स इदं होति. इदमट्ठिता, इदप्पच्चयता, निग्गहीतलोपो पस्स च द्विभावो.
५६. पुं पुमस्स वा. पुमस्स पुं होतुत्तरपदे विभासा. पुल्लिङ्गं, पुमलिङ्गं.
एसं ट होतुत्तरपदे क्वचि वा. भवम्पतिट्ठामयं, भगवंमूलका नो धम्मा, बहुलाधिकारा तरादीसु च पगेव महत्तरी, रत्तञ्ञुमहत्तं.
५८. अ. एसं अ होतुत्तरपदे. गुणवन्तपतिट्ठो-स्मि.
५९. मनाद्यापादीनमो मये च. मनादीनमापादीनं च ओ होतुत्तरपदे मये च. मनोसेट्ठा, मनोमया, रजोजल्लं, रजोमयं, आपोगतं, आपोमयं, अनुयन्ति दिसोदिसं.
सङ्ख्यासुत्तरपदेसु ¶ परस्स ओ होति. परोसतं, परोसहस्सं, सङ्ख्यासूति किं? परदत्तूपजीविनो.
जने उत्तरपदे पुथस्स उ होति. अरियेहि पुथगेवायं जनोति पुथुज्जनो.
अहे आयतने चुत्तरपदे छस्स सो वा होति. साहं छाहं, सळायतनं, छळायतनं.
ल्तुप्पच्चयन्तानं पितादीनञ्च यथाक्कममारङरङ वा होन्तुत्तरपदे, सत्थारदस्सनं, कत्तारनिद्देसो, मातरपितरो, वात्वेव? सत्थुदस्सनं, मातापितरो.
६४. विज्जायोनिसम्बन्धानमा तत्र चत्थे.
ल्तुपितादीनं विज्जासम्बन्धीनं योनिसम्बन्धीनं च तेस्वेव ल्तुपितादीसु विज्जायोनिसम्बन्धिसुत्तरपदेसु चत्थविसये आ होति. होतापोतरो मातापितरो, ल्तुपितादीनं त्वेव? पुत्तभातरो, तत्रेति किं? पितुपितामहा, चत्थेति किं? मातुभाता, विज्जायोनिसम्बन्धानन्ति किं? दातुभत्तारो.
पुत्ते ¶ उत्तरपदे चत्थविसये ल्तुपितादीनं विज्जायोनि सम्बन्धानमा होति. पितापुत्ता, मातापुत्ता.
चिप्पच्चयन्ते उत्तरपदे आ होति. केसाकेसि, मुट्ठामुट्ठि.
६७. इत्थियम्भासितपुमित्थी पुमेवेकत्थे.
इत्थियं वत्तमाने एकत्थे समानाधिकरणे उत्तरपदे परे भासितपुमा इत्थी पुमेव होति. कुमारभरियो, दीघजङ्घो, युवजायो, इत्थियन्ति किं? कल्याणी पधानमेसं कल्याणिप्पधाना, भासितपुमेति किं? कञ्ञाभरियो, इत्थीति किं? गामणिकुलं दिट्ठि अस्स गामणिदिट्ठि, एकत्थेति किं? कल्याणिया माता कल्याणिमाता.
भासितपुमित्थी पच्चये क्वचि पुमेव मोति. ब्यत्ततरा, ब्यत्ततमा.
इत्थिवाचका सब्बादयो वुत्तिमत्ते पुमेव होन्ति. तस्सा मुखं तम्मुखं, तस्सं तत्र, ताय ततो, तस्सं वेलायं तदा.
पतिम्हि परे जायाय जयं होति, जयम्पती, ‘जानिपती’ति पकतन्तरेन सिद्धं, तथा ‘दम्पती, जम्पती’ति.
सञ्ञायमुदकस्सुत्तरपदे ¶ उदादेसो होति. उदधि, उदपानं.
कुम्भादीसुत्तरपदेसु उदकस्स उदादेसो वा होति. उदकुम्भो उदककुम्भो, उदपत्तो उदकपत्तो, उदबिन्धु उदकबिन्धु, आकतिगणो-यं.
सोतादीसुत्तरपदेसु उदकस्स उस्स लोपो होति. दकसोतं, दकरक्खसो.
उत्तरपदे नञ सद्दस्स ट होति. अब्राह्मणो, ञकारो किं? केवलस्स मा होतु पामनपुत्तो.
सरादो उत्तरपदे नञ सद्दस्स अन होति. अनक्खातं.
नखादयो सद्दा अनन टादेसा निपच्चन्ते. नास्स खमत्थीति नखो, अखमञ्ञं, सञ्ञासद्देसु च निप्फत्तिमत्तं यथाकथञ्चि कत्तब्बंनास्स कुलमथीति नकुलो, अकुलमञ्ञं, नख नकुल नपुंसकनक्खत्त नाक एवमादि.
नगइच्चप्पाणिनि ¶ वा निपच्चते. नगो रुक्खो, नगो पब्बतो, अगो रुक्खो, अगो पब्बतो, अप्पाणिनीति किं? अगो वसलो सीतेन.
अञ्ञपदत्थवुत्थिम्हि समासे उत्तरपदे परे सहस्स सो वा होति. सपुत्तो, सहपुत्तो, अञ्ञत्थेति किं? सह कत्वा, सह युज्झित्वा.
सहस्सुत्तरपदे सो होति सञ्ञायं. सास्सत्थं, सपलासं.
अप्पच्चक्खे गम्यमाने सहस्स सो होतुत्तरपदे, साग्गि कपोतो, सपिसाचा वातमण्डलिका.
सकत्थप्पधानस्स सहसद्दस्स अकाले उत्तरपदे सो होति. सम्पन्नं ब्रह्मं सब्रह्मं, सचक्कं निधेहि, सधुरं पाजेहि, अकालेति किं? सह पुब्बण्हं, सहापरण्हं.
गन्थन्ते ¶ आधिक्ये च वत्तमानस्स सहस्स सो होतुत्तरपदे. सकलं जोतिमधीते समुहुत्तं, कालत्थो आरम्भो, आधिक्ये-सदोणा खारी, समासको कहापणो, निच्चत्थोयमारम्भो.
पक्खादीसुत्तरपदेसु समानस्स सो होति वा. सपक्खो समानपक्खो, सजोति समानजोति, पक्खादीसूति किं? समानसीलो, पक्ख, जोति, जनपद, रत्ति, पत्तिनी, पत्ती, नाभि, बन्धु ब्रह्मचारी, नाम, गोत्त, रूप, ठान, वण्ण, वयो, वचन, धम्म, जातिय, घच्च.
उदरे इये परे परतो समानस्स सो वा होति. सोदरियो, समानोदरियो, इयेति किं? समानोदरता.
एतेसु समानस्स सो होति. सरी, सरिक्खो, सरिसो.
रीरिक्खकेसु सब्बादीनमा होति. यादी, यादिक्खो, यादिसो.
रीरिक्खकेसु ¶ न्तसद्द किंसद्द इमसद्दानं टाकीटी होन्ति यथाक्कमं. भवादी, भवादिक्खो, भवादिसो, कीदी, कीदिक्खो, कीदिसो, ईदी, ईदिक्खो, ईदिसो.
रीरिक्खकेसु तुम्हाम्हानं तामा होन्तेकस्मिं यथाक्कमं. तादी, तादिक्खो, तादिसो, मादी, मादिक्खो, मादिसो. एकस्मिन्ति किं? तुम्हादी, अम्हादी, तुम्हादिक्खो, अम्हादिक्खो, तुम्हादिसो, अम्हादिसो.
रीरिक्खकन्ततो अञ्ञस्मिं उत्तरपदे तुम्हाम्हानमेकस्मिं तंमं होन्ति यथाक्कमं, तन्दीपा, मन्दीपा, तंसरणा, मंसरणा, तय्योगो, मय्योगोति बिन्दुलोपो.
रीरिक्खकेस्वेतस्सेट वा होति, एदी, एतादी, एदिक्खो, एतादिक्खो, एदिसो, एतादिसो.
द्विस्स दु होति विधादीसु, दुविधो, दुपट्टं एवमादि.
गुणादीसु द्विस्स दि होति, द्विगुणं, दिरत्ति, दिगु एवमादि.
तीसु ¶ द्विस्स अहोति. द्वत्तिक्खत्तुं, द्वित्तिपत्तपुरा.
९४. आ सङ्ख्यायासतादो-नञ्ञत्थे.
सङ्ख्यायमुत्तरपदे द्विस्स आ होति असतादो अनञ्ञधत्थ. द्वादस, द्वावीसति द्वत्तिंस, सङ्ख्यायन्ति किं? दिरत्तं, असतादोति किं? दिसतं, दिसहस्सं. अनञ्ञत्थेति किं? द्विदसा.
सङ्ख्यायमुत्तरपदे तिस्स ए होति असतादो अनञ्ञत्थे, तेरस, तेवीस, तेत्तिंस, सङ्ख्यायंत्वेव? तिरत्तं, असतादोत्वेव? तिसतं, अनञ्ञत्थेत्वेव? तिचतुका.
तिस्से वा होति चत्तालीसादो, तेचत्तालासं तिचत्तालीसं, तेपञ्ञासं तिपञ्ञासं, तेसट्ठि तिसट्ठि, तेसत्तति तिसत्तति, तेअसीति तियासीति, तेनवुति तिनवुति, असतादोत्वेव? तिसतं.
असतादो-नञ्ञत्थे चत्तालीसादो द्विस्से वा होति आ च. द्वेचत्तालीसं, द्वाचत्तालीसं द्विचत्तालीसं, द्वेपञ्ञासं, द्वापञ्ञासं द्विपञ्ञासं इच्चादि.
द्विस्स ¶ बा वा होति अचत्तालीसादो-नञ्ञत्थे. बारस द्वादस, बावीसति द्वावीसति, बत्तिंस द्वत्तिंस, अचत्तालीसादोति किं? द्विचत्तालीसं.
९९. वीसतिदसेसु पञ्चस्स पण्णपन्ना.
वीसतिदसेसु परेसु पञ्चस्स पण्णपन्ना होन्ति वा यथाक्कमं. पण्णवीसति पञ्चवीसति, पन्नरस्व पञ्चदस.
चतुस्स चुचो होन्ति वा दससद्दे परे. चुद्दस, चोद्दस, चतुद्दस.
छस्स सोइच्चयमादेसो होति दससद्दे परे. सोळस.
एकअट्ठानं आ होति दसे परे. एकादस, अट्ठारस.
सङ्ख्यातो परस्स दसस्स र होति विभासा. एकारस एकादस, बारस द्वादस, पन्नरस पञ्चदस, सत्तरस सत्तदस, अट्ठारस अट्ठादस, पन्नबादेसेसु निच्चं, इध न होति चतुद्दस.
छतीहि ¶ परस्स दसस्स ळो होति रो च, सोळस सोरस, तेळस तेरस.
१०५. चतुत्थ ततियान मड्ढुड्ढतिया.
अड्ढा परेसं चतुत्थततियानं उड्ढतिया होन्ति यथाक्कमं. अड्ढेन चतुत्थो अड्ढुड्ढो, अड्ढेन ततियो अड्ढतियो, कथं अड्ढतेय्योति? सकत्थे ण्ये उत्तरपदवुड्ढि.
१०६. दुतियस्स सह दियड्ढदिवड्ढा.
अड्ढा परस्स दुतियस्स सह अड्ढसद्देन दियड्ढदिवड्ढा होन्ति. अड्ढेन दुतियो दियड्ढो, दिवड्ढो वा.
कुस्सुत्तरपदत्थे वत्तमानस्स सरादो उत्तरपदे कदादेसो होति. कदन्नं, कदसनं, सरेति किं? कुपुत्तो, उत्तरत्थेति किं? कुओड्ढो राजा.
अप्पत्थे वत्तमानस्स कुस्स का होति उत्तरपदत्थे, अप्पकं लवणं कालवणं.
कुस्स पुरिसे का होति वा. कापुरिसो कुपुरिसो, अयमप्पत्तविभासा, अप्पत्थे तु पुब्बेन निच्चं होति ईसं पुरिसो कापुरिसो.
११०. पुब्बापरज्जसायमज्झेहाहस्स ण्हो.
पुब्बादीहुत्तरपदस्स ¶ अहस्स ण्हादेसो होति, पुब्बण्हो, अपरण्हो, अज्जण्हो, सायण्हो, मज्झण्हो (पण्हो).
इति मोग्गल्लाने ब्याकरणे वुत्तियं
समासकण्डो ततियो.