📜
४. चतुत्थो कण्डो (णादि)
छट्ठियन्ता नामस्मा वा णप्पच्चयो होति अपच्चे-भिधेय्ये, णकारो वुद्ध्यत्थो, एवमञ्ञत्तापि, वसिट्ठस्सापच्चं वासिट्ठो, वासिट्ठी वा, ओपगवो, ओपगवी वा, वेति वाक्यसमासविकप्पनत्थं, तस्साधिकारो सकत्थावधि.
वच्छादीहि अपच्चप्पच्चयन्तेहि गोत्तादीहि च सद्देहि णानणायनप्पच्चया वा होन्ति अपच्चे, वच्छानो वच्छायनो, कच्चानो कच्चायनो, यागमे कातियानो, मोग्गल्लानो मोग्गल्लायनो, साकटानो साकटायनो, कण्हानो कण्हायनो इच्चादि.
३. कत्तिकाविधवादीहि णेय्यणेरा.
कत्तिकादीहि विधवादीहि च णेय्यणेरा वा यथाक्कमं होन्ति अपच्चे, कत्तिकेय्यो, वेनतेय्यो, भागिनेय्यो इच्चादि ¶ , वेधवेरो, बन्धकेरो, नालिकेरो, सामणेरो इच्चादि.
दितिप्पभुतिहि ण्यो वा होति अपच्चे, देच्चो, आदिच्चो, कोण्डञ्ञो, गग्ग्यो, भातब्बो इच्चादि.
अकारन्ततो णि वा होति अपच्चे, दक्खि, दत्थि, दोणि. वासवि, वारुणि इच्चादि.
राजसद्दतो ञ्ञो वा होति अपच्चे जातियं गम्यमानायं, राजञ्ञो, जातियन्ति किं? राजापच्चं.
खत्तसद्दा यइया होन्ति अपच्चे जातियं, खत्यो, खत्तियो, जातियंत्वेव? खत्ति.
मनुसद्दतो जातियं स्ससण होन्ति अपच्चे, मनुस्सो, मानुसो, इत्थियं मनुस्सा, मानुसी, जातियंत्वेव? मानवो.
९. जनपदनामस्मा खत्तिया रञ्ञे च णो.
जनपदस्स यं नामं, तन्नामस्मा खत्तिया अपच्चे रञ्ञे च णो होति, पञ्चालो, कोसलो, मागधो, ओक्काको, जनपदनामस्माति ¶ किं? दासरथि, खत्तियाति किं? पञ्चालस्स ब्राह्मणस्स अपच्चं पञ्चालि.
कुरुसिवीहि अपच्चे रञ्ञे च ण्यो होति. कोरब्यो, सेब्यो.
रागवाचिततियन्ततो रत्तमिच्छेतस्मिं अत्थे णो होति, कसावेन रत्तं कासावं, कोसुम्भं, यालिद्दं, रागाति किं? देवदत्तेन रत्तं वत्थं, इध कस्मा न होति? ‘नीलं पीत’न्ति, गुणवचनत्ता विनापि णेन णत्थस्साभिधानतो.
१२. नक्खत्तेनिन्दुयुत्तेन काले.
ततियन्ततो नक्खत्ता तेन लक्खिते काले णो होति, तञ्चे नक्खत्तमिन्दुयुत्तं होति, फुस्सी रत्ति, फुस्सं अहं, नक्खत्तेनेति किं? गुरुना लक्खिता रत्ति. इन्दुयुत्तेनेति किं? कत्थिकाय लक्खितो मुहुत्तो, कालेति किं? फुस्सेन लक्खिता अत्थसिद्धि, अज्जकत्तिकाति कत्तिकायुत्ते चन्दे कत्तिकासद्दो वत्तते.
सेति पठमन्ता अस्साति छट्ठ्यत्थे णो भवति, यं पठमन्तं, सा चे देवता पुण्णमासीवा, सुगतो देवता अस्साभि ¶ सोगतो, माहिन्दो, यामो, वारुणो, फुस्सी पुण्णमासी अस्स सम्बन्धिनीति फुस्सो, मासो, मायो, फग्गुनो, चित्तो, वेसाखो. जेट्ठमूलो, आसळ्हो, सावणो, पोट्ठपादो, अस्सयुजो, कत्तिको, मागसिरो, पुण्णमासीति किं? फुस्सी पञ्चमी अस्स, पुण्णमासी च भतकमाससम्बन्धिनी न होति… पुण्णो मा अस्सन्ति निब्बचना, अतो एव निपातना णो सागमो च, माससुतियाव न पञ्चदस रत्तादो विधि.
दुतियन्ततो तमधीते तं जानातीति एतेस्वत्थेसु णो होति णो णिको च, ब्याकरणमधीते जानाति वा वेय्याकरणो, छन्दसो, कमको, पदको, वेनयिको, सुत्तन्तिको, द्वितग्गहणं पुथगेव विधानत्थं जाननस्स च अज्झेनविसयभावदस्सनत्थं पसिद्धूपसङ्गहत्थं च.
छट्ठियन्ता विसये देसरूपे णो होति, वसातीनं विसयो देसो वासातो, देसेति किं? चक्खुस्स विसयो रूपं, देवदत्तस्स विसयो-नुवाको.
छट्ठियन्ता निवासे देसे तन्नामे णो होति, सिवीनं निवासो देसो सेब्यो, वासातो.
छट्ठियन्ता ¶ अदूरभवे देसे तन्नामे णो होति, विदिसाय अदूरभवं वेदिसं.
ततियन्ता निब्बत्ते देसे तन्नामे णो होति, कुसम्बेन निब्बत्ता कोसम्भी नगरी, काकन्दी, माकन्दी, सहस्सेन निब्बत्ता साहस्सी परीखा, होतुम्हि कत्तरि करणे च यथायोगं ततिया.
तन्ति पठमन्ता इधाति सत्तम्यत्थे देसे तन्नामे णो होति, यन्तं पठमन्तमत्थि चे, उदुम्बरा अस्मिं देसे सन्तीति ओदुम्बरो, बादरो, बब्बजो.
सत्तम्यन्ता भवत्थे णो होति, उदके भवो ओदको, ओरसो, जानपदो, मागधो, कापिलवत्थवो, कोसम्बो.
भवत्थे अज्जादीहि तनो होति, अज्ज भवो अज्जतनो, स्वातनो, हिय्यत्तनो.
पुराइच्चस्मा भवत्थे णो होति तनो च, पुराणो, पुरातनो.
अमासद्दतो ¶ अच्चो होति भवत्थे, अमच्चो.
मज्झादीहि सत्तम्यन्तेहि भवत्ते इमो होति, मज्झिमो, अन्तिमो. मज्झ, अन्त, हेट्ठा, उपरि, ओर, पार, पच्छा, अब्भन्तर, पच्चन्त (पुरत्था, बाहिर).
सत्तम्यन्ता एते पच्चया होन्ति भवत्थे, कण-कुसिना रायं भवो कोसिनारको, मागधको, आरञ्ञको विहारो. णेय्य-गङ्गेय्यो, पब्बतेय्यो, वानेय्यो. णेय्यक-कोलेय्यको, बाराणसेय्यको, चम्पेय्यको, मिथिलेय्यकोति एय्यको. य-गम्मो, दिब्बो. इयगामियो, उदरि-यो, दिवियो, पञ्चालियो, बोधिपक्खियो, लोकियो.
सत्तम्यन्ता भवत्थे णिको होति, सारदिको दिवसो, सारदिका रत्ति.
२७. तमस्स सिप्पं सीलं पण्यं पहरणं पयोजनं.
पठमन्ता सिप्पादिवाचका अस्सेतिछट्ठियत्थेणिको होति, वीणावादनं सिप्पमस्स वेणिको, मोदङ्गिको, वंसिको, पंसुकू- लधारणं ¶ सीलमस्स पंसुकूलिको, तेचीवरिकेव, गन्धोपण्यमस्स गन्धिको, तेलिको, गोळिको, चापो पहरणमस्स चापिको, तोमरिको, मुग्गरिको, उपधिप्पयोजनमस्स ओपधिकं, सातिकं, साहस्सिकं.
२८. तं हन्तरहति गच्छतुञ्छति चरति.
दुतियन्ता हन्तीति एवमादीस्वत्थेसु णीको होति. पक्खीहिपक्खिनो हन्तीति पक्खिको, साकुनिको, मायूरिको. मच्छेहि-मच्छिको, मेनिको. मिगेहि-मागविको हारिणिको, ‘सूकरिको’ति इको. सतमरहतीति सातिकं, सन्दिट्ठिको, एहिपस्सविधिं अरहतीति एहिपस्सिको, साहस्सिको, ‘सहस्सियो’ति इयो. परदारं गच्छतीति पारदारिको, मग्गिको, पञ्ञासयोजनिको. बदरे उञ्छतीति बादरिको, सामाकिको. धम्मं चरतीति धम्मिको, अधम्मिको.
२९. तेन कतं कीतं बद्धमभिसङ्खतं संसट्ठं हतं हन्ति जितं जयति दिब्बति खणति तरति चरति वहति जीवति.
ततियन्ता कतादिस्वत्थेसु णिको होति. कायेन कतं कायिकं, वाचसिकं, मानसिकं, वातेन कतो आबाधो वातिको. सतेन कीतं सातिकं, साहस्सिकं, मूलतोव, देवदतेन कीतन्ति न होति तदत्थाप्पतीतिया. वरत्ताय बद्धो वारत्तिको, आयसिको, पासिको. घतेन अभिसङ्खतं संसट्ठं वा घातिकं, गोळिकं, दाधिकं, मारिचिकं. जालेन हतो हन्तीति वा जालिको, बालीसिको. अक्खेहि जितमक्खिकं, सालाकिकं. अक्खेहि जयति दिब्बतीति वा अक्खिको. खणित्तिया ¶ खणतीति खाणित्तिको, कुद्दालिको, देवदत्तेन जितं, अङ्गुल्या खणतीति न होति तदत्थानवगमा. उळुम्पेन तरतीति ओळुम्पिको, ‘उळुम्पिको’ति इको गोपुच्छिको, नाविको. सकटेन चरतीति साकटिको, ‘रथिको, परप्पिको’ति इको. खन्धेन वहतीति खन्धिको, अंसिको, ‘सीसिको’ति इको. वेतनेन जीवतीति वेतनिको, ‘भतिको, कयिको, विक्कयिको, कयविक्कयिको’ति इको.
चतुत्थियन्ता संवत्ततीति अस्मिं अत्थे णिको होति, पुनब्भवाय संवत्ततीति पोनोभविको, इत्थियं पोनो भविका, लोकाय संवत्ततीति लोकिको सुट्ठु अग्गोति सग्गो, सग्गाय संवत्ततीति सोवग्गिको, सस्सोवक तदमिनादिपाठा, धनाय संवत्ततीति धञ्ञं, यो.
पञ्चम्यन्ता सम्भूतमागतन्ति एतेस्वत्थेसु णिको होति, मातिको सम्भूतमागतं वा मत्तिकं, पेत्तिकं, ण्यरियण -यापि दिस्सन्ति, सुरभितो सम्भूतं सोरभ्यं, थनतो सम्भूतं थञ्ञं, पितितो सम्भूतो पेत्तियो, मातियो, मत्तियो, मच्चो वा.
३२. तत्थ वसति विदितो भत्तो नियुत्तो.
सत्तम्यन्ता तत्थ वसतीत्वेवमादीस्वत्थेसु णिको होति. रुक्खमूले वसतीति रुक्खमूलिको, आरञ्ञिको, सोसानिको. लोके विदितो लोकिको. चतुमहाराजेसु भत्ता चातुम्महाराजिका ¶ . द्वारे नियुत्तो दोवारिको दस्सोक तदमिनादिपाठा, भण्डागारिको, इको-नवकम्मिको, कियोजातिकियो, अन्धकियो.
छट्ठियन्ता इदमिच्चस्मिं अत्थे णिको होति, सङ्घस्स इदं सङ्घिकं, पुग्गलिकं, सक्यपुत्तिको, नातिपुत्तिको, जेनदत्तिको, किये-सकियो, परकियो, निये-अत्तनियं, के- सको राजकं भण्डं.
छट्ठियन्ता इदमिच्चस्मिं अत्थे णो होति, कच्चायनस्स इदं कच्चायनं ब्याकरणं, सोगतं सासनं, माहिसं मंसादि.
गवादीहि छट्ठियन्तेहि इदमिच्चस्मिं अत्थे यो होति, गुन्नं इदं गब्यं मंसादि, कब्यं, दब्बं.
पितुसद्दा तस्स भातरि रेय्यण होति, पितु भाता पेत्तेय्यो.
मातितो पितितो च तेसं भगिनियं छो होति, मातु भगिनी मातुच्छा, पितु भगिनी पितुच्छा, कथं ‘मातुलो’ति ‘‘मातुलादित्वानी’’ति निपातना.
मातापितूहि ¶ तेसं मातापितूसु आमहो होति, मातु माता मातामही, मातु पिता मातामहो, पितु माता पितामही, पितु पिता पितामहो, न यथासङ्ख्यं, पच्चेकाभि सम्बन्धा.
मातापितूहि हिते रेय्यण होति, मत्तेय्यो, पेत्तेय्यो.
४०. निन्दाञ्ञातप्पपटिभागरस्सदयासञ्ञासु को.
निन्दादीस्वत्थेयु नामस्मा को होति, निन्दायं-मुण्डको, समणको. अञ्ञाते-कस्सायं अस्सोति अस्सको, पयोगसामत्थिया सम्बन्धिविसेसानवगमोवगम्यते. अप्पत्थेतेलकं, घतकं. पटिभागत्थे-हत्थी विय हत्थिको, अस्सको, बलीबद्दको. रस्से-मानुसको, रुक्खको, पिलक्खको. दयायं-पुत्तको, वच्छको. सञ्ञायं-मोरो विय मोरको.
पठमन्ता अस्सेति अस्मिं अत्थे णिको होति को च तञ्चे पठमन्तं परिमाणं भवति, परिमीयते नेनेति परिमाणं, दोणो परिमाणमस्स दोणिको वीहि, खारसतिको, खारसहस्सिको आसीतिको वयो, उपड्ढकायिकं बिम्बोहनं, पञ्चकं, छक्कं.
यादीहि ¶ पठमन्तेही अस्सेति छट्ठियत्थे त्तको होति, तञ्चे पठमन्तं परिमाणं भवति, यं परिमाणमस्स यत्तकं, तत्तकं, एत्तकं, आवतके यावतको, तावतको (एतावतको).
सब्बतो पठमन्तेहि यादीहि च अस्सेति छट्ठियत्थे आवन्तु होति, तञ्चे पठमन्तं परिमाणं भवति. सब्बं परिमाणमस्स सब्बावन्तं, यावन्तं, तावन्तं, एतावन्तं.
४४. किम्हा रतिरीवरीवतकरित्तका.
किम्हा पठमन्ता अस्सेति छट्ठियत्थे रतिरीवरीवतकरित्तका होन्ति, तञ्चे पठमन्तं परिमाणं भवति, किं सङ्ख्यानं परिमाणमेसं कति एते, कीव, कीवतकं, कित्तकं. रीवन्तो सभावतो असङ्ख्यो.
तारकादीहि पठमन्तेहि अस्सेति छट्ठियत्थे इतो होति, ते चे सञ्जाता होन्ति, तारका सञ्जाता अस्स तारकितं गगनं, पुप्फितो रुक्खो, पल्लविता लता.
पठमन्ता मानवुत्तितो अस्सेति अस्मिंअत्थे मत्तो होति, पलं उम्मानमस्स पलमत्तं, हत्थो पमाणमस्स हत्थमत्तं ¶ सतं मानमस्स सतमत्तं, दोणो परिमाणमस्स दोणमत्तं, अभेदोपचारा दोणोतिपि होति.
उद्धमानवुत्तिहो अस्सेति छट्ठियत्थे तग्घो होति मत्तो च, जण्णुतग्घं, जण्णुमत्तं.
पुरिसा पठमन्ता उद्धमानवुत्तितो णो होति मत्तादयो च, पोरिसं, पुरिसमत्तं, पुरिसतग्घं.
उभद्वितीहि अवयववुत्तीति पठमन्तेहि अस्सेति छट्ठियत्थे अयो होति. उभो अंसा अस्स उभयं, द्वयं, तयं.
५०. सङ्ख्याय सच्चुतीसासदसन्तायाधिकास्मिं सवसहस्से डो.
सत्यन्ताय उत्यन्ताय ईसन्ताय आसन्ताय दसन्ताय च सङ्ख्याय पठमन्ताय अस्मिन्ति सत्तम्यत्थे डो होति, सा चे सङ्ख्या अधिका होति, यदस्मिन्ति तञ्चे सतं सहस्सं सतसहस्सं वा होति, वीसति अधिका अस्मिं सतेति वीसं सतं, एकवीसं सतं, सहस्सं, सतसहस्सं वा, तिंसं सतं, एकतिंसं सतं. उत्यन्ताय-नवुतं सतं सहस्सं सतसहस्सं वा. ईसन्ताय चत्तालीसं सतं, सहस्सं, सतसहस्सं वा. आसन्ताय ¶ पञ्ञासं सतं, सहस्सं, सतसहस्सं वा. दसन्तायएकादसं सतं, सहस्सं, सतसहस्सं वा. सच्चुतीसासदसन्तायाति किं? छाधिका अस्मिंसते. अधिकेति किं? पञ्चदसहीना अस्मिंसते, अस्मिन्ति किं? वीसत्यधिका एतस्मा सता, सतसहस्सेति किं? एकादस अधिका अस्सं वीसतियं.
छट्ठियन्थायेकादसादिकाय सङ्ख्याय डो होति (तस्स) पूरणत्थे विभासा, सा सङ्ख्या पूरीयते येन तं पूरणं, एकादसन्नं पूरणो एकादसो. एकादसमो, वीसो, वीसतिमो, तिंसो, तिंसतिमो, चत्तालीसो, पञ्ञासो.
छट्ठियन्ताय पञ्चादिकाय सङ्ख्याय कतिस्मा च मो होति (तस्स) पूरणत्थे, पञ्चमो, सत्तमो, अट्ठमो, कतिमो, कतिमी.
५३. सतादीनमिच. सतादिकाय सङ्ख्याय छट्ठियन्ताय (तस्स) पूरणत्थे मोहोति सतादीनमिचान्तादेसो, सतिमो, सहस्सिमो.
छसद्दा ट्ठट्ठमा होन्ति तस्स पूरणत्थे, छट्ठो, छट्ठमो, इत्थियं छट्ठी, छट्ठमी, कथं ‘दुतियं चतुत्थ’न्ति? ‘‘दुतियस्स, चतुत्थ ततियान’’न्ति निपातना.
एकस्मा ¶ असहायत्थे कआकी होन्ति वा, एकको, एकाकी, एको.
वच्छादीनं सभावस्स तनुत्ते गम्यमाने तरो होति, सुसुत्तस्स तनुत्ते वच्छतरो, इत्थियं वच्छतरी, योब्बनस्स तनुत्ते ओक्खतरो, अस्सभावस्स तनुत्ते अस्सतरो, सामत्थियस्स तनुत्ते उसभतरो.
५७. किम्हा निद्धारणे रतर रतमा. किंसद्दा निद्धारणे रतर रतमा होन्ति, कतरो भवतं देवदत्तो, कतरो भवतं कठो, कतमो भवतं देवदत्तो, कतमो भवतं कठो, भारद्वाजानं कतमोसि ब्रह्मे.
ततियन्ता दत्ते-भिधेय्ये लइया होन्ति, देवेन दत्तो देवलो, देवियो, ब्रह्मलो, ब्रह्मियो, सिवा सीवलो, सीवियो, सिस्स दीघो.
५९. तस्स भावकम्मेसु त्ततात्तनण्यणेय्यणियणिया.
छट्ठियन्ता भावे कम्मे च त्तादयो होन्ति बहुलं, न च सब्बे सब्बतो होन्ति अञ्ञत्र त्तताहि, भवन्ति एतस्मा बुद्धिसद्दाभि भावो सद्दस्स पवत्तिनिमित्तं, नीलस्स पटस्स भावो नीलत्तं ¶ नीलताभि गुणो भावो, नीलस्स गुणस्स भावो नीलत्तं नीलताभि नीलगुणजाति, गोत्तं गोताति गोजाति, पाचकत्तं, दण्डित्तं, विसाणित्तं, राजपुरिसत्तन्ति क्रियादिसम्बन्धित्तं, देवदत्तत्तं, चन्दत्तं, सूरियत्तन्ति तदवत्थाविसेससामञ्ञं, आकासत्तं, अभावत्तन्ति उपचरितभेदसामञ्ञं. त्तन-पुथुज्जनत्तनं, वेदनत्तनं, जायत्तनं, जारत्तनं. ण्य-आलस्यं, ब्रह्मञ्ञं, चापल्यं, नेपुञ्ञं, पेसुञ्ञं, रज्जं, आधिपच्चं, दायज्जं, वेसम्मं ‘वेसम’न्ति, केचि, सख्यं, वाणिज्जं. णेय्य-सोचेय्यं, आधिपतेय्यं. णगारवं, पाटवं, अज्जवं, मद्दवं. इय-अधिपतियं, पण्डितियं, बहुस्सुतियं, नग्गियं, सूरियं. णिय-आलसियं, काळुसियं, मन्दियंदक्खियं, पोरोहितियं, वेय्यत्तियं. कथं ‘रामणीयक’न्ति? सकत्थे कन्ता णेन सिद्धं. कम्मं किरिया, तत्थ अलसस्स कम्मं अलसत्तं’ अलसता, अलसत्तनं, आलस्यं, आलसियं वा, ‘‘सकत्थे’ (४.१२२) ति सकत्थेपि, यथाभुच्चं, कारुञ्ञं, पत्तकल्लं, आकासानञ्चं, कायपागुञ्ञता.
छट्ठियन्ता वद्धा दासा च ब्यो वा होति भावकम्मेसु, वद्धब्यं वद्धता, दासब्यं दासता, कथं ‘वद्धव’न्ति? णे वागमो.
छट्ठियन्ता युवसद्दा भावकम्मेसु नण वा होति तस्स बो च, योब्बनं, वात्वेव? युवत्तं, युवता.
अणुआदीहि ¶ छट्ठियन्तेहि भावे वा इमो होति, अणिमा, लघिमा, महिमा, (गरिमा), कसिमा, वात्वेव? अणुत्तं अणुता.
भाववाचका सद्दा तेन निब्बत्ते-भिधेय्ये इमो होति, पाकेन निब्बत्त पाणिमं, सेकिमं.
अतिसये वत्तमानतो होन्तेते पच्चया, अतिसयेन पापो पापतरो, पापतमो, पापिस्सिको, पापियो, पापिट्ठो, इत्थियं पापतरा. अतिसयन्तापि अतिसयप्पच्चयो, अतिसयेन पापिट्ठो पापिट्ठतरो.
दुतियन्ता ल्लप्पच्चयो होति निस्सितत्थे, वेदं निस्सितं वेदल्लं, दुट्ठु निस्सितं दुट्ठुल्लं. इल्ले-सङ्खारिल्लं.
६६. तस्स विकारावयवेसु ण णिक णेय्यमया.
पकतिया उत्तरमवत्थन्तरं विकारो, छट्ठियन्ता नामस्मा विकारे-वयवे च णादयो होन्ति बहुलं, ण-आयसं बन्धनं, ओदुम्बरं, पण्णं, ओदुम्बरं भस्मं, कापोतं मंसं, कापोतं सत्थि. णिक-कप्पासिकं वत्थं. णेय्य-एणेय्यं मंसं, एणेय्यं सत्थि ¶ . कोसेय्यं वत्थं. मय-तिणमयं, दारुमयं, नळमयं, मत्तिकामयं. ‘‘अञ्ञस्मि’’न्ति (४.१२१) गुन्नं करीसेपि मयो, गोमयं.
छट्ठियन्ता नामस्मा जतुतो विकारावयवेसु सण वा होति. जतुनो विकारो जातुसं जतुमयं. ‘‘लोपो’’ति (४.१२३) बहुलं पच्चयलोपोपि फलपुप्फमूलेसु विकारावयवेसु, पियालस्स फलानि पियालानि, मल्लिकाय पुप्फानि मल्लिका, उसिरस्स मूलं उसीरं, तं सद्देन वा तदभिधानं.
छट्ठियन्ता समूहे कण ण णिका होन्ति गोत्तप्पच्चयन्ता. कण-राजञ्ञकं, मानुस्सकं, उक्खादीहि-ओक्खकं, ओट्ठकं, ओरब्भकं, राजकं, राजपुत्तकं, हत्थिकं, धेनुकं. ण-काकं, भिक्खं. अचित्ता णिक-आपूपिकं, संकुलिकं.
जनादीहि छट्ठियन्तेहि समूहे ता होति. जनता, गजता, बन्धुता, गामता, सहायता, नागरता. तान्ता सभावतो इत्थिलिङ्गा, ‘मदनीय’न्ति करणे-धिकरणे वा अनीयेन सिद्धं. ‘धूमायितत्त’न्ति क्तान्ता नामधातुतो क्तेन सिद्धं.
छट्ठियन्ता हिते इयो होति. उपादानियं, अञ्ञत्रापि समानोदरे सयितो सोदरियो.
छट्ठियन्तेहि ¶ चक्खुआदीहि हिते स्सो होति, चक्खुस्सं, आयुस्सं.
सत्तम्यन्ता तत्थ साधूति अस्मिं अत्थे ण्यो होति. सब्भो, पारिसज्जो. साधूति कुसलो योग्गो हितो वा. अञ्ञत्रापि रथं वहतीति रच्छा.
सत्तम्यन्ता कम्मसद्दा तत्थ साधूभि अस्मिं अत्थे निय ञ्ञा होन्ति. कम्मे साधु कम्मनियं, कम्मञ्ञं.
कथादीहि सत्तम्यन्तेहि तत्थ साधूति अस्मिं अत्थे इको होति. कथिको, धम्मकथिको, सङ्गामिको पवासिको, उपवासिको.
पथादीहि सत्तम्यन्तेहि तत्थ साधूति अस्मिं अत्थे णे-य्यो होति, पाथेय्यं सापतेय्यं (आतिथेय्यं).
दक्खिणासद्दतो अरहत्थे णेय्यो होति, दक्खिणं अरहतीति दक्खिणेय्यो.
तुमन्ततो ¶ अरहत्थे रायो होति. घातेतायं वा घातेतुं, जापेतायं वा जापेतुं, पब्बाजेतायं वा पब्बाजेतुं.
पठमन्ता एत्थ अस्स अत्थीति एतेस्वत्थेसु मन्तु होति. गावो एत्थ देसे, अस्स वा पुरिसस्स सन्तीति गोमा. अत्थीति वत्तमानकालोपादानतो भूताहि भविस्सन्तीहि वा गोहि न गोमा. कथं ‘गोमा आसि, गोमा भविस्सती’ति? तदापि वत्तमानाहियेव गोहि गोमा, आसि भविस्सतीति पदन्तरा कालन्तरं, इतिकरणतो विसयनियमो –
पहूते च पसंसायं, निन्दायञ्चातिसायने;
निच्चयोगे च संसग्गे, होन्तिमे मन्तुआदयो.
गो अस्सोति जातिसद्दानं दब्बाभिधानसामत्थिया मन्त्वादयो न होन्ति, तथा गुणसद्दानं ‘सेतो पटो’ति, येसन्तु गुणसद्दानं दब्बाभिधानसामत्थियं नत्थि, तेहि होन्तेव ‘बुद्धिमा, रूपवा, रसवा, गन्धवा, फस्सवा, सद्दवा, रसी, रसिको, रूपी, रूपिको, गन्धी, गन्धिको’ति.
पठमन्ततो अवण्णन्ता मन्त्वात्थे वन्तु होति. सीलवा, पञ्ञवा, अवण्णाति किं? सतिमा बन्धुमा.
दण्डादीहि ¶ इक ई होन्ति वा मन्त्वात्थे. बहुलं विधाना कुतोचि द्वे होन्ति, कुतोचेकमेकंव दण्डिको दण्डी दण्डवा, गन्धिको गन्धी गन्धवा, रूपिको रूपी रूपवा. (२८) ‘‘उत्तमीणेव धना इको’’, धनिको, धनी धनवा अञ्ञो. (२९) ‘‘असन्निहिते अत्था’’, अत्थिको अत्थी, अञ्ञत्र अत्थवा. (३०) ‘‘तदन्ता च’’, पुञ्ञत्थिको, पुञ्ञत्थी, (३१) ‘‘वण्णन्ता ईयेव’’ ब्रह्मवण्णी, देववण्णी, (३२) ‘‘हत्थदन्तेहि जातियं’’, हत्थी, दन्ती, अञ्ञत्र हत्थवा दन्तवा. (३३) ‘‘वण्णतो ब्रह्मचारिम्हि’’, वण्णी ब्रह्मचारी, वण्णवा अञ्ञो. (३४) ‘‘पोक्खरादितो देसे’’, पोक्खरणी, उप्पलिनी, कुमुदिनी, भिसिनी, मुळालिनी, सालुकिनी, क्वचादेसेपि पदुमिपि पदुमिनी पण्णं. अञ्ञत्र पोक्खरवा हत्थी, (३५) ‘‘नावायिको’’, नाविको. (३६) ‘‘सुखदुक्खा ई’’, सुखी, दुक्खी. (३७) ‘‘सिखादीहि वा’’, सिखी, सिखावा, माली, मालावा, सीली, सीलवा, बली, बलवा. (३८) ‘‘बला बाहूरुपुब्बा च’’, बाहुबली, ऊरुबली.
८१. तपादीहि स्सी. तपादितो मन्त्वत्थे वा स्सी होति. तपस्सी, यसस्सी, तेजस्सी, मनस्सी, पयस्सी. वात्वेव? यसवा.
८२. मुखादितो रो. मुखादीहि मन्त्वत्थेरो होति. मुखरो, सुसिरो, ऊसरो, मधुरो, खरो, कुञ्जरो, नगरं, (३९) ‘‘दन्तस्सु च उन्नभदन्ते’’, दन्तुरो.
तुन्दिआदीहि ¶ मन्त्वत्थे भो वा होति. तुन्दिभो, वटिभो, वलिभो. वात्वेव? तुन्दिमा.
सद्धादीहि मन्त्वत्थेअ होति वा. सद्धो, पञ्ञो, इत्थियं सद्धा. वात्वेव? पञ्ञवा.
तपा णो होति मन्त्वत्थे. तापसो, इत्थियं तापसी.
अभिज्झादीहि आलु होति मन्त्वत्थे, अभिज्झालु, सीतालु, धजालु, दयालु. वात्वेव? दयावा.
पिच्छादीहि इलो होति वा मन्त्वत्थे. पिच्छिलो पिच्छवा, फेनिलो फेनवा, जटिलो जटावा. कथं ‘वाचालो’ति? निन्दायमिलस्सादिलोपे ‘‘परो क्वची’’ति (१-२७).
सीलादीहि वो होति वा मन्त्वत्थे. सीलवो सीलवा, केसवो केसवा, (४०) ‘‘अण्णा निच्चं’’ अण्णवो. (४१) गाण्डी राजीहि सञ्ञायं’’ गाण्डीवं धनु, राजीवं पङ्कजं.
एतेहि ¶ द्वीहि वी होति मन्त्वत्थे. मायावी, मेधावी.
९०. सिस्सरे आम्युवामी. ससद्दा आम्युवामी होन्ति इस्सरे-भिधाय्ये मन्त्वत्थे. समस्सत्थीति सामी, सुवामी.
९१. लक्ख्या णो अ च. लक्खीसद्दा णो होति मन्त्वत्थे अ चान्तस्स. णकारोवयवो, लक्खणो.
कल्याणे गम्यमाने अङ्गस्मा नो होति मन्त्वत्थे. अङ्गना.
लोमा सो होति मन्त्वत्थे. लोमसो, इत्थियं, लोमसा.
मन्त्वत्थे इम इया होन्ति बहुलं. पुत्तिमो, कित्तिमो, पुत्तियो, कप्पियो, जटियो, हानभागियो, सेनियो.
९५. तो पञ्चम्या. पञ्चम्यन्ता बहुलं तो होति वा. गामतो आगच्छति गामस्मा आगच्छति, चोरतो भायति चोरेहि भायति, सत्थतो परिहीनो सत्था परिहीनो.
तोम्हि ¶ इमस्स टि निपच्चते, एतस्स ट एत, किंसद्दस्स कुत्तञ्च. इतो इमस्मा, अतो एत्तो एतस्मा, कुतो कस्मा.
९७. अभ्यादीहि. अभिआदीहि तो होति. अभितो, परितो, पच्छतो हेट्ठतो.
९८. आद्यादीहि. आदिप्पभुतीहि तो वा होति, आदो आदितो, मज्झतो अन्ततो, पिट्ठितो, पस्सतो, मुखतो, यतोदकं तदादित्तं, यं उदकं तदेवादित्तन्ति अत्थो.
९९. सब्बादितो सत्तम्या त्रत्ता. सब्बादीहि सत्तम्यन्तेहि त्रत्था वा होन्ति. सब्बत्र सब्ब. सब्बस्मिं, यत्र यत्थ यस्मिं. बहुलाधिकारा न तुम्हाम्हेहि.
१००. कत्थेत्थ कुत्रात्र क्वेहिध.
एतेसद्दा निपच्चन्ते. कस्मिं कत्थ, कुत्र, क्व, एतस्मिं, एत्थ, अत्र, अस्मिं इह, इध.
१०१. धि सब्बा वा. सत्तम्यन्ततो सब्बस्मा धि वा होति. सब्बधि, सब्बत्थ.
१०२. या हिं. सत्तम्यन्ततो यतो हिं वा होति. यहिं यत्र.
सत्तम्यन्ततो ¶ ततो वा हं होति हिं च. तहं, तहिं, तत्र.
किंसद्दा सत्तम्यन्ता हिं हं निपच्चन्ते किस्स कुका च. कुहिं, कहं. कथं ‘कुहिञ्चन’न्ति? ‘चनं’ इति निपातन्तरं ‘कुहिञ्ची’ति एत्थ चिसद्दो विय.
१०५. सब्बेकञ्ञयतेहि काले दा. एतेहि सत्तम्यन्तेहि काले दा होति. सब्बस्मिं काले सब्बदा, एकदा, अञ्ञदा, यदा, तदा. कालेति किं? सब्बत्थ देसे.
एते सद्दा निपच्चन्ते. कस्मिं काले कदा, कुदा, सब्बस्मिं काले सदा, इमस्मिं काले अधुना, इदानि.
१०७. अज्ज सज्ज्वपरज्ज्वेतरहि करहा.
एतेसद्दा निपच्चन्ते. पकतिप्पच्चयो आदेसो कालविसेसोति सब्बमेतं निपातना लब्भति, इमस्स टो ज्जो जाहनि निपच्चते, अस्मिं अहनि अज्ज. समानस्स सभावो ज्जु चाहनि, समाने अहनि सज्जु. अपरस्मा ज्जु, अपरस्मिं अहनि अपरज्जु. इमस्सेतो काले रहि च, इमस्मिं काले एतरहि. किंसद्दस्स को रह चानज्जतने, कस्मिं काले करह.
सामञ्ञस्स ¶ भेदको विसेसो पकारो, तत्थ वत्तमानेहि सब्बादीहि था होति. सब्बेन पकारेन सब्बथा, यथा, तथा.
एते सद्दा निपच्चन्ते पकारे. किमिमेहि थं पच्चयो, कइत च तेसं यथाक्कमं, कथं, इत्थं.
सङ्ख्यावाचीहि पकारे धा परा होति. द्वीहि पकारेहि, द्वे वा पकारे करोति द्विधा करोति, बहुधा करोति, एकं रासिं पञ्चप्पकारं करोति पञ्चधा करोति, पञ्चप्पकारमेकप्पकारं करोति एकधा करोति.
एकस्मा पकरे ज्झं वा होति. एकज्झं करोति, एकधा, करोति.
द्वितीहि पकारे एधा वा होति. द्वेधा, तेधा, द्विधा, तिधा.
पकारवति तंसामञ्ञवाचका सद्दा जातियो होति, पटुजातियो, मुदुजातियो.
वारसम्बन्धिनिया ¶ सङ्ख्याय क्खत्तुं होति. द्वे वारे भुञ्जति द्विक्खत्तुं दिवसस्स भुञ्जति. वारग्गहणं किं? पञ्च भुञ्जति. सङ्ख्यायाति किं? पहूते वारे भुञ्जति.
वारसम्बन्धिनिया कतिसङ्ख्याय क्खत्तुं होति, कति वारे, भुञ्जथि, कतिक्खत्तुं भुञ्जति.
११६. बहुम्हा धा च पच्चासत्तियं.
वारसम्बन्धिनिया बहुसङ्ख्याय धा होति क्खत्थुं च, वारानञ्चे पच्चासत्ति होति, बहुधा दिवसस्स भुञ्जति बहुक्खत्तुं भुञ्जति. पच्चासत्तियन्ति किं? बहुवारे मासस्स भुञ्जति.
एकं वारमिच्चस्मिं अत्थे सकिन्ति वा निपच्चते. एकवारं भुञ्जति सकिं भुञ्जति, वाति किं? एकक्खत्तुं भुञ्जति.
वीच्छायं पकारे च सो होति बहुलं. वीच्छायं-खण्डसो, बिलसो. पकारे-पुथुसो, सब्बसो.
११९. अभूततब्भावे करासभूयोगे विकारा ची.
अवत्थावतो-वत्थन्तरेनाभूतस्स तायावत्थाय भावेकरासभूहि सम्बन्धे सति विकारवाचका ची होति, अधवलं धवलं ¶ करोति धवली करोति, अधवलो धवलो सिया धवली सिया, अधवलो धवलो भवति धवली भवति. अभूत तब्भावेति किं? घटं करोति, दधि अत्थि, घटो भवति. करासभूयोगेति किं? अधवलोधवलो जायते. विकाराति किं? पकतिया माहोतु, सुवण्णं कुण्डलं करोति.
वुत्ततो-ञ्ञेपि पच्चया दिस्सन्ति वुत्तावुत्तत्थेसु. विविधा मातरो विमातरो, तासं पुत्ता वेमातिका-रिकण. पथं गच्छतीति पथाविनो-आवी. इस्सा अस्स अत्थीति इस्सुकी-उकी. धुरं वहतीति धोरय्हो- य्हण.
वुत्ततो-ञ्ञस्मिम्पि अत्थे वुत्तप्पच्चया दिस्सन्ति. मगधानं इस्सरो मागधो-धणा. कासीति सहस्सं, तमग्घतीति कासियो इयो.
सकत्थेपि पच्चया दिस्सन्ति. हीनको, पोतको, किच्चयं.
पच्चयानं लोपोपि दिस्सति. बुद्धे रतनं पणीतं, चक्खुं सुञ्ञं अत्तेन वा अत्तरियेन वाति भावप्पच्चयलोपो.
१२४. सरानमादिस्सायुवण्णस्साएओ णानुबन्धे.
सरानमादिभूता ¶ ये अकारिवण्णुवण्णा, तेसं आएओ होन्ति यथाक्कमंणानुबन्धे. राघवो, वेनतेय्यो, मेनिको, ओळुम्पिको, दोभग्गं. णानुबन्धेति किं? पुरातनो.
सरानमादिभूता ये अयुवण्णा, तेसं आएओ होन्ति क्वचिदेव संयोगविसये णानुबन्धे. देच्चो, कोण्डञ्ञो. क्वचीति किं? कत्तिकेय्यो.
मज्झे वत्तमानानम्पि अयुवण्णानं आ ए ओ होन्ति क्वचि. अड्ढतेय्यो, वासेट्ठो.
१२७. कोसज्जाज्जव पारिसज्ज सोहज्ज मद्दवारिस्सासभाजञ्ञथेय्य बाहुसच्चा.
एतेसद्दा निपच्चन्तेणानुबन्धे. कुसी तस्स भावोकोसज्जं, उजुनो भावो अज्जवं, परिसासु साधु पारिसज्जो, सुहदयोव सुहज्जो, तस्स पन भावो सोहज्जं, मुदुनो भावो मद्दवं, इसिनो इदं भावो वा आरिस्सं, उसभस्स इदं भावो ¶ वा आसभं, आजानीयस्स भावो सो एव वा आजञ्ञं, थेनस्स भावो कम्मं वा थेय्यं, बहुस्सतस्स भावो बाहुसच्चं, एतेसु यमलक्खणिकं, तं निपातना.
मनादीनं सक होति णानुबन्धे. मनसि भवं मानसं, दुम्मनसो भावो दोमनस्सं, सोमनस्सं.
सरादो णानुबन्धे उवण्णस्सावङ होति. राघवो, जम्बवं.
यकारादो पच्चये गोस्सुवण्णस्स च अवङ होति. गब्यं, भातब्यो.
यकारादो पच्चये अवण्णिवण्णानं लोपो होति. दायज्जं, कारुञ्ञं, आधिपच्चं, देप्पं. बहुलंविधाना क्वचि न होति किच्चयं.
अन्तो सरो आदिम्हि यस्सावयवस्स, तस्स लोपो होति रानुबन्धे. कित्तकं, पेत्तेय्यं.
किसस्स महतो इमे कसमहा होन्ति यथाक्कमं, कसिमा, महिमा.
आयुस्स ¶ आयसादेसो होति मन्तुम्हि. आयस्मा.
वुद्धस्स जो होति इयइट्ठेसु, जेय्यो, जेट्ठो.
१३६. बाळ्हन्तिकपसत्थानं साध नेद सा.
इयइट्ठेसु बाळ्हन्तिकपसत्थानं साध नेद सा होन्ति यथाक्कमं. साधियो, साधिट्ठो, नेदियो, नेदिट्ठो, सेय्यो, सेट्ठो.
इयइट्ठेसु अप्पयुवानं कण कना होन्ति यथाक्कमं. कणियो कणिट्ठो, कनियो कनिट्ठो.
वी मन्तु वन्तूनं लोपो होति इयइट्ठेसु. अतिसयेन मेधावी मेधियो, मेधिट्ठो, अतिसयेन सतिमा सतियो, सतिट्ठो, अतिसयेन गुणवा गुणियो, गुणिट्ठो.
डेपरे सत्यन्तस्स तिकारस्स लोपो होति, वीसं सतं, तिंसं सतं.
त्तके परे एतस्स एट होति. एत्तकं.
णिकस्स ¶ वा इयो होति, सक्यपुत्तियो, सक्यपुत्तिको.
१४२. अधातुस्स का-स्यादितो घे-स्सि.
घे परे अधातुस्स यो ककारो, ततो पुब्बस्स अकारस्स बहुलं इ होति सचे घो न स्यादितो परो होति. बालिका, कारिका, अधातुस्साति किं? सका, केति किं? नन्दना, अस्यादितोति किं? बहुपरिब्बाजका मथुरा, बहुचम्मिकाति ककारेन स्यादिनो ब्यवहितत्ता सिद्धं, घेति किं? बालको, अस्साति किं? बहुकत्तुका साला.
इति मोग्गल्लाने ब्याकरणे वुत्तियं
णादिकण्डो चतुत्थो.