📜

५. पञ्चमो कण्डो (खादि)

. तिज मानेहि ख सा खमा वीमंसासु.

खन्तियं तिजा वीमंसायं माना च खसप्पच्चया होन्ति यथाक्कमं, तितिक्खा, वीमंसा, तितिक्खति, वीमंसति. खमावीमंसा, सूति किं? तेजनं, तेजो, तेजयति, माननं, मानोमानेति.

. किता तिकिच्छासंसयेसु छो.

तिकिच्छायं संसये च वत्तमाना किता छो होति. तिकिच्छा, विचिकिच्छा, तिकिच्छति, विचिकिच्छति. अञ्ञत्र निकेतो, संकेतो, केतनं, केतो, केतयति.

. निन्दायं गुप बधा बस्स भो च.

निन्दायं वत्तमानेहि गुप बधेहि छो होति बस्स भो च. जिगुच्छा, बीभच्छा, जिगुच्छति, बीभच्छति, अञ्ञत्र गोपनं, गोपो, गोपेति, बधको.

. तुंस्मा लोपो चिच्छायं ते.

तुमन्ततो इच्छायमत्थे ते खसछा होन्ति बहुलं, लोपो च तुंपच्चयस्स होति सुतत्ता, बुभुक्खा, जिगीसां, जिघच्छा, बुभुक्खति, जिगीसति जिघच्छति. इध कस्मा न होति ‘भोत्तुमिच्छती’ति? पदन्तरेनाभिधाना. तुंस्माति किं? भोजनमिच्छति. इच्छायन्ति किं? भुञ्जितुं गच्छति. कथं ‘कूलं विपति सती’ति? यथा कूलं पतितु मिच्छतीति वाक्यं होति, एवं वुत्तिपि होस्सति. वाक्यमेव चरहि कथं होति? लोकस्स तथा वचनिच्छाय.

. ईयो कम्मा.

इच्छाकम्मतो इच्छायमत्थे ईयप्पच्चयो होति. पुत्तमिच्छति पुत्थीयति. कम्माति किं? असिनेच्छति. इध कस्मा न होति ‘रञ्ञोपुत्तमिच्छती’ति? सापेक्खत्ता, न हि अञ्ञमपेक्खमानो अञ्ञेन सहेकत्थिभावमनुभवितुं सक्कोति. इधापि चरहि न सिया ‘अत्तनो पुत्त मिच्छती’ति? नेवेत्थ भवितब्बं, न हि भवति ‘अत्तनो पुत्तीयती’ति, कथं चरहि पुत्तस्स अत्तनियता-वगम्यते ? अञ्ञस्सासुतत्ता इच्छाय च तब्बिसयत्ता.

. उपमानाचारे.

कम्मतो उपमाना आचारत्थे ईयो होति. पुत्तमि-वा-चरति पुत्तीयति माणवकं, उपमानाति किं? पुत्तमाचरति.

. आधारा.

आधारतू-पमाना आचारत्थे ईयो योति. कुटियमिवा-चरति कुटीयती पासादे, पासादीयति कुटियं भिक्खु.

. कत्तुतायो.

कत्तुतू-पमाना आचारत्थे आयो होति. पब्बतो इवाचरति पब्बतायति.

. य्चत्थे.

कत्तुतो अभूततब्भावे आयो होति बहुलं. भुसायति, पटपटायति, लोहितायति, कत्तुतोत्वेव? (अभुसं) भुसं करोतीहि, इह कस्मा न होति ‘भुसी भवती’ति? वुत्तत्थताय.

१०. सद्दादीनि करोति.

सद्दादीहि दुतियन्तेहि करोतीति अस्मिं अत्थे आयो होति. सद्दायति, वेरायति, कलहायति, धूपायति.

११. नुमोत्व-स्सो.

नमोइच्चस्मा करोतीति अस्मिं अत्थे अस्सो होति. नमस्सति तथाग्तं.

१२. धात्वत्थे नामस्मि.

नामस्मा धात्वत्थे बहुलमिहोति. हत्थिना अतिक्कमति अतिहत्थयति, वीणाय उपगायति उपवीणयति, दळ्हं करोति विनयं दळ्हयति, विसुद्धा होति रत्ति विसुद्धयति, कुसलं पुच्छति कुसलयति.

१३. सच्चादीहापि.

सच्चादीहि धात्वत्थे आपि होति. सच्चापेति, अत्थापेति, वेदापेति, सुक्खापेति, सुखापेति, दुक्खापेति.

१४. क्रियत्था.

अयमधिकारो आसत्थपरिसमत्तिया. क्रिया अत्थो यस्स सो क्रियत्थो धातु.

१५. चुरादितो णि.

चुरादीहि क्रियत्थेहि सकत्थे णि परो होति बहुलं. णकारो वुद्ध्यत्थो, एवमञ्ञत्रापि, चोरयति, लाळयति, कथं ‘रज्जं कारेती’ति? योगविभागतो.

१६. पयोजकब्यापारे णापि च.

कत्तारं यो पयोजयति, तस्स ब्यापारे क्रियत्था णिणापी होन्ति बहुलं, कारेति, कारापेति. ननु च कत्तापि करणादीनं पयोजकोति तंब्यापारेपि णिणापी पापुणन्ति? पयोजकग्गहणसामत्थिया न भविस्सन्ति चुरादीहि विसुं वचनसामत्थिया च. अतो भिय्यो णापियेव, णियेवुवण्णतो, द्वयमेवञ्ञेहि.

१७. क्यो भावकम्मेस्व-परोक्खेसु मान न्त त्यादीसु. भावकम्मविहितेसु परोक्खावज्जितेसु मानन्तत्यादीसु परेसु क्यो होति क्रियत्था. न्तग्गहणमुत्तरत्थं, ककारो अवुद्ध्यत्थो एवमुत्तरत्रापि. ठीयमानं, ठीयते, सूयमानं, सूयते, अपरोक्खेसु मानन्तत्यादीसूति किं? बभूव देवदत्तेन, बिभिद कुसुलो. भिज्जते कुसुलो सयमेवाति ‘भिज्जते’ति सवना कम्मता-वगम्यते, ‘सयमेवा’ति सवनतो कत्तुता, कत्तुतावचनिच्छायन्तु ‘भिन्दति कुसुलो अत्तान’न्ति भवति, एवमञ्ञम्पि यथागममनुगन्तब्बं. ‘अपरोक्खेसु मानन्तत्यादीसू’ति अयमधिकारो आ ‘तनादित्वो’ति ५.२६. अपिच एते क्यादयो त्यादीसु परभूतेसु कत्तुकम्मभाव विहितेसु क्यलादीनं विधानतो तेस्वेव विञ्ञायन्तीति अकम्मकेहि धातूहि कत्तुभावेसु, सकम्मकेहि कत्तुकम्मेसु, कम्मावचनिच्छायं भावे च भवन्तीति वेदितब्बा. यस्स पन धातुस्स किरिया कम्ममपेक्खते, सो सकम्मको, यस्स तु किरिया कत्तुमत्तमपेक्खते, स्वाकम्मकोति ञातब्बं.

१८. कत्तरि लो.

क्रियत्थतो अपरोक्खेसु कत्तुविहितमान न्तत्यादीसु लो होति. लकारो, ‘‘ञिलस्से’’ति ५-१६३ विसेसनत्थो. पचमानो, पचन्तो, पचति.

१९. मं च रुधादीनं.

रुधादितो कत्तुविहितमानन्त त्यादीसु लो होति मं च अन्तसरा परो. मकारो-नुबन्धो, अकारो उच्चारणत्थो. रुन्धमानो, रुन्धन्तो, रुन्धति.

२०. णिणाप्यापीहि वा.

णिणाप्यापीहि कत्तुविहितमानन्त त्यादीसु लो होति विभासा, ओरयन्तो, चोरेन्तो, कारयन्तो, कारेन्तो, कारापयन्तो, कारापेन्तो, सच्चापयन्तो, सच्चापेन्तो, चोरयति, चोरेति, कारयति, कारेति, कारापयति, कारापेति, सच्चापयति, सच्चापेति. ववत्थितविभासत्थो-यं वासद्दो, तेन माने निच्चं, चोरयमानो, कारयमानो, कारापयमानो, सच्चापयमानो.

२१. दिवादीहि यक.

दिवादीहि लविसये यक होति. दिब्बन्तो, दिब्बति.

२२. तुदादीहि को.

तुदादीहि लविसये को होति. तुदमानो, तुदन्तो, तुदति.

२३. ज्यादीहि क्ना.

जिआदीहि लविसये क्ना होति. जिनन्तो, जिनाति. कथं ‘जयन्तो’ जयती, ति? भूवादिपाठा.

२४. क्यादीहि क्णा.

कीआदीहि लविसये क्णा होति. किणन्तो, किणाति.

२५. स्वादीहि क्णो.

सुआदीहि लविसये क्णो होति. सुणमानो, सुणन्तो, सुणोति. कथं सुणातीति? क्यादिपाठा.

२६. तनादित्वो.

तनादितो लविसये ओ होति. तनोति.

२७. भावकम्मेसु तब्बा-नीया.

तब्बअनीया क्रियत्था परे भावकम्मेसु बहुलं भवन्ति. कत्तब्बं, करणीयं, कत्तब्बो कटो, करणीयो. बहुलाधिकारा करणादीसुपि भवन्ति, सिनानीयं चुण्णं, दानीयो ब्राह्मणो, सम्मावत्तनीयो गुरु, पवचनीयो उपज्झायो, उपट्ठानीयो सिस्सो.

२८. घ्यण.

भावकम्मेसु क्रियत्था परो घ्यण होति बहुलं. वाक्यं, कारियं, चेय्यं, जेय्यं.

२९. आस्से च.

आतोघ्यण होति भावकम्मेसु, आस्स ए च. देय्यं.

३०. वदादीहि यो.

वदादीहि क्रियत्थेहि यो होति बहुलं भावकम्मेसु. वज्जं, मज्जं, गम्मं. (४२) ‘‘भुजान्ने’’, भोज्जो ओदनो, भोज्जा यागु, भोग्गमञ्ञं.

३१. किच्च घच्च भच्च भब्ब लेय्या.

एते सद्दा यप्पच्चयन्ता निपच्चन्ते.

३२. गुहादीहि यक.

गुतादीहि क्रियत्तेहि भावकम्मेसु यक होति. गुय्हं, दुय्हं, सिस्सो. सिद्धा एवेते तब्बादयो पेसातिसग्गपत्तकालेसुपि गम्यमानेसु सामञ्ञेनविधानतो, त्वया खलु कटो कत्तब्बो, करणीयो, कारियो, किच्चो, एवं त्वया कटो कत्तब्बो, भोता कटो कत्तब्बो, भोतो हि पत्तो कालो कटकरणे. एवं उद्धमोहुत्तिकेपि वत्तमानतो पेसादीसु सिद्धा एव. तथा अरहे कत्तरि सत्तिविसिट्ठे च पतीयमाने आवस्सकाधमीणताविसिट्ठे च भावादो सिद्धा, उद्धंमुहुत्ततो-भोता कटो कत्तब्बो, भोता रज्जं कत्तब्बं. भवं अरहो, भोता सारो वहितब्बो, भवं सक्को, भोता अवस्सं कटो कत्तब्बो, भोता निक्खो दातब्बो.

३३. कत्तरि ल्तुणका.

कत्तरि कारके क्रियत्था ल्तुणका होन्ति बहुलं. पठिता, पाठको. बहुलमित्वेव? पादेहि हरीयतीति पादहा-रको , गले चुप्पतेति गलेचोपको. सिद्धोव ल्तु, अरहे सीलसाधुधम्मेसु च सामञ्ञविहितत्ता, भवं खलु कञ्ञाय परिग्गहिता, भवमेतं अरहति. सीलादीसु-खल्वपि उपादाता कुमारके, गन्ता खेलं, मुण्डयितारो साविट्ठायना वधुं कतपरिग्गहं.

३४. आवी.

क्रियत्था आवी होति बहुलं कत्तरि. भयदस्सावी. अप्पविसयतञ्ञापनत्थं भिन्नयोगकरणं, सामञ्ञविहितत्ता सीला दीसु च होतेव.

३५. आसिंसायमको.

आसिंसायं गम्यमानायं क्रियत्था अको होति कत्तरि. जीवतूति जीवको, नन्दतूति नन्दको, भवतूति भवको.

३६. करा णनो.

करतो कत्तरि णनो होति. करोतीति कारणं, कत्तरीति किं? करणं.

३७. हातो वीहिकालेसु.

हातो वीहिस्मिं काले च णनो होति कत्तरि. हायना नाम विहयो, हायनो संवच्छरो, वीहिकालेसूति किं? हाता.

३८. विदा कू.

विदस्मा कू होति कत्तरि. विदू, लोकविदू.

३९. वितो ञातो.

विपुब्बा ञाइच्चस्मा कू होति कत्तरि. विञ्ञू. वितोति किं? पञ्ञा.

४०. कम्मा.

कम्मतो परा ञाइच्चस्मा कू होति कत्तरि. सब्बञ्ञू, कालञ्ञू.

४१. क्वचण.

कम्मतो परा क्रियत्था क्वचि अण होति कत्तरि. कुम्भकारो, सरलावो, मन्तज्झायो, बहुलाधिकारा इध न होति आदिच्चं पस्सति, हिमवन्तं सुणोति, गामं गच्छति. क्वचीति किं? कम्मकरो.

४२. गमा रू.

कम्मतो परा गमा रू होति कत्तरि. वेदगू पारगू.

४३. समानञ्ञ भवन्त यादितू-पमाना दिसा कम्मे रीरिक्खका.

समानादीहि यादीहि चोपमानेहि परा दिसा कम्मकारके रीरिक्खका होन्ति. समानो विय दिस्सतीति सदी सदिक्खो सदिसो. अञ्ञादी अञ्ञादिक्खो अञ्ञादिसो. भवादी भवादिक्खो भवादिसो. यादी यादिक्खो यादिसो. त्यादी त्यादिक्खो त्यादिसो. समानादीहीति किं? रुक्खो विय दिस्सति. उपमानाति किं? सो दिस्सति. कम्मेति किं? सो विय पस्सति. रकारा अन्तसरादिलोपत्था, ककारो एकाराभावत्थो.

४४. भावकारकेस्व-घण घका.

भावे कारके च क्रियत्था अ घण घ का होन्ति बहुलं. अ-पग्गहो, निग्गहो, करो, गरो, चयो, जयो, रवो, भवो, पचो, वचो, अन्नदो, पुरिन्ददो, ईसक्करो, दुक्करो, सुकरो. घण-भावे पाको, चागो, भावो, कारकेपि सञ्ञायं ताव पज्जतेनेनाति पादो, रुजतीति रोगो, विसतीति वेसो, सरति कालन्तरन्ति सारो थिरंसो, दरीयन्ते एतेहीति दारा, जीरयति एतेनाति जारो, असञ्ञायम्पि दायो दत्तो, लाभो लद्धो, घ-वको, निपको, क-पियो, खिपो, भुजो, आयुधं.

४५. दाधात्वि.

दाधाहि बहुलमि होति भावकारकेसु. आदि, निधि, वालमि.

४६. वमादीय्यथु.

वमादीहि भावकारकेस्वथु होति. वमथु, वेपथु, (अवथु, सयथु).

४७. क्वि.

क्रियत्था क्वि होति बहुलं भावकारकेसु. ककारो कानुबन्धकारियत्थो, अभिभू, सयम्भू, भत्तग्गं, (दानग्गं) सलाकग्गं, सभा, पभा.

४८. अनो.

क्रियत्ता भावकारकेस्वनो होति. गमनं, दानं, सम्पदानं, अपादानं, अधिकरणं, चलनो, जलनो, कोधनो, कोपनो, मण्डनो, भूसनो.

४९. इत्थियमण त्ति क यक या च.

इत्थिलिङ्गे भावे कारके च क्रियत्था अआदयो होन्ति अनो च बहुलं. अ तितिक्खा, वीमंसा, जिगुच्छा, पिपासा, पुत्तिया ईहा भिक्खा, आपदा, मेधा, गोधा, णकारा, हारा, तारा, धारा, आरा, क्ति-इट्ठि, सिट्ठि, भित्ति, भत्ति, तन्ति भूति, क-गुहा, रुजा, मुदा, यक-विज्जा, इज्जा, य-सेय्या, समज्जा, पब्बज्जा, परिचरिया, जागरिया, अनकारणा, हारणा, वेदना, वन्दना, उपासना.

५०. जाहाहि नि.

जाहाइच्चेतेहि नि होतित्थियं. जानि, हानि.

५१. करा रिरियो.

करतो रिरियो होतित्थियं. करणं किरिया. कथं ‘क्रिया’ति? ‘‘क्रियायं’’ति निपातना.

५२. इकिती सरूपे.

क्रियत्थस्स सरूपे-भिधेय्ये क्रियत्था परे इकिती होन्ति, वचि, युधि, पचति, ‘अकारो ककारो’ति आदीसु कारसद्देन समासो, यथा एवकारोति.

५३. सीलाभिक्खञ्ञा-वस्सकेसु णी.

क्रियत्था णी होति सीलादीसु पतीयमानेसु, उण्हभोजी, खीरपायी, अवस्सकारी, सतन्दायी.

५४. थावरित्तर भङ्गुर भिदुर भासुर भस्सरा.

एते सद्दा निपच्चन्ते सीले गम्यमाने.

५५. कत्तरि भूते क्तवन्तु क्तावी.

भूते-त्थे वत्तमानतो क्रियत्था क्तवन्तुत्तावी होन्ति कत्तरि. विजितवा, विजितावी, भूतेति अधिकारो याव ‘‘आहारत्था’’ति (५-६०).

५६. क्तोभावकम्मेसु.

भावे कम्मे च भूते क्तो होति. आसितं भवता. कतो कटो भवता.

५७. कत्तरि चारम्भे.

क्रियारम्भे कत्तरि क्तो होति यथापत्तञ्च. पकतो भवं कटं, पकतो कटो भवता, पसुत्तो भवं, पसुत्तं भवता.

५८. ठा-स वस सिलिस सी रुह जर जनीहि.

ठादीहि कत्तरि क्तो होति यथापत्तञ्च. उपट्ठितो गुरुं भवं, उपट्ठितो गुरु भोता, उपासितो गुरुं भवं, उपासितो गुरु भोता, अनुवुसितो गुरुं भवं, अनुवुसितो गुरु भोता, आसिलिट्ठो गुरुं भवं, आसिलिट्ठो गुरु भोता, अधिस्सितो खटोपिकं भवं, अधिस्सिता खटोपिका भोता, आरळ्हो रुक्खं भवं, आरुळ्हो रुक्खो भोता, अनुजिण्णो वसलिं देवदत्तो, अनुजिण्णा वसली देवदत्तेन, अनुजातो माणवको माणविकं, अनुजाता माणविका माणवकेन.

५९. गमनत्थाकम्मकाधारे च.

गमनत्थतो अकम्मकतो च क्रियत्था आधारे क्तो होति कत्तरि च यथापत्तञ्च, इदमेसं यातं, इह ते याता, इह तेहि यातं, अयं तेहि यातो पथो, इदमेसमासितं, इह ते आसिता, इहतेहि आसितं, ‘देवो चे वुट्ठो सम्पन्ना सालयो’ति कारणसामग्गीसम्पत्ति एत्थाभिमता.

६०. आहारत्था.

अज्झोहारत्था आधारे क्तो होति यथापत्तञ्च, इदमेसं भुत्तं, इदमेसं पीतं, इह तेहि भुत्तं, इह तेहि पीतं, ओदनो तेहि भुत्तो पीतमुदकं, अकत्तत्थो योगविभागो, कथं ‘पीता गावो’ति? पीतमेसं विज्जतीति पीता, बाहुलका वा, ‘पस्सिन्नो’ति या एत्थ भूतकालता, तत्र त्तो, एवं रञ्ञं मतो रञ्ञं इट्ठो, रञ्ञं बुद्धो, रञ्ञं पूजितो, एवं सीलितो, रक्खितो, खन्तो, आकुट्ठो, रुट्ठो, रुसितो, अभिब्याहटो, दयियो, हट्ठो, कन्ता, संयतो, अमतो, ‘कट्ठ’न्ति भूततायमेव हेतुनो, फलं त्वत्र भावि.

६१. तुं ताये तवे भावे भविस्सति क्रियायं तदत्थाय.

भविस्सति अत्थे वत्तमानतो क्रियत्था भावे तुं ताये तवे होन्ति क्रियायं तदत्थायं पतीयमानायं. कातुं गच्छति, कत्ताये गच्छति, कातवे गच्छति, इच्छति भोत्तुं कामेति भोत्तुन्ति इमीनाव सिद्धं, पुनब्बिधाने त्विहापि सिया ‘इच्छन्तो करोती’ति, एवं सक्कोति भोत्तुं, जानाति भोत्तुं, गिलायति भोत्तुं, घटते भोत्तुं, आरभते भोत्तुं, लभते भोत्तुं, पक्कमति भोत्तुं, उस्सहति भोत्तुं, अरहति भोत्तुं, अत्थि भोत्तुं, विज्जति भोत्तुं, वट्ट तिभोत्तुं, कप्पति भोत्तुन्ति. तथा पारयति भोत्तुं, पहु भोत्तुं, समत्थो भोत्तुं, परियत्तो भोत्तुं, अलं भोत्तुन्ति भवतिस्स सब्बत्थ सम्भवा. तथा कालो भोत्तुं. समयो भोतुं, वेला भोतुन्ति, यथा भोत्तुंमनो, सोत्तुं सोतो, दट्ठुं चक्खु, युज्झितुं धनु, वत्तुं जळो, गन्तुमनो, कत्तुमलसोति, उच्चारणन्तु वत्तायत्तं. भावेति किं? करिस्सामीति गच्छति, क्रियायन्ति किं? भिक्खिस्सं इच्चस्स जटा, तदत्थायन्ति किं? गच्छिस्सतो ते भविस्सति भत्तं भोजनाय.

६२. पटिसेधे-लंखलूनं तुन त्वान त्वा वा.

अलं खलुसद्दानं पटिसेधत्थानं पयोगे तुनादयो वा होन्ति भावे. अलं सोतुन, खलु सोतुन, अलं सुत्वान, धलु सुत्वान, अलं सुत्वा, खलु सुत्वा, अलं सुतेन, खलु सोतेन, अलं खलूनन्ति किं? मा होतु, पटिसेधेति किं? अलङ्कारो.

६३. पुब्बेककत्थुकानं.

एको कत्ता येसं ब्यापारानं, तेसु यो पुब्बो, तदत्थतो क्रियत्था तुनादयो होन्ति भावे, सोतुन याति, सुत्वान, सुत्वा वा, एककत्तुकानन्तिकिं? भुत्तस्मिं देवदत्ते यञ्ञदत्तो वजति, पुब्बाति किं? भुञ्जभि च पचति च. ‘अप्पत्वा नदिं पब्बतो अतिक्कम्म पब्बतं नदी’ति भूधातुस्स सब्बत्थ सम्भवा एककत्तुकता पुब्बकालता च गम्यते. ‘भुत्वा भुत्वा गच्छतीति’ इमिनाव सिद्धं आभिक्खञ्ञन्तु द्विब्बचनावगम्यते. कथं ‘जीवग्गाहं अगाहयि, कायप्पचालकं गच्छन्ती’ति आदि? घणन्तेन क्रियाविसेसनेन सिद्धं यथा ‘ओदनपाकं सयती’ति.

६४. न्तो कत्थरि वत्तमाने.

वत्तमानत्थे वत्तमानतो क्रियत्ता न्तो हो ति कत्तरि, तिट्ठन्तो.

६५. मानो.

वत्तमानत्थे वत्तमानतो क्रियत्था मानो होति, कत्तरि. तिट्ठमानो.

६६. भावकम्मेसु.

वत्तमानत्थे वत्तमानतो क्रिंयत्था भावे कम्मेच मानो होति. ठीयमानं, पच्चमानो ओदनो.

६७. ते स्सपुब्बानागते.

अनागतत्थे वत्तमानतो क्रियत्था तेन्तमाना स्सपुब्बा होन्ति. ठस्सन्तो, ठस्समानो, ठीयिस्समानं, पच्चिस्समानो ओदनो.

६८. ण्वादयो.

क्रियत्था परे बहुलं ण्वादयो होन्ति. चारु, दारु.

६९. खछसान मेकस्सरोदि द्वे.

खछसप्पच्चयन्तानं क्रियत्थानं पठमेकस्सरं सद्दरूपं द्वे भवति. तितिक्खा, जिगुच्छा, वीमंसा.

७०. परोक्खायञ्च.

परोक्खायं पठमेकस्सरं सद्दरूपं द्वे भवति. जगाम, चकारो अनुत्तसमुच्चयत्थो, तेनञ्ञत्रापि यथागमं, जहाति, जहितब्बं, जहितुं, दद्दल्लति, चङ्कमति. ‘लोलुपो, मोमूहोति ओत्तं तदमिनादिपाठा.

७१. आदिस्मा सरा.

आदिभूता सरा परमेकस्सरं द्वे होति, असिसिसति, आदिस्माति किं? जजगार, सराति किं? पपाच.

७२. न पुन.

यं द्विभूतं, न तं पुन द्वित्तमापज्जते, तितिक्खिसति, जिगुच्छिसति.

७३. यथिट्ठं स्यादिनो.

स्याद्यन्तस्स यथिट्ठमेकस्सरमादिभूतमञ्ञं वा यथागमं द्वित्तपज्जते, पुपुत्तीयिसति, पुतित्तीयिसति, पुत्तीयियिसति.

७४. रस्सो पुब्बस्स.

द्वित्ते पुब्बस्स सरो रस्सो होति. ददाति.

७५. लोपो-नादिब्यञ्जनस्स.

द्वित्ते पुब्बस्सादितो-ञ्ञस्स ब्यञ्जनस्स लोपो होति. असिसिसति.

७६. खछसेस्वस्सि.

द्वित्ते पुब्बस्स अस्स इ होति खछसेसु. पिपासति, जिघंसति, खछसेसूति किं? जहाति, अस्साति किं? बुभुक्खति.

७७. गुपिस्सुस्स.

द्वित्ते पुब्बस्स गुपिस्स उस्स इ होति खछसेसु, जिगुच्छति.

७८. चतुत्थदुतियानं ततियपठमा.

द्वित्ते पुबेसं चतुत्थदुतियानं ततियपठमा होन्ति. बुभुक्खति, चिच्छेद.

७९. कवग्गहानं चवग्गजा.

द्वित्ते पुब्बेसं कवग्गहानं चवग्गजा होन्ति यथाक्कमं. चुकोप, जहाति.

८०. मानस्स वी परस्स च मं.

द्वित्ते पुब्बस्स मानस्स वी होति परस्स च मं, वीमंसति.

८१. कितस्सासंसये ति वा.

संसयसो-ञ्ञस्मिं वत्तमानस्स द्वित्ते पुब्बस्स कितस्स वा ति होति. तिकिच्छति, चिकिच्छति, असंसयेति किं? विचिकिच्छति.

८२. युवण्णानमेओ पच्चये.

इवण्णुवण्णन्तानं क्रियत्थानं एओहोन्ति यथाक्कमं पच्चये. चेतब्बं, नेतब्बं, सोतब्बं, भवितब्बं.

८३. लहुस्सुपन्तस्स.

लहुभूतस्स उपन्तस्स युवण्णस्स एओ होन्ति यथाक्कमं. एसितब्बं, कोसितब्बं, लहुस्साति किं? धूपिता, उपन्तस्साति किं? रुन्धति.

८४. अस्सा णानुबन्धे.

णकारानुबन्धे पच्चये परे उपन्तस्स अकारस्स आ होति. कारको.

८५. न ते कानुबन्धनागमेसु.

ते एओआ कानुबन्धे नागमे च न होन्ति. चितो, सुतो, दिट्ठो, पुट्ठो, नागमे ‘वना’दिना (१.४५) चिनितब्बं, चिनितुं, सुणितब्बं, सुणितुं पापुणितब्बं, पापुणितुं, धुनितब्बं, धुनितुं, धुननं, धुनयितब्बं, धुनापेतब्बं, धुनयितुं धुनापेतुं, धुनयनं, धुनापनं, धुनयति, धुनापेति, पीनेतब्बं, पीनयितुं, पीननं, पीनितुं, पीनयति, सुनोति, सिनोति, दुनोति, हिनोति, पहिणिथब्बं, पहिणितुं, पहिणनं.

८६. वा क्वचि.

ते क्वचि वा न होन्ति कानुबन्धनागमेसु. मुदितो, रुदितं, रोदितं.

८७. अञ्ञत्रापि.

कानुबन्धनागमतो-ञ्ञस्मिम्पि ते क्वचि, नु होन्ति. खिपको, पनूदनं, वधको.

८८. प्ये सिस्सा.

सिस्स आ होति प्यादेसे, निस्साय.

८९. एओनमयवा सरे.

सरे परे एओनं अयअवा होन्ति. जयो, भवो, सरति किं? जेति, अनुभोति.

९०. आयावा णानुबन्धे.

एओनं आयावा होन्ति सरादो णानुबन्धे. नाययति, भावयति, ‘सयापेत्वा’तिआदीसु रस्सत्तं.

९१. आस्साणापिम्हि युक.

आकारन्तस्स क्रियत्थस्स युक होति णापितो-ञ्ञस्मिं णानुबन्धे. दायको, णानुबन्धेत्वेव? दानं, अणापिम्हीति किं? दापयति.

९२. पदादीनं क्वचि.

पदादीनं युक होति क्वचि. निपज्जितब्बं, निपज्जितुं निपज्जनं, पमज्जितब्बं, पमज्जितुं, पमज्जनं, क्वचीति किं? पादो.

९३. मं वा रुधादीनं.

रुधादीनं क्वचि मं वा होति. रुन्धितुं, रुज्झितुं, क्वचित्वेव? निरोधो.

९४. क्विम्हि लोपो-न्तब्यञ्जनस्स.

अन्तब्यञ्जनस्स लोपो होति क्विम्हि. भत्तं गसन्ति गण्हन्ति वा एत्थाति भत्तग्गं.

९५. पररूपमयकारे ब्यञ्जने.

क्रियत्थानमन्तब्यञ्जनस्स पररूपं होति यकारतो-ञ्ञस्मिं ब्यञ्जने. भेत्तब्बं, ब्यञ्जनेति किं? भिन्दितब्बं, अयकारेति किं? भिज्जति.

९६. मनानं निग्गहीतं.

मकारनकारन्तानं क्रियत्थानं निग्गहीतं होति अयकारे ब्यञ्जने. गन्तब्बं, जङ्घा, ब्यञ्जनेत्वेव? गमनं, अयकारेत्वेव? गम्यते.

९७. न ब्रूस्सो.

ब्रूस्स ओ न होति ब्यञ्जने. ब्रूमि, ब्यञ्जनेत्वेव? अब्रवि.

९८. कगा चजानं घानुबन्धे.

घानुबन्धे चकारजकारन्तानं क्रियत्थानं कगा होन्ति यथाक्कमं. वाक्यं, भाग्यं.

९९. हनस्स घातो णानुबन्धे.

हनस्स घातो होति णानुबन्धे. आघातो.

१००. क्विम्हि घो परिपच्च-समोहि.

पय्यादीहि परस्स हनस्स घो होति क्विम्हि. पलिघो, पटिघो, अघं रस्सत्तं निपातना, सङ्घो, ओघो.

१०१. परस्स घं से.

द्वित्ते परस्स हनस्स घं होति से. जिघंसा.

१०२. जिहरानं गी.

द्वित्ते परेसं जितरानं गी होति से. विजिगीसा, जिगीसा.

१०३. धास्स हो.

द्वित्ते परस्स धास्स ह होति. दहति.

१०४. णिम्हि दीघो दुसस्स.

दुसस्स दीघो होति णिम्हि. दुसितो. णिम्हीति किं? दुट्ठो.

१०५. गुहिस्स सरे.

गुहिस्स दीघो होति सरे. निगूहनं सरेति किं? गुय्हं.

१०६. मुहबहानञ्च ते कानुबन्धे-त्वे.

मुहबहानं गुहिस्स च दीघो होति तकारादो कानुबन्धे त्वानत्वावज्जिते, मूळ्हो, बाळ्हो, गूळ्हो, तेति किं? मुय्हति, कानुबन्धेति-किं? मुय्हितब्बं, अत्वेति किं? मुय्हित्वान, मुय्हित्वा, ‘ते कानुबन्धे-त्वे’ति अयमधिकारो याव ‘‘सासस्स सिस्वे’’ति -११७.

१०७. वहस्सुस्स.

वहस्स उस्स दीघो होति ते कानुबन्धे त्वानत्वावज्जिते. वुट्ठो.

१०८. धास्स हि.

धा=धारणेतीमस्स हि होति ते कानुबन्धे त्वानत्वावज्जिते. निहितो, निहितवा.

१०९. गमादिरानं लोपो-न्तस्स.

गमादीनं रकारन्तानं च अन्तस्स लोपो होति ते कानुबन्धे त्वानत्वावज्जिते. गतो, खतो, हतो, मतो, ततो, सञ्ञतो, रतो, कतो, तेत्वेव? गम्यते, कानुबन्धेत्वेव? गन्तब्बं, अत्वेत्वेव? गन्त्वान, गन्त्वा.

११०. वचादीनं वस्सुट वा.

वचादीनं वस्स वा उट होति कानुबन्धे-त्वे. उत्तं, वुत्तं, उट्ठं, वुट्ठं, ‘अत्वेत्वेव? वत्वान, वत्वा.

१११. अस्सु.

वचादीनमस्स उ होति कानुबन्धे-स्वे. वुत्तं, वुट्ठं.

११२. वद्धस्स वा.

वद्धस्स अस्स वा उ होति कानुबन्धे त्वे. वुद्धो. वद्धो. अत्वेत्वेव? वद्धित्वान, वद्धित्वा, कथं ‘वुत्ती’ति? ‘‘वुत्तीमत्ते’’ति ३-६९. निपातना, ‘वत्ती’ति होतेव यथालक्खणं.

११३. यजस्स यस्स टियी.

यजस्स यस्स टियी होन्ति कानुबन्धे-त्वे. इट्ठं, यिट्ठं, अत्वेत्वेव? यजित्वान, यजित्वा.

११४. ठास्सि.

ठास्सि होति कानुबन्धे-त्वे. ठितो, अत्वेत्वेव? ठत्वान, ठत्वा.

११५. गापानमी.

गापानमी होति कानबन्धे-त्वे. गीतं, पीतं, अत्वेत्वेव? गायित्वा निच्चं यागमो, पास्स तु पीत्वाति बहुलाधिकारा.

११६. जनिस्सा.

जनिस्स आ होति कानुबन्धे-त्वे. जातो. अत्वेत्वेव? जनित्वा.

११७. सासस्स सिस वा.

सासस्स सिस वा होति कानुबन्धे-त्वे. सिट्ठं, सत्थं, सिस्सो, सासियो अत्वेत्वेव? अनुसासित्वान.

११८. करस्सा तवे.

करस्स आ होति तवे. कातवे.

११९. तुंतुनतब्बेसु वा.

तुमादीसु वा करस्सा होति. कातुं कत्तुं, कातुन कत्तुन, कातब्बं कत्तब्बं.

१२०. ञास्स ने जा.

ञाधातुस्स जा होति नकारे. जानितुं, जानन्तो, नेति किं? ञातो.

१२१. सकापानं कुककू णे.

सकआपानं कुककुइच्चेते आगमा होन्ति णकारे. सक्कुणन्तो, पापुणन्तो, सक्कुणोति, पापुणोति, णेति किं? सक्कोति, पापेति.

१२२. नितो चिस्स छो.

निस्मा परस्स चिस्स छो होति. निच्छयो.

१२३. जरसदानमीम वा.

जरसदानमन्तसरा परो ईम होति विभासा. जीरणं, जीरति, जीरापेति, निसीदितब्बं, निसीदनं, निसीदितुं, निसीदति, वाति किं? जरा, निसज्जा, ‘ईम वा’ति योगविभागा अञ्ञेसम्पि, अहीरथ, संयोगादि लोपोत्थस्स.

१२४. दिसस्स पस्स दस्स दस द दक्खा.

दिसस्स पस्सादयो होन्ति विभासा. विपस्सना, विपस्सितुं, विपस्सति, सुदस्सी, पियदस्सी, धम्मदस्सी, सुदस्सं, दस्सनं, दस्सेति, दट्ठब्बं. दट्ठा, दट्ठुं, दुद्दसो, अद्दस, अद्दा, अद्दं, अद्दक्खि, दक्खिस्सति, वात्वेव? दिस्सन्ति बाला.

१२५. समाना रो रीरिक्खकेसु.

समानसद्दतो परस्स दिसस्स र होति वा रीविक्खकेसु. सरी, सदी, सरिक्खो, सदिक्खो, सरिसो, सदिसो.

१२६. दहस्स दस्स डो.

दहस्स दस्स डो होति वा. डाहो, दाहो, डहति, दहति.

१२७. अनघण स्वापरीहि ळो.

आपरीहि परस्स दहस्स दस्स ळो होति अनघणसु. आळहनं, परिळाहो.

१२८. अत्यादिन्तेस्वत्थिस्स भू.

त्यादिन्तवज्जितेसु पच्चयेसु ‘अस=भुवि’इच्चस्स भू होति. भवितब्बं. आदेसविधानमसस्साप्पयोगत्थमेतस्मिं विसये, एतेन कत्थचि कस्सचि धातुस्स अप्पयोगापि ञापितो होति. अत्यादिन्तेसूति किं? अत्थि, सन्तो, अत्थिस्साति किं? अस्सतिस्स मा होतु.

१२९. अआस्साआदीसु.

अआदो, आआदो, स्सादो च अत्थिस्स भू होति. बभूव, अभवा, अभविस्सा, भविस्सति.

१३०. न्तमानन्तियियुंस्वादिलोपो. न्तादिसूत्थिस्सादिलोपो होति. सन्तो, समानो, सन्ति, सन्तु, सिया, सियुं, एतेस्वीति किं? अत्थि.

१३१. पादितो ठास्स वा ठहो क्वचि.

पादीहि किरियाविसेसजोतकेहि सद्देहि परस्स ठास्स क्वचि ठहो वा होति. सण्ठहन्तो सन्तिट्ठन्तो. सण्ठहति, सन्तिट्ठति. प परा अप सं अनु अव ओ नि दु वि अधि अपि अतिसु उ अभि पति परि उप आ पादी. क्वचीति किं? सण्ठिति.

१३२. दास्सियङ.

पादितो परस्स दास्स इयङ होति क्वचि. अनादियित्वा, समादियति, क्वचित्वेव? आदाय.

१३३. करोतिस्स खो.

पादितो परस्स करस्स क्वचि ख होति. सङ्खारो, सङ्खरीयति, करस्साति अवत्वा करोतिस्साति वचनं तिम्हि च विकरणुप्पत्तिञापेतुं.

१३४. पुरास्मा.

पुरा इच्चस्मा निपाता परस्स करस्स ख होति. पुरक्खत्वा, पुरेक्खारो-एत्तं तदमिनादिपाठा.

१३५. नितो कमस्स.

निस्मा परस्स कमस्स क्वचि ख होति, निक्खमति, क्वचित्वेव? निक्कमो.

१३६. युवण्णानमियङुवङ सरे.

इवण्णुवण्णत्तानं क्रियत्थानमियङुवङ होति सरे क्वचि. वेदियति, ब्रुवन्ति, सरेति किं? निवेदेति, ब्रूति, क्वचित्वेव? जयति, भवति.

१३७. अञ्ञादिस्सास्सी क्ये.

ञादितो-ञ्ञस्स आकारन्तस्स क्रियत्थस्स ई होति क्ये. दीयति, अञ्ञादिस्साति किं? ञायति, तायतिं.

१३८. तनस्सा वा.

तनस्स आ होति वा क्ये. तायते, तञ्ञते.

१३९. दीघो सरस्स.

सरन्तस्स क्रियत्थस्स दीघो होति क्ये, चीयते, सूयते.

१४०. सानन्तरस्स तस्स ठो.

सकारन्ततो क्रियत्था परस्सा-नन्तरस्स तकारस्स ठ होति. तुट्ठो, तुट्ठवा, तुट्ठब्बं, तुट्ठि, अनन्तरस्साति किं? तुस्सित्वा.

१४१. कसस्सिम च वा.

कसस्मा परस्सानन्तरस्स तस्स ठ होति कसस्स वा इम च. किट्ठं, कट्ठं, अनन्तरस्सात्वेव? कसितब्बं.

१४२. धस्तोत्रस्ता.

एते सद्दा निपच्चन्ते.

१४३. पुच्छादितो.

पुच्छादीहि क्रियत्थेहि परस्सानन्तरस्स तकारस्स ठ होति. पुट्ठो, भट्ठो, यिट्ठो, अनन्तरस्सात्वेव? पुच्छित्वा.

१४४. सास वस संस ससा थो.

एतेहि परस्सानन्तरस्स तस्स थ होति, सत्थं, वत्थं, पसत्थं, सत्थं. कथमनुसिट्ठो (वुट्ठो) ति? ‘तथनरानं टट्ठणला’ १-५२ ति ट्ठो, अनन्तरस्सात्वेव? सासितुं.

१४५. धो धहभेहि.

धकारहकारभकारन्तेहि क्रियत्थेहि परस्सानन्तरस्स तस्स ध होति. वुद्धो, दुद्धं, लद्धं.

१४६. दहा ढो.

दहा परस्सानन्तरस्स तस्स ढ होति. दड्ढो.

१४७. बहस्सुम च.

बहा परस्सानन्तरस्स तस्स ढो होति, बहस्सुम च ढसन्नियोगेन. बुड्ढो.

१४८. रुहादीहि हो ळ च.

रहादीहि परस्सानन्तरस्स तस्स ह होति ळो चान्तस्स. आरुळ्हो, गूळ्हो, वूळ्हो, बाळ्हो, (ओगाळ्हो), अनन्तरस्सात्वेव? आरोहितुं.

१४९. मुहा वा.

मुहा परस्सानन्तरस्स तस्स ह होति वा ळो चान्तस्स हसन्नियोगेन. मूळ्हो, मुद्धो.

१५०. भिदादितो नो क्तक्तवन्तूनं.

भिदादितो परेसं क्तक्तवन्तूनं तस्स नो होति. भिन्नो भिन्नवा, छिन्नो छिन्नवा, छन्नो छन्नवा, छिन्नो खिन्नवा, उप्पन्नो उप्पन्नवा, सिन्नो, सिन्नवा, सन्नो सन्नवा, पीनो पीनवा, सूनो सूनवा, दीनो दीनवा, डीनो डीनवा, लीनो लीनवा, लूनो लूनवा, क्तक्तवन्तूनन्ति किं? भित्ति, छित्ति, भेत्तुं, छेत्तुं.

१५१. दात्विन्नो.

दातो परेसं क्तक्तवन्तूनं तस्स इन्नो होति. दिन्नो, दिन्नवा.

१५२. किरादीहि णो.

किरादीहि परेसं क्तक्तवन्तूनं तस्सानन्तरस्स ण होति, किण्णो किण्णवा, पुण्णो पुण्णवा, खीणो खीणवा.

१५३. तरादीहि रिण्णो.

तरादीहि परेसं क्तक्तवन्तूनं तस्स रिण्णो होति. तिण्णो तिण्णवा, जिण्णो जिण्णवा, चिण्णो चिण्णवा.

१५४. गो सन्जादीहि.

भन्जादीहि परेसं क्तक्तवन्तूनं तस्सानन्तरस्स ग होति. भग्गो भग्गवा, लग्गो लग्गवा, निमुग्गो निमुग्गवा, संविग्गो संविग्गवा.

१५५. सुसा खो.

सुसा परेसं क्तक्तवन्तूनं तस्स खो होति. सुक्खो सुक्खवा.

१५६. पचा को.

पचा परेसं क्तक्तवन्तूनं तस्स को होति. पक्को पक्कवा.

१५७. मुचा वा.

मुचा परेसं क्तक्तवन्तूनं तस्स को वा होति. मुक्को मुत्तो, मुक्कवा मुत्तवा. ‘सक्को’ति ण्वादीसु सिद्धं, क्तक्तवन्तूसु सत्तो, सत्तावात्वेव होति.

१५८. लोपो वड्ढा क्तिस्स.

वड्ढा परस्स क्तिस्स तस्स लोपो होति. वड्ढि.

१५९. क्विस्स.

क्रियत्था परस्स क्विस्स लोपो होति, अभिभू.

१६०. णिणापीनं तेसु.

णिणापीनं लोपो होति तेसु णिणापीसु. कारेन्तं पयोजयति कारेति कारापयति.

१६१. क्वचि विकरणानं.

विकरणानं क्वचि लोपो होति. उदपादि, हन्ति.

१६२. मानस्स मस्स.

क्रियत्था परस्स मानस्स मकारस्स लोपो होति क्वचि. कराणो, क्वचीति किं? कुरुमानो.

१६३. ऊलस्से.

ञिलानमे होति क्वचि. गहेत्वा, अदेन्ति, क्वचित्वेव? वपित्वा.

१६४. प्यो वा त्वास्स समासे.

त्वास्स वा प्यो होति समासे. पकारो ‘‘प्ये सिस्सा’’ ति ५-८८ विसेसनत्थो. अभिभूय, अभिभवित्वा, समासेति किं? पत्वा, क्वचासमासेपि बहुलाधिकारा ‘लतं दन्तेहि छिन्दिय’.

१६५. तुंयाना.

क्त्वास्स वा तुंयाना होन्ति समासे क्वच्चि. अभिहट्ठुं अभिहरित्वा, अनुमोदियान अनुमोदित्वा, असमासेपि बहुलाधि कारा, दट्ठुं दिस्वा, एसमप्पविसयताञापनत्थो योगविभागो.

१६६. हना रच्चो.

हनस्मा परस्स क्त्वास्स रच्चो वा होति समासे. आहच्च, आहनित्वा.

१६७. सासाधिकरा चचरिच्चा.

सासाधीहि परा करा परस्स क्त्वस्स चचरिच्चा होन्ति यथाक्कमं. सक्कच्च सक्करित्वा, असक्कच्च असक्करित्वा, अधिकिच्च अधिकरित्वा.

१६८. इतो च्चो.

इइच्चस्मा परस्स क्त्वास्स च्चो वा होति. अधिच्च अधीयित्वा, समेच्च समेत्वा.

१६९. दिसा वानवा स च.

दिसतो क्त्वास्स वानवा होन्ति वा दिसस्स च स कारो तंसन्नियोगेन. सस्स सविधानं पररूपबाधनत्थं. दिस्वान, दिस्वा पस्सित्वा, कथं ‘नादट्ठा परतो दोस’न्ति? ञापका त्वास्स वलोपो, एवं ‘लद्धा धन’न्ति आदीसु.

१७०. ञि ब्यञ्जनस्स.

क्रियत्था परस्स ब्यञ्जनादिप्पच्चयस्स ञि वा होति. भुञ्जितुं भोत्तुं, ब्यञ्जनस्साति किं? पाचको.

१७१. रा नस्स णो.

रन्ततो क्रियत्था परस्स पच्चयनकारस्स णो होति. अरणं, सरणं.

१७२. न न्तमानत्यादीनं.

रन्ततो परेसं न्तमानत्यादीनं नस्स णो न होति, करोन्तो, कुरुमानो, करोन्ति.

१७३. गमयमिसासदिसानं वा च्छङ.

एतेसं वा च्छङ होति न्तमानत्यादीसु. गच्छन्तो गच्छमानो गच्छति, यच्छन्नो यच्छमानो यच्छति, इच्छन्तो इच्छमानो इच्छति अच्छन्तो अच्छमानो अच्छति, दिच्छन्तो दिच्छमानो दिच्छति, वाति किं? गमिस्सति, ववत्थितविभासा-यं, तेनाञ्ञेसु च क्वचि-इच्छितब्बं इच्छा इच्छितुं, अच्छितब्बं अच्छतुं, अञ्ञेसञ्च योगविभागा-पवेच्छति.

१७४. जरमरानमीयङ.

एतेसमीयङ वा होति न्तमानत्यादीसु. जीयन्तो जीरन्तो, जीयमानो जीरमानो, जीयति जीरति, मीयन्तो मरन्तो, मीयमानो मरमानो, मीयति मरति.

१७५. ठापानं तिट्ठ पिवा.

ठापानं तिट्ठपिवा होन्ति न्तमानत्यादीसु. तिट्ठन्तो, तिट्ठमानो, तिट्ठति, पिवन्तो, पिवमानो, पिवति, वात्वेवि? ठाति, पाति.

१७६. गमवददानं घम्मवज्जदज्जा.

गमादीनं घम्मादयो वा होन्ति न्तमानत्यादीसु. घम्मन्तो, गच्छन्तो, वज्जन्तो वदन्तो, दज्जन्तो ददन्तो.

१७७. करस्स सोस्स कुब्बकुरुकयिरा.

करस्स सओकारस्स कुब्बादयो वा होन्ति न्तमानत्यादीसु. कुब्बन्तो कयिरन्तो करोन्तो, कुब्बमानो कुरुमानो कयिरमानो, कराणो, कुब्बति कयिरति करोति, कुब्बते कुरुते, कयिरते, ववत्थितविभासत्ता वाधिकारस्स भिय्यो मानपरच्छक्केसु कुरु, क्वचिदेव पुब्बछक्के ‘अग्घं कुरुतु, नो भवं, सोस्साति वुत्तत्ता कत्तरियेविमे.

१७८. गहस्स घेप्पो.

गहस्स वा घेप्पो होति न्तमानत्यादीसु. घेप्पन्तो, घेप्पमानो, घेप्पति, वात्वेव? गण्हति.

१७९. णो निग्गहीतस्स.

गहस्स निग्गहीतस्स णो होति. गण्हितब्बं, गण्हितुं, गण्हन्तो.

इतिमोग्गल्लाने ब्याकरणे वुत्तियं

खादिकण्डो पञ्चमो.