📜
६. छट्ठो कण्डो (त्यादि)
१. वत्तमाने ति अन्ति सि थ मि म ते अन्ते से व्हे ए म्हे.
वत्तमाने आरद्धापरिसमत्ते अत्थे वत्तमानतो क्रियत्था त्यादयो होन्ति. गच्छति, गच्छन्ति, गच्छसि गच्छथ, गच्छामि गच्छाम, गच्छते गच्छन्ते, गच्छसे गच्छव्हे, गच्छे गच्छाम्हे. कथं ‘पुरे अधम्मो दिप्पति, पुरा मरामी’ति? वत्तमानस्सेववत्तुमिट्ठत्ता तंसमीपस्स तग्गहणेन गहणा, पुरेपुरासद्देहि वा अनागतत्तावगमे तदा तस्स वत्तमानत्ता, कालब्यत्तयो वा एसो, भवन्तेव हि कालन्तरेपि त्यादयो बाहुलका ‘सन्तेसु परिगूहामि, मा च किञ्च इतो अदं’ ‘कायस्स भेदा अभिसम्परायं, सहब्यतं गच्छति वासवस्स, ‘अनेकजातिसंसारं सन्धाविस्सं’ अतिवेलं न मस्सिस्स’न्ति.
२. भविस्सति ¶ स्सति स्सन्ति स्ससि स्सथ स्सामि स्साम स्सते स्सन्ते स्ससे स्सव्हे स्सं स्साम्हे.
भविस्सति अनारद्धे अत्थे वत्तमानतो क्रियत्था स्सत्यादयो होन्ति. गमिस्सति गमिस्सन्ति, गमिस्ससि गमिस्सथ, गमिस्सामि गमिस्साम, गमिस्सते गमिस्सन्ते, गमिस्ससे गमिस्सव्हे, गमिस्सं गमिस्साम्हे.
नामसद्दे निपाते सति गरहायं विम्हये च गम्यमाने स्सत्यादयो होन्ति. इमे हि नाम कल्याणधम्मा पटिजानिस्सन्ति, न हि नाम भिक्खवे तस्स मोघपुरिसस्स पाणेसु अनुद्दया भविस्सति, कथं हि नाम सो भिक्खवे मोघपुरिसो सब्बमत्तिकामयं कुटिकं करिस्सति? तत्थ नाम त्वं मोघपुरिस मया विरागाय धम्मे देसिते सरागाय चेतेस्ससि? अत्थि नाम तात सुदिन्न आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि, अत्थियेविहापि निन्दावगमो. विमुये-अच्छरियं वत भो अब्भुतं वत भो सन्तेन वत भो पब्बजिता विहारेन विहरन्ति, यत्र हि नाम सञ्ञी समानो जागरो पञ्चमत्तानि सकटसतानि निस्साय निस्साय अभिक्कन्तानि नेव दक्खति न पन सद्दं सोस्सति, अच्छरियं अन्धो नाम पब्बतमारोहिस्सति, बधिरो नाम सद्दं सोस्सति.
४. भूते ईउं ओत्थ इं म्हा आ ऊ से व्हं अ म्हे.
भूते परिसमत्ते अत्थे वत्तमानतो क्रियत्था ई आदयो होन्ति. अगमी अगमुं, अगमो अगमित्थ, अगमिं अगमिम्हा ¶ , अगमा अगमू, अगमिसे अगमिव्हं, अगम अगमिम्हे. भूतसामञ्ञवचनिच्छायमनज्जतनेपि ‘सुवो अहोसि आनन्दो’.
५. अनज्जतने आ ऊ ओ त्थ अ म्हा त्थ त्थुं से व्हं इं म्हसे.
अविज्जमानज्जतने भूते-त्थे वत्तमानतो क्रियत्था आआदयो होन्ति.
आञाय्या च उट्ठाना, आञाय्या च संवेसना;
एसज्जतनो कालो, अहरुभतड्ढरत्तं वा.
अगमा अगमू, अगमो, अगमत्थ, अगम अगमम्हा, अगमत्थ अगमत्थुं, अगमसे अगमव्हं, अगमिं अगमम्हसे. अञ्ञपदत्थो किं? अज्ज हिय्यो वा अगमासि.
६. परोक्खे अ उ ए त्थ अ म्ह त्थ रे त्थो व्हो इ म्हे.
अपच्चक्खे भूतानज्जतने-त्थे वुत्तमानतो क्रियात्था अ आदयो होन्ति. जगाम जगमु, जगमे जगपित्थ, जगम जगमिम्ह, जगमित्थ जगमिरे, जगमित्थो जगमिव्हो, जगमि जगमिम्हे. मूळ्हविक्खित्तब्यासत्तचित्तेन अत्तनापि क्रियाकताभिनिब्बत्तितकाले-नुपलद्धा समाना फलेना-नुमीयमाना परोक्खाव वत्थुतो, तेनुत्तमविसयेपि पयोगसमवो.
७. एय्यादो वातिपत्तियं स्सा स्सं सु स्से स्सथ स्सं स्साम्हा स्सथ स्सिंसु सस्से स्सव्हे स्सिं स्साम्हसे.
एय्यादो ¶ विसये क्रियातिपत्तियं स्सादयो होन्ति विभासा. विधुरप्पच्चयोपनिपाततो कारणवेकल्लतो वा क्रियायातिपतनमनिप्फत्ति क्रियातिपत्ति, एते च स्सादयो सामत्थियातीतानागतेस्वेव होन्ति न वत्तमाने तत्र… क्रियातिपत्यसम्भवा, सचे पठमवये पब्बज्जं अलभिस्सा अरहा अभविस्सा, दक्खिणेन चे अगमिस्सा न सकटं परिया भविस्सा, दक्खिणेन चे अगमिस्संसु, अगमिस्से अगमिस्सथ, अगमिस्सं अगमिस्साम्हा, अगमिस्सथ अगमिस्सिंसु, अगमिस्ससे अगमिस्सव्हे, अगमिस्सिं अगमिस्साम्हसे, न सकटं परियाभविस्सा, वातिकिं? दक्खिणे न चे गमिस्सति न सकटं परिया भविस्सति.
८. हेतुफलेस्वेय्य एय्युं एय्यासि एय्याथ एय्यामि एय्याम एथ एरं एथो एय्यव्हो एय्यं एय्याम्हे.
हेतुभूतायं एलभूतायञ्च क्रियायं वत्तमानतो क्रियत्था एय्यादयो वा होन्ति, सचे सङ्खारा निच्चा भवेय्युं न निरुज्झेय्युं, दक्खिणेन चे गच्छेय्य न सकटं परियाभवेय्य, दक्खिणेन चे गच्छेय्युं, गच्छेय्यासि गच्छेय्याथ, गच्छेय्यामि गच्छेय्याम, गच्छेथ गच्छेरं, गच्छेथो गच्छेय्यव्हो, गच्छेय्यं गच्छेय्याम्हे, न सकटं परिय्याभवेय्य, भवनं गमनं च हेतु, अनिरुज्झनं अपरियाभवनं च फलं, इह कस्मा न होति ‘हन्तीहि पलायति, वस्सतीति धावति, हनिस्सतीति पलायिस्सती’ति? इति सद्देनेव हेतुहेतुमन्तताय जोतितत्ता, वाति किं? दक्खिणेन चे गमिस्सति न सकटं परियाभविस्सति.
पञ्हो=सम्पुच्छनं ¶ सम्पधारणं निरूपणं कारियानिच्छयनं पत्थना=याचनं इट्ठासिं भनञ्च, विधि=विधानं नियोजनं क्रियासु ब्यापारणा, सा च दुविधाव सादरानादरवसेन… विसयभेदेन भिन्नायपि तदुभयानतिवत्तनतो, एतेसु पञ्हादीसु क्रियत्थतो एय्योदयो होन्ति, पञ्हे - किमायस्मा विनयं परियापुणेय्य? उदाहु धम्मं, गच्छेय्यं वाहं उपोसथं न वा गच्छेय्यं, पत्थनायं-लभेय्या-हं भन्ते भगवतो सन्तिके पब्बज्जं लभेय्यं उपसम्पदं, पस्सेय्यं तं वस्ससतं अरोगं, विधिम्हि-भवं पत्तं पचेय्य, भवं पुञ्ञं करेय्य, इह भवं भुञ्जेय्य, इह भवं निसीदेय्य, माणवकं भवं अज्झापेय्य, अनुञ्ञापत्तकालेसुपि सिद्धाव… तत्थापि विधिप्पतीतितो, अनुञ्ञायं-एवं करेय्यासि, पत्तकाले-कटं करेय्यासि, पत्तो ते कालो कटकरणे, यदि सङ्घस्स पत्तकल्लं सङ्घो उपोसथं करेय्य, एतस्स भगवा कालो एतस्स सुगत कालो यं भगवा सावकानं सिक्खापदं पञ्ञपेय्य, पेसनेपिच्छन्ति ‘गामं त्वं भणे गच्छेय्यासि’.
१०. तु अन्तु हि थ मि म तं अन्तं स्सु व्हो ए आमसे.
पञ्हादीस्वेते होन्ति क्रियत्थतो. गच्छतु गच्छन्तु, गच्छाहि गच्छथ, गच्छामि गच्छाम, गच्छतं गच्छन्तं, गच्छस्सु गच्छव्हो, गच्छे, गच्छामसे, पञ्हे-किन्नु खलु भो ब्याकरणमधीयस्सु, पत्थनायं-ददाहि मे, जीवतु भवं, विधिम्हि-कटं करोतु भवं, पुञ्ञं करोतु ¶ भवं, इह भवं भुञ्जतु, इह भवं निसीदतु, उद्दिसतु भन्ते भगवा भिक्खूनं पातिमोक्खं, पेसने-गच्छ भणे गामं, अनुमतियं - एवं करोहि, पत्तकाले-कालो-यं ते महावीर उप्पज्ज मातुकुच्छियं.
सत्तियं अर हत्थे च क्रियत्था एय्यादयो होन्ति. भवं खलु रज्जं करेय्य, भवं सत्तो अरहो.
सम्भावने गम्यमाने धातुना वुच्चमाने च एय्यादयो होन्ति विभासा. अपि पब्बतं सिरसा भिन्देय्य, क्रियातिपत्तियन्तु स्सादी-असनियापि हतो नापतिस्सा, सम्भावेमि सद्दहामि अवकप्पेमि भुञ्जेय्य भवं भुञ्जिस्सति भवं अभुञ्जि भवं, क्रियातिपत्तियन्तु स्सादी-सम्भावेमि नाभुञ्जिस्सा भवं.
मा योगे सति ईआदयो आआदयो च वा होन्ति. मा सु पुनपि एवरूपमकासि, मा भवं अगमा वनं, वात्वेव? मा ते कामगुणे भमस्सु चित्तं, मा त्वं करिस्ससि, मा त्वं करेय्यासि, असककालत्थोयमारम्भो, बुद्धो भविस्सतीति पदन्तरसम्बन्धेनानागतकालता पतीयते, एवं कतो कटो स्वे भविस्सति, भावि किच्चमासीति.
लुनाहि ¶ लुनाहित्वेवायं लुनाति, लुनस्सु लुनस्सुत्वेवायं लुना-तीति त्वादीनमेवेतं मज्झिमपुरिसेकवचनानमाभिक्खञ्ञे द्विब्बवचनं, इदं वुत्तं होति ‘एव मेस तुरितो अञ्ञेपि नियोजेन्तोविय किरियं करोती’ति, एवं लुनाथ लुनाथत्वेवायं लुनाति, लुनव्हो लुनव्होत्वेवायं लुनाति, तथा कालन्तरेसुपि लुनाहि लुनाहित्वेवायं अलुनि, अलुना, लुलाव, लुनिस्सतीति, एवं स्सुम्हि च योजनीयं, तथा समुच्चयेपि मठमट, विहारमटेत्वेवायमटति, मठमटस्सु, विहारमटस्सुत्वेवायमटति, ब्यापारभेदे तुसामञ्ञवचनस्सेव ब्यापकत्ता अनुप्पयोगो भवति, ओदनं भुञ्ज, यागुं पिव, धाना खादेत्वेवाय-मज्झोहरति.
१४. पुब्बपरच्छक्कानमेकानेकेसु तुम्हाम्हसेसेसु द्वे द्वे मज्झिमुत्तमपठमा.
एकानेकेसु तुम्हाम्हसद्दवचनीयेसु तदञ्ञसद्दवचनीयेसु च कारकेसु पुब्बच्छक्कानं परच्छक्कानं मज्झिमुत्तमपठमा द्वे द्वे होन्ति यथाक्कमं क्रियत्था, उत्तमसद्दो-यं सभावतो ततियदुके रुळ्हो, त्वं गच्छसि, तुम्हे गच्छथ, त्वं गच्छसे, तुम्हे गच्छव्हे, अहं गच्छामि, मयं गच्छाम, अहं गच्छे, मयं गच्छाम्हे, सो गच्छति, ते गच्छन्ति, सो गच्छते, ते गच्छन्ते, सामत्थिया लद्धत्ता अप्पयुज्जमानेसुपि तुम्हाम्हसेसेसु भवन्ति. गच्छसि, गच्छथ, गच्छसे, गच्छव्हे, गच्छामि, गच्छाम, गच्छे, गच्छाम्हे, गच्छति, गच्छन्ति, गच्छते, गच्छन्ते.
आआदो ¶ ईआदो स्सा आदो च क्रियत्थस्स वा अञ होति. ञकारो-नुबन्धो, अगमा, गमा, अगमी, गमी, अगमिस्सा, गमिस्सा.
ब्रूस्स आहो होति अआदीसु. आह, आहु.
अआदीसु भूस्स वुक होति. ककारो-नुबन्धो, उकारो उच्चारणत्थो, बभूव.
अआदीसु द्वित्ते पुब्बस्स भूस्स अ होति, बभूव.
आहादेसा परस्स उस्स अंसुवा होति. अहंसु, आहु.
आहा परेसं तिअन्तीनं टटू होन्ति. टकारा सब्बादेसत्था, आह, आहु, अतोयेव च ञापका तिअन्तीसु च ब्रूस्सा-हो.
ईआदीसु वचस्स ओम होति. मकारो-नुबन्धो, अवोच, ईआदोति किं? अवचा.
२२. दास्स दं वा मिमेस्वद्वित्ते.
अद्विते ¶ वत्तमानस्स दास्स दं वा होति मिमेसु. दम्मि देमि, दम्म देम, अद्वित्तेति किं? ददाधि ददाम.
करस्स सओकारस्स कुं वा होति मिमेसु. कुम्मि कुम्म, करोमि करोम.
करस्स सओकारस्स का होति वा ईआदीसु. अकासि अकरि, अकंसु अकरिंसु, अका अकरा.
करस्स सोस्स हास्स च आहङ वा होति स्सेन सह. काहति करिस्सति, अकाहा अकरिस्सा, हाहति हायिस्सति, अहाहा अहायिस्सा.
लभादीनं च्छङ वा होति स्सेनसह. अलच्छा अलभिस्सा, लच्छति लभिस्साति, अवच्छा अवसिस्सा, वच्छति वसिस्सति, अच्छेच्छा अच्छिन्दिस्सा, छेच्छति छिन्दिस्सति, अभेच्छा अभिन्दिस्सा, भेच्छति भिन्दिस्सति, अरुच्छा अरोदिस्सा, रुच्छति रोदिस्सती ¶ , अञ्ञस्मिम्पि छिदस्स वा च्छङ योगविभागा, अच्छेच्छुं अच्छन्तिंसु, अञ्ञेसञ्च गच्छं गच्छिस्सं.
भुजादीनं क्खङ वा होति स्सेन सह. अभोक्खा अभुञ्जिस्सा, भोक्खति भुञ्जिस्सति, अमोक्खा अमुञ्चिस्सा, मोक्खतिमुञ्चिस्सति, अवक्खा अवचिस्सा, वक्खति वच्चिस्सति, पावेक्खा पाविसिस्सा, पवेक्खति पविसिस्सति, विसस्सा-ञ्ञस्मिम्पि वा क्खङ योगविभागा पावेक्खि, पाविसि.
आआदो ईआदो अ हरस्स आ होति वा. अहा अहरा, अहासि अहरि.
आआदो ईआदो अ गमिस्स आ होति वा. अगा अगमा, अगा अगमी.
डंसस्स गमिस्स च छङ वा होति आईआदीसु. अडञ्छा अडंसा, अडञ्छि अडंसी, अगञ्छा अगच्छा, अगञ्छि अगच्छी.
३१. हूस्स हेहेहिहोहि स्सत्यादो.
हूस्स हेआदयो होन्ति स्सत्यादो. हेस्सति, हेहिस्सति, होहिस्सति.
क्णाक्नासु ¶ क्रियत्थस्स रस्सो होति. किणाति, धुनाति.
३३. आ ई ञु म्हा स्सा स्सम्हानं वा.
एसं वा रस्सो होति. गम गमा, गमि गमी, गमु गमू, गमिम्ह गमिम्हा, गमिस्स गमिस्सा, गमिस्सम्ह गमिस्सम्हा.
कुसा रुहा च परस्स ईस्स छि वा होति. अक्कोच्छि अक्कोसि, अभिरुच्छि अभिरुहि.
३५. अ ई स्साआदीनं ब्यञ्जनस्सिञ.
क्रियत्था परेसं अआदीनं ईआदीनं स्सआदीनञ्च-ब्यञ्जनस्स इञ होति विभासा. बभुवित्थ, अभवित्था, अनुभविस्सा, अनुभविस्सति अनुभोस्सति हरिसति हस्सति, एतेसन्ति किं? भवति, ब्यञ्जनस्साति किं? बभूव.
ब्रूतो परस्स तिस्स ईञ वा होति. ब्रवीति, ब्रूति.
क्रियत्था परस्स क्यस्स ईञ वा होति. पचीयति, पच्चति.
३८. एय्याथ स्से अ आ ईथानं ओ, अ, अं, त्थ, त्थो, व्होक.
एय्याथादीनं ओआदयो वा होन्ति यथाक्कमं. तुम्हे भवेय्याथो भवेय्याथ, त्वं अभविस्स अभविस्से, अहं अभवं ¶ अभव, सो अभवित्थ अभवा, सो अभवित्थो, अभवी, तुम्हे भवथव्हो भवथ, आसहचरितोव अकारो गय्हते, थो पन-न्ते निद्देसा त्वादिसम्बन्धीयेव, तस्सेव वा निस्सितत्ता, निस्सयकरणम्पि हि सुत्तकाराचिण्णं.
उमीच्चस्स इंसु अंसु वा होन्ति. अगमिंसु, अगमंसु, अगमुं.
एआदेसतो ओआदेसतो च परस्स उमिच्चस्स सुं वा होति. नेसुं, नयिंसु, अस्सोसुं, अस्सुं, आदेसत्ताख्यापनत्थंत्तग्गहणं.
हूतो परस्स उमिच्चस्स रेसुं वा होति. अहेसुं, अहवुं.
ओस्स अआदयो वा होन्ति. त्वं अभव, अभवि, अभवित्थ, अभवित्थो अभवो.
ओस्स सि वा होति. अहोसि त्वं अहुवो.
दीघतो परस्स ईस्स सि वा होति. अकासि अका, अदासि अदा.
म्हात्थानम्हञ ¶ वा होति. अगम्हम्हा अगमिम्हा, अगमुत्थ अगमित्थ.
इमिच्चस्स सिञ वा तोति म्हात्थानञ्च बहुलं. अकासिं अकरिं, अकासिम्हा अकरिम्हा अकासित्थ अकरित्थ.
एय्युमिच्चस्स ञं वा होति. गच्छुं गच्छेय्युं.
अतो परस्स हिस्स लोपो वा होति. गच्छ गच्छाहि, अतोति किं? करोहि.
क्यस्स वा लोपो होति स्से. अन्वभविस्सा अन्वभूयिस्सा, अनुभविस्सति अनुछूयिस्सति.
५०. अत्थितेय्यादिच्छन्नं स सु स सथ सं साम.
अस=भुविच्चस्मा परेसं एय्यादिच्छन्नं सादयो होन्ति यथाक्कमं. अस्स, अस्सु, अस्स, अस्सथ, अस्सं, अस्साम.
अत्थितेय्यादिच्छन्नं आदिभूतानं द्विन्नं इया इयुं होन्ति यथाक्कमं. सिया, सियुं.
अत्थितो ¶ परस्स तकारस्स थो होति. अत्थि, अत्थु.
अत्थिस्स अट होति सिहिसु, टो सब्बादेसत्थो. असि अहि.
अत्थिस्मा परेसं मिमानं म्हिम्हा वा होन्ति, तंसन्नियोगेनअत्थिस्स अट च. अम्हि अस्मि, अम्ह अस्म.
एसु मिमेसु अत्थिस्स सकारो होति. अस्मि अस्म, पररूपबाधनत्थं.
अत्थिस्स दीघो होति ईआदिम्हि. आसि, आसुं, आसि, आसित्थ, आसिं, आसिं म्हा.
अकारस्स दीघो होति हिमिमेसु. पचाहि, पचामि, पचाम, मुय्हामि.
सकस्मा क्णास्सखोहोति ईआदीसु. असक्खि, असक्खिंसु.
सकस्मा ¶ क्णस्सखो वा होति स्से. सक्खिस्सा सक्कुणिस्सा, सक्खिस्सति, सक्कुणिस्सति.
तेसु ईआदिस्सेसु सुतो परेसं क्णोक्णानं रोट वा होति. अस्सोसि असुणि, अस्सोस्सा असुणिस्सा, सोस्सति सुणिस्सति.
६१. ञास्स सनास्स नायो तिम्हि. सनास्स ञास्स नायो वा होति तिम्हि. नायति, जानाति.
ञादेसे सनास्स ञास्स जं (वा) होति. जञ्ञा (जानेय्य).
ञातो एय्यास्स इयाञा होन्ति वा. जानिया, जञ्ञा जानेय्य.
ईआदो स्सत्यादो च ञातो क्नालोपो वा होति. अञ्ञासि अजानि, ञस्सति जानिस्सति.
ञातो परस्स स्सस्स हि वा होति कम्मे. पञ्ञायिहिति पञ्ञायिस्सति.
एतिस्मा ¶ परस्स स्सस्स हि होति वा. एहिति एस्सति.
हना स्सस्स छखा वा होन्ति. हञ्छामि हनिस्सामि, पटिहङ्खामि पटिहनिस्सामि.
हातो परस्स स्सस्स ह होति वा. हाहति जहिस्सति.
दक्खादीहि आदेसेहि परस्स स्सस्स लोपो वा होति. दक्खति दक्खिस्सति, सक्खति सक्खिस्सति, हेहिति हेहिस्सतिहोहिति होहिस्सति.
कयिरा परस्स एय्युमादीनं एय्यस्स लोपो होति. कयिरुं, कयिरासि, कयिराथ, कहिरामि, कयिराम.
कयिरा परस्स एय्यस्स टा होति. सो कयिरा.
कयिरा परस्स एथस्स आ होति. कयिराथ.
लभस्मा ¶ इंईइच्चेसं थंथा होन्ति वा. अलत्थं अलभिं, अलत्थ अलभि.
७४. गुरुपुब्बा रस्सा रे न्तेन्तीनं.
गुरुपुब्बस्मा रस्सा परेसं न्तेन्तीनं रे वा होति. गच्छरे गच्छन्ति, गच्छरे गच्छन्ते, गमिस्सरे गमिस्सन्ति, गमिस्सरे गमिस्सन्ते, गुरुपुब्बाति किं? पच, रस्सति किं? होन्ति.
एय्यादीनं टे वा होति. सो करे करेय्य, त्वं करे करेय्यासि, अहं करे करेय्यं.
ओविकरणस्स उ होति परच्छक्के विसये. तनुते.
ओविकरणस्स उ होति वा क्वचि पुब्बच्छक्के. वनुति वनोति.
एय्यामस्सेमु वा होति उ च. भवेम्ह, भवेय्यामु भवेय्याम.
इति मोग्गल्लाने ब्याकरणे वुत्तियं
त्यादिकण्डो छट्ठो.