📜
७. सत्तमो कण्डो (ण्वादि)
‘‘बहुलं’’ ¶ (१.५८) ‘‘क्रियत्था’’ति (५.१४) च सब्बत्थ वत्थते.
१. चर दर कर रह जन सन तल साद साध कसास चटाय वाहि णु.
चर-गतिभक्खणेसु, दर-दरणे, कर-करणे, रह-चागे, जन-जनने, सन-सम्भत्तियं, तल-पतिट्ठायं, साद-अस्सादने, साध-संसिद्धियं, कस-विलेखने, अस-खेपने, चट-भेदने, अय-इति गमनत्थो दण्डको धातु, वा-गतिगन्धनेसु, एतेहि क्रियत्थेहि बहुलं णु होति. ‘‘अस्सा णानुबन्धे’’ति (५.८४) उपन्तस्स अस्स आ, चरति हदये मनुञ्ञभावेनाति चारु=सोभनं. दरीयतीति दार=कट्ठं. करोतीति कारु=सिप्पी, मघ वा, विसुकम्मो च. रहति चन्दादीनं सोभाविसेसं नासेतीति राहु=असुरिन्दो. जायति गमनागमनं अनेनातिजानु=जङ्घोरूनं सन्धि. सनेति अत्तनि भत्तिं उप्पादेतीति सानु=गिरिप्पदेसो. तलन्ति पतिट्ठहन्ति एत्थ दन्ताति तालु=वदनेकदेसो. सा दीयति अस्सादीयतीति सादु=मधुरं. साधेति अत्तपरहितन्ति साधु=सज्जनो. कसीयतीति कासु=आवाटो, असति सीघभावेन पवत्ततीति आसु=सीघं. चटति भिन्दति अमनुञ्ञभावन्ति चाटु=मनुञ्ञो. अयन्ति पवत्तन्ति सत्ता एतेनाति आयु=जीवितं. ‘‘अस्सा णापिम्हि युक’’ इति (५.९१) युक- वाति गच्छतीति वायु-वातो.
२. भर ¶ मर चर तर अर गर हन तन मन भम कित धन बंह कम्बम्ब चक्ख भिक्ख संकिन्दन्द यज पटाणास वस पस पंस बन्धा उ.
भर-भरणे, मर-पाणचागे, चर-गतिभक्खणेसु, तर तरणे, अर-गमने, गर घर-सेचने, गिराति वा निपातना अकारो, हन-हिं सायं, तन-वित्तारे, मन-ञाणे, भम-अनवट्ठाने, कित-निवासे, धन-सद्दे, बंह ब्रह ब्रूह-वुद्धियं, कम्ब-संवरणे, अम्ब-सद्दे, चक्ख इक्ख दस्सने, भिक्ख-याचने, संकसङ्कायं, इन्द-परमिस्सरिये, अन्द-बन्धने, यज-देवपूजायं, अट पट-गमनथा, अण-सद्दत्थो, अस-खेपने, वस-निवासे, पसबाधने, पंस-नासने, बन्ध-बन्धने, एतेहि क्रियत्थेहि उ होति. भरतीति भर=भत्ता. मरति रूपकायेन सहेवाति मरु=देवो, निज्जलदेसो च. चरीयति भक्खीयतीति चरु=हब्यपा को. तरन्ति अनेनाति तरु=रुक्खो. अरति सूनभावेन उद्धं गच्छतीति अरु=वणो. गरति सिञ्चति, गिरति वमति वा सिस्सेसु सिनेहन्ति गरु=आचरियो. हनति ओदनादीसु वण्णविसेसं नासेतीति हनु=वदनेकदेसो. तनोति संसार दुक्खन्ति तनु-सरीरं. मञ्ञति सत्तानं हिताहितन्ति मनु=पजापति. भमति चलतीति भमु=नयनो पतिट्ठानं. केतति उद्धं गच्छति, उपरि निवसतीति वा केतु=धजो. धनति सद्दं करोतीति धनु=चापो. बंह इति निद्देसा उम्हि निच्चं निग्गहीतलोपो, बंहति वुद्धिं गच्छतीति बहु=अनप्पकं. कम्बति संवरं करोतीथि कम्बु=वलयो, सङ्खो ¶ च. अम्बति नादंकरोतीति अम्बु=वारि. चक्खति रूपन्ति चक्खु=नयनं. भिक्खतीति भिक्खु=समणो. संकिरतीति संकु=सूलं. इन्दति नक्खत्तानं परमिस्सरियं पवत्तेतीति इन्दु=चन्दो. अन्दन्ति बन्धन्ति सत्ता एतायाति अन्दु=सङ्खलिका. यजन्ति अनेनाति यजु=वेदो. पटति ब्यत्तभावं गच्छतीति पटु=विचक्खणो. अणति सुखुमभावेन पवत्ततीति अणु=सुखुमो, वीहिभेदो च. असन्ति पवत्तन्ति सत्ता एतेहीति असवो=पाणा. सुखं वसन्त्यनेनाति वसु=धनं. पसीयति बाधीयति सामिकेहीति पसु. चतुप्पदो. पंसति सोभाविसेसं नासेतीति पंसु=रेणु. बन्धीयति सिनेहभावेनाति बन्धु=ञाति.
बन्ध-बन्धने तिमस्मा ऊ होति, बन्धस्स वधादेसो च. पञ्चहि कामगुणेहि अत्तनि सत्थे बन्धतीति वधू-सुणिसा, इत्थीच.
जम्बूआदयो सद्दाऊपच्चयन्ता निपच्चन्ते, निपातनं अप्पत्तस्स पापनं पत्तस्स पटिसेधो च. जनिस्मा ऊ, बुकागमो, ‘‘मनानं निग्गहीत’’न्ति (५.९६) नस्स निग्गहीतं, ‘‘वग्गे वग्गन्तो’’ति (१.४१) निग्गहीतस्स मो, जायति, जनीयती वा जम्बू=रुक्खो. भमिस्स अमलोपो, भमति कम्पतीति भू=भमु. करोतिस्मा ऊ, तस्स कन्धुञ च, ‘‘पररूपमयकारे ब्यञ्जने’’ति (५.९५) धात्वन्तस्स ब्यञ्जनस्स पररूपत्तं, रुधिरुप्पादं करोतीति कक्कन्धू=बदरी. लम्ब-अवसंसने ¶ , आपुब्बो, संयोगादिलोपदीघरस्सा, आलम्बति अवसंसतीति अलाबू=तुम्बि. सर-गति हिंसाचिन्तासु, ऊम्हि अभुक अबुक च, सरति गच्छतीति सरभू=एका महानदी. सरति पाणे हिंसतीति सरबू=खुद्दजन्तुकविसेसो. चमअदने, चमति भक्खति निवापन्ति चमू=सेना. तन-वित्थारे, तनोति संसारदुक्खन्ति तनु=सरीरं, एवमञ्ञेपि पयोगतो दट्ठब्बा.
तप-सन्तापे, उस-दाहे, विध-वेधने, कुर-सद्दे, पुथ पथ-वित्थारे, मुद-तोसे, एतेहि कु, होति. ककारोनुबन्धो ‘‘न ते कानुबन्धनागमेसू’’ति (५.८५) एओनमभावत्थो. तप इति निद्देसतोव अस्स इत्तं, तापीयतीति तिपु=लोहविसेसो. उसति दाहं करोतीति उसु=सरो. वेधति रंसीहि तिमिरन्ति विधु=चन्दो. कुरति किच्चाकिच्चं वदतीति कुरु=राजा, कुरवो=जनपदो. पुथति महन्थभावेन पत्थिरतीति पुथु=वित्थिण्णो, मोदनं, मुदीयतीति वा मुदु=अथद्धो.
सिन्धु आदयो कुपच्चयन्ता निपच्चन्ते. सन्द-पस्सवने, अस्स इत्तं, धोचान्ता देसो निपातना, सन्दति पस्सवतीति सिन्धु=नदि, वहिसुपन्तस्स दीघादिबत्ते, बाधिस्स वान्तहत्ते च, वहन्त्यनेनाति बाहु, बाधति उपद्दवे वारेती ति वा बाहु=भुजो. रंघ-गमने, निग्गहीतलोपो, रङ्घति पवत्तहि राजधम्मेति रघु=राजा. विद-लाभे, नकारागमो, वस्स बो, विन्दत्यनेन नन्दनन्ति बिन्दु=कणिका. मन-ञाणे, नस्स धो, मञ्ञति ञायति ¶ मधुरन्ति मधु=मधुकरीहि कतमधु, रप लप जप जप्प-वचने, अस्सइत्तं, रपति जप्पति मन्तन्ती रिपु=पच्चामित्तो. सस-गति हिं सापाणनेसु, अस्स उत्तं, ससति जीवतीति सुसु=युवा. अर गमने, अस्सउत्त मूत्तञ्च, अरति महन्तभावं गच्छतीति उरु=महा, अरतिनेनाति ऊरु-सत्थि. खण-अवदारणे, आ पुब्बो अनलोपो, आखनतीति आखु=उन्दूरो. तरतरणे, तस्स थो, तरतीति थरु=खग्गावयवो. लंघ-गति सोसनेसु घस्स वा हत्तं, निग्गहीतलोपो च, लङ्घति पवत्तति लघुभावेनाति लघु लहू एकत्था, (भंज-ओमद्दने, प-पुब्बो, जस्स गत्तं, पभञ्जति विसेसेनाति पभङ्गु=भङ्गुरो.) ठा-गतिनिवत्तियं, सुपुब्बो, ठाति पवत्तति सुन्दरभावेनाति सुट्ठु=सोभनं, दुपुब्बो ठाति पवत्तति असुन्दरभावेनाति दुट्ठु=असोभनं. एवमञ्ञेपि विञ्ञेय्या.
क्रियत्था बहुलं इ होति, अभ-खेपने, असीयति खिपीयतीति असि=खग्गो. कस-विलेखने, कसीयते कसि=कसनं. मस-आमसने, मसीयतीति मसि=मेळा. कु-सद्दे ओ अवादेसा, कवति कथेभीति कवि=कब्बकारो. रुसद्दे, रवति गज्जतीति रवि=आदिच्चो. सप्प-गमने, सप्पति पवत्ततीति सप्पि=घतं. गन्थ-गन्थने, ‘‘त थ न रानं ट ठ णला’’ति (१.२५) नथानं णठा, गन्थेतीति गण्ठि=पब्बो, गण्ठिच. राज-दित्तियं, राजति पवत्ततीति राजि=पाळि. कल-सङ्ख्याने, कलीयति परिमीयतीति कलि=पापं. बल-पाणने, बलन्ति जीवन्ति ¶ अनेनाति बलि=करो. धन-सद्दे, धनति नदतीति धनि=सद्दो. अच्च अञ्च-पूजायं, अच्चीयति पूजीयतीति अच्चि=जाला. वल वल्ल-संवरणे, वलनं संकोचनं वलि=उदरादीसु पलि, वल्लीयन्ति संवरीयन्ति सत्ता एतायाति वल्लि=लता. विम्हि वली वल्लीतिपि होति, सोयेवत्थो, एवमञ्ञेपि.
दधिआदयो सद्दा इपच्चयन्ता निपच्चन्ते. धा-धारणे, द्विभावो निपातना, घतमादधातीति दधि=गोर सविसेसो. अंह-गमने, निग्गहीतलोपो, अंहति गच्छतीति अहि=सप्पो. कम्प चलने, संयोगादिलोपो, कम्पति चलतीति कपि=वानरो. मन-ञाणे, अस्स उत्तं, मनति जानातीति मुनि=समणो. नस्स णत्तं, मनति महग्घभावं गच्छतीती मणि=रतनं. इक्ख चक्ख-दस्सने, इस्स अत्तं इक्खति अनेनाति अक्खि=नयनं. कमपविक्खेपे, अस्स इत्तं, कमति यातीति किमि=खुद्दजन्तुकविसेसो. तर तरणे, तित्तिरादेसो, तुरितो तरति यातीति तित्तिरि=पक्खिविसेसो. कीळ-विहारे, ईस्स एत्तं, कीळनं केळि=कीळा. उसिस्मा इस्स खलुञ, उसति दहती उक्खलि=भाजनं, एवमञ्ञेपि.
इवण्णुपन्तेहि च उवण्णुपन्तेहि च क्रियत्थेहि बहुलं कि होति. ककारो-नुबन्धो, इस सिस-इच्छायं, सिवं इच्छतीति इसि=तपस्सी. गिर-निगिरणे, गिरति पसवति छविमंससारभूतं भेसज्जादिन्ति गिरि=सेलो. सुच-सोचने. सोचनं ¶ सुचि=सोचेय्यं, रुच-अभिलासे रुचन्ति एतायाति रुचि=आभिलासो, एवमञ्ञेपि.
१०. वप वर वस रस नभ हर हन पणा इण.
वप-बीजनिक्खेपे, वर-वरणसम्भत्तीसु, वस-निवासे, रस-अस्सादने, नभ-हिंसायं, हर हरणे, हन हिंसायं, पण-ब्यवहारथुतिसु, एतेहि इण होति. वपन्ति एतायाति वापि=जलासयो. वारेन्ति एतेनाति वारि=जलं. वसन्ति एतायाति वासि=तच्छक भण्डं. रसीयति अस्सादनवसेन समो सरीयतीति रासि=समूहो. नभति हिंसतीति नाभि=सरीरावयवो. हारेतीति हारि=मनुञ्ञं. ‘‘हनस्स घातो णानुबन्धे’’ (५.९९) ति हनस्स घातो, हनन्ति एतेनाति घाति=पहरणं, पणति वोहरतीति पाणि, पणति वोहरति एतेनाति वा पाणि=करो.
भू-सत्तायं, अम गम-गमने एतेहि ईण होति भविस्सति काले. भविस्सतीति भावी=भविस्समानो. गमिस्सतीति गामी=गमिस्सामानो.
तन्द-आलसिये, लक्ख-दस्सनङ्केसु, एतेहि ई होति. तन्दनं तन्दी=आलस्यं, लक्खीयन्ति सत्ता एतायाति लक्खी=सिरी.
गमिस्मा ¶ रो होति. ‘‘रानुबन्धेन्तसरादिस्सा’’ति (४.१३२) अमलोपो, गच्छतीति गो=पसु.
(इति सरपच्चयविधानं).
१४. इ भी का करार वक सक वाहि को.
इ-अज्झेन गतीसु, भी-भये, का गा-सद्दे, कर-करणे, अर-गमने, कुक वक-आदाने, सक-सत्तियं, वा-गतिबन्धनेसु, एतेहि कपच्चयो होति. एति पवत्ततीति एतो=असहायो. भायन्ति एतस्माति भेको=मण्डूको. कायति सद्दं करोतीति काको=वायसो. करोति वण्णकन्ति कक्को=वण्णविसेसो, पिसितदब्बञ्च. अरति यातीति अक्को=सूरो, विटपिविसेसो च. वकति ओदनं आददातीति वक्कं=देहकोट्ठासविसेसो, सक्कतीति सक्को-देविन्दो, समत्थो च. वाति बन्धति एतेनाति वाको=वक्कलं.
ञुकादयो कपच्चयन्ता निपच्चन्ते. ऊह-वितक्के, हलोपो निपातना ऊहीयति विचिनीयतीति ऊका-ओकोदनी. उन्द किलेदने, संयोगादि लोपो, अक च. उन्दति द्रवं करोतीति उदकं=जलं. भी-भये, एत्ताभावो, भायन्ति एतस्माति भीको=भीरु. सक-सत्तियं, उपन्तस्सि, सक्कोति धारेतुन्ति सिक्का=उपकरणविसेसो. हा-चागे, हीयति साधूहि जहीयतीति हाको=कोधो. सम्ब-मण्डने, कस्स उञ ¶ , सम्बति उदकं मण्डेतीति सम्बुको=जलजन्तुविसेभो. पुथ पथ-वित्थारे, ओत्ताभावो, कस्स उञ, पुथति पत्थरति अत्तनो बालभावन्ति पुथुको=बालो. सुच-सोके, सोचन्ति एतेनाति सुक्कं=सम्भवो, सेतञ्च. चि-चये, उपपुब्बो, एत्ताभावो, उपचिनन्तीति उपचिका=वम्मिक कारा. कम्प-चलने, कम्पिस्स पं, कम्पति चलतीति पङ्को=कद्दमो. उस-दाहे, उसतीति उक्का=जाला. कस्स मुञ, उसति दहतीभि उम्मुकं=अलातं. वम-उग्गिरणे, कस्स मिञ, वमीयतीति वम्मिको=उपचिकाकतो चयो, मस-आमसने, सस्स त्थङ, मसीयति पेमेनाति मत्थकं=सीसं, एवमञ्ञेपि.
भी-भये तीमस्मा आनको होति. भायन्ति एतस्माकि भयानको=भयजनको.
सिङ्घ-घायनेतीमस्मा आणिक आटका होन्ति. ‘‘इत्थियमत्वा’’ति ९३.२६० आ, सिङ्घयति पस्सवतीति सिङ्घाणिका=नासास्सवो. सिङ्घति एकीभावं यातीति सिङ्घाटकं=वीथिचतुक्कं.
कर-करणे, सर-गतिहिंसाचिन्तासु, नर-नये, तरतरणे, वर-वरण सम्भत्तीसु, जन-जनने, कर-दित्ति गतिकन्तीसु, कट-मन्दने, कुर-सद्दे, थु-अभित्थवे, एवमादीहि अको ¶ होति. करीयतीति करको=कमण्डलु. करोतीति करका=वस्सोपला. सरति उदकमेत्थाति सरको=पानभाजनं. नरन्ति पापुणन्ति सत्ता एत्थाति नरको=निरयो. तरन्त्यनेनाति तरको=तरणं. वारेतीतिवरको=वरणो, धञ्ञविसेसो च. जनेतीति जनको=पिता. कनति दिब्बतीति कनकं=सुवण्णं. कटति मद्दति रिपवोति कटकं=नगरं. कुरतीति कोरको=कलिका. थवीयतीति थवको-गुच्छो.
बल-पाणने, पत पथ-गमने, एतेहि आको होति. बलति जीवतीति बलाका=पक्खिविसेसो. पतति यातीति पताका=धजो.
सामाकआदयो आकन्ता निपच्चन्ते. सा-तनु करणावसानेसु, सास्स मुक, साति देहं त नुं करोतीति सामाको=तिणधञ्ञं. पा-पाने, इनङ, पिवति रत्तन्ति पिनाको=महिस्सरधनु. गु-सद्दे, ‘‘युवण्णान मियङुवङ सरे’’ति (५.१३६) उवङ, गवति नदति एतेनाति गुवको=पूगफलं. अट पट-गमनत्था, पटति यातीति पटाका=वेजयन्ती. सल पिल पल हुल-गमनत्था, सलति यातीति सलाका=वेज्जोपकरणदब्बं. विद-ञाणे, विदति जानातीति विदाको=विद्वा. पणब्यवहारथुतीसु अस्स इत्तं, ऊक च, पणीयति वोहरीयतीति पिञ्ञाको=तिलकक्को, एवमञ्ञेपि.
विच्छा-गमने ¶ , अल=बन्धने, अम गम-गमने, मुस-थेय्ये, एतेहि किको होति. विच्छति यातीति विच्छिको=कीटो. अलति बन्धति एतेनाति अलिकं=असच्चं. गच्छतीति गमिको=गन्ता. मुसाति निद्देसा दीघो, मुसति थेनेतीति मूसिको=उन्दूरो.
किंकणिकादयो सद्दा किकन्ता निपच्चन्ते. कणइति दण्डको धातु सद्दत्थो, कस्स द्वित्तं, अस्स इत्तं, निग्गहीतागमो च, कणति सद्दं करोती किंकणिका=घण्डिका. मुद-तोसे, दस्स द्वित्तं, मुदन्ति एतमयाति मुद्दिका=अङ्गुलियावेट्ठनं, फलविसेसो अ. महीयति पूजीयतीति महिका=हिमं. कल-सङ्ख्याने, कलीयति परिमीतयतीति कलिका=कोरको. सप्प-गमने, अस्स इत्तं. सप्पति गच्छतीति सिप्पिका=जलजन्तुविसेसो, एवमञ्ञेपि.
इस सिंस-इच्छायं, इच्चस्मा कीको होति. इच्छीयतीति इसीका=तूलनिस्सयो.
कम-इच्छायं, पद-गमने, एतेहि णुको होति. ‘‘णिणापीन’’न्ति (५.१६०) योगविभागा णिलोपो. कामेतीति कामुको=कामयिता ¶ . पज्जति याति एतायाति पादुका=पादोपकरणं.
मण्ड-भूसने, सल-गमनत्थो दण्डको धातु, एतेहि णूको होति. मण्डेति जलं भूसेतीति मण्डूको=भेको, सलति गोचरत्त मुपयातीति सालूकं=उप्पलकण्डो.
उलूकादयो सद्दा णूकन्ता निपच्चन्ते. उल-गवेसने, ओत्ताभावो निपातना, उलति गवेसतीति उलूको=कोसियो. मन=ञाणे, नस्स धत्तं, मञ्ञतीति मधूको=रुक्खो. जल-दित्तियं, जलतीति जलूका=लोहितपो, एवमञ्ञेपि.
कस-विलेखनेतीमस्मा सको होति. कसतीति कस्सको=कसिकम्मकारो.
करोतिस्मा तिको होति. करोन्ति कीळं एत्थाति कत्तिको=बाहुलो.
इस सिंस-इच्छायं, इच्चस्मा ठकन होति. इच्छीयतीति इट्ठका=मत्तिकाविकारो.
सम-उपसमखेदेसु ¶ , एतस्मा खो होति. समेति उपसमेतीति सङ्खो=कम्बु.
मुख आदयो खन्ता निपच्चन्ते. मु-बन्धने, ओत्ताभावो निपातना, मुनन्ति बन्धन्ति एतेनाति मुखं=लपनं. सि-सेवायं, एत्ता भावो निपातना, सयन्ति एत्थ ऊका कुसुम-दयो चाति सिखा=चूळा. विपुब्बस्स सिस्स, विसतिस्स वा, विसेसेन सयन्ति एत्थ, पविसन्तीति विसिखा=रच्छा. कन-दीत्ति गति कन्तीसु, निपुब्बो, अनभागलोपो, कनति दिब्बतीति निक्खो=सुवण्णविकारो. मयइति गमनत्थो दण्डको धातु, खस्स ऊञ, मयति यातीति मयूखो-किरणो. लू-छेदने, ओत्थाभावो, लुनाति छिन्दति सोभन्ति लूखो=असिनिद्धो. अर-गमने, अरन्ति यन्ति एतेनाति अक्खो=सकटावयवा, पासको च. यस-पयतने, यस्सति पयतति बलिमाहरणत्थायाति यक्खो=अमनुस्सो, रुह-जनने, रुहति जायतीति रुक्खो=पादपो, उस-दाहे, उसति दहति कामग्गिनाति उक्खो=बलीबद्दो. सह-मरिसने ‘हलोपो, सहति अत्तनि कतापराधं खमतीति सखा=सहायो, एवमञ्ञेपि.
अज वज-गमने, मुद-तोसे, गद-वचने, अम गम-गमने, एतेहि गक होति. अजति गच्छति सेट्ठभावन्ति अग्गो-सेट्ठो ¶ . वजति समूहत्तं गच्छतीति वग्गो=समूहो. मुदन्ति एतेनाति मुग्गो=धञ्ञविसेसो. गदतीति गग्गो=इसि. ‘‘मनानं निग्गहीत’’न्ति (५.९६) मस्स निग्गहीतं, गच्छतीति गङ्गा=सुरापगा.
सिङ्गआदयो सद्दा गकअन्ता निपच्चन्ते. सी-सये, निग्गहीतागमो, रस्सत्तञ्च, सयति पवत्तति मत्थकेति सिङ्गं=विसाणं. फुर-चलने, लिमुङ, फुरति चलतीति पुलिङ्गो=जलितङ्गा रावयवो. चल-कम्पने, उपुब्बो, चलस्स चालिं, उच्चलति कम्पतीति उच्चालिङ्गो=सुक्ककीटो, कल-सद्दे, इमुक, कलति अभिनादं करोति बहुरज्जताया ति कलिङ्गो=दक्खिणापथो. भम-अनवट्ठाने, अस्स इत्तं, भमतीति भिङ्गो=भमरो. पट अट-गमने, पटिस्स अमुक, अक च. पटति पतन्तो गच्छतीति पटङ्गो, पटगो=सलभो, एवमञ्ञेपि.
अग-कुटिलगमनेतीमस्मा गि होति. अगति कुटिलो हुत्वा गच्छतीति अग्गि=पावको.
या-पापुणने, वल वल्ल-संवरणे, एतेहि गु होति. यातीति यागु=पेय्या. वलीयति संवरीयतीति वग्गु=मनुञ्ञो.
फेग्गु ¶ आदयो गुअन्ता निपच्चन्ते. फल-निप्फत्तियं, अस्स एत्तं, फलति निट्ठानं गच्छतीति फेग्गु=असारो. भर-भरणे, रलोपो. भरतीति भगु=इसि. हि-गतीयं, निग्गहीतागमो, हिनो ति पवत्ततीति हिङ्गु=रामठजं. कम-इच्छायं, कामीयतीति कङ्गु=धञ्ञविसेसो, एवमञ्ञेपि.
जन-जननेतीमस्मा घो होति. ‘‘मनानं निग्गहीत’’न्ति (५.९६) नस्स निग्गहीतं, जायति गमनमेतायाति जङ्घा=पाण्यङ्गविसेसो.
मेघआदयो घन्ता निपच्चन्ते. मिह-सेचने, हलोपो, मेहति सिञ्चतीति मेघो=अम्बुदो. मुह-मुच्छायं, हलोपो, मुय्हन्ति सत्ता एत्थाति मोघो=तुच्छो. सी-सये, एत्ताभावो, सेति लहु हुत्वा पवत्ततीति सीघं=आसु. अह-भस्मीकरणे, निपुब्बो, हलोपदीघा, निदहतीति निदाघो=गिम्हो. महीस्स हलोपो, महीयति पूजीयतीति मघा=नक्खत्तं, एवमञ्ञेपि.
(इति कवग्गपच्चयविधानं).
चु-चवने, सर-गति हिंसा चिन्तासु, वर-वरण सम्भत्तीसु, एयेहि चो होति. चवति रुक्खाति चोचं=उपभुत्तफल- विसेसो ¶ . सरति आयतिं दुक्खं हिंसतीति सच्चं=अवितथं. वारेति सुखन्ति वच्चं=गूथो.
मर-पाणचागे तीमस्मा चुईची होन्ति चो च. मरणं मच्चु=मरणं. मारेति अन्धकारं विनासेतीति मरीचि=रंसि, मिगतण्हिका च. मरतीति मच्चो=सत्तो.
कुस-अक्कोसे, पस-बाधने, एतेहि छिक होति. कुसीयति अक्कोसीयतीति कुच्छि=उदरं. पसीयति बाधीयति एत्थाति पच्छि=भाजनविसेसो.
कस-विलेखने, उस-दाहे, एतेहि छुक होति. कसन्ति विलेखन्ति एत्थाति कच्छु=पामं. उसति दहति सन्तापन्ति उच्छु=रसालो.
अस-खिपने, मस-आमसने, वद-वचने, कुच-संकोचने, कच-बन्धने, एतेहि छो होति. असति छिपतीति अच्छो=भल्लूको. मसति जलन्ति मच्छो=मीनो. वदतीति वच्छो=नेलको. कुचीयति संकोचीयतीति कोच्छो=भद्दपीट्ठं. कचीयति बन्धीयतीति कच्छो=तनुपदेसो, अनूपो च.
गुच्छआदयो ¶ छन्ता निपच्चन्ते. गुप-गोपने, ओत्ताभावो, गोपीयतीति गुच्छो=थवको. तुस-तुट्ठिम्ही, तुसन्ति एतेनाति तुच्छं=मुसा. पुस-पोसने, पोसन्ति तनुमनेनाति पुच्छो=वालधि, एवमञ्ञेपि.
अर-गमनेतीमस्मा जु होति, अरिस्स उट च. टकारो सब्बादेसत्थो, अरति अकुटिलभावेन पवत्ततीति उजु=अवङ्को.
रज्जुआदयो जुअन्ता निपच्चन्ते. रुध-आवरणे, उस्स अत्तं, रुन्धन्ति एतेनाति रुज्जु-योत्तं. मन-ञाणे, अमञ्ञित्थाति मञ्जु=मञ्जुलं, एवमञ्ञेपि.
गिध-अभिकङ्खायमिच्चस्मा झक होति. गेधतीति गिज्झो=पक्खिविसेसो.
वञ्च्यादयो झक अन्ता निपच्चन्ते. वन-याचने, वनोति अत्तानं अनुभवितुं याचतीति वञ्झो=अफलरुक्खो, वञ्झा=अपसवा इत्थी, अस्स इत्तं विञ्झो=पब्बतो, संज-सङ्गे, निग्गहीतलोपो, सञ्जियतीति सज्झं=रजतं, एवमञ्ञेपि.
कम-इच्छायं ¶ , यज-देवपूजासङ्गतिकरणदानेसु, एतेहि ञो होति, मस्स निग्गहीतवग्गन्ता, कामीयतीति कञ्ञा=कुमारी. जस्स पररूपत्तं, यजन्त्यनेनाति यञ्ञो=यागो.
पुनाति पुणतिस्मा वा ञोओत्ताभावो च निपच्चन्ते. पुनाति, पुणति सुन्दरत्तं करोतीति वा पुञ्ञं=कुसलं.
अर-गमने, वा-चागे, एतेहि अञ्ञो होति, हास्स हिरञ्चादेसो. अरीयते गम्यतेति अरञ्ञं=वनं. जहाति सत्तानं हीनत्तन्ति हिरञ्ञं=धनं, सुवण्णञ्च.
(इति चवग्गपच्चयविधानं).
किर-विकिरणे, तर-तरणे, एतेहि, कीटो होति. सोभेतुमेत्थ रतनानि विकिरीयन्तीति किरीटं=मकुटं. तरइति निद्देसा अस्स इत्तं, तरन्ति यन्ति सुरूपत्त मनेनाति तिरीटं=वेट्ठनं.
सक-सत्तियं, कस-गमने, कर-करणे, मक्क इति सुत्तियो धातु, देव-देवने, कम-इच्छायं, एवमादिहि अटो होति. सण्णोति भारं वहितुन्ति सकटो=यानं. अकसि निरोजत्तं अगमीति कसटं=निरोजं. करोति अमनापन्ति करटो=काको ¶ . मक्कति चलतीति मक्कटो=वानरो. देवीयति पूजीयतीति देवटो=इसि. कमति इच्छति आरोहत्थन्ति कमटो=वामनो.
एते सद्दा निपच्चन्ते. मंकिस्मा उटो, निग्गहीतलोपो च, मंकेति सोभेतीति मकुटं=किरीटं. अवतिस्मा आटण, अव्यते खञ्ञतेति आवाटो=कासु. कु-सद्देतीमस्मा आटो, ओअवादेसा यथायोगं, कवति रवतीति कवाटं=द्वारपिधानं. कुक वक-आदानेतीमस्मा कुटक, कुकति गोचरमाददातीति कुक्कुटो=तम्बचूळो.
कम-इच्छायं, उस-दाहे, कुस-अक्कोसे, कस-गमने, एतेहिठो होति, निग्गहीतवग्गन्ता, ओदनादीनि कामेतीति कण्ठो=गलो. ओक्कपररूपादीनि, ओदनादीसु उण्हेन उसीयती ति ओट्ठो=दन्तच्छदो, करभो च. कुसीयति अक्कोसीयतीति कोट्ठो=धञ्ञनिलयो. कसति याति विनासन्ति कट्ठं=दारु.
कुट्ठआदयो सद्दा ठन्ता निपच्चन्ते. कुसिस्मा ठो, ओत्ताभावो च, कुसीयति अक्कोसीयतीति कुट्ठं=छविरोगो. कुण-सद्दे, पररूपाभावो ओत्ताभावो च, कुणति नदतीति कुण्ठो=अतिखिणो, कुणीयति अक्कोसीयतीति कुण्ठो= छिन्नहत्थपादादिको ¶ . दंसिस्स दा, दंसति एतायाति दाठा=दन्तविसेसो. कमिस्स अक च. कामीयाति दीनेतीति कमठो=भिक्खाभाजनं, वामनो, कुम्मो च. फस्सिस्स फुटो, फस्सीयतीति फुट्ठो=फस्सो, एवमञ्ञेपि.
वर-वरणे, कर-करणे, एतेहि अण्डो होति. अत्तनि पेफं वारयतीति वरण्डो=मुखरोगो. करीयतीति करण्डो=भण्डविसेसो.
मकार नकारन्तेहि क्रियत्थेहि बहुलं डप्पच्चयो होति. सम-उपसमे, समनं सण्डं=समूहो. कम-पदविक्खेपे, कमति यातीति कण्डो=सरो, परिच्छेदो च, दम-दमने, दमन्त्व्यनेनाति दण्डो=निग्गहो. अम गम-गमने, अमन्ति उप्पज्जन्ति एत्थाति अण्डो=पक्खिपसवो, कोसो च. गच्छति सूनभावन्ति गण्डो=ब्याधि, वदनेकदेसो च. रमु-कीळायं, रमन्ति एत्थाति रुण्डा=विधवा. मन-ञाणे, मञ्ञन्ति एतेनाति मण्डो=ओदनादिनिस्सावो. खन खण=अवदारणे, खञ्ञतीति खण्डो=उच्छुविकार विसेसो. लम-हिंसायं, लमति हिंसति सुचिभावन्ति लण्डो=वच्चं, एवमञ्ञेपि.
कुण्डआदयो डन्ता निपच्चन्ते. कम मन तनानं अस्स उत्तं, कामीयतीति कुण्डं=भाजनं. मञ्ञति हिताहितन्ति मुण्डो= छिन्नकेसो ¶ . तनोति एतेनाति तुण्डं=लपनं. ईर-खेपे, एरंआदेसो. ईरति कम्पतीति एरण्डो=ब्यग्घपुच्छो, सि-सेवायं, सिस्स खमुक, सुगन्धं सेवतीति सिखण्डो=चूळा, एवमञ्ञेपि.
६०. तिज कस तस दक्खा किणो जस्स खो च.
तिज-निसाने, कस-गमने, तस-पिपासायं, दक्ख-वुद्धियं, एतेहि किणो होति, जस्स खो च, तेजयित्थाति तिखिणं=निसितं. कसति पवत्ततीति कसिणं=असेसं. तसनं तसिणा=तण्हा. दक्खति वुद्धिं गच्छति एतायाति दक्खीणा=कुसलं.
वी-तन्तसन्ताने, सि-सेवासं, सू-पस्सवने, दु-गमने, की-दब्बविनीमये, सा-तनुकरणावसानेसु, एवमादीहि णि होति. वीयतीति वेणि=केसकलापो. सेवनं सेणि=सजातीनं कारूनं समूहो. निपुब्बो, निसेवीयतीति निसेणि=सोपानं. सवति पस्सवतीति सोणि=कटि. दवति वहतीति दोणि=कट्ठम्बुवाहनी, नावा च. नदादिपाठा विम्हि सोणी दोणी तिपि होति. कयनं, कीयते एतायाति वा केणि=कयो साति दुक्खं तनुं करोतीति साणि=तिरोकरणी, एवमञ्ञेपि.
गह-उपादाने, अर-गमने, धर-धारणे, सर-गतियिंसा चिन्तासु, तर-तरणे, एवमादीहि अणिप्पच्चयो होति. गण्हातीति गहणि=असितादिपाचको अग्गि. अरीयति गमीयतीति अरणि=अग्गिमन्थनकट्ठं ¶ . धारेतीति धरणि=मही. सरीयति गमीयतीति भरणि=मग्गो. तरन्त्यनेनाति तरणि=नावा, सूरियो च.
री-पस्सवने, वी वा-गमने, भा-दित्तियं, एतेहिणु होति. रीयति पस्सवतीति रेणु=रजो. वेति पवत्ततीति वेणु=वेळु. भाति दिब्बतीति भाणु=रंसि.
खाणुआदयो णुअन्ता निपच्चन्ते. खण खन-अवदारणे, णस्स आ, खञ्ञति अवदारीयतीति खाणु=छिन्नसाखो रुक्खो. जन-जनने, नस्स वा आत्तं, जायति गमन मनेनाति जाणु, जण्णु=जङ्घोरूनं सन्धि. हर-हरणे, एक, हरीयतीति हरेणु=गन्धदब्ब, एवमञ्ञेपि.
कु-सद्दे, सु-सवने, दु-गमने, वर-वरणे, कर-करणे, पण-ब्यवहारथुतिसु, ता-पालने, ली-निलीयने, एवमादीहि णो होति. कवति नदति एत्थाति कोणो=अस्सि, वीणादिवादनदण्डो च. सुणोतीति सोणो=सुनखो, नरो च. दवति पवत्ततीति दोणो=परिमाणविसेसो. विरूपत्त वारेतीति वण्णो=नीलादि. सवनं करोतीति कण्णो=सवनं. पणीयति वोहरीयतीति पण्णो=पलासो. लायतीति ताणं=रक्खा. निलीयन्ति एत्थाति लेणं=निलीयनट्ठानं.
सु-सवने ¶ , वी-तन्तसन्ताने, एतेहि णक होति. सुणोतीति सुणो=सुनखो. वीयतीति वीणा=वल्लकी.
तिणआदयो णकन्ता निपच्चन्ते. तिज-तेजने, जलोपो, तेजेति एतेनाति तिणं=बीरणादि. ली लिह साद क्लेदानं लो लवा, लीयति रसतो सब्बत्थ अल्लीयतीति लोणं लवणं, लेहीयतीति लोणं लवणं, सादीयतीति लोणं लवणं, क्लेदयतीति लोणं लवणं, गमिस्स ओ, गच्छतीति गोणो=गो. हर-हरणे, णस्सञ्जि, हरीयतीति हरिणो=मिगो. ईर-कम्पने, रस्सत्तं, णस्स ञिच, अत्तनो लूखभावे सम्पत्ते ईरति कम्पतीति इरिणं=ऊसरं. थु-अभित्थवे, दीघो, अभित्थवीयतीति थूणं=नगरं, थूणो=घरत्थम्भो, एवमञ्ञेपि.
रवण वरण पूरणा दयो अणप्पच्चयेन सिद्धा. रवतीति रवणो=कोकिलो. वारेतीति वरणो=पाकारो. पूरीयते अनेनाति पूरणो=परिपूरी.
(इति टवग्गपच्चयविधानं).
पा-रक्खणे, वस-निवासे, एतेति अति होति. पुब्बसरलोपो, पाति रक्खतीति पति=सामी, वसन्ति एत्थाति वसति=गेहं.
७०. धा हि सि तन जन जर गम सचा तु.
धा-धारणे ¶ , हि-गतियं, तन-वित्थारे, जन-जनने, जर-वयो-हानियं, अम गम-गमने, सच-समवाये, एतेहि तु होति. धारेतीति धातु=गेरुकादि. हिनोति पवत्ताति फलं एतेनाति हेतु=कारणं, सेवीयति जनेहीति सेतु=बन्धति (पद्धति). तञ्ञतेति तन्तु=सुत्तं. जनीयते कम्मकिलेसेहीति जन्तु, जायति कम्मकिलेहीति वा जन्तु=सत्तो. जीरतीति जत्तु=अंससन्धि. गच्छतीति गन्तु=गमिको, सचति समेतीति सत्तु=यवादिचुण्णं.
अर-गमनेतीमस्मा तु होति, अरिस्स उट आदेसोच. अरति पवत्ततीति उतु=हेमन्तादि,
पितुआदयो सद्दा तुअन्ता निपच्चन्ते. पा-रक्खणे, आस्स इत्तं, पाति रक्खतीति पिता=जनको. पातिस्सेवादिस्स मो, पायेतीति माता=जननी. भा-दित्तियं, भातीति भाता=सोदरियो. धा-धारणे, आस्स ईत्तं, धारीयतीति धीता=पुत्ती. दुह-पपूरणे, ओत्ताभावो, तुस्स ञ्छिच. दुहति पसवे पपूरेतीति दुहिता=पुत्ती. जन-जनने, अस्स आत्तं, मा चान्तादेसो. पपुत्ते जनेतीति जामाता=दुहितुपति. नह-बन्धने, नहीयति बन्धीयति पेमेनाति नत्ता-पपुत्तो. हु-हवने, हवति पूजेतीति होता=यञ्ञको. पू-पवने, पुनाति ¶ आयतिं भवं पवित्तं करोतीति पोता=सोयेव.
जन-जनने, कर-करणे, एतेहि रतु होति, रकारो अन्तसरादिलोपत्थो. जायतीति जतु=लाखा. करीयतीति कतु=सयूपो यञ्ञो.
सक-सत्तियमिच्चस्मा उन्तो होति. सक्कोतीति सकुन्तो=पक्खी.
कप-अच्छादने इच्चस्मा ओतो होति. कपतीति कपोतो=पारेवतो. टो तस्स वा होति कपोटो=सोयेव.
वस-निवासे, रुह-जनने, भद्द-कल्याणे, नन्द-समिद्धियं, जीव-पाणधारणे, एवमादीति अन्तो होहि. वसन्ति एतस्मिं काले कीळापसुताति वसन्तो=उतु. रुहति जायतीति रुहन्तो=रुक्खो, एवंनामको मिगराजा च. भद्दिस्स संयोगादिलोपो, भजति कल्याणधम्मन्ति भदन्तो=पब्बजितो. नन्दति एतायाति नन्दन्ती=सखी, नदादिपाठा वी, एवमुपरि च. जीवन्ति एता- याति ¶ जीवन्ती=ओसधि. सवतीति सवन्ती=नदी. रोदापेतीति रोदन्ती=ओसधि. अवति रक्खतीति अवन्ती=जनपदो.
हि-गतिय, सी-सये, एतेहि अन्तो होति मुक च. ककारो अन्तावयवत्थो, हिमं हिनोति पवत्तति एतस्मिन्ति हेमन्तो=उतु, सयन्ति एत्थ ऊका कुसुमादयो चाति सीमन्तो=केसमग्गो.
हर-हरणे, रुह-जनने, कुल-पत्थारे, एतेति इतो होति. अत्तनो सिनेहं हरतीति हरितो=वण्णविसेसो. रुहतीति रोहितो=मच्छविसेसो. रुहति सरीरे ब्यापनवसेनाति रोहितं, रस्स लत्ते लोहितं=रुधिरं. अत्तनो गुणं कुलति पत्थरतीति कोलितो=दुतियग्गसावको, एवं नामको मरु च.
भर रंज यज पच एवमादीहि अतो होति. भरतीति भरतो=नटो. निग्गहीतलोपो, रञ्जन्ति एत्थाहि रजतं=सज्झं. यजितब्बोति यजतो=अग्गि. पचतीति पचतो=सूपकारो.
किर-विकिरणे, अल-बन्धने, चिल-वसने, एवमादीहि आतक होति, किरतीति किरातो=सवरो, रस्स लक्के कि- लातो=सोव ¶ . अलतीति अलातं=उम्मुकं. चिलतीति चिलातो=मलच्छजाति.
अम मा वर कलादीहि अत्तो होति. अमति कालन्तरं पवत्ततीति अमत्तं=भाजनं. पुब्बसरलोपो, मानं मत्तं=पमाणं परिच्छेदो च. वरन्तुनेनाति वरत्ता=योत्तं. कलति परिच्छिन्दतीति कलत्तं=भरिया.
वा-गमने, ता-पालने, तन-वित्थारे, दम-उपसमे, अ-मगमने, सि-सेवायं, सु-सवने, पू पवने, गुप-गोवने, युज-संयमे, गह-उपादाने, अत-सातच्चगमान, खिप-पेरणे, एवमादीहि तो होति. वायतीति वातो=वायु. तायतीति तातो=पिता. तनुतेति तन्तं=तन्तवो. दमतीति अन्तो=दसनो. अमति यातीति अन्तो=ओसानं, कोट्ठाससमीपावयवा च. सेवीयतीति सेतो=धवलो. सुणन्तुनेनाति सोतं=सवनं. सवतीति सोतो=जलप्पवाहो. पुनीयतीति पोतो=बालो. गोपीयतीति गोत्थं=कलादि. योजन्त्यनेनाति योत्तं=रज्जु. ममायन्तेहि गय्हतीति गत्तं=सरीरं. अबाधं निरन्तरं अतति पवत्ततीति अत्ता=मनादि. खिपीयति एत्थाति खेत्तं=केदारं.
गर घर-सेचने, सि-सेवायं, दू-परितापने, मिद-सिनेहे, चित-सञ्चेतने, पुस-पोसने, विद-लाभे, एवमादीहि तक ¶ ४ होति, घरति सिञ्चतीति घतं=सप्पि. सेवीयतीति सितो=सेतो. दुब्बचत्ता दूयति परितापेतीति दूतो=पेसरकारो. मिज्जति सिनेहतीति मित्तो=सुहदयो. चिन्तेतीति चित्तं=विञ्ञाणं चित्तकम्मादि च. पोसीयतीति पुत्तो=अत्तजो. विन्दन्ति पीति मनेनाति वित्तं=धनं. वर-वरणसम्भत्तीसु, वरणं वत्तं=ब्रह्मचरियादि.
नेत्तआदयो तक परा निपच्चन्ते. नी-पापने, एत्तं, तुक च निपातना. नयति पापेतीति नेत्तं=नयनं, नेता च. कर-कर-णे, अस्सु, करणं कुत्तं=किरिया. कमिस्स अस्सु, कमति यातीति कुन्तो=आवुधविसेसो. रम-कीळायं, सुपुब्बो, सुस्सनिच्चं दीघो. सुट्ठु रमणं, सुट्ठु रमतीति वा सूरतो=सुखसंवासो. मिहिस्सइस्सु, मिहति सिञ्चतीति मुत्तं=पस्सावो. पाल=रक्खणे आस्स रस्सत्तं, ञिच. पालीयतीति पलितं=केसलोमानं जराय कतं सेतत्तं, सद्धादित्ता अकारे तं यस्स अत्थि सो पलितो=पुमा, पलिता=इत्थी. म्हिस्स सि, मिहि च, म्हयनं सितं=मन्दहसितं, म्हयनं मिहितं=तदेव, कुस-अक्कोसे तस्स ईञ, कुसीयति अक्कोसीयतीति कुसीतो=अलसो, सि=बन्धने, दीघो, सेन्ति बन्धन्ति घरावासं एतायाति सीता=नङ्गललेखा, एवमञ्ञेपि.
सम-उपसमे ¶ , दर-दरणे, दम-उपसमे, किलम क्लम-गेलञ्ञे, सप-अक्कोसे, वस-निवासे, आपुब्बो, एवमादीहि अथो होति. समेतीति समथो=समाधि. दरणं दरथो=पीळा. दमनं दमथो=दमो. किलमनं किलमथो=परिस्समो. सपनं सपथो=सच्चकरणं. आवसन्ति एत्थाति आवसथो=घरं.
उपपुब्बा वसतिस्मा अथो होति, वस्स ओट चादेसो. उपवसन्ति एत्थाति उपोसथो=तिथिविसेसो, नवमहत्थि कुलञ्च.
रमतिस्मा थक होति, कानुबन्धकरणसामत्थिया अत कारादोपि मलोपो. रमन्ति कीळन्ति एतेनाति रथो=सन्दनो.
तित्थआदयो थकपरा निपच्चन्ते. तर-तरणे, अस्स इत्तं, पररूपादि, तरन्त्यनेनाति तित्थं=नज्जादिं येनावतरन्ति तं. सिच-रक्खणे, सेचतीति सित्तं=मधुच्छिट्ठं. हस-हसने, हसन्त्यनेनाति हत्थो=करो, नक्खत्ताञ्च. गायतीति गाथा=पज्जविसेसो. अरन्ति पवत्तन्त्यनेनाति अत्थो=धनं. रोगं तुदति पीळेतीति तुत्थं=ओसधं. यु-मिस्सने, दीघो, यवतीति यू- थो=सजातिकानं ¶ तिरच्छानानंसमूहो. गुप-गोपने, दीघो, पलोपो, पटिकूलत्ता गोपीयतीति गूथो=वच्चं, एवमञ्ञेपि.
वस-निवासे, मस-आमसने, कुस-अक्कोसे, एतेहि थु होति. वसन्ति एत्थाति वत्थु=पदत्थो. दधिं आमसतीति मत्थु=दधिमण्डो. कुसीयति अक्कोसीयति भेर वनादत्ताति कोत्थु=सिगालो.
सक-सत्तियं, वस-निवासे, एतेहि थि होति. सक्कोति गन्तुमनेनाति सत्थि=ऊरु. वसीयति अच्छादीयतीति वत्थि=नाभिया अधो.
वी वा-गमनेतीमस्मा थिक होति. वीयन्ति गच्छन्ति एतायाति वीथि=आवलि.
सारिस्मा ण्यन्ता रथि होति. सारेतीति सारथि=रथ-वाहो.
ता-पालने, अत-सातच्चगमने, एतेहि इथि होति. तायति पालेतीति तिथि=पटिपदादि, अतति गच्छतीति अतिथि=अब्भागतो.
इसतिस्मा ¶ थी होति. इच्छति इच्छीयतीति वा इत्थी=नारी.
९५. रुद खुद मुद मद छिद सूद सप कमा दक.
एतेहि दक होति. रुदतीति रुद्दो=उमापति. रस्स लत्ते लुद्दो=नेसादो. खुदति असहतीति खुद्दो=नीचो. मोदन्ति एतायाति मुद्दा=सक्खरमङ्गुलियं. मज्जन्ति अस्मिन्ति मद्दो=जनपदो. छिज्जतीति छिद्दं=रन्धं. ऊस्स रस्सत्तं, सूदति सामिकेहि भतिं पक्खरतीति सुद्दो=वसलो. सपन्तुनेनाति सद्दो=सोतविसयो. कामीयतीति कन्दो=मूलविसेसो.
कुन्दआदयो दकअन्ता निपच्चन्ते. कमिस्स अस्सु, कामीयतीति कुन्दो=पुप्फविधससो, मणिस्स मन, मञ्ञतेति मन्दो=जळो. वुणातिस्स बुन, वुणीयति संवरीयतीति बुन्दो=मूलप्पदेसो. निन्द-गरहायं, नलोपो, निन्दीयतीति निद्दा=सोप्पं. उन्द-किलेदने, नलोपो, उन्दति किलेदतीति उद्दो=जलबिळालो. संपुब्बस्स उन्दिस्स च, सम्मा उन्दति किलेदतीति समुद्दो=सागरो. पुल-महत्तहिं साञाणेसु, इमुञ, पुलति हिंसतीति पुलिन्दो=सवरो. एवं-मञ्ञेपि.
दद-दानेतीमस्मा दु होति. दुक्खं ददातीहि दद्दु=कुट्ठविसेसो.
खन ¶ खण-अवदारणे, अन-पाणने, दम-उपसमे, रम-कीळायं, एतेहि धो होति. ञाणेन धञ्ञतेति खन्धो=रासि. अनति जीवति एतेनाति अन्धो=अचक्खुको. दमेतब्बोति दन्धो=जळो, रमन्ति एत्थ सप्पादयोति रन्धं=छिद्दं.
मुद्धआदयो धन्ता निपच्चन्ते. मुद-तोसे, ओत्ताभावो, मोदन्ति एत्थ ऊकाति मुद्धा=मत्थको. अर-गमने, अरन्ति यन्ति एत्थाति अद्धा=मग्गो, कालो च, अद्धं=उपद्धं. गिध-अभि कङ्खायं, इस्स अत्तं, गेधतीति गद्धो=गिज्झो. विध-वेधने, एत्ताभावो, परिवज्झतीति विद्धं=विमलं, एवमञ्ञेपि.
सेतिस्मा धुक होति. सयन्ति एतायाति सीधु=सुराविसेसो.
१०१. वरारकरतरदरयमअज्जमिथसका कुनो.
वर-वरणसम्भत्तीसु, अर-गमने, कर-करणे, तर-तर-णे दर-विदारणे, यम-उपरमे, अज्ज सज्ज-अज्जने, मिथ-सङ्गमे, सक-सत्तियं, एतेहि कुनो होति. ‘‘रा नस्स णो’’ति (५-१७१) नस्स णत्तं, वारेतीति वरुणो=एवंनामको इसि, देवराजा, पादपो च. अरति गच्छतीति अरुणो=सूरियो, तस्स ¶ सारथि च. परदुक्खे सति साधूनं हदयकम्मनं करोतीति करुणा=दया. बालभावं अतरीति तरुणो=युवा. ‘‘णिणापिन’’न्ति (५.१६०) योगविभागा णिलोपो, विदारेतीति दारुणो=कक्खळो. यमेति पावं नासेतीति यमुना=एका महानदी. अज्जति धनसञ्चयं करोतीति अज्जुनो=राजा, रुक्खविसेसो च. मिथो सङ्गमो मिथुनं=पुमित्थियुगळं. सक्कोतीति सकुनो=पक्खी. नदादिपाठा वीम्हि=सकुनी. ‘‘तथनरानंटट्ठणला’’ति (१-२७) वा णत्ते=सकुणो, सकुणि.
अज वज-गमने तीमस्मा इनो होति. अजति विक्कयं यातीति अजिनं=चम्मं.
विपिनआदयो इनन्ता निपच्चन्ते. वप-बीजनिक्खेपे, अस्स इत्तं, वपन्ति एत्थाति विपिनं=वनं. सुप-सये, सुपन्ति एतेनाति सुपिनं=निद्दा, सुपन्तेन दिट्ठञ्च. तुद-ब्यथने, दस्स हो, तुदति सत्ते पीळेतीति तुहिनं=हिमं. कप्प-सामत्थिये, कप्पति रिपवो विजेतुं समत्थेतीति कप्पिनो=राजा. कम-पदविक्खेपे, अस्स उत्तं, कमन्ति एत्थ मीनादयो पविसन्तीति कुमिनं=मच्छबन्धनोपकरणविसेसो. दा-दाने, देन्ति एतस्मिन्ति दिनं=दिवसो, एवमञ्ञेपि.
किरतिस्मा ¶ कनो होति. नस्स णो, किरन्ति विकिरन्तीति किरणा=रंसियो.
दी-खये, जि-जये, इ-अज्झेनगतीसु, मी-हिंसायं, एतेहि नक होति. अदेसि खयमगमासीति दीनो=निद्धनो. पञ्चमारे अजिनीति जिनो=बुद्धो. एसि इस्सरत्तमगमासीति इनो=सामी. मीयते हिंसीयतेति मीनो=मच्छो.
सि-बन्धने, धा-धारणे, वी वा-गमने, एतेहि नो होति. सेति बन्धतीति सेनो=ससादनो सेना=चमू. धारेतीति धाना=भज्जितयवो. वेति पवत्ततीति वेनो=हीनजाति. सत्तेसु वाति पवत्ततीति वानं=तण्हा.
ऊनआदयो नन्ता नीपच्चन्ते. ऊह-वितक्के, हलोपो, ऊहनं ऊनो=अपुण्णो. हि-गतियं, दीघत्तं, हेसि हीनत्तमगमीति हीनो=निहीनो. चि-चये, दीघत्तं, चयन्ति एत्थ रतनानीति चीनो=जनपदो. हनिस्स जघो, हञ्ञतीति जघनं=कटि. ठास्स थे ठाति पवत्ततीति थेनो=चोरो. उन्दिस्स ओदो, उन्दीयतीति ओदनो=अन्नं. अन्नं. रंजिस्स निग्गहीतलोपो, अक च, रंजते अनेनाति रजनं=रागो. रञ्जन्ति एत्थाति रजनी=रत्ति. पदिस्स जुनुक ¶ , पज्जति गच्छतीति पज्जुन्नो=इन्दो, मेघो च. गमिस्स गङ, गच्छन्ति एत्थ विहङ्गादयोति गगनं=अन्तलिक्खं, एवमञ्ञेपि.
वी वा-गमने, पत पथ-गमने, एतेहि तनो होति. वेति पवत्तति एतेनाति वेतनं=भति. पतन्ति एत्थाति पत्तनं=नगरं.
रम कीळायमिचस्मा तनक होति. ‘‘गमादिरानं लोपोन्तस्सा’’ति (५.१०९) मलोपो, रमन्ति एत्थाति रतनं=मणि आदी, हत्थमत्तञ्च.
सू-पसवे, भा-दित्तियं, एतेहि नुक होति. पसवीयतीति सूनु=पुत्तो. भाति दिब्बतीति भानु=सूरियो.
धा-धारणेतीमस्मा नुक होति, धास्स ए च. धारेतीति धेनु=गावी.
वत्त-वत्तने, अट-गमनत्थो, अव-रक्खणे, धम-सद्दे, अस-खेपने, एतेहि अनि होति. वत्तन्ति एतेनाति वत्तनि=तसरदण्डं. वीम्हि वत्तनी=पन्थो. अटते गम्मतेति अटनि= मञ्चङ्गो ¶ . सत्ते अवति रक्खतीति अवनि=मही. धमन्ति एतेन वीणादयोति धमनि=सीरा. दण्डत्थाय असीयते खिपीयतेति असनि=कुलिसं.
यु-मिस्सनेतीमस्मा नि होति. यवन्ति सत्ता अनेन एतीभावं गच्छन्तीति योनि=भगं, अण्डजादियोनि च.
(इति तवग्गपच्चयविधानं).
चम-अदने, अप-पापुणने, पा-रक्खणे, वप-बीजनिक्खेपे, एतेहि पो होति. चमन्ति अदन्ति एत्थाति चम्पा=नगरं, अपेसि ईसकमत्तमगमासीति अप्पं=अबहु. अपायं पाति रक्खतीति पापं-किब्बिसं. वपन्ति एत्थाति वप्पो=केदारं.
यु-मिस्सने, थु-अभित्थवे, कु-सद्दे, एतेहि पो होति, एतेसं दीघो च. दीघविधानसामत्थिया ओत्ताभावो. यवन्ति सह वत्तन्ति एत्थाति यूपो=यञ्ञयट्ठि, पासादो च. थवीयतीति थूपो=चेतियं. कवन्ति नदन्ति एत्थाति कूपो=उदपानो.
खिप-पेरणे, सुप-सये, नी-नये, सू-पसवे, पू-पवने, एतेहि पक होति. खपति खयं गच्छतीति खिप्पं=सीघं. सुपन्ति ¶ एत्थ सुनखादयोति सुप्पं=पप्फोटनं. नयन्ति एतस्मा फलन्ति निपो=रक्खो. सवति रुचिं जनेतीति सूपो=ब्यञ्जनविसेसो. पवीयति मरिचजीरकादीहि पवित्तं करीयतीति पूपं=खज्जकं.
सिप्पआदयो पकअन्ता निपच्चन्ते. सपिस्स अस्सइत्तं, सपति अनेनाति सिप्पं=कला. वपिस्स अस्सि, विज्जं वपतीति विप्पो=ब्राह्मणो. वस्स बो, वपति बहि निक्खमति हदयङ्गतसोकेनाति बप्पं=अस्सु. छुप-सम्फस्से, उस्से, छुपति अनेनाति छेप्पं=नङ्गुट्ठं. रुप=रुप्पने, पलोप दीघा, रुप्पति विकारमापज्जतीति रूपं-भूतभूतिकं, एवमञ्ञेपि.
सास अनुसिट्ठियमिच्चस्मा अपो होति. सासीयन्ति एतेनाति सासपो=वीहिविसेसो.
विटपआदयो अपन्ता निपच्चन्ते. वट-वेट्ठने, अस्स इत्तं, वटति वेट्ठति एतेनातिविटपो=गुम्बविसेसो, कुथ-पूतिभावे, थस्स णो, अकुथि पूतिभावमगमीति कुणपो=मतको. मण्ड=भूसने, मण्डेति जनं, मण्डीयति जनेहीति वा मण्डपो=जनालयो, एवमञ्ञेपि.
गुपिस्मा फो होति. गोपीयतीति गोप्फो=चरणगण्ठि.
गरसरादीहि ¶ बो होति. गरति अञ्ञे अनेन पीळेतीति गब्बो=अभिमानो. सरति पवत्ततीति सब्बो=सकलो. फलकामेहि जनेहि अमीयति गमीयतीति अम्बो=चूतो. पुत्तेन अमीयति गमीयतीति अम्बा=माता.
निम्बआदयो बन्ता निपच्चन्ते. नमिस्स अस्सि, नमति फलभारेनाति निम्बो=अरिट्ठो. वमिस्स वस्स बित्तं. पित्तादयो वमति उग्गिरतीति बिम्बं=सरीरं. कुसिस्स अमुक, तित्तेन कुसीयति अक्कोसीयतीति कोसम्बो=रुक्खो. कदतिस्स अमुक, कदन्ति एतेन द्वारादीनीति कदम्बो=रुक्खो. कुटिस्स उमुक, जनेहि कोटीयति पवत्तीयतीति कुटुम्बं=चतुप्पदो, खेत्तं, घरं, कलत्तं, दासा च. कण्डिस्स कुडु. तण्डुलादयो अनेन कण्डन्ति परिच्छिन्दन्तीति कुडुबो=मानं, एवमञ्ञेपि.
दर विदारणेतीमस्मा बि होति. ओदनादीनि दारेन्ति जतायाति दब्बि=कटच्छु, वीम्हि दब्बी.
१२४. कर सर सल कल वल्ल वसा अभो.
कर-करणे, सर-गति हिंसाचिन्तासु, सल-गमनत्थो, कल-सङ्ख्याने, वल वल्ल-संवरणे, वस-निवासे, एतेहि अभो होति. करोतीति करभो=ओट्ठा, पाणिप्पदेसो च. सरति गच्छतीति सरभो=मिगविसेसो. सलति गच्छतीति सलभो=पटङ्गो ¶ . कलीयति परिमीयति वयसाति कलभो=हत्थिपोतको. तदमिनादिपाठा ळत्ते कळभो=सोव. वल्लेति संवरणं करोतीति वल्लभो=पियो. वसन्त्यनेनाति वसभो=पुङ्गवो.
गदतिस्मा रभो होति. गदतीति गद्रभो=खरो.
उस-दाहे, रास-सद्दे, एतेहि कभो होति. उसति पटिपक्खे दहतीति उसभो=सेट्ठो. रासति नदतीति रासभो=गद्रभो.
इ इतिस्मा भक होति. एति गच्छतीति इभो=हत्थी.
गर घर-सेचने, अव-रक्खने, एतेहि भो होति. गरति बहि निक्खमनवसेन सिञ्चतीति गब्भो=पसवो, ओवरको च. अवति सत्ते रक्खतीति अब्भं=मेघो.
सोब्भआदयो भन्ता निपच्चन्ते. सदतिस्स अस्स ओत्तं, सीदन्ति एत्थाति सोब्भं=विवरं, सोब्भो=जलासयविसेसो. कमिस्स अस्सु, कामीयतीति कुम्भो=दसम्बणमत्तो, घटो ¶ च. (केन जलेन उम्भीयति पूरीयतीति वा कुम्भो=घटो.) कुसिस्स उमुक, कुसति अव्हायतीति कुसुम्भं=महारजनं. कुसुम्भो=कनकं, एवमञ्ञेपि.
उसादीहि कुमो होति. उसति दहतीति उसुमं=उण्हं. कुसति अव्हायतीति सुकुमं=पुप्फं. पज्जति देवपूजादिं यातीति पदुमं=पङ्कजं. सुखयतीति सुखुम=अणु.
वटुमआदयो कुमन्ता निपच्चन्थे. वजिस्स-न्तस्स टो, वजन्ति एत्थाति वटुमं=पथो. सिलिसस्स लिस्से, सिलिस्सतीति सिलेसुपं=सेम्हं. कमिस्स कुङ्कादेसो, कामीयतीति कुङ्कमं=कस्मीरजं, एवमञ्ञेपि.
गुध परिवेट्ठनेतीमस्मा उमो होति. गुधति परिवेट्ठतीति गोधुमो=धञ्ञविसेसो.
पठतिचरतिस्मा अम इमा होन्ति यथाक्कमं. पट्ठीयति उच्चारीयति उत्तमभावेनाति पठमं=सेट्ठं. चरति हीनत्तं यातीति चरिमं=पच्छिमं.
हि-गतियं ¶ , धू-कम्पने, एतेहि मक होति. हिनोति पवत्तहीति हिमं=तुहिनं. धुनाति कम्पतीति धूमो=अग्गिपसवो.
भी-भयेतीमस्मा रीसनो होति मकच. अन्तसरादिलोपो, भायन्ति एतस्माति भीसनो=भयानको. भीमो=सोव.
१३६. खी सु वी या गाहि सा लू खु हु मर धर घर जमाम समा मो.
खी-खये. सु-सवने, वी-तन्तसन्ताने, या-पापुणने, गा-सद्दे, हि-गतियं, सा-तनुकरणावसानेसु, लू-छेदने, खु-सद्दे, हु-हवने, मर-पाणचागे, धर-धारणे, कर-करणे, घर-सेचने, जम-अदने, अम गम-गमने, सम-उपमे, एतेहि धातूहि मो होति. खेपनं निरुपद्दवकरणताय खेमो=निरुपद्दवो. सुनोतीति सोमो=चन्दो. वायन्ति एतेनाति वेमो=तन्तवायोपकरणं. यातीति यामो=दिनस्स छट्ठो भागो, अट्ठमो वा. गायन्ति एत्थाति गामो=संवसथो. हिनोति पवत्ततीति हेमं=सुवण्णं. साति सुन्दरत्तं तनुं करोतीति सामो=काळो. लूयतेति लोमं=तनुरुहं. खूयते उत्तमभावेनाति खोमं=अतसि. हवनं, हूयते वा होमं=हुति. मरन्त्यनेनाति मम्बं=यस्मिं ताळिते न जीवति तं. अत्तानं धारेन्ते अपाये वट्टदुक्खे च अपतमाने कत्वा धारेतीति धम्मो=परियत्यादि ¶ . करणं, करीयतीति वा कम्मं=सुखदुक्खफलादि. सेदो पग्घरति अनेनाति घम्मो=निदाघो. जमेति अभक्खि तब्बं अदतीति जम्मो=निहीनो, अनिसम्मकारी च. अमेति पेमेन पुत्तकेसु पवत्ततीति अम्मा=माता. समेन्ति अनेनाति सम्मा=पियसमुदाचारो.
अस्मआदयो मन्ता निपच्चन्ते, पररूपादीनमभावो निपातना. अस-खेपने, अस्सतेति अस्मा=पासाणो. भस-भस्मीकरणे, भसति पक्खरतीति भस्मा=छारिका. उस-दाहे, उसति दहतीति उस्मा=तेजोधातु. विस-पविसने, पविसन्ति एत्थाति वेस्मं=घरं. भी-भये, मस्स सुञ, भायन्ति एतस्माति भेस्मा=भयानको. असतिस्स धङ, अस्सति जनेहि चजीयतीति अधमो=निहीनो. करोतिस्स अस्स उत्तं, करोतीति कुम्मो=कच्छपो. एवमञ्ञेपि.
नयतिस्मा मि होति. नयतीति नेमि=चक्कन्तं.
एतेसद्दा मिअन्ता निपच्चन्ते. ऊह-वितक्के, हलोपो, ऊहन्ति वितक्केन्ति एतेनाति ऊमि=तरङ्गो. भू-सत्तायं ओत्ताभावो, भवन्ति एत्थाति भूमि=मही. नि-पापने, एत्ताभावो, सुगतिं नेति पापेतीति निमि=राजा. रस-अस्सादने, पररूपाभावो, रसन्ति सत्ता एतायाति रस्मि=रज्जु.
(इति पवग्गपच्चयविधानं).
मा-माने-छा-छादने ¶ , एतेहि यो होति. मेति परिमेति अञ्ञेन उत्तमेन गुणेन अत्तनो अगुणन्ति माया=सन्तदोस पटिच्छादन लक्खणा. छेति छिन्दति संसयन्ति छाया=पटिबिम्बं.
जनिस्मा यो होति, जनिस्स जा च, जनेतीति जाया=भरिया.
हदयआदयो यन्ता निपच्चन्ते. हरिस्स दङ, हरतीति हदयं=चित्तं, मनोधातु मनोविञ्ञाणधातु निस्सयो च, तनिस्सअक, अत्तनि पेमं तनोतीति तनयो=पुत्तो. सरतिस्स सुरि, सरति गच्छतीति सूरियो=आदिच्चो. हरतिस्स म्मिङ, सुखमाहरतीति हम्मियं=मुण्डच्छदनपासादो. कस-गमने, कसस्स अलक, अस्स इ च, कसति वुद्धिं यातीति किसलयं=पल्लवं, एवमञ्ञेपि.
१४३. खी सि सि नी सी सु वी कुसूहि रक.
खी-खये, सि-सेवायं, सि-बन्धने, नी-पापने, सी-सये, सु-सवने, वी वा-गमने, कु-सद्दे, सू-पसवे, एतेहि रक होति. खयति दुहनेनाति खीरं=पयो. कुसुमादीहि सेवीयतीति सिरो=मुद्धा. सेति सरीरं बन्धतीति सिरा=देहबन्धनी. नेति, परेहिवानीयतीति नीरं=जलं. सयतीति सीरो=हलं. अनिट्ठफल- दायकत्तं ¶ सवतीति सुरा=मदिरा. सुणोति उत्तमगीतादिन्ति सुरो=देवो. वेति उत्तमभावं यातीति वीरो=विक्कन्तो. कवति नदतीति कुरं=भत्तं. भयट्टितानं पठमकप्पियानं सूरत्तं पसवतीति सूरो=सूरियो, विक्कन्तो च.
हि-गतियं, चि-चये, दु-गतियं, मि-पक्खेपने, एतेहि रक होति, दीघो चान्तस्स. हिनोति पवत्ततीति हीरं=तालहीरादि. चयतीति चीरं=वक्कलं. दूयति दुक्खेन गमीयतीति दूरं=अनासन्नं. मीयते पक्खीपीयतेति मीरो=समुद्दो.
धा-धारणे, ता-पालने, एतेहि रक होति, ई चान्तादेसो. धारेतीतिधीरो=धितिमा. जलं तायतीति तीरं=तटं.
भद्रआदयो रकअन्ता निपच्चन्ते. भद्द-कल्याणे, दलोपो पररूपाभावो, भजीयतीति भद्रं=कल्याणं. भी-भये, नदादिपाठा वी, भायन्ति एतायाति भेरी=दुन्दुभि. चित-सञ्चेतने, विपुब्बो, विचिन्तितब्बन्ति विचित्रं=नानाकारं, या-पापुणने, रस्स तुञ, गमनं यात्रा=यानं. गुप-गोपने, उस्स ओ, पस्स तञ्च गोपीयतीति गोत्रं=कुलादि, भस-भस्मीकरणे, रस्स तुञ, भसति भक्खं करोति तोयाति भस्ता-कम्मारगग्गरी. उस=दाहे, सलोपो, सोकेन ताळिते उसति दहतीति उरो=सरीरेकदेसो, एवमञ्ञेपि.
मन्द-जळत्ते ¶ , अङ्क-लक्खणे, सस-गतिहिंसापाणनेसु, अस-खेपने, मथ मन्थ-विलोळने, चत-याचने, एतेहि उरो होति. अमन्दि असुन्दरत्ता जळत्थमगमीति मन्दुरा=वाजिसाला. अङ्कीयति लक्खीयतीति अङ्कुरो=बीजपसवो. ससति हिंसतीति ससुरो=जयम्पतीनं पिता. असीयित्थाति असुरो=दानवो, अरीहि मथीयति आलोळीयतीति मथुरा=नगरं. चतीयतीति चतुरो=दक्खो.
विधुरआदयो उरन्ता निपच्चन्ते. विध-वेधने, एत्ताभावो, वेधति हिंसतीति विधुरो=विरुद्धो. उन्द-किलेदने, उन्दति किलेदतीति उन्दुरो=आखु. मंक-मण्डने, निग्गहीतलोपो, मङ्कति अनेन अत्तानं अलङ्करोतीति मकुरो=आदासो, रथो, कक्को, मच्छो च. कुक वक-आदाने, कस्स द्वित्तं. कुकति सलादयो आददातीति कुक्कुरो=सा. मङ्ग-मङ्गल्ये, अमङ्गि पसत्थमगमीति मङ्गुरो=मच्छविसेसो, एवमञ्ञेपि.
१४९. तिम रुह रुध बध मद मन्द वजाज रुच कसा किरो.
तिम-तेमने, रुह-जनने, रुध-आवरणे, बध-बाधने, मदउम्मादे, मन्द-मोदनथुतिजळत्तेसु, वज अज-गमने, रुच-दित्तियं, कस-गमने, एतेहि किरो होति. तेमेतीति तिमिरं=अन्धकारं, आपो च. रुहति पवत्ततीति रुहिरं=लोहितं. जीवितं रुन्धतीति रुधिरं=तदेव. बाधीयतीति बधिरो=सोतविकलो. जना मज्जन्ति एतायाति मदिरा=सुरा. मोदन्ति एत्थाति मन्दिरं= घरं ¶ . वजतीति वजिरं=कुलिसुं. अजन्ति गच्छन्ती एत्थाति अजिरं=अङ्गणं घरविसयोकासो च. रोचतीति रुचिरं=मनुञ्ञं. कसीयति दुक्खेन गमीयतीति कसिरं=किच्छं.
थिरआदयो किरन्ता निपच्चन्ते. ठा-गतिनिवत्तियं, ठस्स थत्तं, ठाति पवत्ततीति थिरं=चिरट्ठायी. इस सिंस-इच्छायं, निग्गहीतलोपो, इच्छीयतीति सिसिरो=उतुविसेसो. अद खाद-भक्खने, आस्स रस्सत्थं, खादीयति पाणकेहीति खदिरो=दन्तधावनो, एवमञ्ञेपि.
दद-दाने, गर घर-सेचने, एतेहि यथाक्कमं दुरभरा होन्ति. अन्तानं ददातीति दद्दुरो=भेको. गरति सिञ्चतीति गब्भरं=गुहा.
चरादीहि धातूहि ते चरादयो होन्ति यथाक्कमं. चरगतिभक्खनेसु चरन्ति एत्थाति चच्चरं=वीथिचतुक्कं, अङ्गणञ्च, दर-विदारणे, दरीयतीति दद्दरं=वादित्तं, भेरी च. जर-वयोहानियं, अजरीति जज्जरो=जिण्णो. गर घर-सेचने, गरति सिञ्चतीति गग्गरो=भिन्नस्सरो, हंसस्सरो च. मर-पाणचागे, मरतीति मम्मरो=सुक्खपण्णं, पत्थपण्णानं सद्दो च.
पी-तप्पनेतीमस्मा ¶ क्वरो होति. अप्पिणीति पीवरं=थूलं.
चीवरआदयो क्वरन्ता निपच्चन्ते. चिनातिस्स दीघत्तं. चीयतीति चीवरं=कासावं. सम-उपसमे, नदादित्ता वी, परिळाहं समेतीति संवरी=रत्ति. धास्स ई, जालकुमिनादीनि धारेतीति धीवरो=कोट्टो, तायतिस्स ई, येन केनचि अत्तानं तायतीति तीवरो=हीनजाति. नयतिस्सी, नयन्ति एत्थ सत्ताति नीवरं=घरं, एवमञ्ञेपि.
कु-सद्देतीमस्मा क्रिरो होति. कवति नदतीति कुररो=पक्खी, इत्थियं वीम्हि कुररी.
वस-निवासे, अस-खेपने, एतेहि छरो होति. वसन्ति एत्थाति वच्छरो=वस्सो. संपुब्बो, संवसन्ति एत्थाति संवच्छरो=सोव. असति विस्सज्जेतीति अच्छरा=देवकञ्ञा, अङ्गुलिफोटनञ्च.
मस-अमसनेतीमस्मा छेरो होति छरो च. तण्हाय परामसनं मच्छेरं=सकसम्पत्तिनिगुहनं, मच्छरं=तदेव.
धुनाति ¶ वातीहि सरो होति. धुनातीति धूसरो=लूखो ईसंपण्डु च. वाति गच्छतीति वासरो=दिवसो.
भम तस मन्द कन्दादीहि अरो होति. भमतीति भमरो=मधुकरो. तसति तन्तं गण्हातीति तसरो=सुत्तवेट्ठनो. मन्दन्ति मोदन्ति एत्थाति मन्दरो=पब्बतो. कन्दति अव्हायतीति कन्दरो=दरी. दिवस्स एत्तं, देवन्ति कीळन्ति एतेनाति देवरो=पतिरो भाता.
वदतिस्मा अरो योति, वदतिस्स बदादेसो च. वदन्ति एतेनाति बदरो=कक्कन्धूफलं. वीम्हि बदरी=कक्कन्धू.
वद जनेहि अरो होति, ठङ चान्तादेसो. वदतीति वठरो=मूळो वठरं=थूलं. जायतीति जठरं=उदरं.
पचतिस्मा अरो होति इठङचान्तादसो. पचन्ति एतेनाति पिठरो=थाली.
वक कुक-आदानेतिमस्मा अरणहोति. वकेति आददाति एतायाति वाकरा=मिगबन्धनी.
१६४. सिङ्ग्यङ्गाग मज्जकलाला आरो.
सिङ्गिइति ¶ नामधातु, अङ्ग-गमनत्थो, अग-कुटिलगमने, मज्जसंसुद्धियं, कल-सङ्ख्याने, अल-बन्धने, एतेहि आरो होति. विज्झनत्थेन सिङ्गं विय सिङ्गं=नागरिकभावसङ्खातस्स किलेससिङ्गस्सेतं नामं, तंकरोति सिङ्गं वा पयुत्तं, तं करोति रागीसु पभवतीति वा, ‘‘धात्वत्थे नानामस्मी’’ति (५.१२) इ, पुब्ब सरलोपो, सिङ्गि, ततो आरो, ‘‘सरोलोपो सरे’’ति (१.२६) इलोपो, पुब्बे ‘‘विप्पटिसेधे’’ति (१.२२) अनिट्ठप्पटिसेधो, एत्थ हि आरतो अञ्ञत्थ सावकासपुब्बसरलोपोव, इपच्चयतो अञ्ञत्थ च, सिङ्गारो=किलेससिङ्गकरणं, विलासोति वुत्तं होति. अङ्गति विनासं गच्छतीति अङ्गारो=दड्ढकट्ठं. अगन्ति गच्छन्ति एत्थाति अगारं=घरं. लीहनेन अत्तनो सरीरं मज्जति निम्मलत्तं करोतीति मज्जारो=बिळारो. कलाति निद्देसा लस्स ळत्तं, एतेन गुणं कलीयति परिमीयतीति कळारो=पिङ्गलो. दीघत्तं अलति बन्धतीति अळारो=वङ्को विसालो च.
कम-इच्छायमिच्चस्मा आरो होति, अस्स उ च. कामीयतीति कुमारो=बालो.
भिङ्गारप्पभुतयो आरन्ता निपच्चन्ते. भर=भरणे, भरणं धारणं पोसनञ्च, धारणत्थस्स भरतिस्स भिङ्गादेसो, भरति ¶ दधाति उदकन्ति भिङ्गारो=हेमभाजनं. क्लेद क्लिद-अल्ल भावे, ल लोपो, क्लेदयतीति केदारं=खेत्तं, (के जले सति दारो विदारणमस्साति वा केदारं=तदेव, बहुलाधिकारा सत्तमिया न लोपो.) विद-लाभेतीमस्मा कुपुब्बा आरो दस्स ळत्तं इस्स एत्ताभावो समासे कुस्स ओ च निपच्चन्ते, कुं पथविं विन्दति तत्रुप्पन्नतायाति कोविळारो=दिगुणपत्तो.
करोतिस्मा मारो होति. लोहकिच्चं करोतीति कम्मारो=लोहकारो.
पुस सरेहि खरो होति. पोसीयति जलेनाति पोक्खरं=पदुमं. सरति विकारं गच्छतीति सक्खरा=उच्छुविकारो.
एतेहि कीरो होति वस्स उट च. सरीयतीति सरीरं=देहो. वसन्ति वासं करोन्ति एतेनाति उसीरं=बीरणमूलं. अनेन थूलादि कलीयति परिमीयतिति कलिरो=अङ्कुरो.
गम्भीरआदयो कीरन्ता निपच्चन्ते. गमिस्स भुक, मलोपो वा, पथविं, भिन्दित्वा गच्छति पवत्ततीति गम्भीरो, गभीरो= अगाधो ¶ , कुलिस्स लस्स ळो, पादे कुलति पत्थरतीति कुळीरो=कक्कटो, एवमञ्ञेपि.
खज्ज-मज्जने, वल वल्ल-संवरणे, सम-आमसने, एतेहि ऊरो होति, खज्जीयतीति खज्जूरो, वीम्हि खज्जूरी=रुक्खविसेसो. वल्लीयति संवरीयतीति वल्लूरो=सुक्खमंसो. मसीयतीति मसूरो=वीहिविसेसो.
कप्पूरआदयो ऊरन्ता निपच्चन्ते. तुट्ठिमुप्पादेतुं कप्पति सक्कोतीति कप्पूरं=घनसारो. करोतिस्स अस्सु, किब्बिसं करोतीति कुरूरो=पापकारी. पस-बाधने, पसति पीळेतीति पसूरो=दुट्ठो, ब्यञ्जनं, एवंनामको च, एवमञ्ञेपि.
कठ-किच्छजीवने, चक-परिवितक्कने, एतेहि ओरो होति. कठति किच्छेन जीवतीति कठोरो=थद्धो. चकति परिवितक्केतीति चकोरो=पक्खिविसेसो.
मोरआदयो ओरन्ता निपच्चन्ते. मी-हिंसायं, ईलोपो, मयति हिंसतीति मोरो=मयूरो. कस-गमने, अस्सि ¶ , कसति गच्छतीति किसोरो=पठमवयो अस्सो. महीयति पूजीयतीति महोरो=वम्मिको, एवमञ्ञेपि.
कु-सद्देतीमस्मा एरक होति. ‘‘युवण्णानमियङुवङ सरे’’ति (५.१३६) उवङ, कवति नदतीति कुवेरो=वेस्सवणो.
भूसत्तायं, सू-पसवने, एतेहि रिक होति. भवतीति भूरि=पहूतं, ङीम्हि भूरी=मेधा. सवति हितं पसवतीति सूरि=विचक्खणो.
मी-हिंसायमिच्चस्मा, कपुब्बा सयतिस्मा, नयतिस्मा च रु होति. रंसीहि अन्धकारं मीयति हिंसतीति मेरु=सिरेरु, के जले सयति पवत्ततीति कसेरु=तिणविसेसो. अत्तनिस्सिते सुन्दरत्तं नेति पापेतीति नेरु=पब्बतो.
सिना-सोचेय्येतीमस्मा एरु होति. सिनाति सुचिं करोतीति सिनेरु=पब्बतराजा.
भी-सये, रु-सद्दे, एतेहि रुक होति. भायन्ति एतस्माति भीरु=भयानको. रवतीति रुरु=मिगो.
तम-भूसनेतीमस्मा ¶ बूलो होति. मुखं तमेति भूसेतीति तम्बूलं=मुखभूसनं.
सि-सेवायमिच्चस्मा लकवालइच्चेते पच्चया होन्ति. सत्तेहि सेवीयतीति सिला=पासाणो, सेलो=पब्बतो. जलं सेवतीति सेवालो=जलतिणं.
१८२. मङ्ग कम सम्ब सब सक वस पिस केव कल पल्ल कठ पट कुण्ड मण्डा अलो.
मङ्ग-मङ्गल्ये, कम-इच्छायं, सम्ब-मण्डने, सबइति अस्सेव कतमलोपस्स निद्देसो, सक-सत्तिय, वस-निवासे, पिसगमने, केव-सेवने, कल-सङ्ख्याने, पल्ल-गमने, कठ किच्छजीवने, पट-गमनत्थो, कुण्ड-दाहे, मण्ड-भूसने, एतेहि अलो होति. मङ्गन्ति सत्ता एतेन वुद्धिं गच्छन्तीति मङ्गलं=पसत्थं. कामीयतीति कमलं-पङ्कजं. सम्पति मण्डेतीति सम्बलं=पाथेय्यं. सबलं=विसभाग वण्णवन्तं. सक्कोति वत्तुन्ति सकलं=सब्बं. वसतीति वसलो=सुद्दो. पियभावं पिसति गच्छतीति पेसलो=पियसीलो. केवति पवत्ततीति केवलं=सकलं. कलीयति परिमीयति उदकमेतेनाति कललं=अपत्थिन्नं, पल्लति आगच्छति उदकमेतस्माति पल्ललं=अप्पोदको सरो. कठन्ति एत्थ दुक्खेन यन्तीति कठलं=कपालखण्डं, पटति वुद्धिं गच्छतीति पटलं=समू- हो ¶ . घंसेन कुण्डति दहतीति कुण्डलं=कण्णाभरणं. मण्डीयति परिच्छेदकरणवसेन भूसीयतीति मण्डलं=समन्ततो परिच्छिन्नं.
मुसतिस्मा कलो होति. मुसति एतेनाति मुसलो=अयोग्गो.
थलआदयो कलन्ता निपच्चन्ते. ठस्स थो, पुब्बसरलोपो, तिट्ठन्ति एत्थाति थलं=उन्नतप्पदेसो. पा-पाने, उपुब्बो, द्विभावसरलोपा, उदकं पिवतीति उप्पलं=कुवलयं. पतिस्स पाटं, पतति गच्छति परिपाकन्ति पाटलं=फलं, तम्बवण्णं कुसुमञ्च. बंहिस्स निग्गहीतलोपो, बंहति वुद्धिं गच्छतीति बहलं=घनं. चुपिस्स उस्स अत्तं, चुपति एकत्थ न तिट्ठतीति चपलो=अनवट्ठितो, एवमञ्ञेपि.
कुल-पत्थारेतीमस्मा कालो होति कलो च. कुलति अत्तनो सिप्पं पत्थरतीति कुलालो=कुम्भकारो. कुलति पक्खे पसारेतीति कुललो=पक्खिजाति.
मुळालआदयो कालन्ता निपच्चन्ते. मील-निमीलने, उत्तळतानि, उद्धटमत्ते निमीलतीति मुळालं=भिसं. बल-पाणने, इत्त- ळत्तानि ¶ , मूसिकादिखादनेन बलति जीवतीति बिळालो=मज्जारो. कप्पिस्स संयोगादिलोपो, कप्पन्ति जीविकं एतेनाति कपालं=घटादिखण्डं. पी तप्पने. ‘‘युवण्णानमियङुवङ सरे’’ति (५.१३६) इयङ, अत्तनो फलेन सत्ते सन्तप्पेतीति पियालो-रुक्खो. कुण-सद्दे, वातसमुट्ठिता वीचिमाला एत्थ कुणन्ति नदन्तीति कुणालो=एको महासरो. विस-पविसने, पविसन्ति एत्थाति विसालो=वित्थिण्णो. पल-गमने, वातेन पलति गच्छतीति पलालं=सस्सानमुपनीतधञ्ञानं नाळपत्तानि. सरतिस्स सिगो, ससादयो सरति हिंसतीति सिगालो=कोत्थु, एवमञ्ञेपि.
चण्ड-चण्डिक्ये, पत पथ-गमने, एतेहि णालो होति. चण्डेति पीळेतीति चण्डालो=मातङ्गो, पतति अधोगच्छतीति पातालं=रसातलं.
मा-माने, इ-अज्झेनगतीसु, पी-तप्पने, दू-परितापे, एवमादीहि लो होति. मीयति परिमीयतीति माला=पन्ति. एति गच्छतीति एला=सुखुमेला. पिणेति तप्पेति एत्थाति पेला=आसित्तकूपधानं. दूयति परितापेतीति दोला=कीळनयानकं. कलसङ्ख्याने, कलनं कल्लं=युत्तं.
अन-पाणने, सल-गमने, कल-सङ्ख्याने, कुक वक-आदने, सठ-कितवे, अरह मह-पूजायं, एतेहि इलो होति. अनति ¶ पवत्ततीतिअनिलो=मालुतो. सलति गच्छतीति सलिलं=जलं. कलति पवत्ततीति कलिलं=गहनं. कुकति अत्तनो नादेन सत्तानं मनं गण्हातीति कोकिलो=परपुण्डो. सठति वञ्चेतीति सठिलो=सठो. महीयति पूजीयतीति मयिला=इत्थी.
कुट-कोटिल्येतीमस्मा किलो होति. अकुटि कुटिलत्तमगमीति कुटिलो=वङ्को.
सिथिलआदयो किलन्ता निपच्चन्ते. सह खमायं, सहिस्स सिथत्तं, सहितुमलन्ति सिथिलं=अदळ्हं. कम्पिस्स संयोगादिलोपो, परदुक्खे सति कम्पतीति कपिलो=इसि. कब-वण्णे, बस्स पो, अकबि नीलादिवण्णत्तमगमीति कपिलो=वण्णविसेसो. मथिस्स मिथो, मथीयतीति मिथिला=पूरी, एवमञ्ञेपि.
चट-भेदने, कण्ड-छेदने, वट्ट-वत्तने, पुथ पथ-वित्थारे, एतेहि कुलो होति. चटति मित्ते भिन्दतीति चटुलो=चाटुकारी. कण्डीयति छिन्दीयतीति कण्डुलो=रुक्खो. वट्टतीति वट्टुलो=परिमण्डलो. अपत्थरीति पुथुलो=वित्थारो.
तुमुलआदयो कुलन्ता निपच्चन्ते. तम खेदने, अस्सु, अतमि वित्थिण्णत्तमगमीति तुमुलो=पत्थटो. तमिस्स डुक, तमीयति ¶ विकारमापादीयतीति तण्डुलो=वीहिसारो. निपुब्बस्स चिनातिस्स इलोपो, अत्थिकेहि निचीयतेति निचुलो=हिज्जलो, एवमञ्ञेपि.
कल्ल-सद्दे, कप-अच्छादने, तक्क-वितक्के, पट-गमने, एतेहि ओलो होति. वातवेगेन समुद्दतो उट्ठहित्वा कल्लति नदतीति कल्लोलो=महावीचि. कपति दन्ते अच्छादतीति कपोलो=वदनेकदेसो. तक्कीयतीति तक्कोलं=कोलकं. पटति ब्याधिमेतेन गच्छतीति पटोलो=तित्तको.
अङ्ग-गमनत्थो, एतस्मा उलउली होन्ति. अङ्गन्ति एतेन जानन्तीति अङ्गुलं=पमाणं. अङ्गति उग्गच्छतीति अङ्गलि=करसाखा.
अञ्ज-ब्यत्ति मक्खन गति कन्तीसु, एतस्मा अलि होति. अञ्जेति भत्तिमनेन पकासेतीति अञ्जलि=करपुटो.
छद-संवरणे, एतस्मा लि होति. छादेतीति छल्ली=सकलिका.
अल्लिआदयो लिअन्ता निपच्चन्ते. अर-गमने, अरति पवत्ततीति अल्लि=रुक्खो. नयतिस्स एत्ताभावो, अत्तिकेहि नीयतीति ¶ ४ नीलि, ङीम्हि नीली=गच्छजाति. ‘‘सरम्हा द्वे’’ति (१.३४) लस्स द्विभावे रस्सत्ते च निल्लीतिपि होति. पालिस्स पा, पालेति रक्खतीति पालि, ङीम्हि पाली=पन्ति. पालिस्स पलो, पालेति रक्खतीति पल्लि=कुटि. चुद-चोदने, ओत्ताभावो, चोदीयतीति चुल्लि=उद्धनं, एवमञ्ञेपि.
पिल-वत्तने, पल्ल-गमने, पण-ब्यवहारथुतीसु, एवमादीहि अवो होति. पिल्यतेति पेलवो=लहु. पल्लतीति पल्लवो=किसलयं. पणीयतीति पणवो=मुदङ्गो. एवमञ्ञेपि.
साळवआदयो अवन्ता निपच्चन्ते. सल-गमनत्थो, उपन्तस्स दीघो ळत्तञ्च निपातना. सलति पवत्ततीति साळ वो=अभिसङ्खतं बदरादिफलखादनीयं. कित-निवासे, एत्ताभावो, केततीति कितवो=जूतकारो, चोरो च. मू-बन्धने, ऊस्स रस्सत्तं, तुञ चावस्स, मुनाति बन्धतीति मुतवो=चण्डालो. वल वल्ल-संवरणे, ळत्तं, वलति, वल्यतेति वा वळवा=तुरङ्गकन्ता. मुर-संवेळने, मुरीयतीति मुरवो=मुदङ्गो, एवमञ्ञेपि.
सरतिस्मा आवो होति. सरति पवत्ततीति सरावो=भाजनविसेसो.
अल-बन्धने ¶ , मल मल्ल-धारणे, बिल-भेदने, एतेहि णुवो होति. लताहि अलीयतीति आलुवो=गच्छजाति. मलति धारेतीति मालुवो=पत्तलता. बिलति भिन्दतीति बेलुवो=रुक्खो.
का गा-सद्देतीमस्मा ईवो होति. गायन्ति एतायाति गीवा=गलो.
सु-सवनेतीमस्मा क्व क्वा होन्ति. सुणातीति सुवो=कीरो. सुवा=सुणो.
विदतिस्मा क्वा पररूपाभावो अ निपच्चन्ते. विदति जानातीति विद्वा=विदू.
थु-अभित्थवे, एतस्मा रेवो होति. थवति सिञ्चतीति थेवो=फुसितं.
सम-उपसमे, एतस्मा रिवो होति. समेति उपसमेतीति सिवो=उमापति, सिवा=सिगालो, सिवं=सन्ति.
छद-संवरणे ¶ , एतस्मा रवि होति. छादेतीति छवि=जुति.
पूर-पूरणे, तिम-तेमने, एतेहि किसो होति ऊस्स रस्सो च. पूरेतीति पुरिसो=पुमा. (पुरे उच्चट्ठाने सेति पवत्ततीति वा पुरिसो=सोव.) तेमेतीति तिमिसं=तमो.
करोतिस्मा ईसो होति. करीयतीति करीसं=गूथं.
सिरीसआदयो ईसन्ता निपच्चन्ते. सरतिस्स अस्सि, सप्पदट्ठकालादीसु सरीयतीति सिरीसो=रुक्खो. पूरिस्स रस्सत्तं, पूरेतीति पुरीसं=गूथं. तलिस्स दीघो, तलति सत्तानं पतिट्ठानं भवतीति तालीसं=ओसधिविसेसो, एवमञ्ञेपि.
करोतिस्मा रिब्बिसो होति. करीयतीति किब्बिसं=पापं.
२१३. ससास वस विस हन वन मनान कमा सो.
सस-गति हिंसा विस्सस पाणनेसु, अस-खेपने, वस-निवासे, विस-पविसने, हन-हिं सायं, वन सन-सम्भत्तियं, मन-ञाणे, अन-पाणने, कम-इच्छायं, एतेहि सो होति, ससन्ति जीवन्ति सत्ता एतेनाति सस्सं=कलमादि, असति खिपतीति अस्सो=हयो ¶ . वसन्ति एत्थाति वस्सं=संवच्छरो. विसतीति वेस्सो=ततियवण्णो. हञ्ञतेति हंसो=सितच्छदो. वनोति पत्थरतीति वंसो=सन्तानो, वेळु च. मञ्ञतेति मंसं=पिसितं, अनति जीवति एतेनाति अंसो=एकाट्ठासो, भुजसिरो च. कामीयतीति कंसो=परिमाणं.
आपुब्बो मि-पक्खेपे, थु-अभित्थवे कु-सद्दे, सी-सये, एतेहि सक होति. आमीयति अन्तो पक्खिपीयतीति आमिसं=भक्खं. थवीयतीति थुसो=वीहितचो. कवति वातेन नदतीति कुसो=तिणविसेसो. सयन्ति एत्थ ऊकाति सीसं=मुद्धा, कालतिपु च.
फस्सआदयो सकअन्ता निपच्चन्ते. फुस-सम्फस्से, उस्सत्थं, फुसतीति फस्सो=कायविञ्ञाणविसयो. फुस्सो=नक्खत्तं. पुस पोसने, पोसीयतीति पुस्सं=फलविसेसो. भू-सत्तायं, भूस्स रस्सो, अभवीति भुसं=तुच्छधञ्ञं, अंकिस्स उक, अङ्केति अनेन अञ्ञेति अङ्कुसो=गजपतोदो. फाय-वुद्धियं, पपुब्बो, यलोपो, फायति वुद्धिं गच्छतीति पप्फासं=देहकोट्ठासविसेसो. कलिस्मा सस्स माञ, कुलिस्मा च, कलीयति परिमीयतीति कम्मासो=सबलो, कम्मासं=पापं. कुलति पत्थरतीति कुम्मासो=भक्खविसेसो. मनिस्स जूक, मञ्ञति सधनत्तं एतायाति मञ्जूसा=कट्ठपेळा. पीस्स यूक, पिणेतीति पीयूसं=अमतं. कुल-संवरणे, इक, कुलीयति संवरीयतीति कुलिसं=वजिरं ¶ . बल-संवरणे, इक, लस्स ळत्तञ्च, बलति एतेन मच्छे गण्हातीति बळिसो=मच्छवेधनं. महिस्स एक, महीयतीति महेसी=कताभिसेका पधानित्थी, एवमञ्ञेपि.
सुणातिस्मा णिसक होति. सुणातीति सुणिसा=पुत्तभरिया.
२१७. वेतात यु पनाल कल चमा असो.
वेत-सुत्तियो धातु, अत-सातच्चगमने, यु-मिस्सने, पनथुतियं, अल-बन्धने, कल-सङ्ख्याने, चम-अदने, एतेहि असो होति. वेतति पवत्ततीति वेतसो=वानीरो. अतति वातेरितो निच्चं वेधत्तं यातीति अतसो=वनप्पतिविसेसो वीम्हि अभसी=गच्छविसेसो. यवीयति मिस्सीयतीति यवसो=पसुघासो. पञ्ञते थवीयतेति पनसो=कण्डणीफलो. अलीयति बन्धियतीति अलसो=मन्दकारी. कलीयतीति कलसो=कुम्भो. चमति अदति अनेनाति चमसो=होमभाजनं.
२१८. वय दिव कर करेह्यसणसकपासकसा.
वयत्यादीहि असणआदयो होन्ति यथाक्कमं. वयति गच्छतीति वायसो=काको. दिब्बन्ति एत्थाति दिवसो=दिनं. करीयतीति कप्पासो=सुत्तसम्भवो. किब्बिसं करोतीति कक्कसो=फरुसो.
ससादीहि ¶ सु होति. ससति जीवतीति सस्सु=जयम्पतीनं माता. मसीयतीति मस्सु=पुरिसमुखे पवद्धलोमानि. ‘‘लोपो’’ति (१.३९) निग्गहीतलोपो, दंसीयति बन्धमनेनाति दस्सु=चोरो. असीयति खिपीयतीति अस्सु=बप्पो.
विदिस्मा दसुक होति. विदति जानातीति विद्दसु=विद्वा.
ससतिस्मा रीहो होति. ससति हिंसतीति सीहो=केसरी.
जीव-पाणधारणे, अम-गमने, एतेही हो होति, वमा चान्तादेसा यथाक्कमं, आदेसविधानं पन पररूपबाधनत्थं. ‘‘ब्यञ्जने दीघरस्सा’’ति (१.३९) रस्सत्तं, जीवन्ति एतायाति जिव्हा=रसना. अमति पवत्ततीति अम्हं=अस्मा. पपुब्बे अमति पवत्ततीति पम्हं=पखुमं.
तण्हआदयो हन्ता निपच्चन्ते. तस-पिपासायं, सस्स णत्तं, एवमुपरि च, तसति पातुमिच्छति एतायाति तण्हा=लो भो. कस-विलेखने, कसतीति कण्हो=काळो. जुत-दित्तियं, तस्स णत्तं, ओत्ताभावो च, जोतेतीति जुण्हा=चन्द- पभा ¶ . मीलिस्स ळो, निमीलन्त्यनेन अक्खीनीति मीळ्हं-गूथं. गाहिस्स ळो, गय्हतीति गाळ्हं, दहिस्स ळो, दहतीति दळ्हं, बहिस्स ळो, दीघो च, बहति वुद्धिं वच्छतीति बाळ्हं, एते तयो दळ्हत्था. गमिस्स अस्सि, गच्छतीति गिम्हो-निदाघो. पटकलानं अक च, पटति यातीति पटहो=भेरिविसेसो. कलीयति परिमीयति अनेन सूरभावोति कलहो=विवादो. कटवरानं आक, कटन्ति एत्थ ओसधादिं मद्दन्तीति कटाहो=भाजनविसेसो. वरीयतीति वराहो=सूकरो. लुनातिस्स ओ, लुनाति एतेनाति लोहं=अयादि. एवमञ्ञेपि.
पणा उपुब्बसहा च हिही होन्ति यथाक्कमं, णओळङ चान्तादेसा, आदेसविधानसामत्थिया पररूपाभावो, पणीयति वोहरीयतीति पण्हि=पादस्स पच्छाभागो. उस्सहतीति उस्साळ्ही-वीरियं.
२२५. खी मि पी चु मा वाकाहि ळो उस्स वा दीघो च.
खी-खये, मि-पक्खेपे, पी-तप्पने, चु-चवने, मा-माने, वी वा-गमने, का गा-सद्दे, एतेहि ळो होति, उकारस्स वा दीघो च. खीयतीति खेलो=लाला. मीयति पक्खिपीयतीति मेळा=मसि. पिणेतीति पेळा=भाजनविसेसो. चवतीति चूळा=सिखा. चोळो=पिलोतिको. मीयति परिमीयतीति माळो=एककूटसङ्गहितो अनेककोणवन्तो पटिस्सयविसेसो. वाति गच्छतीति वाळो=चण्डमिगो. कायति फरुसं वदतीति काळो=कण्हो, वीम्हि काळी=कण्हा.
गु-सद्देतीमस्मा ¶ ळक होति ळो च. गवति पवत्तति एतेनाति गुळो=उच्छुविकारो. गोळो=लकुण्डको.
पङ्गुळआदयो ळक अन्ता निपच्चन्ते. खञ्ज-गतिवेकल्ले, पङ्गुआदेसो, अखञ्जि गतिवेकल्लमापज्जीति पङ्गळो=पीठसप्पी. करोतिस्मा ळस्स खञ, किब्बिसं करोतीति कक्खळो=कुरूरो. कुकतिस्स कुक, कुक्यति पापकारीहि आदीयतीति कुक्कुळं=सङ्कु संकिण्णो सोब्भो. कुक्कुळो=थुसग्गी. मंकिस्स उक, बिन्दु लोपो च, मंकेति वनं मण्डेतीति मकुळो=अविकसितकुसुमं.
पातिस्मा ळि होति. अत्थं पाति रक्खतीति पाळि=तन्ति.
वीतिस्मा ळु होति. वेति पवत्ततीति वेळु=वेणु.
(इति अवग्गपच्चयविधानं).
इति मोग्गल्लाने ब्याकरणे वुत्तियं
ण्वादिकण्डो सत्तमो.
सुत्तं धातु गणो ण्वादि, नामलिङ्गानुसासनं;
यस्स तिट्ठति जीव्हग्गे, स ब्याकरणकेसरी.
समत्ता चायं मोग्गल्लानवुत्ति
सत्तहि भाणवारेहि.
यस्स ¶ रञ्ञो पभावेन, भावितत्तयमाकुलं;
अनाकुलं दुलद्धीहि, पापभिक्खूहि सब्बसो.
लङ्काय मुनिराजस्स, सासनं साधु सण्ठिकं;
पुण्णचन्दसमायोगा, वारिधीव विवद्धते.
परक्कमभुजे तस्मिं, सद्धाबुद्धिगुणोदिते;
मनुवंसद्धजाकारे, लङ्कादीपं पसासति.
मोग्गल्लानेन थेरेन, धीमता सुचिवुत्तिना;
रचितं यं सुविञ्ञेय्य-मसन्दिद्ध’मनाकुलं.
असेसविसयब्यापि, जिनब्यप्पथ निस्सयं;
सद्धसत्थ’मनायास-साधियं बुद्धिवद्धनं.
तस्स वुत्ति समासेन, विपुलत्थपकासनी;
रचिता पुन तेनेव, सासनुज्जोतकारिनाति.
मोग्गल्लानब्याकरणं निट्ठितं.