📜

१. सन्धिकप्प

पठमकण्ड

(क)

सेट्ठं तिलोकमहितं अभिवन्दियग्गं,

बुद्धञ्च धम्मममलं गणमुत्तमञ्च;

सत्थुस्स तस्स वचनत्थवरं सुबुद्धुं,

वक्खामि सुत्तहितमेत्थ सुसन्धिकप्पं.

(ख)

सेय्यं जिनेरितनयेन बुधा लभन्ति,

तञ्चापि तस्स वचनत्थसुबोधनेन;

अत्थञ्च अक्खरपदेसु अमोहभावा,

सेय्यत्थिको पदमतो विविधं सुणेय्यं.

, १. अत्थो अक्खरसञ्ञातो.

सब्बवचनानमत्थो अक्खरेहेव सञ्ञायते. अक्खरविपत्तियं हि अत्थस्स दुन्नयथा होति, तस्मा अक्खरकोसल्लं बहूपकारं सुत्तन्तेसु.

, २. अक्खरापादयोएकचत्तालीसं.

ते च खो अक्खरा अपि कारादयो एकचत्ता लीस सुत्तन्तेसु सोपकारा.

तं यथा? अ आ इ ई उ ऊ ए ओ, क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व स ह ळ अं, इति अक्खरा नाम.

तेन क्वत्थो? अत्थो अक्खरसञ्ञातो.

, ३. तत्थोदन्ता सरा अट्ठ.

तत्थ अक्खरेसु कारादीसु दन्ता अट्ठ अक्खरा सरा नाम होन्ति.

तं यथा? अ आ इ ई उ ऊ ए ओ, इति सरा नाम.

तेन क्वत्थो? सरा सरे लोपं.

, ४. लहुमत्ता तयो रस्सा.

तत्थ अट्ठसु सरेसु लहुमत्ता तयो सरा रस्सा नाम होन्ति.

तं यथा? अ इ उ, इति रस्सा नाम.

तेन क्वत्थो? रस्सं.

, ५. अञ्ञेदीघा.

तत्थ अट्ठसु सरेसु रस्सेहि अञ्ञे पञ्च सरा दीघा नाम होन्ति.

तं यथा? आ ई ऊ ए ओ, इति दीघा नाम.

तेन क्वत्थो? दीघं.

, ८. सेसा ब्यञ्जना.

ठपेत्वा अट्ठ सरे सेसा अक्खरा कारादयो निग्गहितन्ता ब्यञ्जना नाम होन्ति.

तं यथा? क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व स ह ळ अं, इति ब्यञ्जना नाम.

तेन क्वत्थो? सरा पकति ब्यञ्जने.

, ९. वग्गा पञ्चपञ्चसो मन्ता.

तेसं खो ब्यञ्जनानं कारादयो मकारन्ता पञ्चपञ्चसो अक्खरवन्तो वग्गा नाम होन्ति.

तं यथा? क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, इति वग्गा नाम.

तेन क्वत्थो? वग्गन्तं वा वग्गे.

, १०. अंइति निग्गहितं.

अं इति निग्गहितं नाम होति.

तेन क्वत्थो? अं ब्यञ्जने निग्गहितं.

, ११. परसमञ्ञा पयोगे.

या च पन परेसु सक्कतगन्थेसु समञ्ञा घोसाति वा अघोसाति वा, ता पयोगे सति एत्थापि युज्जन्ते.

तत्थ घोसा नाम-ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म, य र ल व ह ळ, इति घोसा नाम. अघोसा नाम-क ख, च छ, ट ठ, त थ, प फ, स, इति अघोसा नाम.

तेन क्वत्थो? वग्गे घोसाघोसानं ततियपठमा.

१०, १२. पुब्बमधोठित मस्सरं सरेन वियोजये.

तत्थ सन्धिं कत्तुकामो पुब्बब्यञ्जनं अधोठितं अस्सरं कत्वा सरञ्च उपरि कत्वा सरेन वियोजये.

तत्रायमादि.

११, १४. नयेपरं युत्ते.

अस्सरं खो ब्यञ्जनं अधोठतं परक्खरं नये युत्ते. तत्राभिरतिमिच्छेय्य.

युत्तेतिकस्मा? अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे. एत्थ पन युत्तं न होति.

इति सन्धिकप्पे पठमो कण्डो.

दुतियकण्ड

१२, १३. सरा सरे लोपं.

सरा खो सरे परे लोपं पप्पोन्ति.

यस्सिन्द्रियानि समथङ्गतानि. नो हेतं भन्ते समेतायस्मा सङ्घेन.

१३, १५. वा परो असरूपा.

सरम्हा असरूपा परो सरो लोपं पप्पोति वा.

चत्तारो’मे भिक्खवे धम्मा, किन्नु’ मावसमणियो. वाति कस्मा? पञ्चिन्द्रियानि, तयस्सु धम्मा जहिता भवन्ति.

१४, १६. क्वचासचण्णंलुत्ते.

सरो खो परो पुब्बसरे लुत्ते क्वचि असवण्णं पप्पोति.

सङ्ख्यं नोपेति वेदगू, बन्धुस्सेव समागमो.

क्वचीति कस्मा? यस्सिन्द्रियानि, तथूपमं धम्मवरं अदेसयि.

१५, १७. दीघं.

सरो खो परो पुब्बसरे लुत्ते क्वचि दीघं पप्पोति. सद्धीध वित्तं पुरिसस्स सेट्ठं, अनागारेहि चूभयं.

क्वचीति कस्मा? पञ्चहुपालि अङ्गेहि समन्नागतो. नत्थञ्ञं किञ्चि.

१६, १८. पुब्बो च.

पुब्बो च सरो परसरलोपे कते क्वचि दीघं पप्पोति.

किंसूध वित्तं पुरिसस्स सेट्ठं, साधूति पटिस्सुणित्वा, क्वचीति कस्मा? इतिस्स मुहुत्तम्पि.

१७, १९. यमेदन्तस्सादेसो.

एकारस्स अन्तभूतस्स सरे परे क्वचि कारादेसो होति.

अधिगतो खो म्यायं धम्मो, त्याहं एवं वदेय्यं, त्यास्स पहीना होन्ति.

क्वचीति कस्मा? ने’नागता, इति नेत्थ.

१८, २०. वमोदुदन्तानं.

ओकारुकारानं अन्तभूतानं सरे परे क्वचि वकारादेसो होति.

अथ ख्वस्स, स्वस्स होति, बह्वाबाधो, वत्थ्वेत्थ विहितं निच्चं चक्खापाथमागच्छति.

क्वचीतिकस्मा? चत्तारो’मे भिक्खवे धम्मा, किन्नुमाव समणियो.

१९, २२. सब्बो चंति.

सब्बो इच्चेसो तिसद्दो ब्यञ्जनो सरे परे क्वचि कारं पप्पोति.

इच्चेतं कुसलं, इच्चस्स वचनीयं, पच्चुत्तरित्वा, पच्चाहरति.

क्वचीति कस्मा? इतिस्स मुहुत्तम्पि.

२०, २७. दो धस्स च.

इच्चेतस्स सरे परे क्वचि कारादेसो होति.

एकमिदाहं भिक्खवे समयं.

क्वचीति कस्मा? इधेव मरणं भविस्सति.

वग्गहणेन धकारस्स कारादेसो होति साहु दस्सन मरियानं.

सुत्तविभागेन बहुधा सिया-

तो दस्स, यथा? सुगतो.

टो तस्स, यथा? दुक्कटं.

धो तस्स, यथा? गन्धब्बो.

त्रो त्तस्स, यथा? अत्रजो.

को गस्स, यथा? कुलूपको.

लो रस्स, यथा? महासालो.

जो यस्स, यथा? गवजो.

ब्बो वस्स, यथा? कुब्बतो.

को यस्स, यथा? सके.

यो जस्स, यथा? नियंपुत्तं.

को तस्स, यथा? नियको.

च्चो त्तस्स, यथा भच्चो.

फो पस्स, यथा? निप्फत्ति.

खो कस्स, यथा? निक्खमति. इच्चेवमादी योजेतब्बा.

२१, २१. इवण्णो यं नवा.

पुब्बो इवण्णो सरे परे कारं पप्पोति नवा. पटिसुन्थारवुत्यस्स, सब्बा वित्यानुभूयते.

नवाति कस्मा? पञ्चहङ्गेहि समन्नागतो, मुत्तचागी अनुद्धतो.

२२, २८. एवादिस्स रि पुब्बो च रस्सो.

सरम्हा परस्स एवस्स एकारस्स आदिस्स रिकारो होति, पुब्बो च सरो रस्सो होति नवा.

यथरिव वसुधातलञ्च सब्बं, तथरिव गुणवा सुपूजनियो.

नवाति कस्मा? यथा एव, तथा एव.

इति सन्धिकप्पे दुतियो कण्डो.

ततियकण्ड

२३, २६. सरा पकति ब्यञ्जने.

सरा खो ब्यञ्जने परे पकतिरूपानि होन्ति.

मनोपुब्बङ्गमा धम्मा, पमादो मच्चुनो पदं, तिण्णो पारङ्गतो अहु.

२४, ३५. सरे क्वचि.

सरा खो सरे परे क्वचि पकतिरूपानि होन्ति.

को इमं पथविं विचेस्सति.

क्वचीति कस्मा? अप्पस्सुतायं पुरिसो.

२५, ३७. दीघं.

सरा खो ब्यञ्जने परे क्वचि दीघं पप्पोन्ति.

सम्मा धम्मं विपस्सतो, एवं गामे मुनी चरे, खन्ती परमं तपो तितिक्खा.

क्वचीति कस्मा? इध मोदति पेच्च मोदति, पतिलीयति, पटिहञ्ञति.

२६, ३८. रस्सं.

सरा खो ब्यञ्जने परे क्वचि रस्सं पप्पोन्ति.

भोवादिनाम सो होति, यथाभावि गुणेन सो.

क्वचीति कस्मा? सम्मासमाधि, सावित्ती छन्दसो मुखं, उपनीयति जीवितमप्पमायु.

२७, ३९. लोपञ्च तत्राकारो.

सरा खो ब्यञ्जने परे क्वचि लोपं पप्पोन्ति. तत्र च लोपे कते अकारागमो होति.

स सीलवा. स पञ्ञवा एस धम्मो सनन्तनो, स वे कसावमरहति, स मानकामोपि भवेय्य, स वे मुनि जातिभयं अदस्सि.

क्वचीति कस्मा? सो मुनि, एसो धम्मो पदिस्सति, न सो कासावमरहति.

२८, ४०. पर द्वेभावो ठाने.

सरम्हा परस्स ब्यञ्जनस्स द्वेभावो होति ठाने.

इधप्पमादो, पुरिसस्स जन्तुनो, पब्बज्जं कित्तयिस्सामि, चातुद्दसि, पञ्चद्दसि, अभिक्कन्ततरो चन्दो.

ठानेति कस्मा? इध मोदति पेच्च मोदति.

२९, ४२. वग्गे घोसाघोसानं ततियपठमा.

वग्गे खो पुब्बेसं ब्यञ्जनानं घोसाघोसभूतानं सरम्हा यथासङ्ख्यं ततियपठमक्खरा द्वेभावं गच्छन्ति ठाने.

एसेव चज्झानप्फलो, यत्रट्ठितं नप्पसहेय्य मच्चु, सेले यथा पब्बतमुद्धनिट्ठितो, चत्तारिट्ठानानि नरो पमत्तो.

ठानेति कस्मा? इध चेतसो दळ्हं गण्हाति थामसा.

इति सन्धिकप्पे ततियो कण्डो.

चतुत्थकण्ड

३०, ५८. अंब्यञ्जने निग्गहितं.

निग्गहितं खो ब्यञ्जने परे अं इति होति.

एवं वुत्ते, तं साधूति पटिस्सुणित्वा.

३१, ४९. वग्गन्तं वा वग्गे.

वग्गभूते ब्यञ्जने परे निग्गहितं खो वग्गन्तं वा पप्पोति.

तन्निच्चुतं, धम्मञ्चरे सुचरितं, चिरप्पवासिं पुरिसं. सन्तन्तस्स मनं होति, तङ्कारुणिकं, एवङ्खो भिक्खवे सिक्खितब्बं.

वाग्गहणेननिग्गहितं खो कारादेसो होति. पुग्गलं.

वाति कस्मा? न तं कम्मं कतं साधु.

३२, ५०. एहे उं.

एकारहकारे परे निग्गहितं खो ञकारं पप्पोति वा.

पच्चत्तञ्ञेव परिनिब्बायिस्सामि, तञ्ञेवेत्थ पटिपुच्छिस्सामि, एवञ्हि वो भिक्खवे सिक्खितब्बं. तञ्हि तस्स मुसा होति.

वाति कस्मा? एवमेतं अभिञ्ञाय, एवं होति सुभासितं.

३३, ५०. सये च.

निग्गहितं खो कारे परे सह कारेन कारं पप्पोति वा.

सञ्ञोगो, सञ्ञुत्तं.

वाति कस्मा? संयोगो, संयुत्तं.

३४, ५२. मदा सरे.

निग्गहितस्स खो सरे परे कारकारादेसा होन्ति वा.

तमहं ब्रूमि ब्राह्मणं, एतदवोच सत्था.

वाति कस्मा? अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे.

३५, ३४. य व म द न त र ला चागमा.

सरे परे कारो कारो कारो कारो कारो कारो कारो कारो इमे आगमा होन्ति वा.

नयिमस्स विज्जा, यथयिदं चित्तं. मिगी भन्ता वुदिक्खति, सित्ता ते लहु मेस्सति, असित्ता ते गरु मेस्सति. अस्सो भद्रो कसामिव, सम्मदञ्ञा विमुत्तानं. मनसादञ्ञा विमुत्तानं, अत्तदत्थमभिञ्ञाय. चिरंनायति, इतो नायति. यस्मातिह भिक्खवे, तस्मातिह भिक्खवे, अज्जतग्गे पाणुपेतं. सब्भिरेव समासेथ, आरग्गेरिव सासपो, सासपोरिव आरग्गा. छळभिञ्ञा, सळायतनं.

वाति कस्मा? एवं महिद्धिया एसा, अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे, अजेय्यो अनुगामिको.

चग्गहणेन इधेव कारस्स कारो होति. चिरप्पवासिं पुरिसं.

कारस्स च कारो होति. सदत्थपसुतो सिया.

कारस्स च कारो होति, सुगतो.

३६, ४७. क्वचि ओ ब्यञ्जने.

ब्यञ्जने परे क्वचि कारागमो होति.

अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं. परोसहस्सं.

क्वचीकि कस्मा? एथ पस्सथिमं लोकं, अन्धीभूतो अयं लोको.

३७, ५७. निग्गहितञ्च.

निग्गहितञ्चागमो होति सरे वा ब्यञ्जने वा परे क्वचि.

चक्खुंउदपादि, अवंसिरो, यावञ्चिध भिक्खवे पुरिमं जातिं सरामि, अणुंथूलानि सब्बसो, मनोपुब्बङ्गमा धम्मा.

क्वचीति कस्मा? इधेव नं पसंसन्ति, पेच्च सग्गे पमोदति, न हि एतेहि यानेहि, गच्छेय्य अगतं दिसं.

चग्गहणेन विसद्दस्स च पकारो होति. पचेस्सति, विचेस्सति वा.

३८, ५३. क्वचि लोपं.

निग्गहितं खो सरे परे क्वचि लोपं पप्पोति.

तासाहं सन्तिके, विदूनग्गमिति.

क्वचीति कस्मा? अहमेव नून बालो एतमत्थं विदित्वान.

३९, ५४. ब्यञ्जने.

निग्गहितं खो ब्यञ्जने परे क्वचि लोपं पप्पोति.

अरियसच्चानदस्सनं, एतं बुद्धानसासनं.

क्वचीति कस्मा? एतं मङ्गलमुत्तमं, तं वो वदामि भद्दन्ते.

४०, ५५. परो वासरो.

निग्गहितम्हा परो सरो लोपं पप्पोति वा.

भासितं अभिनन्दुन्ति, उत्तत्तंव, यथाबीजंव, यथाधञ्ञंव.

वाति कस्मा? अहमेव नून बालो, एतदहोसि.

४१, ५६. ब्यञ्जनो च विसञ्ञोगो.

निग्गहितम्हा परस्मिं सरे लुत्ते यदि ब्यञ्जनो ससञ्ञोगो विसञ्ञोगो होति.

एवंस ते आसवो, पुप्फंसा उप्पज्जि.

लुत्तेति कस्मा? एवमस्स विदूनग्गमिति.

चग्गहणेन तिण्णं ब्यञ्जनानमन्तरे ये सरूपा, तेसम्पि लोपो होति. अग्यागारं, पटिसन्थारवुत्यस्स.

इति सन्धिकप्पे चतुत्थो कण्डो.

पञ्चमकण्ड

४२, ३२. गोसरे पुथस्सागमो क्वचि.

पुथइच्चेतस्स अन्ते सरे परे क्वचि कारागमो होति.

पुथगे व.

४३, ३३. पास्स चन्तो रस्सो.

पाइच्चेतस्स अन्ते सरे परे क्वचि कारागमो होति, अन्तो च सरो रस्सो होति.

पगेव वुत्यस्स.

क्वचीति कस्मा? पा एव वुत्यस्स.

४४, २४. अब्भो अभि.

अभिइच्चेतस्स सरे परे अब्भादेसो होति. अब्भुदीरितं, अब्भुग्गच्छति.

४५, २५. अज्झोअधि.

अधिइच्चेतस्स सरे परे अज्झादेसो होति.

अज्झोकासे, अज्झागमा.

४६, २६. ते न वा इवण्णे.

ते च खो अभिअधिइच्चेते इवण्णे परे अब्भो अज्झोइतिवुत्तरूपा नं होन्ति वा.

अभिच्छितं, अधीरितं.

वाति कस्मा? अब्भीरितं, अज्झिणमुत्तो.

४७, २३. अतिस्स चन्तस्स.

अतिइच्चेतस्स अन्तभूतस्स तिसद्दस्स इवण्णे परे ‘‘सब्बो चं ती’’ति वुत्तरूपं न होति.

अतीसिगणो, अतीरितं.

इवण्णेति कस्मा? अच्चन्तं.

४८, ४३. क्वचि पटि पतिस्स.

पतिइच्चेतस्स सरे वा ब्यञ्जने वा परे क्वचि पटिआदेसो होति.

पटग्गि दातब्बो, पटिहञ्ञति.

क्वचीति कस्मा? पच्चन्तिमेसु जनपदेसु, पतिलीयति, पतिरूपदेसवासो च.

४९, ४४. पुथस्सु ब्यञ्जने.

पुथइच्चेतस्स अन्तो सरो ब्यञ्जने परे कारो होति.

पुथुज्जनो, पुथुभूतं.

अन्तग्गहणेन अपुथस्सापि सरे परे अन्तस्स कारो होति, मनुञ्ञं.

५०, ४५. ओ अवस्स.

अवइच्चेतस्स ब्यञ्जने परे क्वचि कारो होति.

अन्धकारेन ओनद्धा.

क्वचीति कस्मा? अवसुस्सतु मे सरीरे मंसलोहितं.

५१, ५९. अनुपदिट्ठानं वुत्तयोगतो.

अनुपदिट्ठानं उपसग्गनिपातानं सरसन्धीहि ब्यञ्जनसन्धीहि वुत्तसन्धीहि च यथायोगं योजेतब्बं.

पापनं , परायणं, उपायनं, उपाहनं, न्यायोगो, निगुपधि, अनुबोधो, दुवूपसन्तं, सुवूपसन्तं, द्वालयो, स्वालयो, दुराख्यातं, स्वाख्यातो, उदीरितं, समुद्दिट्ठं, वियग्गं, विज्झग्गं, ब्यग्गं, अवयागमनं, अन्वेति, अनुपघातो, अनच्छरियं, परियेसना, परामासो, एवं सरे च होन्ति.

परिग्गहो, पग्गहो, पक्कमो, परक्कमो, निक्कमो, निक्कसावो, निल्लयनं, दुल्लयनं, दुम्भिक्खं, दुब्बुत्तं, सन्दिट्ठं, दुग्गहो, विग्गहो, निग्गतो, अभिक्कमो, पटिक्कमो, एवं ब्यञ्जने च. सेसा सब्बे योजेतब्बा.

इति सन्धिकप्पे पञ्चमो कण्डो.

सन्धिकप्पो निट्ठितो.