📜
२. नामकप्प
पठमकण्ड
५२, ६०. जिनवचनयुत्तं ¶ हि.
‘‘जिनवचनयुत्तं हि’’ इच्चेतं अधिकारत्थं वेदितब्बं.
यथा यथा जिनवचनयुत्तं हि लिङ्गं, तथा तथा इध लिङ्गञ्च निप्पज्जते.
तं यथा? एसो नो सत्था, ब्रह्मा अत्ता, सखा, राजा.
ततो जिनवचनयुत्तेहि लिङ्गेहि विभत्तियो परा होन्ति.
५५, ६३. सि यो, अं यो, ना हि, स नं, स्मा हि, स नं, स्मिं सु.
का च पन तायो विभत्तियो? सि, यो इति पठमा, अं, योइति दुतिया, ना हि इति ततिया, स, नंइति चतुत्थी, स्मा, हि इति पञ्चमी, स, नं इति छट्ठी, स्मिं, सु इति सत्तमी.
विभत्तिइच्चनेन ¶ क्वत्थो? अम्हस्स ममं सविभत्तिस्स से.
यथा यथा तेसं जिनवचनानं अनुपरोधो. तथा तथा इध लिङ्गञ्च निप्पज्जते.
आलपनत्थे सि गसञ्ञो होति.
भोति अय्ये, भोति कञ्ञे, भोति खरादिये.
आलपनेति किमत्थं? सा अय्या.
सीति किमत्थं? भोतियो अय्यायो.
गइच्चनेन क्वत्थो? घते च.
इवण्णुवण्णाइच्चेते झलसञ्ञा होन्ति यथासङ्ख्यं.
इसिनो ¶ , अग्गिनो, गहपतिनो, दण्डिनो. सेतुनो, केतुनो, भिक्खुनो. सयम्भुनो, अभिभुनो.
झलइच्चनेन क्वत्थो? झलतो सस्स नो वा.
ते इवण्णुवण्णा यदा इत्थिख्या, तदा पसञ्ञा होन्ति.
रत्तिया, इत्थिया, धेनुया, वधुया.
इत्थिख्याति किमत्थं? इसिना, भिक्खुना.
सइच्चनेन ¶ क्वत्थो? पतो या.
आकारो यदा इत्थिख्यो, तदा घसञ्ञो होति.
सद्धाय, कञ्ञाय, वीणाय, गङ्गाय, दिसाय सालाय, मालाय, तुलाय, दोलाय, पभाय, सोभाय, पञ्ञाय, करुणाय नावाय, कपालिकाय.
आति किमत्थं? रत्तिया, इत्थिया.
इत्थिख्योति किमत्थं? सत्थारा देसितो अयं धम्मो.
घइच्चनेन क्वत्थो? घतो नादीनं.
सकारागमो होति से विभत्तिम्हि.
पुरिसस्स, अग्गिस्स, इसिस्स, दण्डिस्स, भिक्खुस्स, सयम्भुस्स, अभिभुस्स.
सेति किमत्तं? पुरिसस्मिं.
संसासु एकवचनेसु विभत्तादेसेसु सकारागमो होति.
एतिस्सं, एतिस्सा इमिस्सं, इमिस्सा, तिस्सं, तिस्सा,
तस्सं तस्सा, यस्सं, यस्सा, अमुस्सं, अमुस्सा.
संसास्वीति किमत्थं? अग्गिना, पाणिना.
एकवचनेस्वीति किमत्थं? तासं, सब्बासं.
विभत्तादेसेस्वीति किमत्थं? मनसा, वचसा, थामसा.
एताइमाइच्चेतेसमन्तो सरो इकारो होति संसासु एकवचनेसु विभत्तादेसेसु.
एतिस्सं, एतिस्सा, इमिस्सं, इमिस्सा.
संसास्वीति ¶ किमत्थं? एताय, इमाय.
एकवचनेस्वीति किमत्थं? एतासं, इमासं.
तस्सा इत्थियं वत्तमानस्स अन्तस्स आकारस्स इकारो होति वा संसासु एकवचनेसु विभत्तादेसेसु.
तिस्सं, तिस्सा, तस्सं, तस्सा.
ततो ता एता इमातो सस्स विभत्तिस्स स्सायादेसो होति वा.
तिस्साय, एतिस्साय, इमिस्साय.
वाति किमत्थं? तिस्सा, एतिस्सा, इमिस्सा.
घो रस्समापज्जते संसासु एकवचनेसु विभत्तादेसेसु.
तस्सं, तस्सा, यस्सं, यस्सा, सब्बस्सं, सब्बस्सा.
संसास्वीति किमत्थं? ताय, सब्बाय.
एकवचनेस्वीति किमत्थं? तासं, सब्बासं.
६७, २२९. नो ¶ च द्वादितो नंम्हि.
द्विइच्चेवमादितो सङ्ख्यातो नकारागमो होति नंम्हि विभत्तिम्हि.
द्विन्नं, तिन्नं, चतुन्नं, पञ्चन्नं, छन्नं, सत्तन्नं, अट्ठन्नं, नवन्नं, दसन्नं.
द्वादितोति किमत्थं? सहस्सानं.
नंम्हीति किमत्थं? द्वीसु, तीसु.
चग्गहणेनस्सञ्चागमो होति. चतस्सन्नं इत्थीनं तिस्सन्नं वेदनानं.
६८, १८४. अमा पतो स्मिंस्मानं वा.
पइच्चेतस्मा स्मिंस्माइच्चेतेसं अंआआदेसा होन्ति वा यथासङ्ख्यं.
मत्यं, मतियं, मत्या, मतिया, निकत्यं. निकतियं, निकत्या, निकतिया, विकत्यं, विकतियं, विकत्या, विकतिया, विरत्यं, विरतियं, विरत्या, विरतिया, रत्यं, रतियं, रत्या, रतिया, पुथब्यं, पुथवियं, पुथब्या, पुथविया, पवत्यं, पवत्या, पवत्तियं, पवत्तिया.
आदिइच्चेतस्मा स्मिंवचनस्स अंओआदेसा होन्ति वा.
आदीं ¶ , आदो.
वाति किमत्थं? आदिस्मिं, आदिम्हि नाथं नमस्सित्वान,
चग्गहणेन अञ्ञस्मापि स्मिं वचनस्स आ ओ अंआदेसा होन्ति. दिवा च रत्तो च हरन्ति ये बलि. बाराणसिं अहु राजा.
झलइच्चेतेसं इय उवइच्चेते आदेसा होन्ति वा सरे परे यथासङ्ख्यं.
तियन्तं पच्छियागारे, अग्गियागारे, भिक्खुवासने निसीदति, वुथुवासने निसीदति.
सरेति किमत्थं? तिमलं, तिफलं, तिचतुक्कं, तिदण्डं, तिलोकं, तिनयनं, तिपासं, तिहंसं, तिभवं, तिखन्धं, तिपिटकं, तिवेदनं, चतुद्दिसं, पुथुभूतं.
वाति किमत्थं? पञ्चहङ्गेहि तीहाकारेहि. चक्खायतनं.
वाति विकप्पनत्थं, इकारस्स अयादेसो होति, वत्थुत्तयं.
झलानं यकार वकारादेसा होन्ति सरे परे यथासङ्ख्यं.
अग्यागारं ¶ , पक्खायतनं, स्वागतं, ते महावीर.
चग्गहणं सम्पिण्डनत्थं.
पसञ्ञस्स च इवण्णस्स विभत्तादेसे सरे परे यकारादेसो होति.
पुथब्या, रत्या, मत्या.
सरेति किमत्थं? पुथवियं.
गोइच्चेतस्स ओकारस्स आवादेसो होति से विभत्तिम्हि.
गावस्स.
गोइच्चेतस्स ओकारस्स आवादेसो होति योइच्चेतेसु परेसु.
गावो गच्छन्ति, गावो पस्सन्ति, गावी गच्छन्ति, गावी पस्सन्ति.
चग्गहणं किमत्थं? नास्मास्मिंसु वचनेसु आवा देसो होति.
गावेन, गावा, गावे, गावेसु.
७५, १७०. अवम्हि ¶ च.
गोइच्चेतस्स ओकारस्स आवअवइच्चेते आदेसा होन्ति अंम्हि विभत्तिम्हि.
गावं, गवं.
चग्गहणेन सादिसेसेसु पुब्बुत्तवचनेसु गोइच्चेतस्स ओकारस्स अवादेसो होति.
गवस्स, गवो, गवेन, गवा, गवे, गवेसु.
आवइच्चेतस्स गावादेसस्स अन्त सरस्स उकारादेसो होति वा अंम्हि विभत्तिम्हि.
गावुं, गावं.
आवस्सेति किमत्थं? गावो तिट्ठन्ति.
७७, १७५. ततो नमं पतिम्हा लुत्ते च समासे.
ततो गोसद्दतो नंवचनस्स अंआदेसो होति, गोइच्चेतस्स ओकारस्स अवादेसो होति पतिम्हि परे अलुत्ते च समासे.
गवपति.
अलुत्तेति ¶ किमत्थं? गोपति.
चग्गहणेन असमासेपि नंवचनस्स अंआदेसो होति, गोइच्चेतस्स ओकारस्स अवादेसो होति.
गवं.
गोइच्चेतस्स ओकारस्स अवादेसो होति समासे च सरे परे.
गवस्सकं, गवेळकं, गवाजिनं.
चग्गहणेन उवण्णइच्चेवमन्तानं लिङ्गानं उवअवउरादेसा होन्ति स्मिंयोइच्चेतेसु क्वचि.
भुवि, पसवो, गुरवो, चतुरो.
सरेति किमत्थं? गोधनो, गोविन्दो.
७९, ४६. तब्बिपरीतूपपदे ब्यञ्जने च.
तस्स अवसद्दस्स यदा उपपदे तिट्ठमानस्स तस्स ओकारस्स विपरीतो होति ब्यञ्जने परे.
उग्गते सूरिये, उग्गच्छति, उग्गहेत्वा.
चग्गहणमवधारणत्थं. अवसाने, अवकिरणे, अवकिरति.
८०, १७३. गोण ¶ नंम्हि वा.
सब्बस्सेव गोसद्दस्स गोणादेसो होति वा नंम्हि विभत्तिम्हि.
गोणानं सत्तन्नं.
वाति किमत्थं?
गोनञ्चे तरमानानं, उजुं गच्छति पुङ्गवो.
सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.
योगविभागेन अञ्ञत्रापि गोणादेसो होति. गोणभूतानं.
सुहिनाइच्चेतेसु सब्बस्स गोसद्दस्स गोणादेसो होति वा.
गोणेसु, गोणेहि, गोणेभि, गोणेन.
वाति किमत्थं? गोसु, गोहि, गोभि, गवेन.
चग्गहणेन स्यादिसेसेसु पुब्बुत्तरवचनेसुपि गोण गु गवयादेसा होन्ति. गोणो, गोणा, गोणं, गोणे, गोणस्स, गोणम्हा. गोणम्हि, गुन्नं, गवयेहि, गवयेभि.
८२, १४९. अंमो ¶ निग्गहितं झलपेहि.
अंवचनस्स मकारस्स च झलपइच्चेतेहि निग्गहितं होति
अग्गिं, इसिं, गहपतिं, दण्डिं, महेसिं, भिक्खुं, पटुं, सयम्भुं, अभिभुं, रत्तिं, इत्थिं, वधुं, पुल्लिङ्गं, पुम्भावो, पुङ्कोकिलो.
अंमोति किमत्थं? अग्गिना, पाणिना, भिक्खुना, रत्तिया, इत्थिया, वधुया.
झलपेहीति किमत्थं? सुखं, दुक्खं.
पुनारम्भ हणं विभासानिवत्तनत्थं. अग्गिं, पटुं, बुद्धिं, वधुं.
८३, ६७. सरलोपो’ मादेस पच्चयादिम्हि सरलोपे तु पकति.
सरलोपो होति अमादेसपच्चयादिम्हि सर लोपे तु पकति होति.
पुरिसं, पुरिसे, पापं, पापे, पापियो, पापिट्ठो.
अमादेसपच्चयादिम्हीति कि त्थं? अप्पमादो अमतं पदं.
सरलोपेति किमत्थं? पुरिसस्स, दण्डिनं.
तुग्गहणमवधारणत्थं. भिक्खुनी, गहपतानी.
पकतिग्गहणसामत्थेन ¶ पुन सन्धिभावो च होति. सेय्यो, सेट्ठो, जेय्यो, जेट्ठो.
८४, १४४. अघोरस्समेकवचनयोस्वपि च.
अघो सरो रस्समापज्जते एकवचनयोइच्चेतेसु.
इत्थिं, इत्थियो, इत्थिया. वधुं, वधुयो, वधुया. दण्डिं, दण्डिनो, दण्डिना. सयम्भुं, सयम्भुवो, सयम्भुना.
अघोति किमत्थं? कञ्ञं, कञ्ञायो, कञ्ञाय.
एकवचनयोस्वीति किमत्थं? इत्थीहि, सयम्भूहि.
चग्गहणमवधारणत्थं. नदिं, नदियो, नदिया.
अपिग्गहणेन न रस्समापज्जते. इत्थी, भिक्खुनी.
सिस्मिं अनपुंसकानि लिङ्गानि न रस्समापज्जन्ते. इत्थी, भिक्खुनी, वधू, दण्डी, सयम्भू.
सिस्मिंन्ति किमत्थं? भोति इत्थि, भोति वधु, भो दण्डि, भो सयम्भु.
अनपुंसकानीति ¶ किमत्थं? सुखकारि दानं, सुखकारि सीलं, सीघयायि चित्तं.
उभइच्चेवमादितो सङ्ख्यातो नंवचनस्स इन्नं होति.
उभिन्नं, दुविन्नं.
उभादितोति किमत्थं? उभयेसं.
८७, २३१. इण्णमिण्णन्नं तीहि सङ्ख्याहि.
नंवचनस्स इण्णं इण्णन्नं इच्चेते आदेसा होन्ति तीहि सङ्ख्याहि.
तिण्णं, तिण्णन्नं.
तीहीति किमत्थं? द्विन्नं.
८८, १४७. योसु कतनिकारलोपेसु दीघं.
सब्बे सरा योसु कतनिकारलोपेसु दीघमापज्जन्ते.
अग्गी, भिक्खू, रत्ती, यागू, अट्ठी, अट्ठीनि, आयू, आयूनि, सब्बानि, यानि, तानि, कानि, कतमानि, एतानि, अपूनि, इमानि.
योस्वीति ¶ किमत्थं? अग्गि, भिक्खु, रत्ति, यागु, सब्बो, यो, सो, को, अमुको.
कतनिकारलोपेस्वीति किमत्थं? इत्थियो, वधुयो, सयम्भुवो.
पुनारम्भग्गहणं किमत्थं? निच्चदीपनत्थं. अग्गी, भिक्खू, रत्ती, यानि, तानि, कतमानि.
सुनंहिइच्चेतेसु सब्बे सरा दीघमापज्जन्ते.
अग्गीसु, अग्गीनं, अग्गीहि, रत्तीसु, रत्तीनं, रत्तीहि. भिक्खूसु, भिक्खूनं, भिक्खूहि. पुरिसानं.
एतेस्वीती किमत्थं? अग्गिना, पाणिना, दण्डिना.
चग्गहणमवधारणत्थं. सुखेत्तेसु ब्रह्मचारिसु, धम्ममक्खासि भगवा भिक्खुनं दत्वा सकेहि पाणिभि.
पञ्चादीनं सङ्ख्यानं अन्तो अत्तमापज्जते सुनंहिइच्चेतेसु.
पञ्चसु, पञ्चन्नं, पञ्चहि, छसु, छन्नं, छहि, सत्तसु, सत्तन्नं, सत्तहि, अट्ठसु, अट्ठन्नं, अट्ठहि, नवसु, नवन्नं, नवहि, दससु, दसन्नं, दसहि.
पञ्चादीनमीति किमत्थं? द्वीसु, द्विन्नं, द्वीहि.
अत्तमितिभावनिद्देसो ¶ उभयस्सागमनत्थं, अन्तो उकारो अत्तमापज्जते. चतस्सन्नं इत्थीनं. तिस्सन्नं वेदनानं.
पतिस्सन्तो अत्तमापज्जते इनीम्हि पच्चये परे.
गहपतानी.
इनीम्हीति किमत्थं? गहपति.
न्तुपच्चयस्स अन्तो अत्तमापज्जते सुनंहियोइच्चेतेसु परेसु.
गुणवन्तेसु, गुणवन्तानं, गुणवन्तेहि, गुणवन्ता, गुणवन्ते.
न्तुस्सेति किमत्थं? इसीनं.
एतेस्वीति किमत्थं? गुणवा.
चग्गहणेन अञ्ञेसु वचनेसु अत्तञ्च होति. गुणवन्तस्मिं, गुणवन्तेन.
अन्तग्गहणेन न्तुपच्चयस्स अन्तो अत्तमापज्जते, योनञ्च इकारो होति. गुणवन्ति.
९३, १०६. सब्बस्स ¶ वा अंसेसु.
सब्बस्सेव न्तुपच्चयस्स अत्तं होति वा अंसइच्चेतेसु.
सतिमं भिक्खु, सतिमन्तं भिक्खुं वा, बन्धुमं राजानं, बन्धुमन्तं राजानं वा, सतिमस्स भिक्खुनो, सतिमतो भिक्खुनो वा, बन्धुमस्स रञ्ञो सुङ्कं, बन्धुमतो रञ्ञो वा सुङ्कं देति.
एतेस्वीति किमत्थं? सतिमा भिक्खु, बन्धुमा राजा.
न्तुपच्चयस्स अन्तस्स अत्तं होति वा सिम्हि विभत्तिम्हि.
हिमवन्तो पब्बतो.
वाति किमत्थं? हिमवा पब्बतो.
९५, १४५. अग्गिस्सिनि ¶ .
अग्गिस्सन्तस्स इनि होति वा सिम्हि विभत्तिम्हि.
पुरतो अग्गिनि, पच्छतो अग्गिनि, दक्खिणतो अग्गिनि, वामतो अग्गिनि.
वाति किमत्थं? अग्गि.
योसु अकतरस्सो झो अत्तमापज्जते.
अग्गयो मुनयो, इसयो, गहपतयो.
योस्वीति किमत्थं? अग्गीसु.
अकतरस्सोति किमत्थं? दण्डिनो.
झोति किमत्थं? रत्तियो.
वेवोइच्चेतेसु अकतरस्सो लो अत्तमापज्जते.
भिक्खवे, भिक्खवो, हेतवे, हेतवो.
अकतरस्सोति किमत्थं? सयम्भुवो, वेस्सभुवो, पराभिभुवो.
वेवोस्वीति किमत्थं? हेतुना, केतुना, सेतुना.
चग्गहणमनुकड्ढनत्थं.
९८, १८६. मातुलादीनमानत्तमीकारे.
मातुलइच्चेवमादीनं अन्तो आनत्तमापज्जते ईकारे पच्चये परे.
मातुलानी ¶ , अय्यकानी, वरुणानी.
ईकारेति किमत्थं? भिक्खुनी, राजिनी, जालिनी, गहपतानी.
आनत्तग्गहणेन नदीइच्चेतस्स दीसद्दस्स ज्जोज्जा आदेसा होन्ति सह विभत्तिया योनासइच्चेतेसु. नज्जो सन्दन्ति, नज्जा कतं तरङ्गं, नज्जा नेरञ्जराय तीरे.
९९, ८१. स्माहिस्मिंनंम्हाभिम्हिवा.
सब्बतो लिङ्गतो स्माहिस्मिं इच्चेतेसं म्हाभिम्हिइच्चेते आदेसा होन्ति वा यथासङ्ख्यं.
पुरिसम्हा, पुरिसस्मा, पुरिसेभि, पुरिसेहि, पुरिसम्हि, पुरिसस्मिं.
स्माहिस्मिंनमिति किमत्थं? वण्णवन्तं अगन्धकं विरुळ्हपुप्फं, महन्तं छत्तं महाछत्तं, महन्तं धजं महाधजं.
त इमइच्चेतेहि कताकारेहि स्मास्मिं नंम्हाम्हिइच्चेते आदेसा नेव होन्ति.
अस्मा ठाना भयं उप्पज्जति, अस्मिं ठाने भयं तिट्ठति, अस्मा, अस्मिं.
कताकारेहीति ¶ किमत्थं? तम्हा, तम्हि, इमम्हा, इमम्हि.
सुहिइच्चेतेसु अकारो एत्तमापज्जते.
सब्बेसु, येसु, तेसु, केसु, पुरिसेसु, इमेसु, कुसलेसु, तुम्हेसु, अम्हेसु, सब्बेहि, येहि, तेहि, केहि, पुरिसेहि, इमेहि, कुसलेहि, तुम्हेहि, अम्हेहि.
१०२, २०२. सब्बनामानं नंम्हि च.
सब्बेसं सब्बनामानं अन्तो अकारो एत्तमापज्जते नंम्हि विभत्तिम्हि.
सब्बेसं, सब्बेसानं, येसं, येसानं, तेसं, तेसानं, इमेसं, इमेसानं, केसं, केसानं, इतरेसं, इतरेसानं, कतमेसं, कतमेसानं. सब्बनामानमिति किमत्थं? बुद्धानं भगवन्तानं आचिण्णसमाचिण्णो.
अकारोति किमत्थं? अमूसं, अमूसानं.
नंम्हीति किमत्थं? सब्बे, इमे.
चग्गहण मनुकड्ढनत्थं.
१०३, ७९. अतो ¶ नेन.
तस्मा अकारतो नावचनस्स एनादेसो होति.
सब्बेन, येन, तेन, केन, अनेन, पुरिसेन, रूपेन.
अतोति किमत्थं? मुनिना, अमुना, भिक्खुना.
नाति किमत्थं? तस्मा.
तस्मा अकारतो सिवचनस्स ओकारादेसो होति.
सब्बो, यो, सो, को, अमुको, पुरिसो.
सीति किमत्थं? पुरिसानं.
अतोति किमत्थं? सयम्भू.
तस्मा अकारतो नावचनस्स सोआदेसो होति वा.
अत्थसो धम्मं जानाति, ब्यञ्जनसो अत्थं जानाति, अक्खरसो, सुत्तसो, पदसो, यससो. उपायसो, सब्बसो, थामसो, ठानसो.
वाति ¶ किमत्थं? पादेन वा पादारहेन वा अतिरेकपादेन वा यो भिक्खु थेय्यचित्तेन परस्स भण्डं गण्हाति, सो भिक्खु पाराजिको होति असंवासो.
दीघओरइच्चेतेहि स्मावचनस्स सोआदेसो होति वा.
दीघसो, ओरसो, दीघम्हा, ओरम्हा.
दीघोरेहिति किमत्थं? सरम्हा, वचनम्हा.
तस्मा अकारतो सब्बेसं योनीनंआए आदेसा होन्ति वा यथासङ्ख्यं.
पुरिसा, पुरिसे, रूपा, रूपे.
वाति किमत्थं? अग्गयो, मुनयो, इसयो.
योनीनन्ति किमत्थं? पुरिसस्स, रूपस्स.
अकारतोति किमत्थं? दण्डिनो, अट्ठीनि, अग्गी पज्जलन्ति, मुनी चरन्ति.
तस्मा अकारतो सब्बेसं स्मास्मिंइच्चेतेसं आ ए आदेसा होन्ति वा यथासङ्ख्यं.
पुरिसा ¶ , पुरिसस्मा, पुरिसे, पुरिसस्मिं.
अकारतोति किमत्थं? दण्डिना, दण्डिस्मिं, भिक्खुना, भिक्खुस्मिं.
१०९, ३०४. आय चतुत्थेकवचनस्सतु.
तस्मा अकारतो चतुत्थेकवचनस्स आयादेसो होति वा.
अत्थाय हिताय सुखाय देवमनुस्सानं बुद्धो लोके उप्पज्जति.
अतोति किमत्थं? इसिस्स.
चतुत्थीति किमत्थं? पुरिसस्स मुखं.
एकवचनस्सेति किमत्थं? पुरिसानं ददाति.
वाति किमत्थं? दाता होति समणस्स वा ब्राह्मणस्स वा.
तुग्गहणेनत्थञ्च होति. अत्थत्थं, हितत्थं, सुखत्थं.
११०, २०१. तयो नेव च सब्बनामेहि.
तेहि सब्बनामेहि अकारन्तेहि स्मास्मिं सइच्चेतेसं तयो आ ए आयादेसा नेव होन्ति.
सब्बस्मा ¶ , सब्बस्मिं, सब्बस्स. यस्मा, यस्मिं, यस्स. तस्मा, तस्मिं, तस्स. कस्मा, कस्मिं, कस्स. इमस्मा, इमस्मिं, इमस्स.
सब्बनामेहीति किमत्थं? पापा, पापे, पापाय.
चग्गहणमनुकड्ढनत्थं.
तस्मा घतो नादीनमेकवचनानं विभत्तिगणानं आयादेसो होति.
कञ्ञाय कतं कम्मं, कञ्ञाय दीयते, कञ्ञाय निस्सटं वत्थं. कञ्ञाय परिग्गहो, कञ्ञाय पतिट्ठितं सीलं.
घतोति किमत्थं? रत्तिया, इत्थिया, धेनुया, वधुया.
नादीनमिति किमत्थं? कञ्ञं पस्सति, विज्जं, वीणं, गङ्गं.
एकवचनानमिति किमत्थं? सब्बासु, यासु, तासु, कासु, इमासु, पभासु.
तस्मा पतो नादीनमेकवचनानं विभत्तिगणानं याआदेसो होति.
रत्तिया ¶ , इत्थिया, देविया, धेनुया, यागुया, वधुया.
नादीनमिति किमत्थं? रत्ती, रत्तिं, इत्थी, इत्थिं.
पतोति किमत्थं? कञ्ञाय, वीणाय, गङ्गाय, पभाय, सोभाय.
एकवचनानमिति किमत्थं? रत्तीनं, इत्थीनं.
तस्मा सखतो गस्स अकार आकार इकार ईकार एकारादेसा होन्ति वा.
भो सख, भो सखा, भो सखि, भो सखी, भो सखे.
तस्मा घतो गस्स एकारादेसो होति.
भोति अय्ये, भोति कञ्ञे, भोति खरादिये.
चग्गहणमवधारणत्थं, सन्निट्ठानं.
ततो अम्मादितो गस्स एकारत्तं न होति.
भोति ¶ अम्मा, भोति अन्ना, भोति अम्बा, भोति ताता.
अम्मादितोति किमत्थं? भोति कञ्ञे.
११६, १५७. अकतरस्सा लतो य्वालपनस्स वेवो.
तस्मा अकतरस्सा लतो य्वालपनस्स वेवोआदेसा होन्ति.
भिक्खवे, भिक्खवो, हेतवे, हेतवो.
अकतरस्साति किमत्थं? सयम्भुवो.
लतोति किमत्थं? नागियो, धेनुयो, यागुयो.
आलपनस्सेति किमत्थं? ते हेतवो, ते भिक्खवो.
तस्मा झलतो सस्स विभत्तिस्स नो आदेसो होति वा.
अग्गिनो, अग्गिस्स, सखिनो, सखिस्स, दण्डिनो, दण्डिस्स, भिक्खुनो, भिक्खुस्स, सयम्भुनो, सयम्भुस्स.
सस्सेति किमत्थं? इसिना, भिक्खुना.
झलतोति किमत्थं? पुरिसस्स.
११८, १४६. घपतो ¶ च योनं लोपो.
तेहि घपझलइच्चेतेहि योनं लोपो होति वा.
कञ्ञा, कञ्ञायो. रत्ती, रत्तियो, इत्थी, इत्थियो, यागू, यागुयो, वधू, वधुयो. अग्गी, अग्गयो. भिक्खू, भिक्खवो. सयम्भू, सयम्भुवो. अट्ठी, अट्ठीनि, आयू, आयूनि.
चग्गहणमनुकड्ढनत्थं.
तस्मा लतो योनं वोकारो होति वा.
भिक्खवो, भिक्खू, सयम्भुवो, सयम्भू.
कारग्गहणं किमत्थं? योनं नो च होति. जन्तुनो.
चग्गहणमवधारणत्थं, अमू पुरिसा तिट्ठन्ति, अमू पुरिसे पस्सथ.
इति नामकप्पे पठमो कण्डो.
दुतियकण्ड
१२०, २४३. अम्हस्स ममं सपिभत्तिस्स से.
सब्बस्सेव अम्हसद्दस्स सविभत्तिस्स ममं आदेसो होति से विभत्तिम्हि.
ममं ¶ दीयते पुरिसेन, ममं परिग्गहो.
सब्बस्सेव अम्हसद्दस्स सविभत्तिस्स मयंआदेसो होति योम्हि पठमे.
मयं गच्छाम, मयं देम.
अम्हस्सेति किमत्थं? पुरिसा तिट्ठन्ति.
योम्हीति किमत्थं? अहं गच्छामि.
पठमेति किमत्थं? अम्हाकं पस्ससि त्वं.
सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स न्तोआदेसो होति योम्हि पठमे.
गुणवन्तो तिट्ठन्ति.
न्तुस्सेति किमत्थं? सब्बे सत्ता गच्छन्ति.
पठमेति किमत्थं? गुणवन्ते पस्सन्ति जना.
सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स न्तस्सादेसो होति वा से विभत्तिम्हि.
सीलवन्तस्स झायिनो, सीलवतो झायिनो वा.
सेति किमत्थं? सीलवा तिट्ठति.
१२४, ९८. आ ¶ सिम्हि.
सब्बस्सेवन्तुपच्चयस्स सविभत्तिस्स आआदेसो होति सिम्हि विभत्तिम्हि.
गुणवा, पञ्ञवा, सीलवा, बलवा, धनवा, मतिमा, सतिमा, धितिमा.
न्तुस्सेति किमत्थं? पुरिसो तिट्ठति.
सिम्हीति किमत्थं? सीलवन्तो तिट्ठन्ति.
सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स अंआदेसो होति सिम्हि विभत्तिम्हि नपुंसके वत्तमानस्स.
गुणवं चित्तं तिट्ठति, रुचिमं पुप्फं विरोचति.
सिम्हिति किमत्थं? वण्णवन्तं अगन्धकं विरूळ्हपुप्फं पस्ससि त्वं.
सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स अं अवण्णा च होन्ति गे परे.
भो गुणवं, भो गुणव, भो गुणवा.
चग्गहणमनुकड्ढनत्थं.
१२७, १०२. तो ¶ ति ता स स्मिं नासु.
सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स तोतिताआदेसा होन्ति वा सस्मिं नाइच्चेतेसु यथासङ्ख्यं.
गुणवतो, गुणवन्तस्स, गुणवति, गुणवन्तस्मिं, गुणवता, गुणवन्तेन, सतिमतो, सतिमन्तस्स, सतिमति, सतिमन्तस्मिं, सतिमता, सतिमन्तेन.
एतेस्वीति किमत्थं? गुणवा. सतिमा.
सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स तंआदेसो होति वा नंम्हि विभत्तिम्हि.
गुणवतं, गुणवन्तानं, सतिमतं, सतिमन्तानं.
नंम्हीति किमत्थं? गुणवन्तो तिट्ठन्ति, सतिमन्तो तिट्ठन्ति.
१२९, २२२. इमस्सिदमंसिसु नपुंसके.
सब्बस्सेव इमसद्दस्स सविभत्तिस्स इदंआदेसो होति वा अंसिसु नपुंसके वत्तमानस्स.
इदं चित्तं पस्ससि, इदं चित्तं तिट्ठति, इमं चित्तं पस्ससि. इमं चित्तं तिट्ठति.
नथुंसकेति ¶ किमत्थं? इमं पुरिसं पस्ससि. अयं पुरिसो तिट्ठति.
सब्बस्सेव अमुसद्दस्स सविभत्तिस्स अदुंआदेसो होति अंसिसु नपुंसके वत्तमानस्स.
अदुं पुप्फं पस्ससि, अदुं पुप्फं विरोचति.
नपुंसकेति किमत्थं? अमुं राजानं पस्ससि, असु राजा तिट्ठति.
१३१, ०. इत्थिपुमनपुंसकसङ्ख्यं.
‘‘इत्थिपुमनपुंसकसङ्ख्यं’’ इच्चेतं अधिकारत्थं वेदितब्बं.
१३२, २२८. योसु द्विन्नं द्वे च.
द्विन्नं सङ्ख्यानं इत्थिपुमनपुंसके वत्तमानानं सविभत्तीनं द्वे होति योइच्चेतेसु.
द्वे इत्थियो, द्वे धम्मा. द्वे रूपानि.
योस्वीति किमत्थं? द्वीसु.
चग्गहणेन दुवे द्वय उभ उभय दुवि च होन्ति योनाअनमिच्चेतेसु. दुवे समणा. दुवे ब्राह्मणा ¶ , दुवे जना, द्वयेन, द्वयं, उभिन्नं, उभयेसं दुविन्नं.
१३३, २३०. ति चतुन्नं तिस्सो चतस्सो तयो चत्तारो तीणि चत्तारि.
तिचतुन्नं सङ्ख्यानं इत्थिपुमनपुंसके वत्तमानानं सविभत्तीनं तिस्सो चतस्सो तयो चत्तारो तीणि चत्तारिइच्चेते आदेसा होन्ति यथासङ्ख्यं योइच्चेतेसु.
तिस्सो वेदना चतस्सो दिसा, तयो जना, जने, चत्तारो पुरिसा, पुरिसे, तीणि आयतनानि, चत्तारि अरियसच्चानि.
योस्वीति किमत्थं? तीसु, चतूसु.
पञ्चादीनं सङ्ख्यानं इत्थिपुमनपुंसके वत्तमानानं सविभत्तिस्स अन्तस्स सरस्स अकारो होति योइच्चेतेसु.
पञ्च, पञ्च, छ, छ, सत्त, सत्त, अट्ठ, अट्ठ, नव, नव, दस, दस.
पञ्चादीनमिति किमत्थं? द्वे, तयो.
१३५, ११८. राजस्स ¶ रञ्ञो राजिनो से.
सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञो राजिनोइच्चेते आदेसा होन्ति से विभत्तिम्हि.
रञ्ञो, राजिनो.
सेति किमत्थं? रञ्ञा.
सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञंआदेसो होति वा नंम्हि विभत्तिम्हि.
रञ्ञं, राजूनं इदं रट्ठं.
सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञाआदेसो होति वा नाम्हि विभत्तिम्हि.
तेन रञ्ञा कतं. राजेन वा कतं.
नाम्हीति किमत्थं? रञ्ञो सन्तकं.
१३८, १२१. स्मिंम्हि रञ्ञे राजिनि.
सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञेराजिनिइच्चेते आदेसा होन्ति स्मिंम्हिविभत्तिम्हि.
रञ्ञे, राजिनि सीलं तिट्ठति.
१३९, २४५. तुम्हाकं ¶ तयिमयि.
सब्बेसं तुम्ह अम्ह सद्दानं सविभत्तीनं तयि मयिइच्चेते आदेसो होन्ति यथासङ्ख्यं स्मिंम्हि विभत्तिम्हि.
तयि, मयि.
स्मिंम्हीति किमत्थं? त्वं भवसि, अहं भवामि.
सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं त्वं अहंइच्चेते आदेसा होन्ति यथासङ्ख्यं सिम्हि विभत्तिम्हि.
त्वं, अहं.
सिम्हिति किमत्थं? तयि, मयि.
चग्गहणेन तुवं च होति. तुवं सत्था.
सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तवममइच्चेते आदेसा होन्ति यथासङ्ख्यं से विभत्तिम्हि.
तव, मम.
सेति किमत्थं? तयि, मयि.
१४२, २४२. तुय्हं ¶ मय्हञ्च.
सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तुय्हं मय्हंइच्चेते आदेसा होन्ति यथासङ्ख्यं से विभत्तिम्हि.
तुय्हं, मय्हं धनं दीयते.
सेति किमत्थं? तया, मया.
सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तं मइच्चेते आदेसा होन्ति यथासङ्ख्यं अंम्हि विभत्तिम्हि.
तं, मं.
अंम्हीति किमत्थं? तया मया.
सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तवं ममंइच्चेते आदेसा होन्ति नवा यथासङ्ख्यं अंम्हि विभत्तिम्हि.
तवं, ममं पस्सति.
नवाति किमत्थं? तं, मं पस्सति.
चग्गहणमनुकड्ढनत्थं.
सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तया मयाइच्चेते आदेसा होन्ति यथासङ्ख्यं नाम्हि विभत्तिम्हि.
तया ¶ , मया कतं.
नाम्हिति किमत्थं? तुम्हेहि, अम्हेहि.
१४६, २३६. तुम्हस्स तुवं त्वमंम्हि.
सब्बस्स तुम्हसद्दस्स सविभत्तिस्स तुवं त्वं इच्चेते आदेसा होन्ति अंम्हि विभत्तिम्हि.
कलिङ्गरस्स तुवं मञ्ञे, कट्ठस्स त्वं मञ्ञे.
१४७, २४६. पदतो दुतिया चतुत्थी छट्ठीसु वोनो.
सब्बेसं तुम्हअम्हसद्दानं सविभत्तीनं यदा पदस्मा परेसं वो नोआदेसा होन्ति नवा यथासङ्ख्यं दुतिया चतुत्थीछट्ठीइच्चेतेसु बहुवचनेसु.
पहाय वो भिक्खवे गमिस्सामि, मा नो अज्ज विकन्तिंसु, रञ्ञो सूदा महानसे, एवं दुतियत्थे.
धम्मं वो भिक्खवे देसेस्सामि, संविभजेथ नो रज्जेन, एवं चतुत्थ्यत्थे.
तुट्ठोस्मि वो भिक्खवे पकतिया, सत्था नो भगवा अनुप्पत्तो, एवं छट्ठ्यत्थे.
नवाति ¶ किमत्थं? एसो अम्हाकं सत्था.
तुम्हम्हाकमिति किमत्थं? एते इसयो पस्ससि.
पदतोति किमत्थं? तुम्हाकं सत्था.
एतेस्वीति किमत्थं? गच्छथ तुम्हे.
सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं यदा पदस्मा परेसं ते मे आदेसा होन्ति यथासङ्ख्यं चतुत्थीछट्ठीइच्चेतेसु एकवचनेसु.
ददामि ते गामवरानि पञ्च, ददाहि मे गामवरं, इदं ते रट्ठं, अयं मे पुत्तो.
पदतोति किमत्थं? तव ञाति, मम ञाति.
सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं यदा पदस्मा परेसं ते मेआदेसा न होन्ति अंम्हि विभत्तिम्हि.
पस्सेय्य तं वस्ससतं अरोगं, सो मं ब्रवीति.
१५०, २४९. वा ¶ ततिये च.
सब्बेसं तुम्हअम्हसद्दानं सविभत्तीनं यदा पदस्मा परेसं तेमेआदेसा होन्ति वा यथासङ्ख्यं ततियेकवचने परे.
कतं ते पापं, कतं मे पापं, कतं तया पापं, कतं मया पापं.
पदतोति किमत्थं? तया कतं, मया कतं.
सब्बेसं तुम्हअम्हसद्दानं सविभत्तीनं यदा पदस्मा परेसं वोनोआदेसा होन्ति यथासङ्ख्यं ततियाबहुवचनेसु परेसु.
कतं वो कम्मं, कतं नो कम्मं.
पदतोति किमत्थं? तुम्हेहि कतं, अम्हेहि कतं.
बहुवचनग्गहणेन योम्हि पठमे वो नोआदेसा होन्ति. गामं वो गच्छेय्याथ, गामं नो गच्छेय्याम.
पुमइच्चेवमन्तस्स सविभत्तिस्स आआदेसो होति सिम्हि विभत्तिम्हि.
पुमा ¶ तिट्ठति.
सिम्हीति किमत्थं? पुमानो तिट्ठन्ति.
अन्तग्गहणेन मघव युवइच्चेवमादीनमन्तस्ससविभत्तिस्स आआदेसो होति. मघवा, युवा.
पुमइच्चेवमन्तस्स सविभत्तिस्स अंआदेसो होति आलपनेकवचने परे.
हे पुमं.
आलपनेति किमत्थं? पुमा.
एकवचनेति किमत्थं? हे पुमानो.
पुमइच्चेवमन्तस्स समासे च अंआदेसो होति विभासा समासे कते.
इत्थी च पुमा च नपुंसकं च इत्थिपुमनपुंसकानि. इत्थिपुमनपुंसकानं समूहो इत्थिपुमनपुंसकसमूहो.
विभासाति किमत्थं? इत्थिपुमनपुंसकानि.
१५५, १३७. योस्वानो ¶ .
पुमइच्चेवमन्तस्स सविभत्तिस्स आनोआदेसो होति योसु विभत्तीसु.
पुमानो, हे पुमानो.
योस्वीति किमत्थं? पुमा.
पुमइच्चेवमन्तस्स सविभत्तिस्स आने आदेसो होति वा स्मिंम्हि विभत्तिम्हि.
पुमाने, पुमे वा.
पुमइच्चेवमन्तस्स हिविभत्तिम्हि च आनेआदेसो होति.
पुमानेहि, पुमानेभि.
पुन विभत्तिग्गहणं किमत्थं? सविभत्तिग्गहणनिवत्तनत्थं. पुमानेहि.
चग्गहणेन मघव युवइच्चेवमादीनमन्तस्स आनआदेसो होति सि यो अंयो इच्चेतेसु विभत्तीसु, पुमकम्मथामन्तस्स चुकारो होति सस्मा सु विभत्तीसु. मघवानो, मघवाना. मघवानं, मघवाने ¶ . युवानो, युवाना, युवानं, युवाने, पुमुनो, पुमुना. कम्मुनो, कम्मुना, थामुनो, थामुना.
पुमइच्चेवमन्तस्स सुइच्चेतस्मिंविभत्तिम्हि आआदेसो होति वा.
पुमासु, पुमेसु वा.
पुमइच्चेवमन्तस्स आउआदेसा होन्ति वा नाम्हि विभत्तिम्हि.
पुमाना, पुमुना, पुमेन वा.
चग्गहणमनुकड्ढनत्थं.
कम्मइच्चेवमन्तस्स च उअ आदेसा होन्ति वा नाम्हि विभत्तिम्हि.
कम्मुना, कम्मना, कम्मेन वा.
चग्गहणेन मघवयुवइच्चेवमन्तस्स आआदे सो होति क्वचि नासुइच्चेतेसु विभत्तीसु. मघवाना, मघवासु, मघवेसु, मघवेन वा. युवाना, युवासु, युवेसु, युवेन वा.
इति नामकप्पे दुतियो कण्डो.
ततियकण्ड
१६१, २४४. तुम्ह’म्हेहि ¶ नमाकं.
तेहि तुम्हअम्हेहि नंवचनस्स आकं होति.
तुम्हाकं, अम्हाकं.
नमिति किमत्थं? तुम्हेहि, अम्हेहि.
तेहि तुम्हअम्हेहि यो अप्पठमो आकंहोति वा.
तुम्हाकं पस्सामि, तुम्हे पस्सामि वा. अम्हाकं पस्ससि, अम्हे पस्ससि वा.
योति किमत्थं? तुम्हेहि, अम्हेहि.
अप्पठमोति किमत्थं? गच्छथ तुम्हे, गच्छाम मयं.
वातिविकप्पनत्थेन योनं अं आनं होन्ति. तुम्हं तुम्हानं. अम्हं, अम्हानं.
तेहि हुम्हअम्हेहि सस्स विभत्तिस्स अं आदेसो होति वा.
तुम्हं दीयते, तव दीयते. तुम्हं परिग्गहो, तव परिग्गहो. अम्हं दीयते, मम दीयते. अम्हं परिग्गहो, मम परिग्गहो.
सस्सेति ¶ किमत्थं? तुम्हेसु, अम्हेसु.
सब्बेसं सब्बनामानं अकारतो यो पठमो एत्तमापज्जते.
सब्बे, ये, ते, के, तुम्हे, अम्हे, इमे.
सब्बनामाति किमत्थं? देवा, असुरा, नागा, गन्धब्बा, मनुस्सा.
अकारतोति किमत्थं? अमू पुरिसा तिट्ठन्ति.
योति किमत्थं? सब्बो, यो, सो, को, अयं.
पठमग्गहणं उत्तरसुत्तत्थं.
तस्मा सब्बनाम’कारतो द्वन्दट्ठा यो पठमो एत्तमापज्जते वा.
कतरकतमे, कतरकतमा वा.
सब्बनामाति किमत्थं? देवासुरनाग गन्धब्बमनुस्सा.
द्वन्दट्ठाति किमत्थं ते, सब्बे.
१६६, २०९. नाञ्ञं ¶ सब्बनामिकं.
सब्बनामिकानं द्वन्दट्ठे नाञ्ञं कारियं होति,
पुब्बापरानं, पुब्बुत्तरानं, अधरुत्तरानं.
बहुब्बीहिम्हि च समासे सब्बनामविधानञ्च नाञ्ञं कारियं होति.
पियपुब्बाय, पियपुब्बानं, पियपुब्बे, पियपुब्बस्स.
चेति किमत्थं? सब्बनामविधानं होति, दक्खिण पुब्बस्सं, दक्खिणपुब्बस्सा, उत्तरपुब्बस्सं, उत्तरपुब्बस्सा.
सब्बतो सब्बनामतो नंवचनस्स संसानंइच्चेते आदेसा होन्ति.
सब्बेसं, सब्बेसानं, सब्बासं, सब्बासानं. येसं, येसानं, यासं, यासानं. तेसं, तेसानं, तासं, तासानं. केसं, केसानं, कासं, कासानं. इमेसं, इमेसानं, इमासं, इमासानं. अमूसं, अमूसानं.
नमिति किमत्थं? सब्बस्स, यस्स, तस्स, कस्स. एवं सब्बत्थ.
१६९, ११७. राजस्स ¶ राजु सुनंहिसु च.
सब्बस्सेव राजसद्दस्स राजुआदेसो होति सुनंहिइच्चेतेसु.
राजूसु, राजूनं, राजूहि, राजूभि.
सुनंहिसूति किमत्थं? राजा.
चग्गहणमवधारणत्थं. राजेसु, राजानं, राजेहि राजेभि.
सब्बस्सेव इमसद्दस्स एकारो होति वा सुनंहिइच्चेतेसु.
एसु, इमेसु, एसं, इमेसं, एहि, एभि, इमेहि, इमेभि.
इमस्सेति किमत्थं? एतेसु, एतेसं, एतेहि, एतेभि.
इमसद्दस्स सब्बस्सेव अन इमिइच्चेते आदेसा होन्ति नाम्हि विभत्तिम्हि.
अनेन धम्मदानेन. सुखिता होतु सा पजा.
इमिना बुद्धपूजेन, पत्वान अमतं पदं.
नाम्हीति किमत्थं? इमेसु, इमेसं, इमेहि, इमेभि.
१७२, २१८. अनपुंसकस्सा ¶ यं सिम्हि.
इमसद्दस्स सब्बस्सेव अनपुंसकस्स अयंआदेसो होति सिम्हि विभत्तिम्हि.
अयं पुरिसो, अयं इत्थी.
अनपुंसकस्सेति किमत्थं? इदं चित्तं तिट्ठति.
सिम्हिति किमत्थं? इमं पुरिसं पस्ससि त्वं.
अमुसद्दस्स अनपुंसकस्स मकारो सकारमापज्जते वा सिम्हि विभत्तिम्हि.
असु राजा, असु इत्थी, अमुको राजा, अमुका इत्थी.
अनपुंसकस्सेति किमत्थं? अदुं पुप्फं विरोचति.
अमुस्सेति किमत्थं? अयं पुरिसो तिट्ठति.
सिम्हिति किमत्थं? अम्हं पुरिसं पस्ससि.
एत तइच्चेतेसं अनपुंसकानं तकारो सकारमापज्जते सिम्हि विभत्तिम्हि.
एसो पुरिसो, एसा इत्थी, सो पुरिसो, सा इत्थी.
एततेसमिति ¶ किमत्थं? इतरो पुरिसो, इतरा इत्थी.
अनपुंसकानमिति किमत्थं? एतं चित्तं, एतं रूपं. तं चित्तं, तं रूपं.
१५७, २१२. तस्स वा नत्तं सब्बत्थ.
तस्स सब्बनामस्स तकारस्स नत्तं होति वा सब्बत्थ लिङ्गेसु.
नाय, ताय, नं, तं, ने, ते, नेसु, तेसु, नम्हि, तम्हि, नाहि, ताहि, नाभि, ताभि.
१७६, २१३. सस्मास्मिंसंसास्वत्तं.
तस्स सब्बनामस्स तकारस्स सब्बस्सेव अत्तं होति वा सस्मास्मिं संसाइच्चेतेसु सब्बत्थ लिङ्गेसु.
अस्स, तस्स, अस्मा, तस्मा, अस्मिं, तस्मिं, अस्सं, तस्सं, अस्सा, तस्सा.
तकारस्सेति किमत्थं? अमुस्सं, अमुस्सा.
एतेस्वीति किमत्थं? नेसु, तेसु.
इमसद्दस्स च सब्बस्सेव अत्तं होति वा सस्मास्मिं सं साइच्चेतेसु सब्बत्थ लिङ्गेसु.
अस्स ¶ , इमस्स, अस्मा, इमस्मा, अस्मिं, इमस्मिं, अस्सं, इमिस्सं, अस्सा, इमिस्सा.
इमसद्दस्सेति किमत्थं? एतिस्सं, एतिस्सा.
सब्बतो सब्बनामतो ककारागमो होति वा सिम्हि विभत्तिम्हि.
सब्बको, यको, सको, अमुको, असुको.
वाति किमत्थं? सब्बो, यो, सो, को.
सब्बनामतोति किमत्थं? पुरिसो.
पुन सब्बतोग्गहणेन अञ्ञस्मापि ककारागमो होति, हीनको, पोतको.
१७९, २०४. यपतो स्मिंसानं संसा.
सब्बतो सब्बनामतो घपसञ्ञतो स्मिंसइच्चेतेसं संसा आदेसा होन्ति वा यथासङ्ख्यं.
सब्बस्सं, सब्बस्सा, सब्बायं, सब्बाय, इमिस्सं, इमिस्सा, इमायं, इमाय, अमुस्सं, अमुस्सा, अमुयं, अमुया.
सब्बनामतोति किमत्थं? इत्थियं, इत्थिया.
स्मिंसानमिति किमत्थं? अमुयो.
१८०, २०७. नेताहि ¶ स्मिमाय या.
एतेहि सब्बनामेहि घपसञ्ञेहि स्मिंवचनस्स नेव आय याआदेसा होन्ति.
एतिस्सं, एतायं, इमिस्सं, इमायं, अमुस्सं, अमुयं.
स्मिंन्ति किमत्थं? ताय इत्थिया मुखं.
एताहीति किमत्थं? कञ्ञाय, वीणाय, गङ्गाय, कपालिकाय.
१८१, ९५. मनोगणादितो स्मिंनानमिआ.
तस्मा मनोगणादितो स्मिंनाइच्चेतेसं इकारआकारादेसा होन्ति वा यथासङ्ख्यं.
मनसि, मनुस्मिं, सिरसि, सिरस्मिं, मनसा, मनेन, वचसा, वचेन, सिरसा, सिरेन, सरसा, सरेन, तपसा, तपेन, वयसा, वयेन, यससा, यसेन, तेजसा, तेजेन, उरसा, उरेन, थामसा, थामेन.
स्मिंनानमिति किमत्थं? मनो, सिरो, तमो, तपो, तेजो.
आदिग्गहणेन अञ्ञास्मापि स्मिंनानं इकारआकारादेसा होन्ति, बिलसि, बिलसा, पदसि, पदसा.
१८२, ९७. सस्स ¶ चो.
तस्मा मनोगणादितो सस्स च ओकारो होति.
मनसो, थामसो, तपसो.
एतेसं मनोगणादीनं अन्तो ओत्तमापज्जते विभत्तिलोपे कते.
मनोमयं, अयोमयं, तेजोसमेन, तपोगुणेन, सिरोरुहेन.
आदिग्गहणंकिमत्थं? अञ्ञेसमन्तो ओत्तमापज्जते. आपोसमेन, वायोसमेन.
लोपेति किमत्थं? पदया, तपसा, यससा, वचसा, मनसा, एवमञ्ञेपि योजेतब्बा.
एतेहेव मनोगणादीहि विभत्तादेसे सरे परे सकारागमो होति वा.
मनसा, वचसा, मनसि, वचसि.
वाति किमत्थं? मनेन, तेजेन, वसेन,
सरेति ¶ किमत्थं? मनो, तेजो, यसो.
पुन आदिग्गहणेन अञ्ञस्मिम्पि पच्चये परे सकारागमो होति. मानसिकं, वाचसिकं.
१८५, ११२. सन्तसद्दस्स सो ते बो चन्ते.
सब्बस्स सन्तसद्दस्स सकारादेसो होति भकारे परे, अन्ते च बकारागमो होति.
सब्भिरेव समासेथ,
सब्भिकुब्बेथ सन्थवं.
सतं सद्धम्ममञ्ञाय,
सेय्यो होति न पापियो.
जीरन्ति वे राजरथा सुचित्ता.
अथो सरीरम्पि जरं उपेति.
सतञ्च धम्मो न जरं उपेति,
सन्तो हवे सब्भि पवेदयन्ति.
सब्भूतो, सब्भावो.
भेति किमत्थं? सन्तेहि पूजितो भगवा.
चग्गहणं क्वचि सकारस्सेव पसिद्धत्थं. सक्कारो, सक्कतो.
१९६, १०७. सिम्हिगच्छन्तादीनं ¶ न्तसद्दो अं.
सिम्हि गच्छन्तादीनं न्तसद्दो अमापज्जते वा.
गच्छं, गच्छन्तो, महं, महन्तो, चरं, चरन्तो, खादं, खादन्तो.
गच्छन्तादीनमिति किमत्थं? अन्तो, दन्तो, वन्तो, सन्तो.
गच्छन्तादीनंन्तसद्दोन्तुप्पच्चयोव दट्ठब्बो सेसेसु विभत्तिप्पच्चयेसु.
गच्छतो, महतो, गच्छति, महति, गच्छता, महता.
सेसेसूति किमत्थं? गच्छं, महं, चरं, खादं.
१८८, ११५. ब्रह्मत्त सख राजादितो अमानं.
ब्रह्म अत्त सख राजइच्चेवमादितो अंवचनस्स आनं होति वा.
ब्रह्मानं, ब्रह्मं, अत्तानं, अत्तं, सखानं, सखं, राजानं, राजं.
अमिति किमत्थं? राजा.
१८९, ११३. स्या ¶ च.
ब्रह्म अत्त सख राजइच्चेवमादितो सिवचनस्स आ च होति.
ब्रह्मा, अत्ता, सखा, राजा, आतुमा.
ब्रह्मअत्त सख राजइच्चेवमादितो योनं आनोआदेसो होति.
ब्रह्मानो, अत्तानो, सखानो, राजानो, आतुमानो.
तस्मा सखतो च योनं आयो नो आदेसा होन्ति.
सखायो, सखिनो.
योनमिति किमत्थं? सखा.
तस्मा सखतो स्मिंवचनस्स एकारो होति. सखे.
१९३, १२२. ब्रह्मतो ¶ गस्स च.
तस्मा ब्रह्मतो गस्स च एकारो होति. हे ब्रह्मे.
१९४, १३१. सखन्तस्सि नो ना नं सेसु.
तस्स सखन्तस्स इकारो होति नोनानंसइच्चेतेसु.
सखिनो, सखिना, सखीनं, सखिस्स.
एतेस्वीति किमत्थं? सखारेहि.
तस्स सखन्तस्स आरो होति वा हिम्हि विभत्तिम्हि. सखारेहि, सखेहि.
तस्स सखन्तस्स आरो होति वा सुनं अंइच्चेतेसु.
सखारेसु, सखेसु, सखारानं, सखीनं, सखारं, सखं.
१९७, १२५. ब्रह्मतो तु स्मिं नि.
तस्मा ब्रह्मतो स्मिंवचनस्स निआदेसो होति. ब्रह्मनि.
तुग्गहणेन ¶ अब्रह्मतोपि स्मिं वचनस्स नि होति. कम्मनि, चम्मनि, मुद्धनि.
तस्स ब्रह्मसद्दस्स अन्तो उत्तमापज्जते सनाइच्चेतेसु.
ब्रह्मुनो, ब्रह्मुना.
सनासूति किमत्थं? ब्रह्मा.
१९९, १५८. सत्थुपितादीनमा सिस्मिंसिलोपोच.
सत्थुपितुआदीनमन्तो अत्तमापज्जते सिस्मिं, सिलोपो च होति.
सत्था, पिता, माता, भाता, कत्ता.
सिस्मिन्ति किमत्थं? सत्थुस्स, पितुस्स, मातुस्स, भातुस्स, कत्तुस्स.
सत्थुपितुआदीनमन्तो अञ्ञेसु वचनेसु आरत्तमापज्जते.
सत्थारं, पितरं, मातरं, भातरं, कत्तारं, सत्थारेहि, पितरेहि, मातरेहि, भातरेहि, कत्तारेहि.
अञ्ञेस्वीति ¶ किमत्थं? सत्था, पिता, माता, भाता, कत्ता.
सत्थुपितुआदीनमन्तो आरत्तमापज्जते वा नंम्हि विभत्तिम्हि.
सत्थारानं, पितरानं, मातरानं, भातरानं.
वाति किमत्थं? सत्थानं, पितूनं, मातूनं, भातूनं.
तस्स सत्थुसद्दस्स अन्तो अत्तमापज्जते वा नंम्हि विभत्तिम्हि.
सत्थानं, पितानं, मातानं, भातानं, कत्तानं.
वाति किमत्थं? सत्थारानं, पितरानं, मातरानं, भातरानं, धीतरानं.
चग्गहणं अञ्ञेसम्पि सङ्गहणत्थं.
सत्थुपितुइच्चेवमादीनमन्तस्स उत्तं होति वा सस्मिं, सलोपो च.
सत्थु ¶ , सत्थुस्स, सत्थुनो दीयते, परिग्गहो वा. पितु, पितुस्स, पितुनो दीयते, परिग्गहो वा. भातु, भातुस्स, भातुनो दीयते, परिग्गहो वा.
चग्गहणं दुतियसम्पिण्डनत्थं.
सक्कमन्धातुइच्चेवमादीनमन्तो उत्तमापज्जते सस्मिं, सलोपो च होति.
सक्कमन्धातु इव अस्स राजिनो विभवो. एवं कत्तु, गन्तु, दातु इच्चेवमादी.
पुनारम्भग्गहणं किमत्थं? निच्चदीपनत्थं. सक्कमन्धातु.
चग्गहणं दुतियसम्पिण्डनत्थं.
ततो आरादेसतो सब्बेसं यो नं ओकारादेसो होति.
सत्थारो, पितरो, मातरो, भातरो, कत्तारो, वत्तारो.
तुग्गहणेन अञ्ञस्मापि योनं ओकारो होति. चतुरो जना, गावो, उभो पुरिसा.
२०६, १६५. ततो ¶ स्मिमि.
ततो आरादेसतो स्मिंवचनस्स इकारादेसो होति.
सत्थरि, पितरि, मातरि, धीतरि, भातरि, कत्तरि, वत्तरि.
पुन ततोगहणेन अञ्ञस्मापि स्मिंवचनस्स इकारो होति. भुवि.
ततो आरादेसतो नावचनस्स आआदेसो होति.
सत्थारा, पितरा, मातरा, भातरा, धीतरा, कत्तारा, वत्तारा.
आरादेसो रस्समापज्जते इकारे परे.
सत्थरि, पितरि, मातरि, धीतरि, कत्तरि, वत्तरि.
पितादीन मारादेसो रस्समापज्जते असिम्हि विभत्तिम्हि.
पितरा, मातरा, भातरा, मीतरा पितरो, मातरो, भातरो, धीतरो.
असिम्हिग्गहणं ¶ तोम्हि परे इकारादेसञापनत्थं. मातितो, पितितो, भातितो, दुहितितो.
२१०, २३९. तयातयीनं तकारो त्वत्तं वा.
तयातयि इच्चेतेसं तकारो त्वत्तमापज्जते वा.
त्वया, तया, त्वयि, तयि.
एतेसमिति किमत्थं? तुवं, तवं.
इति नाधकप्पे ततियो कण्डो.
चतुत्थकण्ड
२११, १२६. अत्तन्तो हिस्मि’मनत्तं.
तस्स अत्तनो अन्तो अनत्तमापज्जते हिम्हि विभत्तिम्हि.
अत्तनेहि, अत्तनेभि.
अत्तन्तोति किमत्थं? राजेहि, राजेभि.
हिस्मिन्ति किमत्थं? अत्तनो.
अनत्तमितिभावनिद्देसेन अत्तसद्दस्स सकादेसो होति सब्बासु विभत्तीसु. सको, सका, सकं, सके.
२१२, ३२९. ततो ¶ स्मिंनि.
ततो अत्ततो स्मिंवचनस्स नि होति. अत्तनि.
ततोअत्ततो सस्स विभत्तिस्स नो होति, अत्तनो.
ततो अत्ततो स्मा वचनस्स ना होति. अत्तना.
पुन ततोगहणेन तस्स अत्तनो तकारस्सेव रकारो होति सब्बेसु वचनेसु. अत्रजो, अत्रजं.
झलइच्चेतेहि स्मावचनस्स ना होति.
अग्गिना, दण्डिना, भिक्खुना, सयम्भुना.
स्माति किमत्थं? अग्गयो, मुनयो, इसयो.
तस्मा घपतो स्मिं वचनस्स यं होति वा.
कञ्ञायं ¶ , कञ्ञाय. रत्तियं, रत्तिया. इत्थियं, इत्थिया. यागुयं, यागुया. वखुयं, वधुया.
सब्बेसं योनं नि होति वा नपुंसकेहि लिङ्गेहि.
अट्ठीनि, अट्ठी, आयूनि, आयू.
नपुंसकेहीति किमत्थं? इत्थियो.
अकारन्तेहि नपुंसकलिङ्गेहि योनं नि होति निच्चं.
यानि, यानि. तानि, तानि. कानि, कानि. भयानि, भयानि. रूपानि, रूपानि.
अकारन्तेहि नपुंसकलिङ्गेहि सिवचनस्स अं होति निच्चं.
सब्बं, यं, तं, कं, रूपं.
ततो निद्दिट्ठेहि लिगेहि सेसखता गसिइच्चेते लोपमापज्जन्ते.
भोति ¶ इत्थि, सा इत्थी. भो दण्डि, सो दण्डी. भो सत्थ, सो सत्था. भो राज, सो राजा. सेसतोति किमत्थं? पुरिसो गच्छति.
गसीति किमत्थं? इत्थिया, सत्थुस्स.
२२१, २८२. सब्बासमावुसो पसग्गनिपातादीहि च.
सब्बासं विभत्तीनं एकवचनबहुवचनानं पठमा दुतियाततिया चतुत्थी पञ्चमी छट्ठी सत्तमीनं लोपो होति, आवुसो उपसग्ग निपातइच्चेवमादीहि च,
त्वं पनावुसो, तुम्हे पनावुसो, पदसो धम्मं वाचेय्य, विहारं स्वे उपगच्छेय्य.
प, परा, नि, नी, उ, दु, सं, वि, अव, अनु, परि, अधि, अभि, पति, सु, आ, अति, अपि, अप, उप, पहारो, पराभवो, निहारो, नीहारो, उहारो, दुहारो, संहारो, विहारो, अवहारो, अनुहारो, परिहारो, अधिहारो, अभिहारो, पतिहारो, सुहारो, आहारो, अतिहारो, अपिहारो, अपहारो, उपहारो, एवं वीसति उपसग्गेहि च.
यथा, तथा, एवं, खलु, खो, तत्र, अथो, अथ, हि, तु च, वा, वो, हं, अभं, अलं, एव, हो अहो, हे ¶ , अहे, रे, अरे, एवमादीहि निपातेहि च योजेतब्बानि.
चग्गहणम वधारणत्थं.
२२२, ३४२. पुमस्स लिङ्गादीसु समासेसु.
पुमइच्चेतस्स अन्तो लोपमापज्जते लिङ्गादीसु परपदेसु समासेसु.
पुल्लिङ्गं, पुम्भावो, पुङ्कोकिलो.
पुमस्सेति किमत्थं? इत्थिलिङ्गं, नपुंसकलिङ्गं.
लिङ्गादीसूति किमत्थं? पुमित्थी.
समासेसूति किमत्थं? पुमस्स लिङ्गं.
अं वचनस्स यं होति वा ईतो पसञ्ञतो.
इत्थियं, इत्थिं.
पसञ्ञतोति किमत्थं? दण्डिनं, भोगिनं.
अमिति किमत्थं? इत्थीहि.
तस्मा झतो कतरस्सा अं वचनस्स नं होति.
दण्डिनं ¶ , भोगिनं.
झतोति किमत्थं? वेस्सभुं.
कतरस्साति किमत्थं? कुच्छिं.
सब्बेसं योनं झतो कतरस्सा नो होति.
दण्डिनो भोगिनो, हे दण्डिनो, हे भोगिनो.
कतरस्साति किमत्थं? अग्गयो, मुनयो, इसयो.
झतोति किमत्थं? सयम्भुनो.
योनन्ति किमत्थं? दण्डिना, भोगिना.
तस्मा झतो कतरस्सा स्मिंवचनस्स निआदे सो होति.
दण्डिनि, भोगिनि.
कतरस्साति किमत्थं? ब्याधिम्हि.
किमिच्चेतस्स को च होति वपच्चये परे.
क्व ¶ गतोसि त्वं देवानं पियतिस्स.
चग्गहणेन अवपच्चये परेपि को च होति. को तंनिन्दितु मरहति, कथं बोधयितुं धम्मं.
वेति किमत्थं? कुतो आगतोसि त्वं.
किमिच्चेतस्स कु होति हिं हंइच्चेतेसु च. कुहिं गच्छसि, कुलं गच्छसि.
चग्गहणेन हिञ्चनंदाचनं पच्चयेसु परेसु अञ्ञत्थापि कु होति. कुहिञ्चनं, कुदाचनं.
किमिच्चेतस्स को होति सेसेसु विभत्तिपच्चयेसु परेसु.
को पकारो कथं, कं पकारं कथं.
चग्गहणमनुकड्ढनत्थं.
किमिच्चेतस्स कु होति त्रतोथ इच्चेतेसु च.
कुत्र, कुतो, कुत्थ.
चग्गहणमनुकड्ढनत्थं,
२३१, २६३. सब्बस्सेतस्स ¶ , कारो वा.
सब्बस्स एतसद्दस्स अकारो होति वा तोथइच्चेतेसु.
अतो, अत्थ, एत्तो, एत्थ.
सब्बस्स एतसद्दस्स अकारो होति निच्चं त्रपच्चये परे.
अत्र.
सब्बस्स एतसद्दस्स एकारो होति वा तोथइच्चेतेसु.
एत्तो, अतो, एत्थ, अत्थ.
२३४, २६५. इमस्सि थं दानि ह तो धेसु च.
इमसद्दस्स सब्बस्सेव इकारो होति थं दानिहतो धइच्चेतेसु.
इत्थं, इदानि, इह, इतो, इध.
२३५, २८१. अधुनाम्हि ¶ च.
इमसद्दस्स सब्बस्सेव अकारो होति धुनाम्हि पच्चये परे.
अधुना.
चग्गहणमवधारणत्थं.
सब्बस्सेव इमसद्दस्स एतादेसो होति रहिम्हि पच्चये परे.
एतरहि.
इत्थियं वत्तमानाय अकारतो आपच्चयो होति.
सब्बा, या, सा, का. कतरा.
नदादितो वाअनदादितोवा इत्थियं वत्तमानाय ईपच्चयो होति.
नदी, मही, कुमारी, तरुणी, सखी, इत्थी.
२३९, १९०. णव ¶ णिक णेय्य ण न्तुहि.
णव णिक णेय्य ण न्तुइच्चेतेहि इत्थियं वत्तमानेहि ईपच्चयो होति.
माणवी, पण्डवी, नाविकी, वेनतेय्यी, कुन्तेय्यी, गोतमी, गुणवती, सामावती.
२४०, १९३. पति भिक्खुराजीकारन्तेहि इनी.
पति भिक्खु राजीकारन्तेहि इत्थियं वत्तमानेहि इनीपच्चयो होति.
गहपतानी, भिक्खुनी, राजिनी, हत्थिनी, दण्डिनी, मेधाविनी, तपस्सिनी.
सब्बस्सेव न्तुपच्चयस्स तकारो होति वा ईकारे परे.
गुणवती, गुणवन्ती, कुलवती, कुलवन्ती, सतिमती. सतिमन्ती, महती, महन्ती, गोत्तमती, गोत्तमन्ती.
सब्बस्सेव भवन्तसद्दस्स भोतादेसो होति ईकारे इत्थिगते परे.
भोति अय्ये, भोति कञ्ञे, भोति खरादिये.
२४३, ११०. भोगे ¶ तु.
सब्बस्सेव भवन्तसद्दस्स भोआदेसो होति गे परे.
भो पुरिस, भो अग्गि, भो राज, भो सत्थ, भो दण्डि, भो सयम्भु.
गेति किमत्थं? भवता, भवं.
तुग्गहणेन अञ्ञस्मिम्पि वचने सब्बस्स भवन्तसद्दस्स भोन्त भन्ते भोन्तो भद्दे भोता भो तोइच्चेते आदेसा होन्ति.
भोन्त, भन्ते, भोन्तो, भद्दे, भोता, भोतो.
अकारो च पितादीनमन्तो च अत्तमापज्जते गे परे.
भो पुरिसा, भो राजा, भो पिता, भो माता, भो सत्था.
झलपइच्चेते रस्समापज्जन्ते गे परे.
भो दण्डि, भो सयम्भु, भोति इत्थि, भोतिवधु,
२४६, ७३. आकारो ¶ वा.
आकारो रस्समापज्जते वा गे परे.
भो राज, भो राजा, भो अत्त, भो अत्ता, भो सख, भो सखा, भो सत्थ, भो सत्था.
इति नामकप्पे चतुत्थो कण्डो.
पञ्चमकण्ड
२४७, २६१. त्वादयो विभत्तिसञ्ञायो.
तोआदि येसं पच्चयानं, ते होन्ति त्वादयो. ते पच्चया त्वादयो विभत्तिसञ्ञाव दट्ठब्बा.
सब्बतो, यतो, ततो, कुतो, अतो, इतो, सब्बदा, यदा, तदा, कदा, इध, इदानि.
२४८, २६०. क्वचि तो पञ्चम्यत्थे.
क्वचि तोपच्चयो होति पञ्चम्यत्थे.
सब्बतो, यतो, ततो, कुतो, अतो, इतो.
क्वचीति किमत्थं? सब्बस्मा, इमस्मा.
२४९, २६६. त्र ¶ थ सत्तमिया सब्बनामेहि.
त्रथइच्चेते पच्चया होन्ति सत्तम्यत्थे सब्ब नामेहि.
सब्बत्र, सब्बत्थ, यत्र, यत्थ, तत्र, तत्थ.
सब्बइच्चेतस्मा धिपच्चयो होति क्वचि सत्तम्यत्थे. सब्बधि, सब्बस्मिं.
किमिच्चेतस्मा वपच्चयो होति सत्तम्यत्थे.
क्व गतोसि त्व देवानंपियतिस्स.
किमिच्चेतस्मा हिंहंहिञ्चनंइच्चेते पच्चया होन्ति सत्तम्यत्थे.
कुहिं, कुलं, कुहिञ्चनं.
तम्हा च हि हंइच्चेते पच्चया होन्ति सत्तम्यत्थे. तहिं, तहं.
चग्गहणं ¶ हिञ्चनग्गहणनिवत्तनत्थं.
इमस्मा हधइच्चेते पच्चया होन्ति सत्तम्यत्थे. इह, इध.
चग्गहणमवधारणत्थं.
तस्मा यतो हिंपच्चयो होति सत्तम्यत्थे. यहिं.
‘‘काले’’इच्चेतं अधिकारत्थं वेदितब्बं.
२५७, २७९. किंसब्बञ्ञेकयकुहिदादाचनं.
किं सब्बअञ्ञ एक य कुइच्चेतेहि दा दाचनंइच्चेते पच्चया होन्ति काले सत्तम्यत्थे.
कदा, सब्बदा, अञ्ञदा, एकदा, यदा, कुदाचनं.
तइच्चेतस्मा दानि दाइच्चेते पच्चया होन्ति, काले सत्तम्यत्थे.
तदानि ¶ , तदा.
चग्गहणमनुकड्ढनत्थं.
२५९, २७९. इमस्मा रहि धुना दानि च.
इमस्मा रहि धुना दानिइच्चेते पच्चया होन्ति काले सत्तम्यत्थे.
तेरहि, अधुना, इदानि.
चग्गहणमनुकड्ढनत्थं.
२६०, २७७. सब्बस्स सो दाम्हि वा.
सब्बइच्चेतस्स सकारादेसो होति वा दाम्हि पच्चये परे.
सदा, सब्बदा.
अवण्णो ये पच्चये परे लोपमापज्जते.
बाहुस्सच्चं, पण्डिच्चं, वेपुल्लं, कारुञ्ञं, कोसल्लं, सामञ्ञं, सोहज्जं.
२६२, ३९१. वुड्ढस्स जो इयिट्ठेसु.
सब्बस्सेव वुड्ढसद्दस्स जोआदेसो होति इय इट्ठइच्चेतेसु पच्चयेसु.
जेय्यो ¶ , जेट्ठो.
सब्बस्सेव पसत्थसद्दस्स सोआदेसो होति, जादेसो च इयइट्ठइच्चेतेसु पच्चयेसु.
सेय्यो, सेट्ठो, जेय्यो, जेट्ठो.
सब्बस्स अन्तिकसद्दस्स नेदादेसो होति इय इट्ठइच्चेतेसु पच्चयेसु.
नेदियो, नेदिट्ठो.
सब्बस्स बाळ्हसद्दस्स साधादेसो होति इय इट्ठइच्चेतेसु पच्चयेसु.
साधियो, साधिट्ठो.
सब्बस्स अप्पसद्दस्स कण आदेसो होति इय इट्ठइच्चेतेसु पच्चयेसु.
कणियो, कणिट्ठो.
२६७, ३९६. युवानञ्च ¶ .
सब्बस्स युवसद्दस्स कण आदेसो होति इय इट्ठइच्चेतेसु पच्चयेसु.
कनियो, कनिट्ठो.
चग्गहणमनुकड्ढनत्थं.
२६८, ३९७. वन्तुमन्तु वीनञ्च लोपो.
वन्तुमन्तुवीइच्चेतेसं पच्चयानं लोपो होति इयइट्ठइच्चेतेसु पच्चयेसु.
गुणियो, गुणिट्ठो, सतियो, सतिट्ठो, मेधियो, मेधिट्ठो.
२६९, ४०१. यवतं त ल ण दकारानं ब्यञ्जनानि च ल ञ जकारत्तं.
यकारवन्तानं त ल ण दकारानं ब्यञ्जनानि च ल ञ जकारत्तमापज्जन्ते यथासङ्ख्यं.
बाहुस्सच्चं, पण्डिच्चं, वेपुल्लं, कारुञ्ञं, कोसल्लं, नेपुञ्ञं, सामञ्ञं, सोहज्जं.
य व तमिति किमत्थं? तिणदलं.
त ल ण दकारानमिति किमत्थं? आलस्यं, आरोग्यं.
ब्यञ्जनानमिति ¶ किमत्थं? मच्चुना.
कारग्गहणं किमत्थं? यकारस्स मकारादेसञापनत्थं. ओपम्मं.
२७०, १२०. अम्ह तुम्हन्तुराज ब्रह्मत्त सखसत्थु पितादीहिस्मा नाव.
अम्ह तुम्हन्तुराज ब्रह्म अत्त सख सत्थु पितुइच्चेवमादीहि स्मावचनं नाव दट्ठब्बं.
मया, तया, गुणवता, रञ्ञा, ब्रह्मुना, अत्तना, सखिना, सत्थारा, पितरा, मातरा, भातरा, धीतरा, कत्तारा, वत्तारा.
एतेहीति किमत्थं? पुरिसा.
इति नामकप्पे पञ्चमो कण्डो
नामकप्पो निट्ठितो.