📜

३. कारककप्प

छट्ठकण्ड

२७१, ८८, ३०८. यस्मादपेति भयमादत्ते वा तदपादानं.

यस्मा वा अपेति, यस्मा वा भयं जायते, यस्मा वा आदत्ते, तं कारकं अपादानसञ्ञं होति.

तं यथा? गामा अपेन्ति मुनयो, नगरा निग्गतो राजा, चोरा भयं जायते, आचरियुपज्झायेहि सिक्खं गण्हाति सिस्सो.

अपादानमिच्चनेन क्वत्थो? अपादाने पञ्चमी.

२७२, ३०९. धातुना मानमुपसग्गयोगाद्वीस्वपि च.

धातुनामानं पयोगे च उपसग्गयोगादीस्वपि च तं कारकं अपादानसञ्ञं होति.

धातूनं पयोगे ताव जिइच्चेतस्स धातुस्स परापुब्बस्स पयोगे यो असहो, सो अपादानसञ्ञो होति.

तं यथा? बुद्धस्मा पराजेन्ति अञ्ञतित्थिया.

भूइच्चेतस्स धातुस्स पपुब्बस्स पयोगे यतो अच्छिन्नप्पभवो, सो अपादानसञ्ञो होति.

तं यथा? हिमवता पभवन्ति पञ्च महानदियो, अनवतत्तम्हा पभवन्ति महासरा, अचिरवतिया पभवन्ति कुन्नदियो.

नामप्पयोगेपि तं कारकं अपादानसञ्ञं होति.

तं यथा? उरस्मा जातो पुत्तो, भूमितो निग्गतो रसो, उभतो सुजातो पुत्तो मातितो च पितितो च.

उपसग्गयोगे तं कारकं अपादानसञ्ञं होति.

तं यथा? अपसालाय आयन्ति वाणिजा, आब्रह्मलोका सद्दो अब्भुग्गच्छति उपरि पब्बता देवो वस्सति, बुद्धस्मा पति सारिपुत्तो धम्मदेसनाय भिक्खू आलपति तेमासं, घतमस्स तेलस्मा पति ददाति, उप्पलमस्स पदुमस्मा पति ददाति, कनकमस्स हिरञ्ञस्मा पति ददाति.

आदिग्गहणेन कारकमज्झेपि पञ्चमीविभत्ति होति. इतो पक्खस्मा विज्झति मिगं लुद्दको, कोसा विज्झति कुञ्जरं, मासस्मा भुञ्जति भोजनं.

अपिग्गहणेन निपातपयोगेपि पञ्चमीविभत्ति होति दुतिया च ततिया च. रहिता मातुजा पुञ्ञं कत्वा दानं देति, रहिता मातुजं, रहिता मातुजेन वा. रिते सद्धम्मा कुतो सुखं लभति, रिते सद्धम्मं, रिते सद्धम्मेन वा. ते भिक्खू नाना कुला पब्बजिता, विना सद्धम्मा नत्थञ्ञो कोचि नाथो लोके विज्जति, विना सद्धम्मं, विना सद्धम्मेन वा. विना बुद्धस्मा, विना बुद्धं, विना बुद्धेन वा.

चग्गहणेन अञ्ञत्थापि पञ्चमीविभत्ति होति. यतोहं भगिनि अरियाय जातिया जातो. यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं, यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वासवेय्युं.

२७३, ३१०. रक्खणत्थानमिच्छितं.

रक्खणत्थानं धातूनं पयोगे यं इच्छितं, तं कारकं अपादानसञ्ञं होति.

काके रक्खन्ति तण्डुला, यवा पटिसेधेन्ति गावो.

२७४, ३११. येन वा’ दस्सनं.

येन वा अदस्सनमिच्छितं, तं कारकं अपादानसञ्ञं होति.

उपज्झाया अन्तरधायति सिस्सो, मातरा च पितरा च अन्तरधायति पुत्तो.

वाति किमत्थं? सत्तमीविभत्यत्तं. जेतवने अन्तरधायति भगवा.

२७५, ३१२. दूरन्ति कद्ध काल निम्मान त्वालोप दिसायोगविभत्तारप्पयोग सुद्धप्पमोचन हेतु विवित्तप्पमाण पुब्बयोगबन्धन गुणवचन पञ्ह कथन थोकाकत्तूसु च.

दूरत्थे, अन्तिकत्थे, अद्धनिम्माने, कालनिम्माने, त्वालोपे, दिसायोगे, विभत्ते, आरप्पयोगे, सुद्धे, पमोचने, हेत्वत्थे, विवित्तत्थे, पमाणे, पुब्बयोगे, बन्धनत्थे, गुणवचने, पञ्हे, कथने, थोके, अकत्तरि च इच्चेतेस्वत्थेसु, पयोगेसु च, तं कारकं अपादानसञ्ञं होति.

दूरत्थेताव – कीव दूरो इतो नळकारगामो, दूरतो वा गम्म, आरका ते मोघपुरिसा इमस्मा धम्मविनया. दुतिया च ततिया च, दूरं गामं आवतो, दूरेन गामेन वा आगतो. आरका इमं धम्मविनयं, अनेन धम्मविनयेन वा इच्चेवमादि.

अन्तिकत्थे – अन्तिकं गामा, आसन्नं गामा, समीपं गामा, समीपं सद्धम्मा. दुतिया च ततिया च, अन्तिकं गामं, अन्तिकं गामेन वा. आसन्नं गामं, आसन्नं गामेन वा. समीपं गामं. समीपं गामेन वा. समीपं सद्धम्मं, समीपं सद्धम्मेन वा इच्चेवमादि.

अद्धनिम्माने – इतो मथुराय चतूसु योजनेसु सङ्कस्सं नाम नगरं अत्थि, तत्थ बहू जना वसन्ति इच्चेवमादि.

कालनिम्माने – इतो भिक्खवे एकनवुतिकप्पे विपस्सी नाम भगवा लोके उदपादि, इतो तिण्णं मासानं अच्चयेन परिनिब्बायिस्सति इच्चेवमादि.

त्वालोपे कम्माधिकरणेसु – पासादा सङ्कमेय्य, पासादं अभिरुहित्वा वा. पब्बता सङ्कमेय्य, पब्बतं अभिरुहित्वा वा. हत्थिक्खन्धा सङ्कमेय्य, हत्थिक्खन्धं अभिरुहित्वा वा. आसना वुट्ठहेय्य. आसने निसीदित्वा वा इच्चेवमादि.

दिसायोगे – अविचितो याव उपरिभवग्गमन्तरे बहू सत्तनिकाया वसन्ति, यतो खेमं ततो भयं, पुरत्थिमतो, दक्खिणतो, पच्छिमतो, उत्तरतो अग्गी पज्जलन्ति, यतो अस्सोसुं भगवन्तं, उद्धं पादतला अधो केसमत्थका इच्चेवमादि.

विभत्ते – यतो पणीततरो वा विसिट्ठतरो वा नत्थि. छट्ठी च, छन्नवुतीनं पासण्डानं, धम्मानं पवरं यदिदं सुगतविनयो इच्चेवमादि.

आरप्पयोगे गामधम्मा वसलधम्मा असद्धम्मा आरति विरति पटिविरति, पाणातिपाता वेरमणी इच्चेवमादि.

सुद्धे – लोभनियेहि धम्मेहि सुद्धो असंसट्ठो, मातितो च पितितो च सुद्धो असंसट्ठो अनुपकुद्धो अगरहितो इच्चेवमादि.

पमोचने – परिमुत्तो दुक्खस्माति वदामि, मुत्तोस्मि मारबन्धना, न ते मुच्चन्ति मच्चुना इच्चेवमादि.

हेत्वत्थे – कस्मा हेतुना, केन हेतुना, किस्स हेतुना, कस्मा नु तुम्हं दहरा न मीयरे, कस्मा इधेव मरणं भविस्सति इच्चेवमादि.

विवित्तत्थे – विवित्तो पापका धम्मा, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि इच्चेवमादि.

पमाणे – दीघसो नवविदत्थियो सुगतविदत्थिया पमाणिका कारेतब्बा, मज्झिमस्स पुरिसस्स अड्ढ तेळसहत्था इच्चेवमादि.

पुब्बयोगे – पुब्बेव सम्मोधा इच्चेवमादि.

बन्धनत्थे – सतस्मा बन्धो नरो. ततिया च, सतेन बन्धो नरो रञ्ञा इणत्थेन इच्चेवमादि.

गुणवचने – पुञ्ञाय सुगतिं यन्ति, चागाय विपुलं धनं, पञ्ञाय विमुत्तिमनो, इस्सरियाय जनं रक्खति राजा इच्चेवमादि.

पञ्हे त्वालोपे कम्माधिकरणेसु – अभिधम्मा पुच्छन्ति, अभिधम्मं सुत्वा, अभिधम्मे ठत्वा वा. विनया पुच्छन्ति, विनयं सुत्वा, विनये ठत्वा वा. दुतिया च ततिया च, अभिधम्मं, अभिधम्मेन वा. विनयं, विनयेन वा. एव सुत्ता, गेय्या, गाथाय, वेय्याकरणा, उदाना, इतिवुत्तका, जातका, अब्भुतधम्मा, वेदल्ला इच्चेवमादि.

कथने त्वालोपे कम्माधिकरणेसु – अभिधम्मा कथयन्ति, अभिधम्मं सुत्वा, अभिधम्मे ठत्वा वा. विनया कथयन्ति, विनयं सुत्वा, विनये ठत्वा वा. दुतिया च ततिया च, अभिधम्मं, अभिधम्मेन वा. विनयं विनयेन वा. एवं सुत्ता, गेय्या, गाथाय, वेय्याकरणा, उदाना, इतिवुत्तका, जातका, अब्भुतधम्मा, वेदल्ला इच्चेवमादि.

थोके – थोका मुच्चन्ति. अप्पमत्तका मुच्चन्ति, किच्छा मुच्चन्ति. ततिया च. थोकेन, अप्पमत्तकेन, किच्छेन वा इच्चेवमादि.

अकत्तरिच – कम्मस्स कतत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता चक्खुविञ्ञाणं उप्पन्नं होति इच्चेवमादि.

चग्गहणेन सेसेसुपि ये मया नोपदिट्ठा अपादानपयोगिका, ते पयोगविचक्खणेहि यथायोगं योजेतब्बा.

२७६, ३०२. यस्स दातुकामो रोचते धारयते वा तं सम्पदानं.

यस्स वा दातुकामो यस्स वारोचते, यस्स वा धारयते, तं कारकं सम्पदानसञ्ञं होति.

समणस्स चीवरं ददाति, समणस्स रोचते सच्चं, देवदत्तस्स सुवण्णच्छत्तं धारयते यञ्ञदत्तो.

सम्पदानमिच्चनेन क्वत्थो? सम्पदाने चतुत्थी.

वाति विकप्पनत्थं, धातुनामानं पयोगे वा उपसग्गप्पयोगे वा निपातप्पयोगे वा सति अत्थविकप्पनत्थं वाति पदं पयुज्जति.

२७७, ३०३. सिलाघ हनु ठा सप धार पिह कुध दुहिस्सोसूय राधिक्ख पच्चासुण अनुपतिगिण पुब्बकत्तारोचनत्थ तदत्थ तुमत्थालमत्थ मञ्ञानादरप्पाणिनि, गत्यत्थकम्मनि, आसीसत्थ सम्मुति भिय्य सत्तम्यत्थेसु च.

सिलाघ हनु ठा सप धार पिह कुध दुह इस्सइच्चेतेसं धातूनं पयोगे, उसूयत्थानञ्च पयोगे, राधिक्खप्पयोगे, पच्चासुणअनुपतिगिणानं पुब्बकत्तरि, आरोचनत्थे , तदत्थे, तुमत्थे, अलमत्थे, मञ्ञतिप्पयोगे अनादरे अप्पाणिनि, गत्यत्थानं धातूनं कम्मनि, आसीसत्थे च सम्मुति भिय्य सत्तम्यत्थेसु च, तं कारकं सम्पदानसञ्ञं होति.

सिलाघप्पयोगे ताव – बुद्धस्स सिलाघते, धम्मस्स सिलाघते, सङ्घस्स सिलाघते, सकंउपज्झायस्स सिलाघते, तव सिलाघते मम सिलाघते इच्चेवमादि.

हनुप्पयोगे – हनुते तुय्हमेव, हनुते मय्हमेव इच्चेवमादि.

ठापयोगे – उपतिट्ठेय्य सक्यपुत्तानं वड्ढकी, भिक्खुस्स भुञ्जन्तस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्य भिक्खुनी इच्चेवमादि.

सपप्पयोगे – तुय्हं सपते, मय्हं सपते इच्चेवमादि.

धारप्पयोगे – सुवण्णं ते धारयते इच्चेवमादि.

पिहप्पयोगे – बुद्धस्स अञ्ञतित्थिया पिहयन्ति, देवा दस्सनकामा ते, यतो इच्छामि भद्दन्तस्स, समिद्धानं पिहयन्ति दलिद्दा इच्चेवमादि.

कुधदुहइस्सउसूयप्पयोगे – कोधयति देव दत्तस्स, तस्स कुज्झ महावीर, मा रट्ठं विनस्स इदं. दुहयति दिसानं मेघो, तित्थिया समणानं इस्सयन्ति गुणगिद्धेन, तित्थिया समणानं इस्सयन्ति लाभगिद्धेन, दुज्जना गुणवन्तानं उसूयन्ति गुणगिद्धेन, का उसूया विजानतं इच्चेवमादि.

राध इक्ख इच्चेतेसं धातूनं पयोगे यस्स अकथितस्स पुच्छनं कम्मविक्ख्यापनत्थञ्च, तं कारकं सम्पदानसञ्ञं होति, दुतिया च.

आराधोहं रञ्ञो, आराधोहं राजानं, क्याहं अय्यानं अपरज्झामि, क्याहं अय्ये अपरज्झामि, चक्खुं जनस्स दस्सनाय तं विय मञ्ञे, आयस्मतो उपालित्थेरस्स उपसम्पदापेक्खो उपतिस्सो, आयस्मन्तं वा इच्चेवमादि.

पच्चासुण अनुपतिगिणानं पुब्बकत्तरि सुणोतिस्स पच्चायोगे यस्स कम्मुनो पुब्बस्स यो कत्ता, सो सम्पदानसञ्ञो होति.

तं यथा? भगवा भिक्खू एतदवोच.

भिक्खूति अकथीत कम्मं, एतन्ति कथितकम्मं. यस्स कम्मुनो पुब्बस्स यो कत्ता, सो‘भगवा’ति ‘‘यो करोति स कत्ता’’ति सुत्तवचनेन कत्तुसञ्ञो. एवं यस्स कम्मुनो पुब्बस्स यो कत्ता, सो सम्पदानसञ्ञो होति.

तं यथा? ते भिक्खू भगवतो पच्चस्सोसुं, आसुणन्ति बुद्धस्स भिक्खू.

गिणस्स अनुपतियोगे यस्स कम्मुनो पुब्बस्स यो कत्ता, सो सम्पदानसञ्ञो होति.

तं यथा? भिक्खु जनं धम्मं सावेति, तस्स भिक्खुनो जनो अनुगिणाति, तस्स भिक्खुनो जनो पतिगिणाति.

यो वदेति स‘कत्ता’ति,

वुत्तं ‘कम्म’न्ति वुच्चति;

यो पटिग्गाहको तस्स,

‘सम्पदानं’ विजानिया.

इच्चेवमादि.

आरोचनत्थे – आरोचयामि वो भिक्खवे, आमन्तयामि वो भिक्खवे, पटिवेदयामि वो भिक्खवे, आरोचयामि ते महाराज, आमन्तयामि ते महाराज, पटिवेदयामि ते महाराज इच्चेवमादि.

तदत्थे – ऊनस्स पारिपूरिया तं चीवरं निक्खिपितब्बं. बुद्धस्स अत्थाय, धम्मस्स अत्थाय, सङ्घस्स अत्थाय, जीवितं परिच्चजामि इच्चेवमादि.

तुमत्थे -लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं बुद्धो लोके उप्पज्जति. भिक्खूनं फासुविहाराय विनयो पञ्ञत्तो इच्चेवमादि.

अलमत्थप्पयोगे-अलमिति अरहति पटिक्खित्तेसु. अलं मे बुद्धो, अलं मे रज्जं, अलं भिक्खु पत्तस्स, अलं मल्लो मल्लस्स, अरहति मल्लो मल्लस्स. पटिक्खित्ते अलं ते रूपं करणीयं, अलं मे हिरञ्ञसुवण्णेन इच्चेवमादि.

मञ्ञतिप्पयोगे अनादरे अप्पाणिनि-कट्ठस्स तुवं मञ्ञे, कलिङ्गरस्स तुवं मञ्ञे.

अनादरेति किमत्थं? सुवण्णं विय तं मञ्ञे.

अप्पाणिनीति किमत्थं? गद्रभं तुवं मञ्ञे इच्चेवमादि.

गत्यत्थकम्मनि-गामस्स पादेन गतो, नगरस्स पादेन गतो, अप्पो सग्गाय गच्छति, सग्गस्स गमनेन वा, मूलाय पटिकस्सेय्य सङ्घो. दुतिया च, गामं पादेन गतो, नगरं पादेन गतो, अप्पो सग्गं गच्छति, सग्गं गमनेन वा, मूलं पटिकस्सेय्य सङ्घो इच्चेवमादि.

आसीसत्थे-आयस्मतो दीघायुको होतु, भद्दं भवतो होतु, कुसलं भवतो होतु, अनामयं भवतो होतु, सुखं भवतो होतु, स्वागतं भवतो होतु, अत्थो भवतो होतु, हितं भवतो होतु इच्चेवमादि.

सम्मुतिप्पयोगे– अञ्ञत्र सङ्घसम्मुतिया भिक्खुस्स विप्पवत्थुं न वट्टति, साधु सम्मुति मे तस्स भगवतो दस्सनाय इच्चेवमादि.

भिय्यप्पयोगे – भिय्योसो मत्तायं इच्चेवमादि.

सत्तम्यत्थे – तुय्हञ्चस्स आवि करोमि, तस्स मे सक्को पातुरहोसि इच्चेवमादि.

अत्थग्गहणेन बहूसु अक्खरप्पयोगेसु दिस्सति.

तं यथा? उपमं मत करिस्सामि, धम्मं वो देसेस्सामि.

सारत्थे च – देसेतु भन्ते भगवा धम्मं भिक्खूनं. तस्स फासु विहाराय होति, एतस्स पहिणेय्य, यथा नो भगवा ब्याकरेय्य, तथापि तेसं ब्याकरिस्साम , कप्पति समणानं आयोगो, अम्हाकं मणिना अत्थो, किमत्थो मे बुद्धेन, सेय्यो मे अत्थो, बहूपकारा भन्ते महापजा पतिगोतमी भगवतो, बहूपकारा भिक्खवे मातापितरो पुत्तानं इच्चेवमादि.

सेसेसु अक्खरप्पयोगेसुपि अञ्ञेपि पयोगा पयोगविचक्खणेहि योजेतब्बा.

चग्गहणं विकप्पनत्थवाग्गहणानुकड्ढनत्थं. ये केचि सद्दा सम्पदानप्पयोगिका मया नोपदिट्ठा, तेसं गहणत्थं इध विकप्पीयति वासद्दो.

तं यथा? भिक्खुसङ्घस्स पभू अयं भगवा, देसस्स पभू अयं राजा. खेत्तस्स पभू अयं गहपति, अरञ्ञस्स पभू अयं लुद्दको इच्चेवमादि. क्वचि दुतिया ततिया पञ्चमी छट्ठी सत्तम्यत्थेसु च.

१७८, ३२०. योधारो तमोकासं.

यो आधारो, तं ओकाससञ्ञं होति. स्वाधारो चतुब्बिधो ब्यापिको, ओपसिलेसिको, वेसयिको सामीपिको चाति.

तत्थ ब्यापिको ताव–जलेसु खीरं तिट्ठति, तिलेसु तेलं, उच्छूसु रसो.

ओपसिलेसिको–परियङ्के राजा सेति, आसने उपविट्ठो सङ्घो.

वेसयिको–भूमीसु मनुस्सा चरन्ति, अन्तलिक्खे वायू वायन्ति. आकासे सकुणा पक्खन्दन्ति.

सामीपिको–वने हत्थिनो चरन्ति, गङ्गायं घोसो तिट्ठति, वजे गावो दुहन्ति, सावत्थियं विहरति जेतवने.

ओकासमिच्चनेन क्वत्थो? ओकासे सत्तमी.

२७९, २९२. येन वा कयिरते तं करणं.

येन वा कयिरते, येन वा पस्सति, येन वा सुणाति, तं कारकं करणसञ्ञं होति.

दत्तेन विहिं लुनाति, वासिया कट्ठं तच्छति, फरसुना रुक्खं छिन्दति, कुदालेन पथविं खणति, सत्थेन कम्मं करोति. चक्खुना रूपं पस्सति.

करणमिच्चनेन क्वत्थो? करणे ततिया.

२८०, २८५. यंकरोति तं कम्मं.

यं वा करोति, यं वा पस्सति, यं वा सुणाति, तं कारकं कम्मसञ्ञं होति.

छत्तं करोति, रथं करोति, रूपं पस्सति, सद्दं सुणाति, कण्टकं मद्दति, विसं गिलति.

कम्ममिच्चनेन क्वत्थो? कम्मत्थे दुतिया.

२८१, २९४. यो करोति स कत्ता.

यो करोति, सो कत्तुसञ्ञो होति.

अहिना दट्ठो नरो, गरुळेन हतो नागो. बुद्धेन जितो मारो, उपगुत्तेन मारो बन्धो.

कत्तुइच्चनेन क्वत्थो? कत्तरि च.

२८२, २९५. यो कारेति स हेतु.

यो कत्तारं कारेति, सो हेतुसञ्ञो होति, कत्ता च.

सो पुरिसो तं पुरिसं कम्मं कारेति सो पुरिसो तेन पुरिसेन कम्मं कारेति, सो पुरिसो तस्स पुरिसस्स कम्मं कारेति. एवं हारेति पाठेति पाचेति, धारेति.

हेतुइच्चनेन क्वत्थो? धातूहि णे णय णापे णापया कारितानि हेत्वत्थे.

२८३, ३१६. यस्सवा परिग्गहो तं सामी.

यस्स वा परिग्गहो, तं सामीसञ्ञं होति.

तस्स भिक्खुनो पटिवीसो, तस्स भिक्खुनो पत्तो, तस्स भिक्खुनो चीवरं, अत्तनो मुखं.

सामीइच्चनेन क्वत्थो? सामिस्मिं छट्ठी.

२८४, २८३. लिङ्गत्थे पठमा.

लिङ्गत्थाभिधानमत्ते पठमाविभत्ति होति.

पुरिसो, पुरिसा, एको, द्वे, च, वा, हे, अहे, रे, अरे.

२८५, ७०. आलपने च.

आलपनत्था धिके लिङ्गत्थाभिधानमत्ते च पठमाविभत्ति होति.

भो पुरिस, भवन्तो पुरिसा, भो राज, भवन्तो राजानो, हे सखे, हे सखिनो.

२८६, २९१. करणे ततिया.

करणकारके ततियाविभत्ति होति.

अग्गिना कुटिं झापेति, मनसा चे पदुट्ठेन, मनसा चे पसन्नेन, कायेन कम्मं करोति.

२८७, २९९. सहादियोगे.

सहादियोगत्थे च ततियाविभत्ति होति.

सहापि गग्गेन सङ्घो उपोसथं करेय्य, विनापि गग्गेन, महता भिक्खुसङ्घेन सद्धिं, सहस्सेन समं मिता.

२८८, २९३. कत्तरि च.

कत्तरि च ततियाविभत्ति होति.

रञ्ञा हतो पोसो, यक्खेन दिन्नो वरो, अहिना दट्ठो नरो.

२८९, २९७. हेत्वत्थे च.

हेत्वत्थे च ततियाविभत्ति होति.

अन्नेन वसति, धम्मेन वसति, विज्जाय वसति, सक्कारेन वसति.

२९०, २९८. सत्तम्यत्थे च.

सत्तम्यत्थे च ततियाविभत्ति होति.

तेन कालेन, तेन समयेन. (येन कालेन, येन समयेन,) तेन खो पन समयेन.

२९१, २९९. येनङ्गविकारो.

येन ब्याधिमता अङ्गेन अङ्गिनो विकारो लक्खीयते. तत्थ ततियाविभत्ति होति.

अक्खिना काणो, हत्थेन कुणी, काणं पस्सति नेत्तेन, पादेन खञ्जो, पिट्ठिया खुज्जो.

२९२, ३००. विसेसने च.

विसेसनत्थे च ततियाविभत्ति होति.

गोत्तेन गोतमो नाथो, सुवण्णेन अभिरूपो, तपसा उत्तमो.

२९३, ३०१. सम्पदाने चतुत्थी.

सम्पदानकारके चतुत्थीविभत्ति होति.

बुद्धस्स वा धम्मस्स वा सङ्घस्स वा दानं देति, दाता होति समणस्स वा ब्राह्मणस्स वा.

२९४, ३०५. नमोयोगादीस्वपि च.

नमोयोगादीस्वपि च चतुत्थीविभत्ति होति.

नमो ते बुद्ध वीरत्थु, सोत्थि पजानं, नमो करोहि नागस्स, स्वागतं ते महाराज.

२९५, ३०७. अपादाने पञ्चमी.

अपादानकारके पञ्चमीविभत्ति होति.

पापा चित्तं निवारये, अब्भा मुत्तोव चन्दिमा, भया मुच्चति सो नरो.

२९६, ३१४. कारणत्थे ढ.

कारणत्थे च पञ्चमीविभत्ति होति.

अननुबोधा अप्पटिवेधा चतुन्नं अरियसच्चानं यथाभूतं अदस्सना.

२९७, २८४. कम्मत्थे दुतिया.

कम्मत्थे दुतियाविभत्ति होति.

गावं हनति, वीहयो लुनाति, सत्थं करोति, घटं करोति, रथं करोति, धम्मं सुणाति, बुद्धं पूजेति, वाचं भासती, तण्डुलं वचति, चोरं घातेति.

२९८, २८७. कालद्धानमच्चन्तसंयोगे.

कालद्धानं अच्चन्तसंयोगे दुतियाविभत्ति होति.

मासं मंसोदनं भुञ्जति, सरदं रमणीया नदी, मासं सज्झायति, योजनं वनराजि, योजनं दीघो पब्बतो, कोसं सज्झायति.

अच्चन्तसंयोगेति किमत्थं? संवच्छरे भोजनं भुञ्जति.

२९९, २८८. कम्मप्पवधनीययुत्ते.

कम्मप्पवचनीययुत्ते दुतियाविभत्ति होति.

तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो, पब्बजितमनुपब्बजिंसु.

३००, २८६. गति बुद्धि भुज पठ हर कर सयादीनं कारिते वा.

गति बुद्धि भुज पठ हर कर सयादीनं पयोगे कारिते दुतियाविभत्ति होति वा.

पुरिसो पुरिसं (गामं) गामयति, पुरिसो पुरिसेन वा, पुरिसो पुरिसस्स वा. एवं बोधयति, भोजयति, पाठयति, हारयति, कारयति, सयापयति. एवं सब्बत्थ कारिते.

३०१, २१५. सामिस्मिं छट्ठी.

सामिस्मिं छट्ठीविभत्ति होति.

तस्स भिक्खुनो पटिवीसो, तस्स भिक्खुनो पत्तो, तस्स भिक्खुनो चीवरं, अत्तनो मुखं.

३०२, ३१९. ओकासे सत्तमी.

ओकासकारके सत्तमीविभत्ति होति.

गम्भीरे ओदकन्तिके, पापस्मिं रमति मनो, भगवति ब्रह्मचरियं वुस्सति कुलपुत्तो.

३०३, ३२१. सामिस्सराधिपति दायाद सक्खीपतिभू पसुतकुसलेहि च.

सामी इस्सर अधिपति दायाद सक्खीपतिभू पसुतकुसल इच्चेतेहि पयोगे छट्ठीविभत्ति होति, सत्तमी च.

गोणानं सामी, गोणेसु सामी, गोणानं इस्सरो, गोणेसु इस्सरो. गोणानं अधिपति, गोणेसु अधिपति. गोणानं दायादो, गोणेसु दायादो. गोणानं सक्खी, गोणेसु सक्खी, गोणानं पतिभू, गोणेसु पतिभू. गोणानं पसुतो, गोणेसु पसुतो. गोणानं कुसलो, गोणेसु कुसलो.

३०४, ३२२. निद्धारणे च.

निद्धारणत्थे च छट्ठीविभत्ति होति, सत्तमी च.

कण्हा गावीनं सम्पन्नखीरतमा, कण्हा गावीसु सम्पन्नखीरतमा. सामा नारीनं दस्सनीयतमा, सामा नारीसु दस्सनीयतमा. मनुस्सानं खत्तियो सूरतमो, मनुस्सेसु खत्तियो सूरतमो. पथिकानं धावन्तो सीघतमो, पथिकेसु धावन्तो सीघतमो.

३०५, ३२३. अनादरे च.

अनादरे छट्ठीविभत्ति होति, सत्तमी च.

रुदतो दारकस्स पब्बजि, रुदन्तस्मिं दारके पब्बजि.

३०६, २८९. क्वचि दुतिया छट्ठीनमत्थे.

छट्ठीनमत्थे क्वचि दुतियाविभत्ति होति.

अपिस्सु मं अग्गिवेस्सन तिस्सो उपमा पटिभंसु.

३०७, २९०. ततियासत्तमीनञ्च.

ततियासत्तमीनं अत्थे च क्वचि दुतियाविभत्ति होति.

सचे मं समणो गोतमो आलपिस्सति, त्वञ्च मं नाभिभाससि. एवं ततियत्थे.

पुब्बण्हसमयं निवासेत्वा, एकं समयं भगवा. एवं सत्तम्यत्थे.

३०८, ३१७. छट्ठी.

ततियासत्तमीनं अत्थे च क्वचि छट्ठीविभत्ति होति.

कतो मे कल्याणो, कतं मे पापं. एवं ततियत्थे.

कुसला नच्चगीतस्स सिक्खिता चातुरित्थियो, कुसलो त्वं रथस्स अङ्गपच्चङ्गानं. एवं सत्तम्यत्थे.

क्वचीति किमत्थं? यो वो आनन्द मया धम्मो च विनयो च देसितो पञ्ञत्तो, आनन्दो अत्थेसु विचक्खणो.

३०९, ३१८. दुतियापञ्चमीनञ्च.

दुतियापञ्चमीनञ्च अत्थे क्वचि छट्ठीविभत्ति होति.

तस्स भवन्ति वत्तारो, सहसा कम्मस्स कत्तारो, एवं दुतियत्थे.

अस्सवनता धम्मस्स परिहायन्ति, किन्नु खो अहं तस्स सुखस्स भायामि, सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो, भीतो चतुन्नं आसीविसानं घोरविसानं, भायामि घोरविसस्स नागस्स. एवं पञ्चम्यत्थे.

३१०, ३२४. कम्मकरण निमित्तत्थेसु सत्तमी.

कम्मकरणनिमित्तत्थेसु सत्तमीविभत्ति होति.

सुन्दरावुसो इमे आजीवका भिक्खूसु अभिवादेन्ति. एवं कम्मत्थे.

हत्थेसु पिण्डाय चरन्ति, पत्तेसु पिण्डाय चरन्ति, पथेसु गच्छन्ति. एवं करणत्थे.

दीपि चम्मेसु हञ्ञते, कुञ्जरो दन्तेसु हञ्ञते, एवं निमित्तत्थे.

३११, ३२५. सम्पदाने च.

सम्पदाने च सत्तमीविभत्ति होति.

सङ्घे दिन्नं महप्फल, सङ्घे गोतमी देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि.

३१२, ३२६. पञ्चम्यत्थे च.

पञ्चम्यत्थे च सत्तमीविभत्ति होति.

कदलीसु गजे रक्खन्ति.

३१३, ३२७. कालभावेसु च.

कालभावेसु च कत्तरि पयुज्जमाने सत्तमीविभत्ति होति.

पुब्बण्हसमये गतो, सायन्हसमये आगतो. भिक्खूसु भोजीयमानेसु गतो, भुत्तेसु आगतो. गोसुदुय्हमानेसु गतो, दुद्धासु आगतो.

३१४, ३२८. उप’झाधिकिस्सरवचने.

उपअधिइच्चेतेसं पयोगे अधिकइस्सरवचने सत्तमीविभत्ति होति.

उप खारियं दोणो, उप निक्खे कहापणं. अधि ब्रह्मदत्ते पञ्चाला, अधि नच्चेसु गोतमी, अधि देवेसु बुद्धो.

३१५, ३२९. मण्डितु’स्सुक्केसु ततिया.

मण्डितउस्सुक्कइच्चेतेस्वत्थेसु ततियाविभत्ति होति, सत्तमी च.

ञाणेन पसीदितो, ञाणस्मिं वा पसीदितो, ञाणेन उस्सुक्को, ञाणस्मिं वा उस्सुक्को तथागतो वा तथागतगोत्तो वा.

इति नामकप्पे कारककप्पो छट्ठो कण्डो.

कारककप्पो निट्ठितो.