📜
५. तद्धितकप्प
अट्ठमकण्ड
३४४, ३६१. वाण’पच्चे ¶ .
णपच्चयो होति वा ‘‘तस्सापच्च’’ मिच्चेतस्मिं अत्थे.
वसिट्ठस्स अपच्चं वासिट्ठो, वसिट्ठस्स अपच्चं वा, वसिट्ठस्स अपच्चं वासिट्ठी, वसिट्ठस्स अपच्चं वासिट्ठं. एवं भारद्वाजो, भारद्वाजी, भारद्वाजं. गोतमो, गोतमी, गोतमं. वासुदेवो, वासुदेवी, वासुदेवं. बालदेवो, बालदेवी, बालदेवं. वेसामित्तो, वेसामित्ती वेसामित्तं.
तस्मा वच्छादितो गोत्तगणतो णायनणानपच्चया होन्ति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे.
वच्छस्स अपच्चंवच्छायनो, वच्छानो, वच्छस्स अपच्चं वा, वच्छस्स अपच्चं वच्छायनी, वच्छानी, वच्छस्स अपच्चं वच्छायनं, वच्छानं. सकटस्स अपच्चं साकटायनो, साकटानो ¶ , सकटस्स अपच्चं वा, साकटायनी, सा कटानी, साकटायनं, साकटानं. एवं कण्हायनो, कण्हानो, कण्हस्स अपच्चं वा. कण्हायनी, कण्हानी, कण्हायनं, कण्हानं. अग्गिवेस्सायनो, अग्गिवेस्सानो, अग्गिवेस्सायनी, अग्गिवेस्सानी, अग्गिवेस्सायनं, अग्गिवेस्सानं. गच्छायनो, गच्छानो, गच्छायनी, गच्छानी, गच्छायनं, गच्छानं. कप्पायनो, कप्पानो, कप्पायनी, कप्पानी, कप्पायनं, कप्पानं. मोग्गल्लायनो, मोग्गल्लानो, मोग्गल्लायनी, मोग्गल्लानी, मोग्गल्लायनं, मोग्गल्लानं. मुञ्चायनो, मुञ्चानो, मुञ्चायनी, मुञ्चानी, मुञ्चायनं, मुञ्चानं. सङ्घायनो, सङ्घानो, सङ्घायनी, सङ्घानी, सङ्घायनं, सङ्घानं. लोमायनो, लोमानो, लोमायनी, लोमानी, लोमायनं, लोमानं, साकमायनो, साकमानो, साकमायनी, साकमानी, साकमायनं, साकमानं. नारायनो, नारानो, नारायनी, नारानी, नारायनं, नारानं. चोरायनोचोरानो, चोरायनी, चोरानी, चोरायनं, चोरानं, आवसालायनो, आवसालानो, आवसालायनी, आवसालानी, आवसालायनं, आवसालानं. द्वेपायनो, द्वेपानो, द्वेपायनी, द्वेपानी, द्वेपायनं, द्वेपानं. कुञ्चायनो, कुञ्चानो, कुञ्चायनी, कुञ्चानी, कुञ्चायनं, कुञ्चानं. कच्चायनो, कच्चानो, कच्चायनी, कच्चानी, कच्चायनं, कच्चानं.
३४६, ३६७. णेय्यो ¶ कत्तिकादीहि.
तेहि गोत्तगणेहि कत्तिकादीहि णेय्यपच्चयो होति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे.
कत्तिकाय अपच्चं कत्तिकेय्यो, कत्तिकाय अपच्चं वा. एवं वेनतेय्यो, रोहिणेय्यो, गङ्गेय्यो, कद्दमेय्यो, नादेय्यो, आलेय्यो, आहेयो, कामेय्यो, सुचिया अपच्चं सोचेय्यो, सालेय्यो, बालेय्यो, मालेय्यो, कालेय्यो.
तस्मा अकारतो णिपच्चयो होति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे.
दक्खस्स अपच्चं दक्खि, दक्खस्स अपच्चं वा. दुणस्स अपच्चं दोणि, दुणस्स अपच्चं वा, एवं वासवि, सक्यपुत्ति, नाटपुत्ति, दासपुत्ति, दासवि, वारुणि, गण्डि, बालदेवि, पावकि, जेनदत्ति, बुद्धि, धम्मि, सङ्घि, कप्पि, अनुरुद्धि.
वाति विकप्पनत्थेन णिकपच्चयो होति ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे. सक्यपुत्तस्स अपच्चं सक्यपुत्तिको. एवं नाटपुत्तिको, जेनदत्तिको.
१४८, ३७१. णवो’ ¶ पक्वादीहि.
उपकुइच्चेवमादीहि णवपच्चयो होति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे.
उपकुस्स अपच्चं ओपकवो, उपकुस्स अपच्चं वा. मनुनो अपच्चं मानवो, मनुनो अपच्चं वा. भग्गुस्स अपच्चं भग्गवो, भग्गुस्स अपच्चं वा, पण्डुस्स अपच्चं पण्डवो, पण्डुस्स अपच्चं वा, बहुस्स अपच्चं बाहवो, बहुस्स अपच्चं वा.
तस्मा विधवादितो णेरपच्चयो होति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे.
विधवाय अपच्चं वेधवेरो, विधवाय अपच्चं वा. बन्धुकिया अपच्चं बन्धुकेरो, बन्धुकिया अपच्चं वा. समणस्स अपच्चं सामणेरो, समणस्स अपच्चं वा. एवं सामणेरी, सामणेरं, नाळिकेरो, नाळिकेरी, नाळिकेरं.
३५०, ३७३. येन वा संसट्ठं तरति चरति वहति णिको.
येन वा संसट्ठं, येन वा तरति, येन वा चरति, येन वा वहति इच्चेतेस्वत्थेसु णिकपच्चयो होति वा.
तिलेन ¶ संसट्ठं भोजनं तेलिकं, तिलेन संसट्ठं वा. एवं गोळिकं, घातिकं.
नावाय तरतीति नाविको, नावाय तरति वा. एवं ओळुम्पिको.
सकटेन चरतीति साकटिको, सकटेन चरति वा. एवं पत्तिको, दण्डिको, धम्मिको, पादिको.
सीसेन वहतीति सीसिको, सीसेन वहति वा. अंसेन वहतीति अंसिको, अंसेन वहति वा. एवं खन्धिको, अङ्गुलिको.
वाति विकप्पनत्थेन अञ्ञेसुपि णिकपच्चयो होति. राजगहे वसतीति राजगहिको, राजगहे वसति वा. राजगहे जातो राजगहिको, राजगहे जातो वा. एवं मागधिको, सावत्थिको, कापिल वत्थिको, पाटलिपुत्तिको, वेसालिको.
३५१, ३७४. तमधीते तेनकतादि सन्निधान नियोग सिप्प भण्ड जीविकत्थेसु च.
तमधीते, तेनकतादिअत्थे, तम्हि सन्निधाना, तत्थ नियुत्तो, तमस्स सिप्पं, तमस्स भण्डं, तमस्स जीविकं इच्चेतेस्वत्थेसु च णिकपच्चयो होति वा.
विनयमधीते ¶ वेनयिको, विनयमधीते वा. एवं सुत्तन्तिको, आभिधम्मिको, वेय्याकरणिको.
कायेन कतं कम्मं कायिकं, कायेन कतं कम्मं वा. एवं वाचसिकं, मानसिकं.
सरीरे सन्निधाना वेदना सारीरिका, सरीरे सन्निधाना वा, एवं मानसिका.
द्वारे नियुत्तो दोवारिको, द्वारे नियुत्तो वा. एवं भण्डागारिको, नागरिको, नावकम्मिको.
वीणा अस्स सिप्पं वेणिको, वीणा अस्स सिप्पं वा. एवं पाणविको, मोदिङ्गिको, वंसिको.
गन्धो अस्स भण्डं गन्धिको, गन्धो अस्स भण्डं वा. एवं तेलिको, गोळिको.
उरब्भं हन्त्वा जीवतीति ओरब्भिको, उरब्भं हन्त्वा जीवति वा. मगं हन्त्वा जीवतीति मागविको, मगं हन्त्वा जीवति वा. एवं सोकरिको, साकुणिको.
आदिग्गहणेन अञ्ञत्थापि णिक पच्चयो योजेतब्बो. जालेन हतो जालिको, जालेन हतो वा.
सुत्तेन बन्धो सुत्तिको, सुत्तेन बन्धो वा.
चापो ¶ अस्स आवुधो चापिको, चापो अस्स आवुधो वा. एवं तोमरिको, मुग्गरिको, मोसलिको.
वातो अस्स आबाधो वातिको, वातो अस्स आबाधो वा. एवं सेम्हिको, पित्तिको.
बुद्धे पसन्नो बुद्धिको, बुद्धे पसन्नो वा. एवं धम्मिको, सङ्घिको.
बुद्धस्स सन्तकं बुद्धिकं, बुद्धस्स सन्तकं वा. एवं धम्मिकं, सङ्घिकं.
वत्थेन कीतं भण्डं वत्थिकं, वत्थेन कीतं भण्डं वा. एवं कुम्भिकं, फालिकं, किं कणिकं, सोवण्णिकं.
कुम्भो अस्स परिमाणं कुम्भिकं, कुम्भो अस्स परिमाणं वा.
कुम्भस्स रासि कुम्भिकं, कुम्भस्स रासि वा.
कुम्भं अरहतीति कुम्भिको, कुम्भं अरहति वा.
अक्खेन दिब्बतीति अक्खिको, अक्खेन दिब्बति वा. एवं सालाकिको, तिन्दुकिको, अम्बफलिको. कपिट्ठफलिको, नाळिकेरिको इच्चेवमादि.
३५२, ३७६. ण रागा तस्से दमञ्ञत्थेसु च.
णपच्चयो होति वा रागम्हा ‘‘तेन रत्तं’’ इच्चेतस्मिं अत्थे, ‘‘तस्सेदं’’ अञ्ञत्थेसु च.
कसावेन ¶ रत्तं वत्थं कासावं, कसावेन रत्तं वत्थं वा. एवं कोसुम्भं, हालिद्दं, पाटङ्गं, रत्तङ्ग, मञ्जिट्ठं, कुङ्कुमं.
सूकरस्स इदं मंसं सोकरं, सूकरस्स इदं मंसं वा. एवं माहिसं.
उदुम्बरस्स अविदूरे पवत्तं विमानं ओदुम्बरं, उदुम्बरस्स अविदूरे पवत्तं विमानं वा.
विदिसाय अविदूरे निवासो वेदिसो, विदिसाय अविदूरे निवासो वा.
मथुराय जातो माथुरो, मथुराय जातो वा.
मथुराय आगतो माथुरो, मथुराय आगतो वा.
कत्तिकाय नियुत्तो मासो कत्तिको, कत्तिकाय नियुत्तो मासो वा. एवं मागसिरो, फुस्सो, माघो, फग्गुनो, चित्तो, वेसाखो, जेट्ठो, आसळ्हो, सावणो, भद्दो, अस्सयुजो.
न वुद्धि नीलपीतादो, पच्चये सणकारके.
फकारो फुस्ससद्दस्स, ‘‘सिरो’’ति सिरसं वदे.
सिक्खानं ¶ समूहो सिक्खो, भिक्खानं समूहो भिक्खो. एवं कापोतो, मायूरो, कोकिलो.
बुद्धे, अस्स देवता बुद्धो. एवं भद्दो, मारो, माहिन्दो, वेस्सवणो, यामो, सोमो, नारायणो.
संवच्छरमधीते संवच्छरो. एवं मोहुत्तो, नेमित्तो, अङ्गविज्जो, वेय्याकरणो, छन्दो, भास्सो, चन्दो.
वसादानं विसयो देसो वासादो. एवं कुम्भो, साकुन्तो, आतिसारो.
उदुम्बरा अस्मिं पदेसे सन्तीति ओदुम्बरो. सागरेहि निब्बत्तो सागरो. सागलमस्स निवासो सागलो. मथुरा अस्स निवासो माथुरो. मथुराय इस्सरो माथुरो. इच्चेवमादयो योजेतब्बा.
जातइच्चेवमादीनमत्थे इमइयपच्चया होन्ति.
पच्छा जातो पच्छिमो. एवं अन्तिमो, मज्झिमो, पुरिमो, उपरिमो, हेट्ठिमो, गोप्फिमो. बोधिसत्तजातिया जातो बोधिसत्तजातियो, एवं ¶ अस्सजातियो, हत्थिजातियो, मनुस्सजातियो.
आदिग्गहणेन नियुत्तत्थादितोपि तदस्सत्थादितोपि इम इय इक इच्चेते पच्चया होन्ति. अन्तो नियुत्तो अन्तिमो. एवं अन्तियो, अन्तिको.
पुत्तो अस्स अत्थि, तस्मिं वा विज्जतीति पुत्तिमो. एवं पुत्तियेव, पुत्तिको, कप्पिमो, कप्पियो, कप्पिको.
चग्गहणेन कियपच्चयो होति नियुत्तत्थे. जातियं नियुत्तो जातिकियो, अन्धे नियुत्तो अन्धकियो, जातिया अन्धो जच्चन्धो, जच्चन्धे नियुत्तो जच्चन्धकियो.
समूहत्थे कण णइच्चेते पच्चया होन्ति.
राजपुत्तानं समूहो राजपुत्तको. एवं राजपुत्तो, मानुस्सको, मानुस्सो, मायूरको, मायूरो, माहिंसको, माहिंसो.
३५५, ३८०. गाम जन बन्धु सहायादीहिता.
गाम जन बन्धु सहायइच्चेवमादीहि तापच्चयो होति समूहत्थे.
गामानं ¶ समूहो गामता. एवं जनता, बन्धुता, सहायता, नगरता.
‘‘तदस्स ठान’’ मिच्चेतस्मिं अत्थे इयपच्चयो होति.
मदनस्स ठानं मदनियं, बन्धनस्स ठानं बन्धनियं, मुच्छनस्स ठानं मुच्छनियं, एवं रजनियं, कमनियं, गमनियं, दुस्सनियं, दस्सनियं.
उपमत्थे आयितत्तपच्चयो होति.
धूमो विय दिस्सति अदुं वनं तदिदं धूमायितत्तं, तिमिरं विय दिस्सति अदुं वनं तदिदं तिमिरायितत्तं.
‘‘तन्निस्सितत्थे, तदस्स ठान’’मिच्चेतस्मिं अत्थे च लपच्चयो होति.
दुट्ठु ¶ निस्सितं दुट्ठुल्लं, वेदं निस्सितं वेदल्लं, दुट्ठु ठानं दुट्ठुल्लं, वेदस्स ठानं वेदल्लं.
आलुपच्चयो होति तब्बहुलत्थे.
अभिज्झा अस्स पकति अभिज्झालु, अभिज्झा अस्स बहुला वा अभिज्झालु. एवं सीतालु, धजालु, दयालु.
ण्यत्तताइच्चेते पच्चया होन्ति भावत्थे.
अलसस्स भावो आलस्यं, अरोगस्स भावो आरोग्यं. पंसुकूलिकस्स भावो पंसुकूलिकत्तं, अनोदरिकस्स भावो अनोदरिकत्तं. सङ्गणिकारामस्स भावो सङ्गणिकारामता, निद्दारामस्स भावो निद्दारामता.
तुग्गहणेन त्तनपच्चयो होति. पुथुज्जनत्तनं, वेदनत्तनं.
३६१, ३८८. ण ¶ विसमादीहि.
णपच्चयो होति विसमादीहि ‘‘तस्स भावो’’इच्चेतस्मिं अत्थे.
विसमस्स भावो वेसमं, सुचिस्स भावो सोचं.
रमणीयइच्चेवमादितो कण पच्चयो होति ‘‘तस्स भावो’’इच्चेतस्मिं अत्थे.
रमणीयस्स भावो रामणीयकं, मनुञ्ञस्स भावो मानुञ्ञकं.
३६३, ३९०. विसेसे तरतमिसिकियिट्ठा.
विसेसत्थे तर तम इसिक इय इट्ठइच्चेते पच्चया होन्ति.
सब्बे इमे पापा, अयमिमेसं विसेसेन पापोति पापतरो. एवं पापतमो, पापिसिको, पापियो, पापिट्ठो.
‘‘तदस्सत्थि’’इच्चेतस्मिं अत्थे वीपच्चयो होति.
मेधा ¶ यस्स अत्थि, तस्मिं वा विज्जतीतिमेधावी. एवं मायावी.
चग्गहणेन सोपच्चयो होति. सुमेधा यस्स अत्थि, तस्मिं वा विज्जतीति सुमेधसो.
तपादितो सीपच्चयो होति ‘‘तदस्सत्थि’’इच्चेतस्मिं अत्थे.
तपो यस्स अत्थि तस्मिं वा विज्जतीति तपस्सी. एवं यसस्सी, तेजस्सी.
दण्डादितो इक ईइच्चेते पच्चया होन्ति ‘‘तदस्सत्थि’’इच्चेतस्मिं अत्थे.
दण्डो यस्स अत्थि, तस्मिं वा विज्जतीति दण्डिको, दण्डी. एवं मालिको, माली.
मधुइच्चेवमादितो रपच्चयो होति ‘‘तदस्सत्थि’’इच्चेतस्मिं अत्थे.
मधु ¶ यस्स अत्थि, तस्मिं वा विज्जतीति मधुरो. एवं कुञ्जरो, मुग्गरो, मुखरो, सुसिरो, (सीसरो, सुकरो, सुङ्करो), सुभरो, सुचिरो, रुचिरो.
गुणइच्चेवमादितो वन्तुपच्चयो होति ‘‘तदस्सत्थि’’इच्चेतस्मिं अत्थे.
गुणो यस्स अत्थि, तस्मिं वा विज्जतीति गुणवा. एवं यसवा, धनवा, पञ्ञवा, बलवा, भगवा.
सतिइच्चेवमादीहि मन्तुपच्चयोहोति ‘‘तदस्सत्थि’’ इच्चेतस्मिं अत्थे.
सति यस्स अत्थि, तस्मिं वा विज्जतीति सतिमा, एवं जुतिमा, रुचिमा, थुतिमा, धितिमा, मतिमा, भाणुमा.
सद्धाइच्चेवमादितो ण पच्चयो होति ‘‘तदस्सत्थि’’इच्चेतस्मिं अत्थे.
सद्धा ¶ यस्स अत्थि, तस्मिं वा विज्जतीभि सद्धो, एवं पञ्ञो, अमच्छरो.
३७१, ४०४. आयुस्सुकारास मन्तुम्हि.
आयुस्स अन्तो उकारो असादेसो होतिमन्तुम्हि पच्चये परे.
आयु अस्स अत्थि, तस्मिं वा विज्जतीति आयस्मा.
तप्पकतिवचनत्थे मयपच्चयो होति.
सुवण्णेन पकतं कम्मं सोवण्णमयं. एवं रूपियमयं जतुमयं, रजतमयं, इट्ठकमयं, अयोमयं, मत्तिका मयं, दारुमयं, गोमयं.
सङ्ख्यापूरणत्थे मपच्चयो होति.
पञ्चन्नं पूरणो पञ्चमो, एवं सत्तमो, अट्ठमो, नवमो, दसमो.
३७४, ४०८. स ¶ छस्सवा.
छस्स सकारादेसो होति वा सङ्ख्यापूरणत्थे.
छन्नं पूरणो सट्ठो, छट्ठो वा.
एकादितो दसस्स अन्ते ईपच्चयो होति वा सङ्ख्यापूरणत्थे.
एको च दस च एकादस, एकादसन्नं पूरणी एकादसी. पञ्चच दस च पञ्चदस, पञ्चदसन्नं पूरणी पञ्चदसी. चत्तारो च दस च चतुद्दस, चतुद्दसन्नं पूरणी चातुद्दसी.
पूरणेति किमत्थं? एकादस, पञ्चदस.
दससद्दे परे निच्चं छस्स सो होति.
सोळस.
तासं सङ्ख्यानं अन्ते निग्गहितागमो होति.
पञ्चदसि, चातुद्दसि.
३७८, ४१४. ति ¶ च.
तासं सङ्ख्यानं अन्ते तिकारागमो होति. वीसति, तिंसति.
दकार रकारानं सङ्ख्यानं लकारादेसो होति. सोळस, चत्तालीसं.
३८०, २५५. वीसति दसेसु बा द्विस्स तु.
वीसति दसइच्चेतेसु द्विस्स बा होति.
बावीसतिन्द्रियानि, बारस मनुस्सा.
तुग्गहणेन द्विस्स दु दि दो आदेसा च होन्ति. दुरत्तं, दिरत्तं, दिगुणं, दोहळिनी.
३८१, २५४. एकादितो दस्स र सङ्ख्याने.
एकादितो दसस्स दकारस्स रकारो होति वा सङ्ख्याने.
एकारस, एकादस, बारस, द्वादस.
सङ्ख्यानेति किमत्थं? द्वादसायतनानि.
३८२, २५९. अट्ठादितो ¶ च.
अट्ठइच्चेवमादितो च दससद्दस्स दकारस्स रकारादेसो होति वा सङ्ख्याने.
अट्ठारस, अट्ठदस.
अट्ठादितोति किमत्थं? पञ्चदस, सोळस.
सङ्ख्यानेति किमत्थं? अट्ठदसिको.
३८३, २५३. द्वेकट्ठानमाकारो वा.
द्वि एक अट्ठइच्चेतेसमन्तो आकारो होति वा सङ्ख्याने.
द्वादस, एकादस, अट्ठारस.
सङ्ख्यानेति किमत्थं? द्विदन्तो, एकदन्तो, एकच्छन्नो, अट्ठत्थम्भो.
चतु छइच्चेतेहि थ ठइच्चेते पच्चया होन्ति सङ्ख्यापूरणत्थे.
चतुत्थो, छट्ठो.
३८५, ४०९. द्वितीहि ¶ तियो.
द्वि तिइच्चेतेहि तियपच्चयो होति सङ्ख्यापूरणत्थे.
दुतियो, ततियो.
द्वि तिइच्चेतेसं दु तइच्चेते आदेसा होन्ति तियपच्चये परे.
दुतियो, ततियो.
अपिग्गहणेन अञ्ञेसुपि द्विइच्चेतस्स दुआदेसो होति. दुरत्तं.
चग्गहणेन द्विइच्चेतस्स दिकारो होति. दिरत्तं, दिगुणं सङ्घाटिं पारुपेत्वा.
३८७, ४११. तेसमड्ढूपपदेन अड्ढुड्ढ दिवड्ढ दियड्ढड्ढतिया.
तेसं ¶ चतुत्थ दुतिय ततियानं अड्ढूपपदानं अड्ढड्ढुदिवड्ढ दियड्ढ अड्ढतियादेसा होन्ति, अड्ढूपपदेन सहनिप्पज्जन्ते.
अड्ढेन चतुत्थो अड्ढुड्ढो, अड्ढेन दुतियो दिवड्ढो, अड्ढेन दुतियो दियड्ढो, अड्ढेन ततियो अड्ढतियो.
सरूपानं पदब्यञ्जनानं एकसेसो होति असकिं. पुरिसो च पुरिसो च पुरिसा.
सरूपानमिति किमत्थं? हत्थी च अस्सो च रथो च पत्तिको च हत्थिअस्सरथपत्तिका,
असकिन्ति किमत्थं? पुरिसो.
३८९, ४१३. गणने दसस्स द्वितिचतुपञ्चछसत्तअट्ठनवकानं वी ति चत्तार पञ्ञा छ सत्तासनवा योसु, योनञ्चीसमासं ठि रि ती तुति.
गणने दसस्स द्विक तिक चतुक्क पञ्चक छक्क सत्तकअट्ठक नवकानं सरूपानं कतेकसेसानं यथासङ्ख्यं वी ति चत्तार पञ्ञा छ सत्त अस नवइच्चादेसा होन्ति असकिं योसु, योनञ्च ईसं आसं ठि रि ति ईति उतिइच्चादेसा होन्ति. पच्छा पुन निप्पज्जन्ते.
वीसं ¶ , तिंसं, चत्तालीसं, पञ्ञासं, सट्ठि, सत्तरि, सत्तति, असीति, नवुति.
असकिन्ति किमत्थं? दस.
गणनेति किमत्थं? दसदसका पुरिसा.
३९०, २५६. चतूपपदस्स लोपो तुत्तरपदादिचस्स चुचोपि नवा.
चतूपपदस्स गणने परियापन्नस्स तुकारस्स लोपो होति, उत्तरपदादिचकारस्स चुचोपि आदेसा होन्ति नवा.
चुद्दस, चोद्दस, चतुद्दस.
अपिग्गहणेन अनुपपदस्सापि पदादिचकारस्स. लोपोहोति नवा, चस्स चुचोपि होन्ति. तालीसं, चत्तालीसं, चुत्तालीसं, चोत्तालीसं.
३९१, ४२३. यदनुपपन्ना निपातना सिज्झन्ति.
ये सद्दा अनिद्दिट्ठलक्खणा, अक्खरपदब्यञ्जनतो, इत्थिपुमनपुंसकलिङ्गतो ¶ , नामुपसग्गनिपाततो, अब्ययीभावसमासतद्धिताख्याततो, गणनसङ्ख्याकालकारकप्पयोगसञ्ञातो, सन्धिपकतिवुद्धिलोपागमविकारविपरिततो, विभत्तिविभजनतो च, ते निपातना सिज्झन्ति.
३९२, ४१८. द्वादितो को’नेकत्थेच.
द्विइच्चेवमादितो कपच्चयो होति अनेकत्थे च, निपातना सिज्झन्ति.
सतस्स द्विकं द्विसतं, सतस्स तिकं तिसतं, सतस्स चतुक्कं चतुसतं, सतस्स पञ्चकं पञ्चसतं, सतस्स छक्कं छसतं, सतस्स सत्तकं सत्तसतं, सतस्स अट्ठकं अट्ठसतं, सतस्स नवकं नवसतं, सतस्स दसकं दससतं, सहस्सं होति.
३९३, ४१५. दसदसकं सतं दसकानं सतं सहस्सञ्च योम्हि.
गणने परियापन्नस्स दसदसकस्स सतं होति, सतदसकस्स सहस्सं होति योम्हि परे.
सतं, सहस्सं.
द्विकादीनं तदुत्तरपदानञ्च निप्पज्जन्ते यथासङ्ख्यं. सतस्स द्विकं (तदिदं होति) द्विसतं, एवं तिसतं, चतुसतं ¶ , पञ्चसतं, छसतं, सत्तसतं, अट्ठसतं, नवसतं, दससतं, सहस्सं होति.
३९४, ४१६. याव तदुत्तरि दसगुणितञ्च.
याव तासं सङ्ख्यानं उत्तरि दसगुणितञ्च कातब्बं.
तं यथा? दसस्स गणनस्स दसगुणितं कत्वा सतं होति, सतस्स दसगुणितं कत्वा सहस्सं होति, सहस्सस्स दसगुणितं कत्वा दससहस्सं होति, दससहस्सस्स दसगुणितं कत्वासतसहस्सं होति, सतसहस्सस्स दसगुणितं कत्वादससतसहस्सं होति, दससतसहस्सस्सदसगुणितं कत्वा कोटि होति, कोटिसतसहस्सस्स सतगुणितं कत्वा पकोटि होति. एवं सेसापि योजेतब्बा.
चग्गहणं विसेसनत्थं.
यासं पन सङ्ख्यानं अनिद्दिट्ठनामधेय्यानं सकेहि सकेहि नामेहि निप्पज्जन्ते.
सतसहस्सानं सतं कोटि, कोटिसतसहस्सानं सतं पकोटि, पकोटिसतसहस्सानं सतं कोटिपकोटि ¶ , कोटिपकोटिसतसहस्सानं सतं नहुतं, नहुतसतसहस्सानं सतं निन्नहुतं, निन्नहुतसतसहस्सानं सतं अक्खोभिणी. तथा बिन्दु, अब्बुदं, निरब्बुदं, अहहं, अबबं, अटटं, सोगन्धिकं, उप्पलं, कुमुदं, पदुमं, पुण्डरिकं, कथानं, महाकथानं, असङ्ख्येय्यं.
तेसं पच्चयानं णो लोपमापज्जते.
गोतमस्स अपच्चं गोतमो. एवं वासिट्ठो. वेनतेय्यो, आलस्यं, आरोग्यं.
विभागत्थे च धापच्चयो होति.
एकेन विभागेन एकधा. एवं द्विधा, तिधा, चतुधा, पञ्चधा, छधा.
चेति किमत्थं? सोपच्चयो होति. सुत्तसो, ब्यञ्जनसो, पदसो.
३९८, ४२१. सब्बनामेहि ¶ पकारवचने तु था.
सब्बनामेहि पकारवचनत्थे थापच्चयो होति.
सो पकारो तथा, तं पकारं तथा, तेन पकारेन तथा, तस्स पकारस्स तथा, तस्मा पकारा तथा, तस्स पकारस्स तथा, तस्मिं पकारे तथा. एवं यथा, सब्बथा, अञ्ञथा, इतरथा.
तुग्गहणं किमत्थं? तत्थापच्चयो होति. सो पकारो तथत्था. एवं यथत्था. सब्बथत्था, अञ्ञथत्था, इतरथत्था.
किं इमइच्चेतेहि थंपच्चयो होति पकारवचनत्थे.
को पकारो कथं, कं पकारं कथं, केन पकारेन कथं, कस्स पकारस्स कथं, कस्मा पकारा कथं. कस्स पकारस्स कथं, कस्मिं पकारे कथं, अयं पकारो इत्थं, इमं पकारं इत्थं, इमिना पकारेन इत्थं, इमस्स पकारस्स इत्थं, इमस्मा पकारा इत्थं, इमस्स पकारस्स इत्थं, इमस्मिं पकारे इत्थं.
४००, ३६४. वुद्धादिसरस्स ¶ वा’संयोगन्तस्स सणे च.
आदिसरस्स वा असंयोगन्तस्स आदिब्यञ्जनस्स वा सरस्स वुद्धि होति सणकारके पच्चये परे.
आभिधम्मिको, वेनतेय्यो, वासिट्ठो, आलस्यं, आरोग्यं.
असंयोगन्तस्सेति किमत्थं? भग्गवो, मन्तेय्यो, कुन्तेय्यो.
इउइच्चेतेसं आदिभूतानं मा वुद्धि होति. तेसु च ए ओ वुद्धागमो होति ठाने.
ब्याकरणमधीते वेय्याकरणिको, न्यायमधीते नेय्यायिको, ब्यावच्छस्स अपच्चं वेय्यावच्छो, द्वारे नियुत्तो दोवारिको.
४०२, ३७७. आत्तञ्च ¶ .
इउइच्चेतेसं आत्तञ्च होति, रिकारागमो च ठाने.
इसिस्स भावो आरिस्यं, इणस्स भावो आण्यं, उसभस्स भावो आसभं, उजुनो भावो अज्जवं, इच्चेवमादी योजेतब्बा.
यूनमिति किमत्थं? अपायेसु जातो आपायि को.
ठानेति किमत्थं? वेमतिको, ओपनयिको, ओपमायिको, ओपायिको.
४०३, ३५४. क्वचादिमज्झुत्तरानं दीघरस्सा पच्चयेसु च.
क्वचि आदिमज्झउत्तरइच्चेतेसं दीघरस्सा होन्ति पच्चयेसु च अपच्चयेसु च.
आदिदीघो ताव – पाकारो, नीवारो, पासादो, पाकटो, पातिमोक्खो, पाटिकङ्खो इच्चेवमादि.
मज्झेदीघो ¶ ताव – अङ्गमागधिको, ओरब्भमागवीको इच्चेवमादि.
उत्तरदीघो ताव – खन्ती परमं तपो तितिक्खा, अञ्जना गिरि, कोटरा वनं, अङ्गुली इच्चेवमादि.
आदिरस्सो ताव – पगेव इच्चेवमादि.
मज्झेरस्सो ताव – सुमेधसो सुवण्णधरेहि इच्चेवमादि.
उत्तररस्सो ताव – भोवादि नाम सो होति, यथाभावि गुणेन सो इच्चेवमादि. अञ्ञेपि यथाजिनवचनानुपरोधेन योजेतब्बा.
चग्गहणेन अपच्चयेसु चाति अत्थं समुच्चेति,
४०४, ३७०. तेसु वुद्धिलोपागमविकारविपरीतादेसा च.
तेसु आदिमज्झुत्तरेसु यथाजिनवचनानुपरोधेन क्वचि वुद्धि होति, क्वचि लोपो होति, क्वचि आगमो होति, क्वचि विकारो होति, क्वचि विपरीतो होति, क्वचि आदेसो होति.
आदिवुद्धि ताव – आभिधम्मिको, वेनतेय्यो इच्चेवमादि.
मज्झेवुद्धि ¶ ताव – सुखसेय्यं, सुखकारि दानं, सुखकारि सीलं इच्चेवमादि.
उत्तरवुद्धि ताव – कालिङ्गो, मागधिको, पच्चक्खधम्मा इच्चेवमादि.
आदिलोपो ताव – तालीसं इच्चेवमादि.
मज्झेलोपो ताव – कत्तुकामो, कुम्भकारपुत्तो, वेदल्लं इच्चेवमादि.
उत्तरलोपो ताव – भिक्खु, भिक्खुनी इच्चेवमादि.
आदिआगमो ताव – वुत्तो भगवता इच्चेवमादि.
मज्झेआगमो ताव – ससीलवा, सपञ्ञवाइच्चेवमादि.
उत्तरआगमो ताव – वेदल्लं इच्चेवमादि.
आदिविकारो ताव – आरिस्यं, आण्यं, आसभं, अज्जवं इच्चेवमादि.
मज्झेविकारो ताव – वरारिस्यं, परारिस्यं इच्चेवमादि.
उत्तरविकारो ताव – यानि, तानि, सुखानि इच्चेवमादि.
आदिविपरीतो ¶ ताव – उग्गते सूरिये उग्गच्छति इच्चेवमादि.
मज्झेविपरीतो ताव – समुग्गच्छति, समुग्गते सूरिये इच्चेवमादि.
उत्तरविपरीतो ताव – दिगु, दिगुणं इच्चेवमादि.
आदिआदेसो ताव – यूनं इच्चेवमादि.
मज्झेआदेसो ताव – न्यायोगा इच्चेवमादि.
उत्तरआदेसो ताव – सब्बसेय्यो, सब्बसेट्ठो, चित्तं इच्चेवमादि. एवं यथाजिनवचनानुपरोधेन सब्बत्थ योजेतब्बा.
४०५, ३६५. अयुवण्णानञ्चायो वुद्धि.
अ इति अकारो, इ ईइति इवण्णो, उ ऊइति उवण्णो, तेसं अकारइवण्णुवण्णानं आ ए ओवुद्धियो होन्ति यथासङ्ख्यं, आ ई ऊवुद्धि च.
आभिधम्मिको, वेनतेय्यो, ओळुम्पिको.
पुन वुद्धिग्गहणं किमत्थं? उत्तरपदवुद्धिभावत्थं, अङ्गमगधेहि आगताति अङ्गमागधिका. निगमजनपदेसु जाताति ¶ नेगमजानपदा. पुरिमजनपदेसु जाताति पोरिमजानपदा. सत्ताहे नियुत्तोति सत्ताहिका, चतुविज्जे नियुत्तोति चातुविज्जिका. इच्चेवमादी योजेतब्बा.
वुद्धिइच्चनेन क्वत्थो? वुद्धादिसरस्स वा’संयोगन्तस्स सणे च.
इति नामकप्पे तद्धितकप्पो अट्ठमो कण्डो.
तद्धितकप्पो निट्ठितो.