📜
६. आख्यातकप्प
पठमकण्ड
(क)
आख्यातसागरमथज्जतनीतरङ्गं ¶ ,
धातुज्जलं विकरणागमकालमीनं;
लोपानुबन्धरियमत्थविभागतीरं,
धीरा तरन्ति कविनो पुथुबुद्धिनावा.
(ख)
विचित्तसङ्खारपरिक्खितं इमं,
आख्यातसद्दं विपुलं असेसतो;
पणम्य सम्बुद्धमनन्तगोचरं,
सुगोचरं यं वदतो सुणाथ मे.
(ग)
अधिकारे मङ्गले चेव, निप्फन्ने चावधारणे;
अनन्तरे च पादाने, अथसद्दो पवत्तति.
४१६, ४२९. अथ पुब्बानि विभत्तीनं छ परस्सपदानि.
अथ सब्बासं विभत्तीनं यानि यानि पुब्बकानि छ पदानि, तानि तानि परस्सपदसञ्ञानि होन्ति.
तं यथा? ति अन्ति, सि थ, मि म.
परस्सपदमिच्चनेन क्वत्थो? कत्तरि परस्सपदं.
४०७, ४३९. पराण्यत्तनोपदानि ¶ .
सब्बासं विभत्तीनं यानि यानि परानि छ पदानि. तानि तानि अत्तनोपदसञ्ञानि होन्ति.
तं यथा? ते अन्ते, से व्हे, ए म्हे.
अत्तनोपदमिच्चनेन क्वत्थो? अत्तनोपदानि भावे च कम्मनि.
४०८, ४३१. द्वे द्वे पठम मज्झिमुत्तमपुरिसा.
तासं सब्बासं विभत्तीनं परस्सपदानं, अत्तनोपदानञ्च द्वे द्वे पदानि पठममज्झिमुत्तमपुरिससञ्ञानि होन्ति.
तं यथा? ति अन्ति इति पठमपुरिसा, सि थ इति मज्झिमपुरिसा, मि म इति उत्तमपुरिसा. अत्तनोपदानम्पि ते अन्ते इति पठमपुरिसा, से व्हे इति मज्झिमपुरिसा, ए म्हे इति उत्तमपुरिसा. एवं सब्बत्थ.
पठममज्झिमुत्तमपुरिसमिच्चनेन क्वत्थो? नामम्हि पयुज्जमानेपि तुल्याधिकरणे पठमो, तुम्हे मज्झिमो, अम्हे उत्तमो.
४०९, ४४१. सब्बेसमेकाभिधाने परो पुरिसो.
सब्बेसं तिण्णं पठममज्झिमुत्तम पुरिसानं एकाभिधाने परो पुरिसो गहेतब्बो.
सो ¶ च पठति, त्वञ्च पठसि, तुम्हे पठथ. सो च पचति, त्वञ्च पचसि. तुम्हे पचथ. एवं सेसासु विभत्तीसु परो पुरिसो योजेतब्बो.
४१०, ४३२. नामम्हि पयुज्जमानेपि तुल्याधिकरणे पठमो.
नामम्हि पयुज्जमानेपि अप्पयुज्जमानेपि तुल्याधिकरणे पठमपुरिसो होति.
सो गच्छति, ते गच्छन्ति.
अप्पयुज्जमानेपि – गच्छति, गच्छन्ति.
तुल्याधिकरणेति किमत्थं? तेन हञ्ञसे त्वं देवदत्तेन.
तुम्हे पयुज्जमानेपि अप्पयुज्जमानेपि तुल्याधिकरणे मज्झिमपुरिसो होति.
त्वं यासि, तुम्हे याथ.
अप्पयुज्जमानेपि – यासि, याथ.
तुल्याधिकरणेति किमत्थं? तया पच्चते ओदनो.
४१२, ४३७. अम्हे ¶ उत्तमो.
अम्हे पयुज्जमानेपि अप्पयुज्जमानेपि तुल्याधिकरणे उत्तमपुरिसो होति.
अहं यजामि, मयं यजाम.
अप्पयुज्जमानेपि – यजामि, यजाम.
तुल्याधिकरणेति किमत्थं? मया इज्जते बुद्धो.
‘‘काले’’ इच्चेतं अधिकारत्थं वेदितब्बं.
४१४, ४२८. वत्तमाना पच्चुप्पन्ने.
पच्चुप्पन्ने काले वत्तमानाविभत्ति होति.
पाटलिपुत्तं गच्छति, सावत्थिं पविसति.
४१५, ४५१. आणत्या सिट्ठे’नुत्तकाले पञ्चमी.
आणत्यत्थे च आसीसत्थे च अनुत्तकाले पञ्चमी विभत्ति होति.
करोतु कुसलं, सुखं ते होतु.
४१६, ४५४. अनुमतिपरिकप्पत्थेसु सत्तमी.
अनुमत्यत्थे च परिकप्पत्थे च अनुत्तकाले सत्तमी विभत्ति होति.
त्वं ¶ गच्छेय्यासि, किमहं करेय्यामि.
४१७, ४६०. अपच्चक्खे परोक्खातीते.
अपच्चक्खे अतीते काले परोक्खाविभत्ति होति.
सुपिने किलमाह, एवं किल पोराणाहु.
४१८, ४५६. हिय्योपभुति पच्चक्खे हिय्यत्तनी.
हिय्योपभुति अतीते काले पच्चक्खे वा अपच्चक्खे वा हिय्यत्तनी विभत्ति होति.
सो अगमा मग्गं, ते अगमू मग्गं.
अज्जप्पभुति अतीते काले पच्चक्खे वा अपच्चक्खे वा समीपे अज्जतनीविभत्ति होति.
सो मग्गं अगमी, ते मग्गं अगमुं.
हिय्यत्तनीअज्जतनीइच्चेता विभत्तियो यदा मायोगा, तदा सब्बकाले च होन्ति.
मा गमा, मा वचा, मा गमी, मा वची.
चग्गहणेन ¶ पञ्चमीविभत्तिपि होति. मा गच्छाहि.
अनागते काले भविस्सन्ती विभत्ति होति.
सो गच्छिस्सति, करिस्सति. ते गच्छिस्सन्ति, करिस्सन्ति.
४२२, ४७५. क्रियातिपन्ने’तीते कालातिपत्ति.
क्रियातिपन्नमत्ते अतीते काले कालातिपत्ति विभत्ति होति.
सो चे तं यानं अलभिस्सा, अगच्छिस्सा. ते चे तं यानं अलभिस्संसु, अगच्छिस्संसु.
४२३, ४२६. वत्तमाना ति अन्ति, सि थ, मि म, ते अन्ते, से व्हे, ए म्हे.
वत्तमाना इच्चेसा सञ्ञा होति ति अन्ति, सि थ, मि म, ते अन्ते, से व्हे, ए म्हे इच्चेतेसं द्वादसन्नं पदानं.
वत्तमाना इच्चनेन क्वत्थो? वत्तमाना पच्चुप्पन्ने.
४२४, ४५०. पञ्चमी तु अन्तु, हिथ, मिम, तं अन्तं, स्सु व्हो, ए आमसे.
पञ्चमीइच्चेसा ¶ सञ्ञा होति तु अन्तु, हि थ, मिम, तं अन्तं, स्सु व्हो, ए आमसे इच्चेतेसं द्वादसन्नं पदानं.
पञ्चमीइच्चनेन क्वत्थो? आणत्यासिट्ठे, नुत्तकाले पञ्चमी.
४२५, ४५३. सत्तमी एय्य एय्युं, एय्या सि एय्या थ, एय्यामि एय्याम, एथ एरं, एथो एय्याव्हो, एय्यं एय्याम्हे.
सत्तमी इच्चेसा सञ्ञा होति एय्य एय्युं, एय्यासि एय्याथ, एय्यामि एय्याम, एथ एरं, एथो, एय्याव्हो, एय्यं एय्याम्हे इच्चेतेसं द्वादसन्नं पदानं.
सत्तमी इच्चनेन क्वत्थो? अनुमतिपरिकप्पत्थेसु सत्तमी.
४२६, ४५९. परोक्खा अउ एत्थ, अंम्ह, त्थरे, त्थो व्हो, इं म्हे.
परोक्खा इच्चेसा सञ्ञा होति अ उ, एत्थ, अं म्ह, त्थ रे त्थो व्हो, इं म्हे इच्चेतेसं द्वादसन्नं पदानं.
परोक्खा इच्चनेन क्वत्थो? अपच्चक्खे परोक्खातीते.
४२७, ४५५. हिय्यत्तनी ¶ आऊ, ओत्थ, अंम्हा, त्थत्थुं, से व्हं, इं म्हसे.
हिय्यत्तनी इच्चेसा सञ्ञा होति आ ऊ, ओ त्थ, अं म्हा, त्थ त्थुं, से व्हं, इं म्हसे इच्चेतेसं द्वादसन्नं पदानं.
हिय्यत्तनी इच्चनेन क्वत्थो? हिय्योपभुति पच्चक्खे हिय्यत्तनी.
४२८, ४६८. अज्जतनी ई उं, ओ त्थ, इं म्हा, आ ऊ, से व्हं, अं म्हे.
अज्जतनी इच्चेसा सञ्ञा होति ई उं, ओ त्थ, इंम्हा, आ ऊ, सेव्हं, अं म्हे इच्चेतेसं द्वादसन्नं पदानं.
अज्जतनी इच्चनेन क्वत्थो? समीपेज्जतनी.
४२९, ४७२. भविस्सन्ती स्सति स्सन्ति, स्ससि स्सथ, स्सामि स्साम, स्सते स्सन्ते, स्ससे स्सव्हे, स्सं स्साम्हे.
भविस्सन्ती इच्चेसा सञ्ञा होति स्सति स्सन्ति, स्ससि स्सथ, स्सामि स्साम, स्सते स्सन्ते, स्ससे स्सव्हे, स्सं स्साम्हे इच्चेतेसं द्वादसन्नं पदानं.
भविस्सन्ती इच्चनेन क्वत्थो? अनागते भविस्सन्ती.
४३०, ३७३. कालातिपत्ति ¶ स्सा स्संसु, स्से स्सथ, स्सं स्साम्हा, स्सथ सिस्सु, स्ससे स्सव्हे, स्सिं स्साम्हसे.
कालातिपत्ति इच्चेसा सञ्ञा होति स्सा स्संसु, स्से स्सथ, स्सं स्साम्हा, स्सथ स्सिसु, स्ससे स्सव्हे, स्सिं स्साम्हसे इच्चेतेसं द्वादसन्नं पदानं.
कालातिपत्ति इच्चनेन क्वत्थो? क्रियातिपन्ने’ तीते कालातिपत्ति.
४३१, ४५८. हिय्यत्तनी सत्तमी पञ्चमी वत्तमाना सब्बधातुकं.
हिय्यत्तनादयो चतस्सो विभत्तियो सब्बधातुक सञ्ञा होन्ति.
अगमा, गच्छेय्य, गच्छतु, गच्छति.
सब्बधातुक इच्चनेन क्वत्थो? इकारागमो असब्बधातुकम्हि.
इति आख्यातकप्पे पठमो कण्डो.
दुतियकण्ड
४३२, ३६२. धातुलिङ्गेहि ¶ परा पच्चया.
धातुलिङ्गइच्चेतेहि परा पच्चया होन्ति.
करोति, गच्छति. यो कोचि करोति, तं अञ्ञो ‘‘करोहि करोहि’’ इच्चेवं ब्रवीति, अथ वा करोन्तं पयोजयति = कारेति. सङ्घो पब्बतमिव अत्तानमाचरति = पब्बतायति. तळाकं समुद्दमिव अत्तानमाचरति = समुद्दायति, सद्दो चिच्चिटमिव अत्तानमाचरति = चिच्चिटायति, वसिट्ठस्स अपच्चं वासिट्ठो. एवमञ्ञेपि योजेतब्बा.
४३३, ५२८. तिज गुप कित माने हि ख छ सा वा.
तिज गुप कित मानु इच्चेतेहि धातूहि ख छ स इच्चेते पच्चया होन्ति वा.
तितिक्खति, जिगुच्छति, तिकिच्छति, वीमंसति.
वाति किमत्थं? तेजति, गोपति, मानेति.
४३४, ५३४. भुज घस हर सु पादीहि तुमिच्छत्थेसु.
भुज ¶ घस हर सु पाइच्चेवमादीहि धातूहि तुमिच्छत्थेसु ख छ सइच्चेते पच्चया होन्ति वा.
भोत्तुमिच्छति=बुभुक्खति, घसितुमिच्छति=जिघच्छति, हरितुमिच्छति=जिगीसति, सोतुमिच्छति=सुस्सुसति, पातुमिच्छति=पिवासति.
वाति किमत्थं? भोत्तुमिच्छति.
तुमिच्छत्थेसूति किमत्थं? भुञ्जति.
४३५, ५३६. आय नामतो कत्तूपमानादाचारे.
नामतो कत्तूपमाना आचारत्थे आयपच्चयो होति.
सङ्घो पब्बतमिव अत्तानमाचरति = पब्बतायति, तळाकं समुद्दमिव अत्तानमाचरति = समुद्दायति, सद्दो चिच्चिटमिव अत्तानमाचरति = चिच्चिटायति. एवमञ्ञेपि योजेतब्बा.
नामतो उपमाना आचारत्थे च ईयपच्चयो होति.
अछत्तं ¶ छत्तमिव आचरति =छत्तीयति, अपुत्तं पुत्तमिव आचरति=पुत्तीयति.
उपमानाति किमत्थं? धम्मं आचरति.
आचारेति किमत्थं? अछत्तं छत्तमिव रक्खति. एवमञ्ञेपि योजेतब्बा.
४३७, ५३८. नामम्हा’त्तिच्छत्थे.
नामम्हा अत्तनो इच्छत्थे ईयपच्चयो होति.
अत्तनो पत्तमिच्छति = पत्तीयति. एवं वत्थीयति, परिक्खारीयति, चीवरीयति, धनीयति, घटीयति.
अत्तिच्छत्थेति किमत्थं? अञ्ञस्स पत्तमिच्छति. एवमञ्ञेपि योजेतब्बा.
४३८, ५४०. धातूहि णे णय णापे णापया कारितानि हेत्वत्थे.
सब्बेहि धातूहि णेणय णापे णापयइच्चेते पच्चया होन्ति कारितसञ्ञा च हेत्वत्थे.
यो कोचि करोति, तं अञ्ञो ‘‘करोहि करोहि’’ इच्चेवं ब्रवीति, अथ वा करोन्तं पयोजयति ¶ = कारेति, कारयति, कारापेति, कारा पयति. ये केचि करोन्ति, ते अञ्ञे ‘‘करोथ करोथ’’ इच्चेवं ब्रुवन्ति = कारेन्ति, कारयन्ति, कारापेन्ति, कारापयन्ति. यो कोचि पचति, तं अञ्ञो ‘‘पचाहि पचाहि’’इच्चेवं ब्रवीति, अथ वा पचन्तं पयोजयति = पाचेति, पाचयति, पाचापेति, पाचापयति. ये केचि पचन्ति, ते अञ्ञे ‘‘पचथ पचथ’’ इच्चेवं ब्रुवन्ति = पाचेन्ति, पाचयन्ति, पाचापेन्ति. पाचापयन्ति. एवं भणेति, भणयति, भणापेति, भणापयति. भणेन्ति, भणयन्ति, भणापेन्ति, भणापयन्ति. तथरिव अञ्ञेपि योजेतब्बा.
हेत्वत्थेति किमत्थं? करोति, पचति.
अत्थग्गहणेन अलपच्चयो होति, जोतलति.
४३९, ५३९. धातुरूपे नामस्मा णयो च.
तस्मा नामस्मा णयपच्चयो होति कारितसञ्ञो च धातुरूपे सति.
हत्थिना अतिक्कमति मग्गं = अतिहत्थयति, वीणाय उपगायति गीतं = उपवीणयति, दळ्हं करोति वीरियं ¶ = दळ्हयति, विसुद्धा होति रत्ति = विसुद्धयति.
चग्गहणेन आर आलइच्चेते पच्चया होन्ति. सन्तं करोति = सन्तारति, उपक्कमं करोति = उपक्कमालति.
सब्बेहि धातूहि भावकम्मेसु यपच्चयो होति.
ठीयते, बुज्झते, पच्चते, लब्भते, करीयते, युज्जते, उच्चते.
भावकम्मेसूति किमत्थं? करोति, पचति, पठति.
४४१, ४४७. तस्स चवग्गयकारवकारत्तं सधात्वन्तस्स.
तस्स यपच्चयस्स चवग्गयकारवकारत्तं होति धातूनं अन्तेन सह यथासम्भवं.
वुच्चते, वुच्चन्ते, उच्चते, उच्चन्ते, पच्चते, पच्चन्ते. मज्जते, मज्जन्ते, युज्जते, युज्जन्ते. बुज्झते, बुज्झन्ते, कुज्झते, कुज्झन्ते, उज्झते, उज्झन्ते. हञ्ञते, हञ्ञन्ते. कय्यते, कय्यन्ते. दिब्बते, दिब्बन्ते.
४४२, ४४८. इवण्णागमो ¶ वा.
सब्बेहि धातूहि यम्हि पच्चये, परे इवण्णागमो होति वा.
करीयते, करीयति, गच्छीयते, गच्छीयति.
वाति किमत्थं? कय्यते.
सब्बेहि धातूहि यपच्चयो पुब्बरूपमापज्जते वा.
वुड्ढते, फल्लते, दम्मते, सक्कते, लब्भते, दिस्सते.
यथा हेट्ठा भावकम्मेसु यपच्चयस्स आदेसो होति तथा कत्तरिपि यपच्चयस्स आदेसो कातब्बो.
बुज्झति, विज्झति, मञ्ञति, सिब्बति.
भूइच्चेवमादितो धातुगणतो अपच्चयो होति कत्तरि.
भवति ¶ , पठति, पचति, जयति.
४४६, ५०९. रुधादितो निग्गहितपुब्बञ्च.
रुधइच्चेवमादितो धातुगणतो अपच्चयो होति कत्तरि, पुब्बे निग्गहितागमो होति.
रुन्धति, छिन्दति, भिन्दति.
चग्गहणेन इ ई ए ओइच्चेते पच्चया होन्ति निग्गहितपुब्बञ्च.
रुन्धिति, रुन्धीति, रुन्धेति, रुन्धोति, सुम्भोति, परिसुम्भोति.
दिवुइच्चेवमादितो धातुगणतो यपच्चयो होति कत्तरि.
दिब्बति, थिब्बति, युज्झति, विज्झति, बुज्झति.
४४८, ५१२. स्वादितो णु णा उणा च.
सुइच्चेवमादितो धातुगणतो णु णा उ णाइच्चेते पच्चया होन्ति कत्तरि.
अभिसुणोति ¶ , अभिसुणाति, संवुणोति, संवुणाति, आवुणोति, आवुणाति, पापुणोति, पापुणाति.
कीइच्चेवमादितो धातुगणतो नापच्चयो होति कत्तरि.
किणाति, जिनाति, धुनाति, मुनाति, लुनाति, पुनाति.
गहइच्चेवमादितो धातुगणतो प्पण्हाइच्चेते पच्चया होन्ति कत्तरि.
घेप्पति, गण्हाति.
तनुइच्चेवमादितो धातुगणतो ओ यिरइच्चेते पच्चया होन्ति कत्तरि.
तनोति ¶ , तनोहि, करोति, करोहि, कयि रति, कयिराहि.
चुरइच्चेवमादितो धातुगणतो णे णयइच्चेते पच्चया होन्ति कत्तरि, कारितसञ्ञा च.
चोरेति, चोरयति, चिन्तेति, चिन्तयति, मन्तेति, मन्तयति.
४५३, ४४४. अत्तनोपदानि भावे च कम्मनि.
भावे च कम्मनि च अत्तनोपदानि होन्ति.
उच्चते, उच्चन्ते, मज्जते, मज्जन्ते, युज्जते, युज्जन्ते, कुज्झते, कुज्झन्ते, लब्भते, लब्भन्ते, कय्यते, कय्यन्ते.
कत्तरि च अत्तनोपदानि होन्ति.
मञ्ञते, रोचते, सोचते, बुज्झते, जायते.
४५५, ५३०. धातुप्पच्चयेहि विभत्तियो.
धातुनिद्दिट्ठेहि पच्चयेहि खादिकारितन्तेहि विभत्तियो होन्ति.
तितिक्खति ¶ , जिगुच्छति, वीमंसति, समुद्दायति, पुत्तीयति, कारेति, पाचेति.
कत्तरि परस्सपदं होति.
करोति, पचति, पठति, गच्छति.
भूइच्चेवमादयो ये सद्दगणा, ते धातुसञ्ञा होन्ति.
भवति, भवन्ति, चरति, चरन्ति, पचति, पचन्ति, चिन्तयति, चिन्तयन्ति, होति, होन्ति, गच्छति, गच्छन्ति.
इति आख्यातकप्पे दुतियो कण्डो.
ततियकण्ड
४५८, ४६१. क्वचादिवण्णानमेकस्सरानं द्वेभावो.
आदिभूतानं वण्णानं एकस्सरानं क्वचि द्वेभावो होति.
तितिक्खति ¶ , जिगुच्छति, तिकिच्छति, वीमंसति, बुभुक्खति, पिवासति, दद्दल्लति, ददाति, जहाति, चङ्कमति.
क्वचीति किमत्थं? कम्पति, चलति.
द्वेभूतस्स धातुस्स यो पुब्बो, सो अब्भाससञ्ञो होति.
दधाति, ददाति, बभूव.
अब्भासे वत्तमानस्स सरस्स रस्सो होति. दधाति, जहाति.
४६१, ४६४. दुतियचतुत्थानं पठमततिया.
अब्भासगतानं दुतियचतुत्थानं पठमततिया होन्ति.
चिच्छेद, बुभुक्खति, बभूव, दधाति.
अब्भासे वत्तमानस्स कवग्गस्स च वग्गो होति.
चिकिच्छति ¶ , जिगुच्छति, जिघच्छति, जिगीसति, जङ्गमति, चङ्कमति.
४६३, ५३२. मानकितानं वतत्तं वा.
मानकितइच्चेतेसं धातूनं अब्भासगतानं वकार तकारत्तं होति वा यथासङ्ख्यं.
वीमंसति, तिकिच्छति.
वाति किमत्थं? चिकिच्छति.
अब्भासे वत्तमानस्स हकारस्स जो होति.
जहाति, जुह्वति, जुहोति, जहार.
४६५, ४६३. अन्तस्सिवण्णाकारो वा.
अब्भासस्स अन्तस्स इवण्णो होति, अकारो वा.
जिगुच्छति, पिवासति, वीमंसति, जिघच्छति, बभूव, दधाति.
वाति किमत्थं? बुभुक्खति.
४६६, ४८९. निग्गहितञ्च ¶ .
अब्भासस्स अन्ते निग्गहितागमो होति वा.
चङ्कमति, चञ्चलति, जङ्गमति.
वाति किमत्थं? पिवासति, दद्दल्लति.
४६७, ५३३. ततो पामानानं वा मं सेसु.
ततो अब्भासतो पामानइच्चेतेसं धातूनं वामंइच्चेते आदेसा होन्ति यथासङ्ख्यं सपच्चये परे.
पिवासति, वीमंसति.
ठाइच्चेतस्स धातुस्स तिट्ठादेसो होति वा.
तिट्ठति, तिट्ठतु, तिट्ठेय्य, तिट्ठेय्युं.
वाति किमत्थं? ठाति.
पाइच्चेतस्स धातुस्स पिवादेसो होति वा.
पिवति, पिवतु, पिवेय्य, पिवेय्युं.
वाति किमत्थं? पाति.
४७०, ५१४. ञास्स ¶ जा जं ना.
ञाइच्चेतस्स धातुस्स जा जं नाआदेसा होन्ति वा.
जानाति, जानेय्य, जानिया, जञ्ञा, नायति.
४७१, ४८३. दिसस्स पस्स दिस्स दक्खा वा.
दिसइच्चेतस्स धातुस्स पस्स दिस्स दक्खइच्चेते आदेसा होन्ति वा.
पस्सति, दिस्सति, दक्खति, अदक्ख.
वाति किमत्थं? अद्दस.
४७२, ५३१. ब्यञ्जनन्तस्स चो छपच्चयेसु च.
ब्यञ्जनन्तस्स धातुस्स चो होति छपच्चयेसु परेसु.
जिगुच्छति, तिकिच्छति, जिघच्छति.
ब्यञ्जनन्तस्स धातुस्स को होति खपच्चये परे.
तितिक्खति ¶ , बुभुक्खति.
हरइच्चेतस्स धातुस्स सब्बस्सेव गीआदेसो होति सपच्चये परे.
जिगीसति.
४७५, ५६५. ब्रूभूनमाहभूवा परोक्खायं.
ब्रूभूइच्चेतेसं धातूनं आहभूवइच्चेते आदेसा होन्ति यथासङ्ख्यं परोक्खायं विभत्तियं.
आह, आहु, बभूव, बभूवु.
परोक्खायमिति किमत्थं? अब्रचुं.
४७६, ४४२. गमिस्सन्तो च्छो वा सब्बासु.
गमुइच्चेतस्स धातुस्स अन्तो मकारो च्छो होति वा सब्बासु पच्चयविभत्तीसु.
गच्छमानो, गच्छन्तो. गच्छति, गमेति. गच्छतु, गमेतु. गच्छेय्य. गमेय्य. अगच्छा, अगमा. अगच्छी, अगमी. गच्छिस्सति, गमिस्सति. अगच्छिस्सा, अगमिस्सा.
गमिस्सेति ¶ किमत्थं? इच्छति.
४७७, ४७९. वचस्सज्जतनिम्हि मकारो ओ.
वचइच्चेतस्स धातुस्स अकारो ओत्तमापज्जते अज्जतनिम्हि विभत्तिम्हि.
अवोच. अवोचुं.
अज्जतनिम्हीति किमत्थं? अवच, अवचू.
४७८, ४३८. अकारो दीघं हि मि मेसु.
अकारो दीघमापज्जते हिमिमइच्चेतेसु विभत्तीसु.
गच्छाहि, गच्छामि, गच्छाम, गच्छाम्हे.
मिकारग्गहणेन हिविभत्तिम्हि अकारो क्वचि न दीघमापज्जते. गच्छहि.
हिविभत्ति लोपमापज्जते वा.
गच्छ, गच्छाहि, गम, गमाहि, गमय, गमयाहि.
हीति किमत्थं? गच्छति, गमयति.
४८०, ४९०. होतिस्सरेहोहे भविस्सन्तिम्हिस्सस्स च.
हूइच्चेतस्स ¶ धातुस्स सरो ए ह ओह एत्तमापज्ज ते भविस्सन्तिम्हि, स्सस्स च लोपो होति वा.
हेहिति, हेहिन्ति, होहिति, होहिन्ति, हेति, हेन्ति, हेहिस्सति, हेहिस्सन्ति, होहिस्सति, होहिस्सन्ति, हेस्सति, हेस्सन्ति.
हूति किमत्थं? भविस्सति, भविस्सन्ति.
भविस्सन्तिम्हीति किमत्थं? होति.
४८१, ५२४. करस्स सपच्चयस्स काहो.
करइच्चेतस्स धातुस्स सपच्चयस्स काहादेसो होति वा भविस्सन्तिम्हि विभत्तिम्हि, सस्स च निच्चं लोपो होति.
काहति, काहिति, काहसि, काहिसि, काहामि, काहाम.
वाति किमत्थं? करिस्सति, करिस्सन्ति.
सपच्चयग्गहणेन अञ्ञेहिपि भविस्सन्तिया विभत्तिया खामि खाम छामि छामइच्चादयो आदेसा होन्ति. वक्खामि, वक्खाम, वच्छामि, वच्छाम.
इति आख्यातकप्पे ततियो कण्डो.
चतुत्थकण्ड
४८२, ५०८. दादन्तस्सं ¶ मि मेसु.
दाइच्चेतस्स धातुस्स अन्तस्स अं होति मिमइच्चेतेसु.
दम्मि, दम्म.
४८३, ५२७. असंयोगन्तस्स वुद्धि कारिते.
असंयोगन्तस्स धातुस्स कारिते वुद्धि होति.
कारेति, कारेन्ति, कारयति, कारयन्ति, कारापेति, कारापेन्ति, कारापयति, कारापयन्ति.
असंयोगन्तस्सेति किमत्थं? चिन्तयति, मन्तयति.
घटादीनं धातूनं असंयोगन्तानं वुद्धि होति वा कारिते.
घाटेति, घटेति, घाटयति, घटयति, घाटापेति, घटापेति, घाटापयति, घटापयति, गामेति, गमेति, गामयति, गमयति, गामापेति, गमापेति. गामापयति, गमापयति.
घटादीनमिति किमत्थं? कारेति.
४८५, ४३४. अञ्ञेसु ¶ च.
अञ्ञेसु च पच्चयेसु सब्बेसं धातूनं असंयोगन्तानं वुद्धि होति.
जयति, होति, भवति.
चग्गहणेन णुपच्चयस्सापि वुद्धि होति. अभिसुणोति.
गुह दुसइच्चेतेसं धातूनं सरो दीघमापज्जते कारिते.
गूहयति, दूसयति.
४८७, ४७८. वच वस वहादीनमुकारो वस्स ये.
वच वस वहइच्चेवमादीनं धातूनं वकारस्स उकारो होति यपच्चये परे.
उच्चते, वुच्चति, गुस्सति, वुय्हति.
हकारस्स विपरिययो होति यपच्चये परे, यपच्चयस्स च लो होति वा.
वुल्हति, वुय्हति.
४८९, ५१९. गहस्स ¶ घे प्पे.
गहइच्चेतस्स धातुस्स सब्बस्स घेकारो होति प्पपच्चये परे.
घेप्पति.
गहइच्चेतस्स धातुस्स हकारस्स लोपो होति ण्हाम्हि पच्चये परे.
गण्हाति.
४९१, ५२३. करस्स कासत्तमज्जतनिम्हि.
करइच्चेतस्स धातुस्स सब्बस्स कासत्तं होति वा अज्जतनिम्हि विभत्तिम्हि.
अकासि, अकासुं. अकरि, अकरुं.
कासत्तमितिभावनिद्देसेन अञ्ञत्थापि सागमो होति. अहोसि, अदासि.
४९२, ४९९. असस्मा मिमानं म्हिम्हा’ न्तलोपो च.
असइच्चेताय धातुया मिमइच्चेतेसं विभत्तीनं म्हिम्हादेसा होन्ति वा, धात्वन्तस्स लोपो च.
अम्हि ¶ , अम्ह, अस्मि, अस्म.
असइच्चेताय धातुया थस्स विभत्तिस्स त्थत्तं होति, धात्वन्तस्स लोपो च.
अत्थ.
असइच्चेताय धातुया तिस्स विभत्तिस्स त्थित्तं होति, धात्वन्तस्स लोपो च.
अत्थि.
असइच्चेताय धातुया तुस्स विभत्तिस्स त्थुत्तं होति, धात्वन्तस्स लोपो च.
अत्थु.
असस्सेव धातुस्स सिम्हि विभत्तिम्हि अन्तस्स लोपो च होति.
को नु त्वमसि मारिस.
४९७, ४७७. लभस्मा ¶ ई इंनं त्थ त्थं.
लभइच्चेताय धातुया ई इंनं विभत्तीनं त्थ त्थंआदेसा होन्ति, धात्वन्तस्स लोपो च.
अलत्थ, अलत्थं.
कुसइच्चेताय धातुया ईविभत्तिस्स च्छिहोति, धात्वन्तस्स लोपो च.
अक्कोच्छि.
दाइच्चेतस्स धातुस्स सब्बस्स दज्जादेसो होति वा.
दज्जामि, दज्जेय्य, ददामि, ददेय्य.
वदइच्चेतस्स धातुस्स सब्बस्स वज्जादेसो होति वा.
वज्जामि, वज्जेय्य, वदामि, वदेय्य.
५०१, ४४३. गमिस्स ¶ घम्मं.
गमुइच्चेतस्स धातुस्स सब्बस्स घम्मादेसो होति वा.
घम्मतु. घम्माहि, घम्मामि.
वाति किमत्थं? गच्छतु, गच्छाहि, गच्छामि.
५०२, ४९३. यम्हि दा धा मा ठा हा पा महमथादीनमी.
यम्हि पच्चये परे दा धा मा ठा हा पा मह मथ इच्चेवमादीनं धातूनं अन्तो ईकारमापज्जते.
दीयति, धीयति, मीयति, ठीयति, हीयति, पीयति, महीयति, मथीयति.
यजइच्चेतस्स धातुस्स आदिस्स इकारादेसो होति यपच्चये परे.
इज्जते मया बुद्धो.
सब्बेहि धातूहि उंविभत्तिस्स इंसुआदेसो होति.
उपसङ्कमिंसु ¶ , निसीदिंसु.
५०५, ४८२. जर मरानं जीर जिय्य मिय्या वा.
जर मर इच्चेतेसं धातूनं जीर जिय्य मिय्यादेसा होन्ति वा.
जीरति, जीरन्ति, जिय्यति, जिय्यन्ति, मिय्यति, मिय्यन्ति, मरति, मरन्ति.
५०६, ४९६. सब्बत्था’ सस्सादिलोपो च.
सब्बत्थ विभत्तिपच्चयेसु असइच्चेतस्स धातुस्स आदिस्स लोपो होति वा.
सिया, सन्ति, सन्ते, समानो.
वाति किमत्थं? असि.
असस्सेव धातुस्स भूहोति वा असब्बधातुके.
भविस्सति. भविस्सन्ति.
वाति किमत्थं? आसुं.
५०८, ५१५. एय्यस्स ¶ ञातो इया ञा.
एय्यस्स विभत्तिस्स ञाइच्चेताय धातुया परस्स इया ञाआदेसा होन्ति वा.
जानिया, जञ्ञा.
वाति किमत्थं? जानेय्य.
५०९, ५१६. नास्स लोपो यकारत्तं.
ञाइच्चेताय धातुया परस्स नापच्चयस्स लोपो होति वा, यकारत्तञ्च.
जञ्ञा, नायति.
वाति किमत्थं? जानाति.
अकारपच्चयो लोपमापज्जते, एत्तञ्च होति वा.
वज्जेमि, वदेमि, वज्जामि, वदामि.
ओकारपच्चयो उत्तमापज्जते वा.
कुरुते, करोति.
ओकारोति ¶ किमत्थं? होति.
करइच्चेतस्स धातुस्स अकारो उत्तमापज्जते वा.
कुरुते, तरोति, तुब्बन्ति, कयिरति.
करस्सेति किमत्थं? सरति, मरति.
ओकारस्स धात्वन्तस्स सरे परे अवादेसो होति.
चवति. भवति.
ओति किमत्थं? जयति.
एकारस्स धात्वन्तस्स सरे परे अयादेसो होति.
नयति, जयति.
५१५, ५४१. ते ¶ आवाया कारिते.
ते ओ एइच्चेते आव आयादेसे पापुणन्ति कारिते.
लावेति, नायेति.
योगविभागेन अञ्ञस्मिम्पि एकारस्स आयादेसो होति. गायति, गायन्ति.
५१६, ४६६. इकारागमो असब्बधातुकम्हि.
सब्बस्मिं असब्बधातुकम्हि इकारागमो होति.
गमिस्सति, करिस्सति, लभिस्सति, पचिस्सति.
असब्बधातुकम्हीति किमत्थं? गच्छति, करोति, लभति, पचति.
५१७, ४८८. क्वचि धातुविभत्तिपच्चयानं दीघ विपरीतादेसलोपागमा च.
इध आख्याते अनिद्दिट्ठेसु साधनेसु क्वचि धातुविभत्तिपच्चयानं दीघविपरीतादेसलोपागमइच्चेतानि कारियानि जिनवचनानुरूपानि कातब्बानि.
जायति ¶ , करेय्य, जानिया, सिया, करे, गच्छे, जञ्ञा, वक्खेथ, दक्खेथ, दिच्छति, अगच्छि, अगच्छुं, अहोसि, अहेसुं इच्चेवमादीनि अञ्ञानिपि साधनानि योजेतब्बानि.
५१८, ४४६. अत्तनोपदानि परस्सपदत्तं.
अत्तनोपदानि क्वचि परस्सपदत्तमापज्जन्ते.
वुच्चति, लब्भति, पच्चति.
क्वचीति किमत्थं? करीयते, लब्भते, पच्चते.
५१९, ४५७. अकारागमो हिय्यत्तनीअज्जतनीकालातिपत्तीसु.
क्वचि अकारागमो होति हिय्यत्तनी अज्जतनीकालातिपत्तिइच्चेतासु विभत्तीसु.
अगमा, अगमी, अगमिस्सा.
क्वचीति किमत्थं? गमा, गमी, गमिस्सा.
ब्रूइच्चेताय धातुया ईकारागमो होति तिम्हि विभत्तिम्हि.
ब्रवीति.
५२१, ४२५. धातुस्सन्तो ¶ लोपो’नेकसरस्स.
धातुस्स अन्तो क्वचि लोपो होति अनेकसरस्स.
गच्छति, सरति, मरति.
अनेकसरस्सेति किमत्थं? पाति, याति, वाति.
क्वचीति किमत्थं? महीयति, मथीयति.
५२२, ४७६. इसुयमूनमन्तो च्छो वा.
इसु यमु इच्चेतेसं धातूनं अन्तो च्छो होति वा. इच्छति, नियच्छति.
वाति किमत्थं? एसति, नियमति.
कारितइच्चेतेसं पच्चयानं णो लोपमापज्जते.
कारेति, कारयति, कारापेति, कारापयति.
सासनत्थं समुद्दिट्ठं, मयाख्यातं समासतो;
सकं बुद्धिविसेसेन, चिन्तयन्तु विचक्खणा.
इति आख्यातकप्पे चतुत्थो कण्डो.
आख्यातकप्पो निट्ठितो.