📜
७. किब्बिधानकप्प
पठमकण्ड
(क)
बुद्धं ¶ ञाणसमुद्दं, सब्बञ्ञुं लोकहेतु’खीणमतिं;
वन्दित्वा पुब्बमहं, वक्खामि ससाधनं हि कितकप्पं.
(ख)
साधनमूलं हि पयोगं,
आहु पयोगमूलमत्थञ्च;
अत्थेसु विसारदमतयो,
सासनस्सुधरा जिनस्स मता.
(ग)
अन्धो देसकविकलो,
घतमधुतेलानि भाजनेन विना;
नट्ठो नट्ठानि यथा,
पयोगविकलो तथा अत्थो.
(घ)
तस्मा संरक्खणत्थं, मुनिवचनत्थस्स दुल्लभस्साहं;
वक्खामि सिस्सकहितं, कितकप्पं साधनेन युतं.
५२४, ५६१. धातुया कम्मादिम्हि णो.
धातुया कम्मादिम्हि णपच्चयो होति.
कम्मं करोतीति कम्मकारो, एवं कुम्भकारो, मालाकारो, कट्ठकारो, रथकारो, रजतकारो ¶ , सुवण्णकारो, पत्तग्गाहो, तन्तवायो, धञ्ञमायो, धम्मकामो, धम्मचारो.
सञ्ञायमभिधेय्यायं धातुया कम्मादिम्हि अकारपच्चयो होति, नामम्हि च नुकारागमो होति.
अरिं दमेतीति अरिन्दमो, राजा. वेस्सं तरतीति वेस्सन्तरो, राजा. तण्हं करोतीति तण्हङ्करो, भगवा. मेधं करोतीति मेधङ्करो, भगवा. सरणं करोतीति सरणङ्करो, भगवा. दीपं करोतीति दीपङ्करो, भगवा.
पुरसद्दे आदिम्हि ददइच्चेताय धातुया अकारपच्चयो होति, पुरसद्दस्स अकारस्स च इं होति.
पुरे दानं अदासीति पुरिन्ददो देवराजा.
५२७, ५६८. सब्बतो ण्वु त्वावी वा.
सब्बतो धातुतो कम्मादिम्हि वा अकम्मादिम्हि वा अकार ण्वु तु आवीइच्चेते पच्चया होन्ति.
तं ¶ करोतीति तक्करो, हितं करोतीति हितकरो, विनेति एत्थ, एतेनाति वा विनयो निस्साय नं वसतीति निस्सयो.
ण्वुम्हि – रथं करोतीति रथकारको, अन्नं, ददातीति अन्नदायको, विनेति सत्तेति विनायको, करोतीति कारको, ददातीति दायको, नेतीति नायको.
तुम्हि – तं करोतीति तक्कत्ता, तस्स कत्ताति वा तक्कत्ता. भोजनं ददातीति भोजनदाता, भोजनस्स दाताति वा भोजनदाता. करोतीति कत्ता. सरतीति सरिता.
आवीम्हि – भयं पस्सतीति भयदस्सावी इच्चेवमादि.
विस रुज पदइच्चेवमादीहि धातूहि ण पच्चयो होति.
पविसतीति पवेसो, रुजतीति रोगो, उप्पज्जतीति उप्पादो, फुसतीति फस्सो, उचतीति ओको, भवतीति भावो, अयतीति आयो, सम्मा बुज्झतीति सम्बोधो, विहरतीति विहारो.
५२९, ५८०. भावे ¶ च.
भावत्थाभिधेय्ये सब्बधातूहि णपच्चयो होति.
पच्चते, पचनं वा पातो, चजते, चजनं वा चागो, एवं यागो, योगो, भागो, परिदाहो.
सब्बधातूहि क्विपच्चयो होति.
सम्भवतीति सम्भू, विसेसेन भवतीति विभू, भुजेन गच्छतीति भुजगो, सं अत्तानं खनति, सं सट्ठु खनतीति वा सङ्खो.
धरइच्चेवमादीहि धातूहि रम्मपच्चयो होति.
धरति तेनाति धम्मो, करीयते तन्ति कम्मं.
५३२, ५९०. तस्सीलादीसु णीत्वावी च.
सब्बेहि धातूहि तस्सीलादीस्वत्थेसु णी तु आवी इच्चेते पच्चया होन्ति.
पियं पसंसितुं सीलं यस्स रञ्ञो, सो होति राजा पियपसंसी, ब्रह्मं चरितुं सीलं यस्स पुग्गलस्स सो ¶ होति पुग्गलो ब्रह्मचारी, पसय्ह पवत्तितुं सीलं यस्स रञ्ञो, सो होति राजा पसय्हपवत्था, भयं पस्सितुं सीलं यस्स समणस्स, सो होति समणो भयदस्सावी इच्चेवमादि.
५३३, ५९१. सद्द कु ध चल मण्डत्थरुधादीहियु.
सद्द कुध चल मण्डत्थेहि च रुचादीहि च धातूहि युपच्चयो होति तस्सीलादीस्वत्थेसु.
घोसनसीलो घोसनो, भासनसीलो भासनो. एवं विग्गहो कातब्बो. कोधनो, दोसनो, चलनो, कम्पनो, फन्दनो, मण्डनो, विभूसनो, रोचनो, जोतनो, वड्ढनो.
गमुइच्चेतम्हा धातुम्हा पारसद्दादिम्हा रूपच्चयो होति तस्सीलादीस्वत्थेसु.
भवस्स पारं भवपारं, भवपारं गन्तुं सीलं यस्स पुरिसस्स, सो होति पुरिसो भवपारगू.
तस्सीलादीस्वीति किमत्थं? पारङ्गतो.
पारादिगमिम्हाति किमत्थं? अनुगामी.
५३५, ५९३. भिक्खादितो ¶ च.
भिक्खइच्चेवमादीहि धातूहि रूपच्चयो होति तस्सीलादीस्वत्थेसु.
भिक्खनसीलो याचनसीलो भिक्खु, विजाननसीलो विञ्ञू.
हनत्यादीनं धातूनं अन्ते णुकपच्चयो होति तस्सीलादीस्वत्थेसु.
आहननसीलो आघातुको, करणसीलो कारुको.
५३७, ५६६. नु निग्गहितं पदन्ते.
पदन्ते नुकारागमो निग्गहितमापज्जते.
अरिं दमेतीति अरिन्दमो, राजा. वेस्सं तरतीति वेस्सन्तरो, राजा. पभं करोतीति पभङ्करो, भगवा.
५३८, ५९५. संहनाञ्ञाय वा रो घो.
संपुब्बाय हनइच्चेताय धातुया, अञ्ञाय वा धातुया रपच्चयो, हनस्स च घो होति.
समग्गं ¶ कम्मं समुपगच्छतीति सङ्घो, समन्ततो नगरस्स माहिरे खञ्ञतीति परिखा, अन्तं करोतीति अन्तको.
संइति किमत्थं? उपहननं उपघातो.
रम्हि पच्चये परे सब्बो धात्वन्तो रकारादि लोपो होति.
अन्तको, पारगू, सत्था, दिट्ठो इच्चेवमादि.
५४०, ५४५. भावकम्मेसु तब्बानीया.
भावकम्मइच्चेतेस्वत्थेसु तब्ब अनीयइच्चेते पच्चया होन्ति सब्बधातूहि.
भवितब्बं, भवनीयं, आसितब्बं, आसनीयं, पज्जितब्बं, पज्जनीयं, कत्तब्बं, करणीयं, गन्तब्बं, गमनीयं.
भावकम्मेसु सब्बधातूहि ण्यपच्चयो होति.
कत्तब्बं कारियं, जेतब्बं जेय्यं, नेतब्बं नेय्यं, इच्चेवमादि.
चग्गहणेन ¶ तेय्यपच्चयो होति. ञातब्बं ञातेय्यं, दट्ठेय्यं, पत्तेय्यं इच्चेवमादि.
करइच्चेतम्हा धातुम्हा रिच्चपच्चयो होति भावकम्मेसु.
कत्तब्बं किच्चं.
भूइच्चेताय धातुया ण्यपच्चयस्स ऊकारेन सह अब्बादेसो होति भावकम्मेसु.
भवितब्बो भब्बो, भवितब्बं भब्बं.
५४४, ५५६. वद मद गमु युज गरहाकारादीहि ज्ज म्म ग्ग य्हेय्या गारो वा.
वद मद गमु युज गरहाकारन्तइच्चेवमादीहि धातूहि ण्यपच्चयस्स यथासङ्ख्यं ज्ज म्म ग्ग य्ह एय्यादेसा होन्ति वा धात्वन्तेन सह, गरस्सं च गारो होति भावकम्मेसु.
वत्तब्बं वज्जं, मदनीयं मज्जं, गमनीयं गम्मं, योजनीयं योग्गं, गरहितब्बं गारय्हं, दातब्बं देय्यं, पातब्बं पेय्यं, हातब्बं ¶ हेय्यं, मातब्बं मेय्यं, ञातब्बं ञेय्यं, इच्चेवमादि.
ये पच्चया तब्बादयो रिच्चन्ता, ते किच्चसञ्ञाति वेदितब्बा.
किच्चसञ्ञाय किंपयोजनं? भावकम्मेसु किच्चत्तखत्था.
अञ्ञे पच्चया कित एव सञ्ञा होन्ति.
कित सञ्ञाय किंपयोजनं? कत्तरि कित.
नन्दादीहि धातूहि युपच्चयो होति भावकम्मेसु.
नन्दीयते नन्दनं, निन्दितब्बं वा नन्दनं, गहणीयं गहणं, चरितब्बं चरणं, एवं सब्बत्थ योजेतब्बा.
कत्तुकरणपदेसइच्चेतेस्वत्थेसु च युपच्चयो होति.
कत्तरि ¶ ताव – रजं हरतीति रजोहरणं तोयं.
करणे ताव – करोति तेनाति करणं.
पदेसे ताव – तिट्ठन्ति तस्मिन्ति ठानं. एवं सब्बत्थ योजेतब्बा.
रकारहकाराद्यन्तेहि धातूहि अनादेसस्स नस्स णो होति.
करोति तेनाति करणं, पूरेति तेनाति पूरणं. गहणीयं तेनाति गहणं. एवमञ्ञेपि योजेतब्बा.
इति किब्बिधानकप्पे पठमो कण्डो.
दुतियकण्ड
णादयो पच्चया युपच्चयन्ता तेकालिकाति वेदितब्बा.
कुम्भं करोति अकासि करिस्सतीति कुम्भकारो, करोति अकासि करिस्सति तेनाति करणं. एवमञ्ञेपि योजेतब्बा.
५५१, ५९८. सञ्ञायं ¶ दा धातो इ.
सञ्ञायमभिधेय्यायं दा धातो इपच्चयो होति.
पठमं आदीयतीति आदि, उदकं दधातीति उदमि, महोदकानि दधातीति महोदधि, वालानि दधाति तस्मिन्ति वालधि, सम्मा धीयतीति सन्धि.
सञ्ञायमभिधेय्यायं सब्बधातूहि तिपच्चयो होति, कित च आसिट्ठे.
जिनो जनं बुज्झतूति जिनबुद्धि, धनं अस्स भवतूति धनभूति, भवतूति भूतो, भवतूति भावो, धम्मो जनं ददातूति धम्मदिन्नो, वड्ढतूति वड्ढमानो. एवमञ्ञेपि योजेतब्बा.
इत्थियमभिधेय्यायं सब्बधातूहि अकार ति यु इच्चेते पच्चया होन्ति वा.
जीरतीती जरा, मञ्ञतीति मति, चेतयतीति चेतना, वेदयतीति वेदना. एवमञ्ञेपि योजेतब्बा.
५५४, ६०१. करतो ¶ रिरिय.
करतो इत्थियमनित्थियं वा अभिखेय्यायं रिरीयपच्चयो होति वा.
कत्तब्बा किरिया, करणीयं किरियं.
अतीते काले सब्बधातूहि ततवन्तुतावीइच्चेते पच्चया होन्ति.
हुतो, हुतवा, हुतावी. वुसितो, वुसितवा, वुसितावी. भुत्तो, भुत्तवा, भुत्तावी.
भावकम्मेसु अतीते काले तपच्चयो होति सब्बधातूहि.
भावे ताव – तस्स गीतं, नच्चं, नट्टं, हसितं.
कम्मनि ताव – तेन भासितं, देसितं.
५५७, ६०६. बुधगमादित्थे कत्तरि.
बुधगमुइच्चेवमादीहि धातूहि तदत्थे गम्यमाने तपच्चयो होति कत्तरि सब्बकाले.
सब्बे ¶ सङ्खतासङ्खते धम्मे बुज्झति अबुज्झि बुज्झिस्सतीति बुद्धो, सरणङ्गतो, समथङ्गतो, अमथङ्गतो, जानाति अजानि जानिस्सतीति ञातो, इच्चेवमादि.
जिइच्चेताय धातुया इनपच्चयो होति सब्बकाले कत्तरि.
पापके अकुसले धम्मे जिनाति अजिनि जिनिस्सतीति जिनो.
सुपइच्चेताय धातुया इनपच्चयो होति कत्तरि, भावे च.
सुपतीति सुपिनं, सुपीयते सुपिनं.
ईसंदुसुसद्दादीहि सब्बधातूहि खपच्चयो होति.
ईसस्सयो, दुस्सयो, सुस्सयो भवता, ईसक्करं, दुक्करं, सुकरं, भवता.
५६१, ६३६. इच्छत्थेसु ¶ समानकत्तुकेसु तवे तुं वा.
इच्छत्थेसु समानकत्तुकेसु सब्बधातूहितवेतुंइच्चेते पच्चया होन्ति सब्बकाले कत्तरि.
पुञ्ञानि कातवे, सद्धम्मं सोतु मिच्छति.
अरहसक्कादीसु च अत्थेसु सब्बधातूहि तुंपच्चयो होति.
को तं निन्दितुमरहति, सक्का जेतुं धनेन वा. एवमञ्ञेपि योजेतब्बा.
५६३, ६३९. पत्तवचने अलमत्थेसु च.
पत्तवचने अलमत्थेसु सब्बधातूहि तुंपच्चयो होति.
अलमेव दानानि दातुं, अलमेव पुञ्ञानि कातुं.
५६४, ६४०. पुब्बकाले’ ककत्तुकानं तुन त्वान त्वावा.
पुब्बकाले एककत्तुकानं धातूनं तुनत्वान त्वाइच्चेते पच्चया होन्ति वा.
कातुन ¶ कम्मं गच्छति, अकातुन पुञ्ञं किलिस्सति, सत्ता सुत्वान धम्मं मोदन्ति, रिपुं जित्वान वसति, धम्मं सुत्वान’स्स एतदहोसि, इतो सुत्वान अमुत्र कथयन्ति, सुत्वा जानिस्साम. एवं सब्बत्थ योजेतब्बा.
वत्तमाने काले सब्बधातूहि मानअन्तइच्चेते पच्चया होन्ति.
सरमानो रोदति. गच्छन्तो गण्हाति.
सासइच्चेवमादीहि धातूहि रत्थुपच्चयो होति.
सासतीति सत्था, सासति हिंसतीति वा सत्था.
पाइच्चेताय धातुया रितुपच्चयो होति.
पाति पुत्तन्ति पिता.
५६८, ५७६. मानादीहि ¶ रातु.
मानइच्चेवमादीहि धातूहि रातुपच्चयो होति, रितु पच्चयो च.
धम्मेन पुत्तं मानेतीति माता, पुब्बे भासतीति भाता, मातापितूहि धारीयतीति धीता.
आइच्चादिम्हा गमितो तुकपच्चयो होति.
आगच्छतीति आगन्तुको, भिक्खु.
गमुइच्चेतम्हा धातुम्हा इकपच्चयो होति भब्बे. गमिस्सति गन्तुं भब्बोति गमिको, भिक्खु.
इति किब्बिधानकप्पे दुतियो कण्डो.
ततियकण्ड
५७१, ६२४. पच्चयादनिट्ठा निपातना सिज्झन्ति,
सङ्ख्यानामसमासतद्धिताख्यातकितकप्पम्हि सप्पच्चया ये सद्दा अनिट्ठङ्गता, ते साधनेन निरक्खित्वा सकेहि सकेहि नामेहि निपातना सिज्झन्ति.
सङ्ख्यायं ¶ ताव – एकस्स एता होति, दसस्स च दकारस्स रकारादेसो होति. एको च दस च एकारस.
द्विस्स बा होति, दसस्स च दकारस्स रकारादेसो होति, द्वे च दस च बारस.
द्विस्स बा होति, दसस्स च वीसं होति. द्वे च वीसञ्च बावीसं.
छस्स सो होति, दसस्स च दकारस्स ळो होति, छ च दस च सोळस.
छआयतनम्हि छस्स सळो होति, सळायतनं. एवं सेसा सङ्ख्या कातब्बा.
नामिके ताव-इम समान अपरइच्चेतेहि ज्जज्जु पच्चया होन्ति, इम समानसद्दानञ्च अकारसकारादेसा होन्ति. इमस्मिं काले अज्ज, अज्जु, समाने काले सज्ज, सज्जु, अपरस्मिं काले अपरज्ज, अपरज्जु.
समासे ताव – भूमिगतो, अपायगतो, इस्सरकतं. सल्लविद्धो, कथिनदुस्सं, चोरभयं, धञ्ञरासि, संसारदुक्खं, पुब्बापरं.
तद्धिते ¶ ताव – वासिट्ठो, भारद्वाजो, भग्गवो, पण्डवो, कालेय्यो.
आख्याते ताव – ‘‘अस भावे’’ति धातुतो वत्तमानेसु एकवचनबहुवचनेसु एकवचनस्स तिस्स स्सो होति अन्तेन सह, बहुवचनस्स अन्तिस्स स्सु होति अन्तेन सह. एवमस्स वचनीयो, एवमस्सु वचनीया.
आणत्तियं हिस्स स्सु होति वा, गच्छस्सु, गच्छाहि.
कितके ताव – वद हनइच्चेवमादीहि धातूहि कपच्चयो होति, वदस्स च वादो होति, हनस्स च घातो होति. वादको, घातको.
नटधातुतो तपञ्चयस्स च्च ट्टादेसा होन्ति अन्तेन सह. नच्चं, नट्टं. इच्चेवमादयो निपातना सिज्झन्ति.
५७२, ६२५. सास दिसतो तस्स रिट्ठो च.
सास दिसइच्चेवमादीहि धातूहि तपच्चयस्स रिट्ठादेसो होति ठाने.
अनुसिट्ठो सो मया, दिट्ठं मे रूपं.
चग्गहणेन ¶ किच्चतकारस्स च तुं पच्चयस्स च रट्ठरट्ठुंआदेसा होन्ति. दस्सनीयं दट्ठब्बं. दट्ठुं विहारं गच्छन्ति समणानं.
५७३, ६२६. सादिसन्त पुच्छ भन्ज हन्सादीहिट्ठो.
सकारन्त पुच्छ भन्ज हन्स इच्चेवमादीहि धातूहि तपच्चयस्स सहादिब्यञ्जनेन ट्ठादेसो होति ठाने.
तुट्ठो, अहिना दट्ठो नरो, मया पुट्ठो, भट्ठो, पभट्ठो, हट्ठो, पहट्ठो, यिट्ठो. एवमञ्ञेपि धातवो सब्बत्थ योजेतब्बा.
वसइच्चेतम्हा धातुम्हा तकारपच्चयस्स सहादिब्यञ्जनेन उट्ठादेसो होति ठाने.
वस्संवुट्ठो.
वसस्सेव धातुस्स तपच्चये परे वकारस्स उकारादेसो होति वा.
वुसितं ब्रह्मचरियं, उट्ठो. वुठो वा.
५७६, ६०७. ध ¶ ढ भ ये हि ध ढा च.
ध ढ भ हइच्चेवमन्तेहि धातूहि तकारपच्चयस्स यथाक्कमं ध ढादेसा होन्ति.
यथा? बुद्धो भगवा, वड्ढो भिक्खु, लद्धं मे पत्थचीवरं, अग्गिना दड्ढं वनं.
भन्जतो धातुम्हा तकारपच्चयस्स ग्गो आदेसो होति सहादिब्यञ्जनेन.
भग्गो.
५७८, ५६०. भुजादीनमन्तो नो द्वि च.
भुजइच्चेवमादीनं धातूनं अन्तो नो होति, तपच्चयस्स च द्वितावो होति.
भुत्तो, भुत्तावी, चत्तो, सत्तो, रत्तो, युत्तो, विवित्तो.
वचइच्चेतस्स ¶ धात्वस्स वकारस्स उकारादेसो होति अन्तो चकारो नो होति, तपच्चयस्स च द्वेभावो होति वा.
वुत्तं भगवता, उत्तं वा.
गुपइच्चेवमादीनं धातूनं अन्तो च ब्यञ्जनो नो होति, तपच्चयस्स च द्वेभावो होति.
सुगुत्तो, चत्तो, लित्तो, सन्तत्तो, उत्तो, विवित्तो, सित्तो. एवमञ्ञेपि योजेतब्बा.
तरइच्चेवमादीहि धातूहि तपच्चयस्स इण्णादेसो होति, अन्तो च ब्यञ्जनो नो होति.
तरतीति तिण्णो, उत्तरतीति उत्तिण्णो, संपूरतीति सम्पुण्णो, तुरतीति तुण्णो, परिजीरतीति परिजिण्णो, आकिरतीति आकिण्णो.
५८२, ६३१. भिदादितो ¶ इन्न अन्न ईणावा.
भिदिइच्चेवमादीहि धातूहि तपच्चयस्स इन्न अन्न ईणादेसा होन्ति वा, अन्तो च ब्यञ्जनो नो होति.
भिन्दितब्बोति भिन्नो, छिन्दीयतीति छिन्नो, उच्छिन्दीयित्थाति उच्छिन्नो, दीयतीति दिन्नो, निसीदतीति निसिन्नो, सुट्ठु छादीयतीति सुछन्नो, खिदतीति खिन्नो, रोदतीति रुन्नो, खीणा जाति.
वाति किमत्थं? भिज्जतीति भित्ति.
५८३, ६१७. सुस पच सकतो क्ख क्का च.
सुस पच सकइच्चेवमादीहि धातूहि तपच्चयस्स क्खक्कादेसा होन्ति, अन्तो च ब्यञ्जनो नो होति.
सुस्सतीति सुक्खं, कट्ठं, पच्चतीति पक्कं, फलं. सकति समत्थेति, पूजेतीति वा सक्को, सुजम्पति.
पक्कमइच्चेवमादीहि धातूहि तपच्चयस्स न्तोआदेसो होति, अन्तो च नो होति.
पक्कमतीति ¶ पक्कन्तो, विब्भमतीति विब्भन्तो, सङ्कन्तो, खन्तो, सन्तो, दन्तो, वन्तो.
चग्गहणं किमत्थं? तेहेव धातूहि तपच्चयस्सन्ति होति. अन्तो च नो होति. कन्ति, खन्ति. एवं सब्बत्थ.
जनइच्चेवमादीनं धातूनं अन्तस्स ब्यञ्जनस्स आत्तं होति तपच्चये परे, तिम्हि च.
अजनीति जातो, जननं जाति.
तिम्हीति किमत्थं? अञ्ञस्मिम्पि पच्चये परे आकारनिवत्तनत्थं. जनित्वा, जनिता, जनितुं, जनितब्बं इच्चेवमादि.
५८६, ६००. गम खन हन रमादीनमन्तो.
गम खन हन रमुइच्चेवमादीनं धातूनं अन्तो ब्यञ्जनो नो होति वा तपच्चये परे तिम्हि च.
सुन्दरं निब्बानं गच्छतीति सुगतो. सुन्दरं निब्बानं गच्छतीति सुगति, खतं, खति. उपहतं, उपहति. रतो, रति, मतो, मति.
वाति ¶ किमत्थं? रमतो, रमति.
रकारो च धातूनमन्तभूतो नो होति तपच्चये, परे तिम्हि च.
पकारेन करीयतीति पकतो, पठमं करीयतीति पकति, विसरीयतीति विसतो, विसति.
ठा पाइच्चेतेसं धातूनं अन्तस्स आकारस्स इकार ईकारादेसा होन्ति यथासङ्ख्यं तपच्चये परे, तिम्हि च.
यत्र ठितो, ठिति, पीतो, पीति.
५८९, ६२१. हन्तेहि हो हस्स ळो वा अदहनहानं.
हकारन्तेहि धातूहि तपच्चयस्स हकारादेसो होति, हकारस्स धात्वन्तस्स ळो होति वा अदहनहानं.
आरुहित्थाति आरुळ्हो. गाळ्हो, बाळ्हो. मूळो.
अदहनहानमिति ¶ किमत्थं? दय्हतीति दड्ढो, संसुट्ठु नय्हतीति सन्नद्धो.
इति किब्बिधानकप्पे ततियो कण्डो.
चतुत्थकण्ड
५९०, ५७९. णम्हिरन्जस्स जो भावकरणेसु.
णम्हि पच्चये परे रन्जइच्चेतस्स धातुस्स अन्तभूतस्स न्जकारस्स जोआदेसो होति भावकरणेसु.
रञ्जनं रागो, रन्जन्ति एतेनाति रागो.
भावकरणेसूति किमत्थं? रन्जतीति रङ्गो.
हनइच्चेतस्स धातुस्स सब्बस्स घातादेसो होति णम्हि पच्चये परे.
उपहनतीति उपघातो, गावो हनतीति गोघातको.
५९२, ५०३. वधो ¶ वा सब्बत्थ.
हनइच्चेतस्स धातुस्स वधादेसो होति वा सब्बत्थ ठानेसु.
हनतीति वधो, वधको, अवधि, अहनि वा.
आकारन्तानं धातूनं अन्तस्स आकारस्स आयादेसो होति णम्हि पच्चये परे.
ददातीति दायको, दानं दातुं सीलं यस्साति दानदायी, मज्जं दातुं सीलं यस्साति मज्जदायी, नगरं यातुं सीलं यस्साति नगरयायी.
५९४, ५८२. पुर समुप परीहि करोतिस्स ख खरा वा तप्पच्चयेसुच.
पुर सं उप परिइच्चेतेहि करोतिस्स धातुस्स ख खरादेसा होन्ति वा तपच्चये परे, णम्हि च.
पुरे करीयतीति पुरक्खतो, सम्मा करीयतीति सङ्खतो, उपगन्त्वा करीयतीति उपक्खतो, परिसमन्ततो करोतीति परिक्खारो, संकरीयतीति सङ्खारो.
वाति किमत्थं? उपगन्त्वा करोतीति उपकारो.
५९५, ६३७. तवे ¶ तुनादीसु का.
तवे तुनइच्चेवमादीसु पच्चयेसु करोतिस्स धातुस्स काआदेसो होति वा.
कातवे, कातुं, कत्तुं वा, कातुन, कत्तुन वा.
५९६, ५५१. गम खन हनादीनं तुं तब्बादीसु न.
गम खन हनइच्चेवमादीनं धातूनं अन्तस्स नकारो होति वा तुं तब्बादीसु पच्चयेसु.
गन्तुं, गमितुं, गन्तब्बं, गमितब्बं. खन्तुं. खनितुं, खन्तब्बं, खनितब्बं. हन्तुं, हनितुं, हन्तब्बं. हनितब्बं. मन्तुं, मनितुं, मन्तब्बं, मनितब्बं.
आदिग्गहणं किमत्थं? तुनग्गहणत्थं. गन्तुन, खन्तुन, हन्तुन, मन्तुन.
५९७, ६४१. सब्बेहि तुनादीनं यो.
सब्बेहि धातूहि तुनादीनं पच्चयानं यकारादेसो होति वा.
अभिवन्दिय, अभिवन्दित्वा, ओहाय, ओहित्वा, उपनीय, उपनेत्वा, पस्सिय, पस्सित्वा, उद्दिस्स, उद्दिसित्वा, आदाय, आदियित्वा.
५९८, ६४३. चनन्तेहि ¶ रच्चं.
चकारनकारन्तेहि धातूहि तुनादीनं पच्चयानं रच्चादेसो होति वा.
विविच्च, आहच्च, उहच्च.
वाति किमत्थं? हन्त्वा.
५९९, ६४४. दिसा स्वान स्वान्तलोपो च.
दिसइच्चेताय धातुया तुनादीनं पच्चयानं स्वानस्वादेसा होन्ति, अन्तलोपो च.
दिस्वान, दिस्वा.
६००, ६४५. म ह द भेहि म्म य्ह ज्ज ब्भ द्धा च.
म ह द भ इच्चेवमन्तेहि धातूहि तुनादीनं पच्चयानं म्म य्ह ज्ज ब्भ द्धा आदेसा होन्ति वा अन्तलोपो च.
आगम्म, आगमित्वा, ओक्कम्म. ओक्कमित्वा, पग्गय्ह, पग्गण्हित्वा, उप्पज्ज, उप्पज्जित्वा, आरब्भ, आरभित्वा, आरद्ध, आरभित्वा.
६०१, ३३४. तद्धितसमासकितका ¶ नामं वा’ तवे तुनादीसु च.
तद्धितसमासकितकइच्चेवमन्ता सद्दानामंव दट्ठब्बा तवे तुन त्वान त्वादिपच्चयन्ते वज्जेत्वा.
वासिट्ठो, पत्तधम्मो, कुम्भकारो इच्चेवमादि.
दुम्हि अक्खरे यो पुब्बो अक्खरो, सो गरुकोव दट्ठब्बो.
भित्वा, छित्वा, दत्वा, हुत्वा.
दीघो च सरो गरुकोव दट्ठब्बो.
आहारो, नदी, वधू, ते धम्मा, ओपनयिको.
अक्खरत्थेहि अक्खराभिधेय्येहि कारपच्चयो होति पयोगे सति.
अ एव अकारो, आ एव आकारो, य एव यकारो.
६०५, ६४७. यथागममिकारो ¶ .
यथागमं सब्बधातूहि सब्बपच्चयेसु इकारागमो होति.
कारियं, भवितब्बं, जनितब्बं, विदितब्बं, करित्वा, इच्छितं.
दकारधकारन्ताय धातुया यथागमं यकारागमो होति क्वचि तुनादीसु पच्चयेसु.
बुद्धो लोके उप्पज्जित्वा, धम्मं बुज्झित्वा.
दधन्ततोति किमत्थं? लभित्वा.
क्वचीति किमत्थं? उप्पादेत्वा.
इति किब्बिधानकप्पे चतुत्थो कण्डो.
पञ्चमकण्ड
६०७, ५७८. निग्गहित संयोगादिनो.
संयोगादिभूतो नकारो निग्गहितमापज्जते.
रङ्गो, भङ्गो, सङ्गो.
६०८, ६२३. सब्बत्थ ¶ गे गी.
गेइच्चेतस्स धातुस्स गीआदेसो होति सब्बत्थ ठाने.
गीतं गायति.
सदइच्चेतस्स धातुस्स सीदादेसो होति सब्बत्थ ठाने.
निसिन्नो, निसीदति.
यजइच्चेतस्स धातुस्स सरस्स इकारादेसो होति ट्ठे परे.
यिट्ठो, यिट्ठा.
ट्ठेति किमत्थं? यजनं.
६११, ६०८. हचतुत्थानमन्तानं दो धे.
हचतुत्थानं धात्वन्तानं दो आदेसो होति धे परे.
सन्नद्धो, कुद्धो, युद्धो, सिद्धो, लद्धो, आरद्धो.
६१२, ६१५. डो ¶ ढकारे.
हचतुत्थानं धात्वन्तानं डो आदेसो होति ढकारे परे.
दय्हतीति दड्ढो, वड्ढतीति वुड्ढो.
ढकारेति किमत्थं? दाहो.
गहइच्चेतस्स धातुस्स सब्बस्स घरादेसो होति वा णपच्चये परे.
घरं, घरानि.
वाति किमत्थं? गाहो.
दहइच्चेतस्स धातुस्स दकारो ळत्तमापज्जते वा णपच्चये परे.
परिदहनं परिळाहो.
वाति किमत्थं? परिदाहो.
६१५, ५८६. धात्वन्तस्स लोपो क्विम्हि.
धात्वन्तस्स ब्यञ्जनस्स लोपो होति क्विम्हि पच्चये परे.
भुजेन ¶ गच्छतीति, भुजगो. उरेन गच्छतीति उरगो, तुरगो, सङ्खो.
विदइच्चेतस्स धातुस्स अन्ते ऊकारागमो होति क्विम्हि पच्चये परे.
लोकं विदति जानातीति लोकविदू.
६१७, ६३३. न म क रानमन्तानं नियुत्ततम्हि.
नकार मकार ककार रकारानं धात्वन्तानं लोपो न होति इकारयुत्ते तपच्चये परे.
हनिभुं, गमितो, रमितो, सकितो, सरितो, करित्वा.
इयुत्ततम्हीति किमत्थं? गतो, सतो.
६१८, ५७१. न क गत्तं च जाण्वुम्हि.
चकार जकारा ककार गकारत्तं नापज्जन्ते ण्वुम्हि पच्चये परे.
पचतीति पाचको, यजतीति याजको.
६१९, ५७३. करस्स ¶ च तत्तं तुस्मिं.
करइच्चेतस्स धातुस्स अन्तस्स रकारस्स तकारत्तं होति तुपच्चये परे.
करोतीति कत्ता, करोन्तीति कत्तारो.
करइच्चेतस्स धातुस्स अन्तस्स रकारस्स तकारत्तं होति वा तुं तुन तब्बइच्चेतेसु पच्चयेसु.
कत्तुं, कातुं, कत्तुन. कातुन, कत्तब्बं, कातब्बं.
६२१, ५५३. कारितं विय णानुबन्धो.
णकारानुबन्धो पच्चयो कारितं विय दट्ठब्बो वा.
दाहो, देहो, वाहो, बाहो, चागो, वारो, चारो, परिक्खारो, दायको, नायको, लावको, भावको, कारी, घाती, दायी.
वाति किमत्थं? उपक्खरो.
६२२, ५७०. अनका ¶ यु ण्वूनं.
युण्वुइच्चेतेसं पच्चयानं अन अकइच्चेते आदेसा होन्ति.
नन्दनं, कारको.
च जइच्चेतेसं धात्वन्तानं ककारगकारादेसा होन्ति णानुबन्धे पच्चये परे.
पाको, योगो.
इति किब्बिधानकप्पे पञ्चमो कण्डो.
कितकप्पो निट्ठितो.