📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

सद्दनीतिप्पकरणं (पदमाला)

गन्थारम्भकथा

धीरेहि मग्गनायेन, येन बुद्धेन देसितं;

सितं धम्ममिधञ्ञाय, ञायते अमतं पदं.

तं नमित्वा महावीरं, सब्बञ्ञुं लोकनायकं;

महाकारुणिकं सेट्ठं, विसुद्धं सुद्धिदायकं.

सद्धम्मञ्चस्स पूजेत्वा, सुद्धं सन्तमसङ्खतं;

अतक्कावचरं सुट्ठु, विभत्तं मधुरं सिवं.

सङ्घस्स च’ञ्जलिं कत्वा, पुञ्ञक्खेत्तस्स तादिनो;

सीलसमाधिपञ्ञादि-विसुद्धगुणजोतिनो.

नमस्सनादिपुञ्ञस्स, कतस्स रतनत्तये;

तेजसाहं पहन्त्वान, अन्तराये असेसतो.

लोकनीतिवियत्तस्स, सत्थु सद्धम्मनीतिनो;

सासनत्थं पवक्खामि, सद्दनीतिमनाकुलं.

आसवक्खयलाभेन, होति सासनसम्पदा;

आसवक्खयलाभो च, सच्चाधिगमहेतुको.

सच्चाधिगमनं तञ्च, पटिपत्तिस्सितं मतं;

पटिपत्ति च सा कामं, परियत्तिपरायणा.

परियत्ताभियुत्तानं, विदित्वा सद्दलक्खणं;

यस्मा न होति सम्मोहो, अक्खरेसु पदेसु च.

यस्मा चामोहभावेन, अक्खरेसु पदेसु च;

पाळियत्थं विजानन्ति, विञ्ञू सुगतसासने.

पाळियत्थावबोधेन, योनिसो सत्थुसासने;

सप्पञ्ञा पटिपज्जन्ति, पटिपत्तिमतन्दिका.

योनिसो पटिपज्जित्वा, धम्मं लोकुत्तरं वरं;

पापुणन्ति विसुद्धाय, सीलादिपटिपत्तिया.

तस्मा तदत्थिका सुद्धं, नयं निस्साय विञ्ञुनं;

भञ्ञमानं मया सद्द-नीतिं गण्हन्तु साधुकं.

धातु धातूहि निप्फन्न-रूपानि च सलक्खणो;

सन्धिनामादिभेदो च, पदानं तु विभत्ति च.

पाळिनयादयोच्चेव-मेत्थ नानप्पकारतो;

सासनस्सोपकाराय, भविस्सति विभावना.