📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
सद्दनीतिप्पकरणं (पदमाला)
गन्थारम्भकथा
धीरेहि ¶ मग्गनायेन, येन बुद्धेन देसितं;
सितं धम्ममिधञ्ञाय, ञायते अमतं पदं.
तं नमित्वा महावीरं, सब्बञ्ञुं लोकनायकं;
महाकारुणिकं सेट्ठं, विसुद्धं सुद्धिदायकं.
सद्धम्मञ्चस्स पूजेत्वा, सुद्धं सन्तमसङ्खतं;
अतक्कावचरं सुट्ठु, विभत्तं मधुरं सिवं.
सङ्घस्स च’ञ्जलिं कत्वा, पुञ्ञक्खेत्तस्स तादिनो;
सीलसमाधिपञ्ञादि-विसुद्धगुणजोतिनो.
नमस्सनादिपुञ्ञस्स, कतस्स रतनत्तये;
तेजसाहं पहन्त्वान, अन्तराये असेसतो.
लोकनीतिवियत्तस्स, सत्थु सद्धम्मनीतिनो;
सासनत्थं पवक्खामि, सद्दनीतिमनाकुलं.
आसवक्खयलाभेन, होति सासनसम्पदा;
आसवक्खयलाभो च, सच्चाधिगमहेतुको.
सच्चाधिगमनं ¶ तञ्च, पटिपत्तिस्सितं मतं;
पटिपत्ति च सा कामं, परियत्तिपरायणा.
परियत्ताभियुत्तानं, विदित्वा सद्दलक्खणं;
यस्मा न होति सम्मोहो, अक्खरेसु पदेसु च.
यस्मा चामोहभावेन, अक्खरेसु पदेसु च;
पाळियत्थं विजानन्ति, विञ्ञू सुगतसासने.
पाळियत्थावबोधेन, योनिसो सत्थुसासने;
सप्पञ्ञा पटिपज्जन्ति, पटिपत्तिमतन्दिका.
योनिसो पटिपज्जित्वा, धम्मं लोकुत्तरं वरं;
पापुणन्ति विसुद्धाय, सीलादिपटिपत्तिया.
तस्मा तदत्थिका सुद्धं, नयं निस्साय विञ्ञुनं;
भञ्ञमानं मया सद्द-नीतिं गण्हन्तु साधुकं.
धातु धातूहि निप्फन्न-रूपानि च सलक्खणो;
सन्धिनामादिभेदो च, पदानं तु विभत्ति च.
पाळिनयादयोच्चेव-मेत्थ नानप्पकारतो;
सासनस्सोपकाराय, भविस्सति विभावना.