📜
१. सविकरणाख्यातविभाग
तत्थ धातूति केनट्ठेन धातु? सकत्थम्पि धारेतीति धातु, अत्थातिसययोगतो परत्थम्पि धारेतीति धातु, वीसतिया उपसग्गेसु येन केनचि उपसग्गेन अत्थविसेसकारणेन पटिबद्धा अत्थविसेसम्पि धारेतीति धातु, ‘‘अयं इमिस्सा अत्थो, अयमितो पच्चयो परो’’तिआदिना अनेकप्पकारेन पण्डितेहि धारियति एसातिपि धातु, विदहन्ति विदुनो एताय सद्दनिप्फत्तिं अयलोहादिमयं ¶ अयलोहादिधातूहि वियातिपि धातु. एवं ताव धातुसद्दस्सत्थो वेदितब्बो.
धातुसद्दो जिनमते, इत्थिलिङ्गत्तने मतो;
सत्थे पुल्लिङ्गभावस्मिं, कच्चायनमते द्विसु.
अथ वा जिनमते ‘‘ततो गोतमिधातूनी’’ति एत्थ धातुसद्दो लिङ्गविपल्लासे वत्तति ‘‘पब्बतानि वनानि चा’’ति एत्थ पब्बतसद्दो विय, न पनेत्थ वत्तब्बं ‘‘अट्ठिवाचकत्ता नपुंसकनिद्देसो’’ति अट्ठिवाचकत्तेपि ‘‘धातुयो’’ति इत्थिलिङ्गदस्सनतो. भूवादयो सद्दा धातवो. सेय्यथिदं? भू इ कु के तक्क तक तकि सुकइच्चादयो. गणतो ते अट्ठविधा भूवादिगणो रुधादिगणो दिवादिगणो स्वादिगणो कियादिगणो गहादिगणो तनादिगणो चुरादिगणो चाति. इदानि तेसं विकरणसञ्ञिते पच्चये दस्सेस्साम. अनेकविधा हि पच्चया नानप्पकारेसु नामनाम कितनाम समासनाम तद्धितनामाख्यातेसु पवत्तनतो. सङ्खेपतो पन दुविधाव नामपच्चयो आख्यातपच्चयो चाति. तत्रापि आख्यातपच्चया दुविधा विकरणपच्चयनोविकरणपच्चयवसेन. तत्थ विकरणपच्चयो अकारादिसत्तरसविधो अग्गहितग्गहणेन पन्नरसविधो च. नोविकरणपच्चयो पन ख छ सादिनेकविधो. ये रूपनिप्फत्तिया उपकारका अत्थविसेसस्स जोतका वा अजोतका वा लोपनीया वा अलोपनीया वा, ते सद्दा पच्चया.
पटिच्च कारणं तं तं, एन्तीति पच्चयाथ वा;
पटिच्च सद्दनिप्फत्ति, इतो एतीति पच्चया.
नामिकप्पच्चयानं ¶ यो, विभागो आवि हेस्सति;
नामकप्पे यतो तस्मा, न तं वित्थारयामसे.
यो नोविकरणानं तु, पच्चयानं विभागतो;
सो पनाख्यातकप्पम्हि, वित्थारेना’गमिस्सतीति.
इच्चानेकविधेसु पच्चयेसु ‘‘विकरणपच्चया नाम इमे’’ति सल्लक्खेतब्बा. कथं? भूवादिगणतो अपच्चयो होति कत्तरि, रुधादिगणतो अकारिवण्णेकारोकारपच्चया होन्ति कत्तरि, पुब्बमज्झट्ठाने निग्गहीतागमो च, दिवादिगणतो यपच्चयो होति कत्तरि, स्वादिगणतो णु णा उणापच्चया होन्ति कत्तरि, कियादिगणतो नापच्चयो होति कत्तरि, गहादिगणतो प्प ण्हापच्चया होन्ति कत्तरि, तनादिगणतो ओ यिरपच्चया होन्ति कत्तरि, चुरादिगणतो णे णयपच्चया होन्ति कत्तरि.
अकारो च इवण्णो च, ए ओकारा च यो तथा;
णु णा उणा च ना प्प ण्हा-यिरा णे णयपच्चया.
अग्गहितग्गहणेन, एवं पन्नरसे’रिता;
विकरणव्हया एते, पच्चयाति विभावये.
ये एवं निद्दिट्ठेहि विकरणपच्चयेहि तदञ्ञेहि च सप्पच्चया अट्ठविधा धातुगणा सुत्तन्तेसु बहूपकारा, तेस्वायं भूवादिगणो. भू सत्तायं, भूधातु विज्जमानतायं वत्तति. सकम्मिकाकम्मिकासु धातूसु अयं अकम्मिका धातु, न पन ‘‘धम्मभूतो’’तिआदीसु पत्तिअत्थवाचिका अपरा भूधातु विय सकम्मिका. एसा हि परिअभिआदीहि उपसग्गेहि युत्तायेव सकम्मिका भवति, न उप परा पातुआदीहि उपसग्गनिपातेहि युत्तापि. अतो इमिस्सा सिद्धानि रूपानि द्विधा ञेय्यानि अकम्मकपदानि सकम्मकपदानि चाति.
सुद्धकत्तुक्रियापदनिद्देस
तत्र ¶ भवति उब्भवति समुब्भवति पभवति पराभवति सम्भवति विभवति, भोति सम्भोति विभोति पातुभवति पातुब्भवति पातुभोति, इमानि अकम्मकपदानि. एत्थ पातुइति निपातो, सो ‘‘आविभवति तिरोभवती’’तिआदीसु आवि तिरोनिपाता विय भूधातुतो निप्फन्नाख्यातसद्दस्स नेव विसेसकरो, न च सकम्मकत्तसाधको. उइच्चादयो उपसग्गा, ते पन विसेसकरा, न सकम्मकत्तसाधका. येसमत्थो कम्मेन सम्बन्धनीयो न होति, तानि पदानि अकम्मकानि. अकम्मकपदानं यथारहं सकम्मकाकम्मकवसेन अत्थो कथेतब्बो. परिभोति परिभवति, अभिभोति अभिभवति, अधिभोति अधिभवति, अतिभोति अतिभवति, अनुभोति अनुभवति, समनुभोति समनुभवति, अभिसम्भोति अभिसम्भवति, इमानि सकम्मकपदानि. एत्थ परिइच्चादयो उपसग्गा, ते भूधातुतो निप्फन्नाख्यातसद्दस्स विसेसकरा चेव सकम्मकत्तसाधका च. येसमत्थो कम्मेन सम्बन्धनीयो, तानि पदानि सकम्मकानि. सकम्मकपदानं सकम्मकवसेन अत्थो कथेतब्बो, क्वचि अकम्मकवसेनपि. एवं सुद्धकत्तुक्रियापदानि भवन्ति. उद्देसोयं.
तत्र भवतीति होति विज्जति पञ्ञायति सरूपं लभति. उब्भवतीति उप्पज्जति सरूपं लभति. समुब्भवतीति समुप्पज्जति सरूपं लभति. पभवतीति होति सम्भवति. अथ वा पभवतीति यतो कुतोचि सन्दति, न विच्छिज्जति, अविच्छिन्नं होति, तं तं ठानं विसरति. पराभवतीति पराभवो होति ब्यसनं आपज्जति अवुद्धिं पापुणाति. सम्भवतीति सुट्ठु भवति वुद्धिं विरूळ्हिं वेपुल्लं आपज्जति. विभवतीति उच्छिज्जति विनस्सति विपज्जति, विसेसतो वा भवति सम्पज्जति. भोति सम्भोति विभोतीति इमानि ‘‘भवति ¶ सम्भवति विभवती’’ति इमेहि यथाक्कमं समाननिद्देसानि. पातुभवतीति पकासति दिस्सति पञ्ञायति पाकटं होति. पातुब्भवति पातुभोतीति इमानि ‘‘पातुभवती’’ति इमिना समाननिद्देसानि. एवं अकम्मकपदानं यथारहं सकम्मकाकम्मकवसेन अत्थकथनं दट्ठब्बं. एवमुत्तरत्रापि अञ्ञेसम्पि अकम्मकपदानं.
परिभोतिदुकादीसु पन सत्तसु दुकेसु यथाक्कमं द्वे द्वे पदानि समानत्थानि, तस्मा द्वे द्वे पदानियेव गहेत्वा निद्दिसिस्साम. तत्र परिभोति परिभवतीति परं हिंसति पीळेति, अथ वा हीळेति अवजानाति. अभिभोति अभिभवतीति परं अज्झोत्थरति मद्दति. अधिभोति अधिभवतीति परं अभिमद्दित्वा भवति अत्तनो वसं वत्तापेति. अतिभोति अतिभवतीति परं अतिक्कमित्वा भवति. अनुभोति अनुभवतीति सुखदुक्खं वेदेति परिभुञ्जति सुखदुक्खपटिसंवेदी होति. समनुभोति समनुभवतीति सुखदुक्खं सुट्ठु वेदेति सुट्ठु परिभुञ्जति सुट्ठु सुखदुक्खपटिसंवेदी होति. अभिसम्भोति अभिसम्भवतीति परं अज्झोत्थरति मद्दति. एवं सकम्मकपदानं सकम्मकवसेन अत्थकथनं दट्ठब्बं. कत्थचि पन गच्छतीति पवत्ततीति एवं अकम्मकवसेनपि. एवमुत्तरत्रापि अञ्ञेसं सकम्मकपदानं.
अपच्चयो परो होति, भूवादिगणतो सति;
सुद्धकत्तुक्रियाख्याने, सब्बधातुकनिस्सिते.
अयं सुद्धकत्तुक्रियापदानं निद्देसो.
हेतुकत्तुक्रियापदनिद्देस
भावेति विभावेतिसम्भावेति परिभावेति, एवं हेतुकत्तुक्रियापदानि भवन्ति. एककम्मकवसेनेसमत्थो गहेतब्बो ¶ . पच्छिमस्स पन द्विकम्मकवसेनपि. परिभावापेति अभिभावापेति अनुभावापेति, एवम्पि हेतुकत्तुक्रियापदानि भवन्ति. द्विकम्मकवसेनेसमत्थो गहेतब्बो. इच्चेवं द्विधा हेतुकत्तुक्रियापदानि ञेय्यानि, अञ्ञानिपि गहेतब्बानि.
तत्र भावेतीति पुग्गलो भावेतब्बं यं किञ्चि भावेति आसेवति बहुलीकरोति, अथ वा भावेतीति वड्ढेति. विभावेतीति भावेतब्बं यं किञ्चि विभावेति विसेसेन भावेति, विविधेन वा आकारेन भावेति भावयति वड्ढेति, अथ वा विभावेतीति अभावेति अन्तरधापेति. सम्भावेतीति यस्स कस्सचि गुणं सम्भावेति सम्भावयति सुट्ठु पकासेति उक्कंसेति. परिभावेतीति परिभावेतब्बं यं किञ्चि परिभावेति परिभावयति समन्ततो वड्ढेति. एवं एककम्मकवसेनत्थो गहेतब्बो. अथ वा परिभावेतीति वासेतब्बं वत्थुं परिभावेति परिभावयति वासेति गन्धं गाहापेति. एवं द्विकम्मकवसेनापि अत्थो गहेतब्बो. परिभावापेतीति पुग्गलो पुग्गलेन सपत्तं परिभावापेति हिंसापेति, अथ वा परिभावापेतीति हीळापेति अवजानापेति. अभिभावापेतीति पुग्गलो पुग्गलेन सपत्तं अभिभावापेति अज्झोत्थरापेति. अनुभावापेतीति पुग्गलो पुग्गलेन सम्पत्तिं अनुभावापेति परिभोजेति.
पयुत्तो कत्तुना योगे, ठितोयेवाप्पधानिये;
क्रियं साधेति एतस्स, दीपकं सासने पदं.
करणवचनंयेव, येभुय्येन पदिस्सति;
आख्याते कारितट्ठानं, सन्धाय कथितं इदं.
न ¶ नामे कारितट्ठानं, ‘‘बोधेता’’ इतिआदिकं;
‘‘सुनखेहिपि खादापेन्ति’’, इच्चादीनि पदानि च;
आहरित्वान दीपेय्य, पयोगकुसलो बुधो.
तत्रिदं करणवचनं कम्मत्थदीपकं, उपयोगसामिवचनानिपि तद्दीपकानि योजेतब्बानि. कथं? परिभावापेतीति पुग्गलो पुग्गलं सपत्तं परिभावापेतीति, तथा परिभावापेतीति पुग्गलो पुग्गलस्स सपत्तं परिभावापेतीति. सेसानि नयानुसारेन निद्दिसितब्बानि. एवं सब्बानेतानि करणोपयोगसामिवचनानि कम्मत्थदीपकानियेव होन्ति, तस्मा द्विकम्मकवसेनत्थो गहेतब्बो.
अयं हेतुकत्तुक्रियापदानं निद्देसो.
कम्मक्रियापदनिद्देस
भवियते विभवियते परिभवियते अभिभवियते अनुभवियते परिभूयते अभिभूयते अनुभूयते, एवं कम्मुनो क्रियापदानि भवन्ति. अञ्ञथा च भविय्यते विभविय्यते परिभविय्यते अभिभविय्यते अनुभविय्यते परिभुय्यते अभिभुय्यते अनुभुय्यतेति. एत्थ कम्मुनो क्रियापदानियेव कम्मकत्तुनो क्रियापदानि कत्वा योजेतब्बानि. विसुञ्हि कम्मकत्तुनो क्रियापदानि न लब्भन्ति.
तत्र भवियतेति भावेतब्बं यं किञ्चि पुग्गलेन भावियते आसेवियते बहुलीकरियते, अथ वा भवियतेति वड्ढियते. विभवियतेति विभावेतब्बं यं किञ्चि पुग्गलेन विभवियते विसेसेन भवियते, विविधेन ¶ वा आकारेन भवियते वड्ढियते, अथ वा विभवियतेति अभवियते अन्तरधापियते. परिभवियतेति सपत्तो पुग्गलेन परिभवियते हिंसियते, अथ वा परिभवियतेति हीळियते अवजानियते. अभिभवियतेति सपत्तो पुग्गलेन अभिभवियते अज्झोत्थरियते अभिमद्दियते. अनुभवियतेति सम्पत्ति पुग्गलेन अनुभवियते परिभुञ्जियते. परिभूयतेतिआदीनि तीणि ‘‘परिभवियते’’तिआदीहि तीहि समाननिद्देसानि. सेसानि पन यथावुत्तेहि यं कम्ममेव पधानतो गहेत्वा निद्दिसियति पदं, तं कम्मत्थदीपकं. तस्मा कत्तरि एकवचनेन निद्दिट्ठेपि यदि कम्मं बहुवचनवसेन वत्तब्बं, बहुवचनन्तञ्ञेव कम्मुनो क्रियापदं दिस्सति. यदि पनेकवचनवसेन वत्तब्बं, एकवचनन्तञ्ञेव. तथा कत्तरि बहुवचनेन निद्दिट्ठेपि यदि कम्मं एकवचनवसेन वत्तब्बं, एकवचनन्तञ्ञेव कम्मुनो क्रियापदं दिस्सति. यदि पन बहुवचनवसेन वत्तब्बं, बहुवचनन्तञ्ञेव. कथं? भिक्खुना धम्मो भवियते, भिक्खुना धम्मा भवियन्ते, भिक्खूहि धम्मो भवियते, भिक्खूहि धम्मा भवियन्तेति. इमिना नयेन सब्बत्थ कम्मुनो क्रियापदेसु वोहारो कातब्बो. यस्मिं पन कम्मुनो क्रियापदे कम्मत्थदीपके कम्मभूतस्सेवत्थस्स कत्तुभावपरिकप्पो होति, तं कम्मकत्तुत्थदीपकं, तं कम्मुनो क्रियापदतो विसुं न लब्भति. अयं पनेत्थ अत्थविञ्ञापने पयोगरचना. सयमेव परिभवियते दुब्भासितं भणं बालो तप्पच्चया अञ्ञेहि परिभूतोपि, सयमेव अभिभवियते पापकारी निरये निरयपालेहि अभिभूतोपि तथारूपस्स कम्मस्स सयं कतत्ताति. एत्थ हि सयमेव पीयते पानीयं, सयमेव कटो करियतेतिआदीसु विय ¶ सुखाभिसङ्खरणीयता लब्भतेव, ततो कम्मकत्तुता च.
अयं कम्मुनो क्रियापदानं निद्देसो.
भावक्रियापदनिद्देस
भूयते भवियते उब्भवियते, एवं भावस्स क्रियापदानि भवन्ति. अञ्ञथा च भुय्यते भविय्यते उब्भविय्यतेति. तत्र यथा ठीयतेपदस्स ठानन्ति भाववसेन अत्थकथनमिच्छन्ति, एवं भूयतेतिआदीनम्पि भवनन्तिआदिना भाववसेन अत्थकथनमिच्छितब्बं. यथा च ठानं ठिति भवनन्तिआदीहि भाववाचककितन्तनामपदेहि सद्धिं सम्बन्धे छट्ठियोजनमिच्छन्ति, न तथा ठीयते भूयतेतिआदीहि भाववाचकाख्यातपदेहि सद्धिं सम्बन्धे छट्ठियोजना इच्छितब्बा सम्बन्धे पवत्तछट्ठियन्तसद्देहि असम्बन्धनीयत्ता आख्यातिकपदानं. यस्मिं पयोगे यं कम्मुनो क्रियापदेन समानगतिकं कत्वा विना कम्मेन निद्दिसियति क्रियापदं, कत्तुवाचकपदं पन पच्चत्तवचनेन वा करणवचनेन वा निद्दिसियति, तं तत्थ भावत्थदीपकं. न हि सब्बथा कत्तारमनिस्साय भावो पवत्तति. एवं सन्तेपि भावो नाम केवलो भवनलवनपचनादिको धातुअत्थोयेव. अक्खरचिन्तका पन ‘‘ठीयते भूयते’’तिआदीसु भावविसयेसु करणवचनमेव पयुञ्जन्ति ‘‘ननु नाम पब्बजितेन सुनिवत्थेन भवितब्बं सुपारुतेन आकप्पसम्पन्नेना’’तिआदीसु विय, तस्मा तेसं मते ‘‘तेन उब्भवियते’’ति करणवचनेन योजेतब्बं. जिनमतेन पन ‘‘सो भूयते’’तिआदिना पच्चत्तवचनेनेव. सच्चसङ्खेपप्पकरणे हि धम्मपालाचरियेन, निद्देसपाळियं पन धम्मसेनापतिना, धजग्गसुत्तन्ते भगवता च भावपदं पच्चत्तवचनापेक्खवसेनु’च्चारितं.
कथितो ¶ सच्चसङ्खेपे, पच्चत्तवचनेन वे,
‘‘भूयते’’ इति सद्दस्स, सम्बन्धो भावदीपनो.
निद्देसपाळियं ‘‘रूपं, विभोति विभविय्यति’’;
इति दस्सनतो वापि, पच्चत्तवचनं थिरं.
तथा धजग्गसुत्तन्ते, मुनिनाहच्चभासिते;
‘‘सो पहीयिस्सति’’ इति, पाळिदस्सनतोपि च.
पारमितानुभावेन, महेसीनंव देहतो;
सन्ति निप्फादना, नेव, सक्कतादिवचो विय.
पच्चत्तदस्सनेनेव, पुरिसत्तययोजनं;
एकवचनिकञ्चापि, बहुवचनिकम्पि च;
कातब्बमिति नो खन्ति, परस्सपदआदिके.
तस्मा रूपं विभविय्यति, रूपानि विभविय्यन्ति, त्वं विभविय्यसि, तुम्हे विभविय्यथ, अहं विभविय्यामि, मयं विभविय्याम, रूपं विभविय्यते, रूपानि विभविय्यन्ते इच्चेवमादि जिनवचनानुरूपतो योजेतब्बं. अत्रायं पदसोधना –
विभविय्यतीति इदं, कम्मपदसमानकं;
न च कम्मपदं नापि, कम्मकत्तुपदादिकं.
यदि कम्मपदं एतं, पच्चत्तवचनं पन;
कम्मं दीपेय्य करण-वचनं कत्तुदीपकं.
यदि कम्मकत्तुपदं, ‘‘पीयते’’ति पदं विय;
सिया सकम्मकं, नेतं, तथा होतीति दीपये.
यदि कत्तुपदं एतं, विभवतिपदं विय;
विना यपच्चयं तिट्ठे, न तथा तिट्ठते इदं.
न कत्तरि भुवादीनं, गणे यपच्चयो रुतो;
दिवादीनं गणेयेव, कत्तरि समुदीरितो.
न ¶ भूधातु दिवादीनं, धातूनं दिस्सते गणे;
भूवादिकचुरादीनं, गणेसुयेव दिस्सति.
‘‘विभविय्यति’’ इच्चादो, तस्मा यपच्चयो पन;
भावेयेवाति विञ्ञेय्यं, विञ्ञुना समयञ्ञुना.
एत्थ हि पाकटं कत्वा, भावकारकलक्खणं;
दस्सयिस्सामहं दानि, सक्कच्चं मे निबोधथ.
‘‘तिस्सो गच्छति’’इच्चत्र, कत्तारं कत्तुनो पदं;
‘‘धम्मो देसियति’’च्चत्र, कम्मं तु कम्मुनो पदं.
सरूपतो पकासेति, तस्मा ते पाकटा उभो;
तथा विभविय्यतीति-आदिभावपदं पन.
सरूपतो न दीपेति, कारकं भावनामकं;
दब्बभूतं तु कत्तारं, पकासेति सरूपतो.
कत्तारं पन दीपेन्तं, कत्तुसन्निस्सितम्पि तं;
भावं दीपेति स्वाकारो, पच्चयेन विभावितो.
यस्मा च कत्तुभावेन, भावो नाम न तिट्ठति;
कत्ताव कत्तुभावेन, भावट्ठाने ठितो ततो.
यज्जेवं कत्तुवोहारो, भावस्स तु कथं सिया;
‘‘सावकानं सन्निपातो, अहोसि’’इतिआदिसु.
इति चे निस्सयानं तु, वसा निस्सितसम्भवा;
कत्तुट्ठानेपि भावस्स, कत्तुपञ्ञत्ति सिज्झति.
कारके कत्तुकम्मव्हे, क्रियासन्निस्सये यथा;
धारेन्ती आसनथाली, क्रियाधारोति कप्पिता.
तथा भावपदं धीरा, कत्तारं भावनिस्सयं;
दीपयन्तम्पि कप्पेन्ति, भावस्स वाचकं इति.
केचि ¶ अदब्बभूतस्स, भावस्सेकत्ततो ब्रवुं;
भावेदेकवचोवादि-पुरिसस्सेव होतिति.
पाळिं पत्वान तेसं तु, वचनं अप्पमाणकं;
‘‘ते संकिलेसिका धम्मा, पहीयिस्सन्ति’’ इति हि.
पाठो पावचने दिट्ठो, तस्मा एवं वदेमसे;
पच्चत्तदस्सनेनेव, पुरिसत्तययोजनं.
वचनेहि युतं द्वीहि, इच्छितब्बन्ति नो रुचि;
भावे क्रियापदं नाम, पाळियं अतिदुद्दसं;
तस्मा तग्गहणूपायो, वुत्तो एत्तावता मयाति.
अयं भावस्स क्रियापदानं निद्देसो.
एवं सुद्धकत्तुक्रियापदानि हेतुकत्तुक्रियापदानि कम्मुनो क्रियापदानि, भावस्स क्रियापदानि चाति चतुधा, कम्मकत्तुक्रियापदेहि वा पञ्चधा भूधातुतो निप्फन्नानि क्रियापदानि नानप्पकारेन निद्दिट्ठानि, एतानि लोकियानं भावभेदवसेन वोहारभेदो होतीति दस्सनत्थं विसुं विसुं वुत्तानि. अत्थतो पन कम्मकत्तुभावकारकत्तयवसेन तिविधानेव. हेतुकत्ता हि सुद्धकत्तुसङ्खाते कारके तस्सङ्गभावतो सङ्गहमुपगच्छति, तथा कम्मकत्ता कम्मकारके, भावो पन केवलो. सो हि गमनपचनलवनादिवसेनानेकविधोपि क्रियासभावत्ता भेदरहितो कारकन्तरो. एवं सन्तेपि दब्बसन्निस्सितत्ता दब्बभेदेन भिज्जति. तेन पावचने भाववाचकं पदं बहुवचनन्तम्पि दिस्सति. आख्यातिकपदे भावकारकवोहारो निरुत्तिनयं निस्साय गतो, अत्थतो पन भावस्स कारकता नुपपज्जति. सो हि न ¶ किञ्चि जनेति, न च क्रियाय निमित्तं. क्रियानिमित्तभावोयेव हि कारकलक्खणं. इति मुख्यतो वा हेतुतो वा भावस्स कारकता न लब्भति. एवं सन्तेपि सो करणमत्तत्ता कारकं. तथा हि करणं कारो, क्रिया, तदेव कारकन्ति भावस्स कारकता दट्ठब्बा. यस्मा पन क्रियानिमित्तभावोयेव कारकलक्खणं, तस्मा नामिकपदे कारकलक्खणे भावकारकन्ति वोहारं पहाय कत्तुकम्मकरणसम्पदानापादानाधिकरणानं छन्नं वत्थूनं कत्तुकारककम्मकारकन्तिआदि वोहारो करियति वेय्याकरणेहि. एवं निरुत्तिनयं निस्साय वुत्तं भावकारकञ्च द्वे च कम्मकत्तुकारकानीति कारकत्तयं भवति. तद्दीपकञ्चाख्यातिकपदं तिकारकं.
इममत्थञ्हि सन्धाय, वुत्तमाचरियेहिपि;
महावेय्याकरणेहि, निरुत्तिनयदस्सिभि.
‘‘यं तिकालं तिपुरिसं, क्रियावाचि तिकारकं;
अतिलिङ्गं द्विवचनं, तदाख्यातन्ति वुच्चती’’ति.
इध भावकम्मेसु अत्तनोपदुप्पत्तिं केचि अक्खरचिन्तका अवस्समिच्छन्तीति तेसं मतिविभावनत्थमम्हेहि भावकम्मानं क्रियापदानि अत्तनोपदवसेनुद्दिट्ठानि चेव निद्दिट्ठानि च. सब्बानिपि पनेतानि तिकारकानि क्रियापदानि क्रियापदमालमिच्छता परस्सपदत्तनोपदवसेन योजेतब्बानि. पाळिआदीसु हि तिकारकानि क्रियापदानि परस्सपदत्तनोपदवसेन द्विधा ठितानि. सेय्यथिदं? भगवा सावत्थियं विहरति. समाधिज्झानकुसला, वन्दन्ति लोकनायकं. मोनं वुच्चति ञाणं. अत्थाभिसमया धीरो, पण्डितोति पवुच्चति. कथं पटिपन्नस्स पुग्गलस्स रूपं विभोति विभविय्यति. सो ¶ पहीयिस्सति. पण्डुकम्बले निक्खित्तं भासते तपते. पूजको लभते पूजं. पुत्तकामा थियो याचं, लभन्ते तादिसं सुतं. असितो तादि वुच्चते सब्रह्मा. अग्गिजादि पुब्बेव भूयते. सो पहीयेथापि नो पहीयेथाति एवं द्विधा ठितानि. अत्रिदं पाळिववत्थानं –
तिकारकानि सब्बानि, क्रियापदानि पायतो;
परस्सपदयोगेन, दिस्सन्ति पिटकत्तये.
अत्तनोपदयुत्तानि, चुण्णियेसु पदेसु हि;
अतीवप्पानि गाथासु, पदानीति बहूनि तु.
गाथासु चेवितरानि, चुण्णियेसु पदेसु च;
सुबहूनेव हुत्वान, दिस्सन्तीति पकासये.
पदानं निद्देसो पनति अन्तिआदीनं तेसं तेसं वचनानमनुरूपेन योजेतब्बो. एवं तिकारकक्रियापदानि सरूपतो ववत्थानतो निद्देसतो च वेदितब्बानि.
इदानि नोपसग्गाकम्मिकादिवसेन भवतिस्स धातुस्स विनिच्छयं वदाम –
नोपसग्गा अकम्मा च, सोपसग्गा अकम्मिका;
सोपसग्गा सकम्मा च, इति भूति विभाविता.
इदं तु वचनं ‘‘धम्म-भूतो भुत्वा’’तिआदिसु;
पत्तानुभवनत्थं मे, विवज्जेत्वा उदीरितं.
एतेन पन अत्थेन, नोपसग्गसकम्मिकं;
गहेत्वा चतुधा होति, इति ञेय्यं विसेसतो.
नोपसग्गा अकम्मा च, सोपसग्गा अकम्मिका;
भूधातु कारिते सन्ते, एककम्मा भवन्ति हि.
‘‘भावेति ¶ कुसलं धम्मं, विभावेती’’तिमानिध;
दस्सेतब्बानि विञ्ञूहि, सासनञ्ञूहि सासने.
सोपसग्गा सकम्मा तु, कारितप्पच्चये सति;
द्विकम्मायेव होतीति, ञातब्बं विञ्ञुना कथं.
अभिभावेन्ति पुरिसा, पुरिसे पाणजातिकं;
अनुभावेति पुरिसो, सम्पत्तिं पुरिसं इति.
इदं सकम्मकं नाम, अकम्मकमिदं इति;
कथमम्हेहि ञातब्बं, वित्थारेन वदेथ नो.
वित्थारेनेव किं वत्तुं, सक्कोमि एकदेसतो;
कथयिस्सामि सक्कच्चं, वदतो मे निबोधथ.
आख्यातिकपदं नाम, दुविधं समुदीरितं;
सकम्मकमकम्मञ्च, इति विञ्ञू विभावये.
तत्र यस्स पयोगम्हि, पदस्स कत्तुना क्रिया;
निप्फादिता विना कम्मं, न होति तं सकम्मकं.
‘‘पचती’’ति हि वुत्ते तु, येन केनचि जन्तुना;
ओदनं वा पनञ्ञं वा, किञ्चि वत्थुन्ति ञायति.
यस्स पन पयोगम्हि, कम्मेन रहिता क्रिया;
पदस्स ञायते एतं, अकम्मकन्ति तीरये.
‘‘तिट्ठति देवदत्तो’’ति, वुत्ते केनचि जन्तुना;
ठानंव बुद्धिविसयो, कम्मभूतं न किञ्चिपि.
सकम्मकपदं तत्थ, कत्तारं कम्ममेव च;
पकासेति यथायोग-मिति विञ्ञू विभावये.
‘‘ओदनं पचति पोसो, ओदनो पच्चते सयं’’;
इच्चुदाहरणा ञेय्या, अवुत्तेपि अयं नयो.
अकम्मकपदं ¶ नाम, कत्तारं भावमेव च;
यथारहं पकासेति, इति धीरोपलक्खये.
कत्तारं ‘‘तिट्ठति’’च्चत्र, सूचेति भावनामकं;
‘‘उपट्ठीयति’’ इच्चत्र, अवुत्तेपि अयं नयो.
एवं सकम्मकाकम्मं, ञत्वा योजेय्य बुद्धिमा;
तिकम्मकञ्च जानेय्य, करादो कारिते सति.
‘‘सुवण्णं कटकं पोसो, कारेति पुरिस’’न्ति च;
‘‘पुरिसो पुरिसे गामं, रथं वाहेति’’इच्चपि.
एत्थ भवतिधातुम्हि, नयो एसो न लब्भति;
तस्मा द्विकम्मकञ्ञेव, पदमेत्थ विभावितं.
एदिसो च नयो नाम, पाळियं तु न दिस्सति;
एकच्चानं मतेनेव, मया एवं पकासितो.
एत्थ च ‘‘तमेनं राजा, विविधा कम्मकारणा;
कारापेती’’ति यो पाठो, निद्देसे तं सुनिद्दिसे.
‘‘मनुस्सेही’’ति आहरित्वा, पाठसेसं सुमेधसो;
‘‘सुनखेहिपि खादापेन्ति’’, इति पाठस्स दस्सना.
एतं नयं विदू ञत्वा, योजे पाठानुरूपतो;
‘‘सुवण्णं कटकं पोसो, कारेति पुरिसेनि’’ति.
विकरणप्पच्चयाव, वुत्ता एत्थ सरूपतो;
सगणे सगणे तेसं, वुत्तिं दीपेतुमेव च.
‘‘अस्मिं गणे अयं धातु, होती’’ति तेहि विञ्ञुनो;
विञ्ञापेतुञ्च अञ्ञेहि, ञापना पच्चयेहि न.
तथा हि भावकम्मेसु, विहितो पच्चयो तु यो;
अट्ठविधेपि धातूनं, गणस्मिं सम्पवत्तति.
भूधातुजेसु ¶ रूपेसु, असम्मोहाय सोतुनं;
नानाविधो नयो एवं, मया एत्थ पकासितो.
ये लोके अप्पयुत्ता विविधविकरणाख्यातसद्देस्वछेका,
ते पत्वाख्यातसद्दे अविगतविमती होन्ति ञाणीपि तस्मा;
अच्चन्तञ्ञेव धीरो सपरहितरतो सासने दळ्हपेमो,
योगं तेसं पयोगे पटुतरमतितं पत्थयानो करेय्य.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु
विञ्ञूनं कोसल्लत्थाय कते सद्दनीतिप्पकरणे
सविकरणाख्यातविभागो नाम
पठमो परिच्छेदो.