📜
१०. लिङ्गत्तयमिस्सकनामिकपदमाला
अधिकूनकतो चेक-क्खरतो च इतो परं;
तीणि लिङ्गानि मिस्सेत्वा, पदमालमनाकुलं.
नानासुखुमसङ्केत-गतेस्वत्थेसु विञ्ञुनं;
गम्भीरबुद्धिचारत्थं, पवक्खामि यथाबलं.
इत्थी थी च पभा भा च, गिरा रा पवनं वनं;
उदकञ्च दकं कञ्च, वितक्को इति चादयो.
भू ¶ भूमि चेव अरञ्ञं, अरञ्ञानीति चादयो;
पञ्ञा पञ्ञाणं ञाणञ्च, इच्चादी च तिधा सियुं.
को वि सा चेव भा रा च, थी धी कु भू तथेव कं;
खं गो मो मा च सं यं तं, किमिच्चादी च एकिकाति.
अयं लिङ्गत्तयमिस्सको नामिकपदमालाउद्देसो. तत्र इत्थी, इत्थी, इत्थियो. इत्थिं…पे… भोतियो इत्थियो.
थी थी, थियो. थिं, थी, थियो. थिया, थीहि, थीभि. थिया, थीनं. थिया, थीहि, थीभि. थिया, थीनं. थिया, थियं, थीसु. भोति थि, भोतियो थी, भोतियो थियो. एत्थ –
‘‘कुक्कुटा मणयो दण्डा, थियो च पुञ्ञलक्खणा;
उप्पज्जन्ति अपापस्स, कतपुञ्ञस्स जन्तुनो;
थिया गुय्हं न संसेय्य; थीनं भावो दुराजानो’’ति
आदीनि निदस्सनपदानि.
पभा, पभा, पभायो. पभं…पे… भोतियो पभायो.
भा, भा, भायो. भं, भा, भायो. भाय, भाहि, भाभि. भाय, भानं. भाय, भाहि, भाभि. भाय, भानं. भाय, भायं, भासु. भोति भे, भोतियो भा, भोतियो भायो. एत्थ च ‘‘भाकरो भानु’’इच्चादीनि निदस्सनपदानि.
गिरा ¶ , गिरा, गिरायो. गिरं…पे… भोतियो गिरायो. ‘‘वाचा गिरा ब्यप्पथो. ये वोहं कित्तयिस्सामि, गिराहि अनुपुब्बसो’’ति इमानि गिरासद्दस्स इत्थिलिङ्गभावे निदस्सनपदानि.
सुवण्णवाचको रासद्दो पुल्लिङ्गो, इध पन सद्दवाचको रासद्दो इत्थिलिङ्गो.
रा, रा, रायो. रं, रा, रायो. राय, राहि, राभि. राय, रानं. राय, राहि, राभि. राय, रानं. राय, रायं, रासु. भोति रे, भोतियो रा, भोतियो रायो.
रा वुच्चति सद्दो. अग्गञ्ञसुत्तटीकायञ्हि ‘‘रा सद्दो तियति छिज्जति एत्थाति रत्ति, सत्तानं सद्दस्स वूपसमकालो’’ति वुत्तं. तस्मा रासद्दस्स सद्दवाचकत्ते ‘‘रत्ती’’ति पदं निदस्सनं.
पवनं, पवनानि, पवना. पवनं, पवनानि, पवने.
वनं, वनानि, वना. वनं, वनानि, वने. सेसं सब्बं नेय्यं.
पवन वनसद्दा कदाचि समानत्था कदाचि भिन्नत्था. ते हि अरञ्ञवाचकत्ते समानत्था ‘‘ते धम्मे परिपूरेन्तो, पवनं पाविसिं तदा. सपुत्तो पाविसिं वन’’न्तिआदीसु. यथाक्कमं पन ते वायुतण्हावनवाचकत्ते भिन्नत्था ‘‘परमदुग्गन्धपवनविचरिते. छेत्वा वनञ्च वनथं, निब्बना होथ भिक्खवो’’तिआदीसु.
उदकं, उदकानि, उदका. उदकं, उदकानि, उदके.
दकं, दकानि, दका. दकं, दकानि, दके. सेसं सब्बं नेय्यं.
‘‘अम्बपक्कं ¶ दकं सीतं. थलजा दकजा पुप्फा’’तिआदीनेत्थ निदस्सनपदानि. ‘‘नीलोदं वनमज्झतो. महोदधि. उदबिन्दुनिपातेन, उदकुम्भोपि पूरती’’ति पाळिप्पदेसेसु पन समासन्तगतनामत्ता उदसद्देनेव उदकत्थो वुत्तो ‘‘रित्तस्साद’’न्ति वत्तब्बट्ठाने ‘‘रित्तस्स’’न्ति सद्देन रित्तस्सादत्थो विय. पाळियञ्हि केवलो उदसद्दो न दिट्ठपुब्बो. अत्थि चे, सुट्ठु मनसि कातब्बो.
कं, कानि, का. कं, कानि, के. केन, केहि, केभि. कस्स, कानं. का, कस्मा, कम्हा, केहि, केभि. कस्स, कानं. के, कस्मिं, कम्हि, केसु. भो क, भवन्तो का, भवन्तो कानि. भोसद्देन वा बहुवचनं योजेतब्बं ‘‘भो कानि, भो का’’ति.
एत्थ कं वुच्चति उदकं सीसं सुखञ्च. अत्र ‘‘कन्तारो कन्दरो केवट्टा केसा करुणा नाको’’तिआदीनि पयोगानि वेदितब्बानि. तत्र कन्तारोति कं वुच्चति उदकं, तेन तरितब्बो अतिक्कमितब्बोति कन्तारो, निरुदकप्पदेसो. चोरकन्तारन्तिआदीसु पन रूळ्हिया दुग्गमनट्ठानेपि कन्तारसद्दो पवत्ततीति दट्ठब्बं. कन्दरोति एत्थापि कं वुच्चति उदकं, तेन दारितो भिन्नोति कन्दरो. केवट्टातिआदीसु पन के उदके वत्तनतो गहणत्थं पवत्तनतो केवट्टा. के सीसे सेन्ति उप्पज्जन्तीति केसा. कं सुखं रुन्धतीति करुणा. नाकोति सग्गो. कन्ति हि सुखं, न कं अकं, दुक्खं, तं नत्थि एत्थाति नाकोति अत्थो गहेतब्बो ¶ . यथेत्थ इत्थीसद्दादीनं नामिकपदमाला योजिता, एवं ‘‘वितक्को विचारो आभा पदीपो’’तिआदीनम्पि योजेतब्बा.
भू, भू, भुयो. भुं, भू, भुयो. भुया, भूहि, भूभि. भुया, भूनं. भुया, भूहि, भूभि. भुया, भूनं. भुया, भुयं, भूसु. भोति भु, भोतियो भू, भोतियो भुयो. एत्थ च ‘‘भूरुहो भूपालो भूभुजो भूतल’’न्ति निदस्सनपदानि.
भूमि, भूमी, भूमियो; सेसं वित्थारेतब्बं;
अरञ्ञं, अरञ्ञानि, अरञ्ञा; सेसं वित्थारेतब्बं.
अरञ्ञानी वुच्चति महाअरञ्ञं, ‘‘गहपतानी’’ति पदमिव इनीपच्चयवसेन साधेतब्बं पदं इत्थिलिङ्गञ्च. ‘‘अरञ्ञानी’’ति हि अट्ठकथापाठोपि दिस्सति.
अरञ्ञानी, अरञ्ञानी, अरञ्ञानियो. अरञ्ञानिं, अरञ्ञानी, अरञ्ञानियो. अरञ्ञानिया, अरञ्ञानीहि, अरञ्ञानीभि. अरञ्ञानिया, अरञ्ञानीनं. अरञ्ञानिया, अरञ्ञानीहि, अरञ्ञानीभि. अरञ्ञानिया, अरञ्ञानीनं. अरञ्ञानिया, अरञ्ञानियं, अरञ्ञानीसु. भोति अरञ्ञानि, भोतियो अरञ्ञानी, भोतियो अरञ्ञानियो.
यथेत्थ उत्तराधिकवसेन योजिता, एवं ‘‘सभा, सभाय’’न्तिआदीसुपि योजेतब्बा. सभायन्ति सभा एव ¶ , लिङ्गब्यत्तयवसेन पन एवं वुत्तं. ‘‘सभाये वा द्वारमूले वा वत्थब्ब’’न्ति पाळि एत्थ निदस्सनं.
पञ्ञा, पञ्ञा, पञ्ञायो. पञ्ञं, पञ्ञा, पञ्ञायो. पञ्ञाय.
पञ्ञाणं, पञ्ञाणानि, पञ्ञाणा. पञ्ञाणं, पञ्ञाणानि, पञ्ञाणे. पञ्ञाणेन.
‘‘तथा हि भन्ते भगवतो सीलपञ्ञाणं. साधु पञ्ञाणवा नरो’’तिआदीनेत्थ निदस्सनपदानि.
ञाणं, ञाणानि, ञाणा. ञाणं, ञाणानि, ञाणे. ञाणेन. सेसं सब्बं नेय्यं. ‘‘अग्गि अग्गिनि गिनि’’इच्चादीसुपि उत्तराधिकवसेन नामिकपदमाला योजेतब्बा.
को वी सादीसुपि एकक्खरेसु को वुच्चति ब्रह्मा वातो च सरीरञ्च, तस्स तब्बाचकत्ते इमे पयोगा. सेय्यथिदं?
‘‘जिनेन येन आनीतं, लोकस्स अमितं हितं;
तस्स पादम्बुजं वन्दे, कमोळिअलिसेवितं.
ककुधरुक्खो. करजकायो’’ इच्चेवमादयो. तत्थ कमोळिअलिसेवितन्ति वन्दन्तानं अनेकसतानं ब्रह्मानं मोळिभमरसेवितन्ति कवयो इच्छन्ति. ककुधरुक्खोति एत्थ पन को वुच्चति वातो, तस्स यो कुज्झति, वातरोगापनयनवसेन तं निवारेति, तस्मा सो रुक्खो ककुधोति वुच्चतीभि आचरिया. करजकायोति एत्थ तु को वुच्चति सरीरं, तत्थ पवत्तो रजो करजो. किं तं ¶ ? सुक्कसोणितं. तञ्हि ‘‘रागो रजो, न च पन रेणु वुच्चती’’ति एवं वुत्तरागरजफलत्ता सरीरवाचकेन कसद्देन विसेसेत्वा फलवोहारेन ‘‘करजो’’ति वुच्चति. तेन सुक्कसोणितसङ्खातेन करजेन सम्भूतो कायो करजकायोति आचरिया. तथा हि ‘‘कायो मातापेत्तिकसम्भवो’’ति वुत्तो, महाअस्सपूरसुत्तटीकायं पन ‘‘करियति गब्भासये खिपियतीति करो, सम्भवो. करतो जातोति करजो, मातापेत्तिकसम्भवोति अत्थो. मातुआदीनं सण्ठापनवसेन करतो जातोति अपरे, उभयथापि करजकायन्ति चतुसन्ततिरूपमाहा’’ति वुत्तं. अयं पनत्थो इध नाधिप्पेतो, पुरिमोयेवत्थो अधिप्पेतो कसद्दाधिकारत्ता.
को, का. कं, के. केन, केहि, केभि. कस्स, कानं. का, कस्मा, कम्हा, केहि, केभि. कस्स, कानं. के, कस्मिं, कम्हि, केसु. भो क, भवन्तो का.
तत्र वि वुच्चति पक्खी. तथा हि पक्खीनं इस्सरो सुपण्णराजा विन्दोति कथियति. एतमत्थञ्हि सन्धाय पुब्बाचरियेनपि अयं गाथा भासिता –
‘‘सद्धानते मुद्धनि सण्ठपेमि, मुनिन्द निन्दापगतं तवग्गं;
देविन्दनागिन्दनरिन्दविन्द-न तं विभिन्नं चरणारविन्द’’न्ति.
तत्थ वीनं इन्दोति विन्दो, पक्खिजातिया जातानं सुपण्णानं राजाति अत्थो.
विं, वी, वयो. विं, वी, वयो. विना, वीहि, वीभि. विस्स, विनो, वीनं. विना, विस्मा, विम्हा, वीहि, वीभि. विस्स, विनो, वीनं. विस्मिं, विम्हि, वीसु. भो वि, भवन्तो वयो.
सा ¶ वुच्चति सुनखो, ‘‘माता मे अत्थि, सा मया पोसेतब्बा’’तिआदीसु पन सासद्दो सब्बनामिकपरियापन्नो परम्मुखवचनो तसद्देन सम्भूतो दट्ठब्बो. सासद्दस्स भा रा थी भू कसद्दानञ्च नामिकपदमाला हेट्ठा पकासिता.
धी वुच्चति पञ्ञा. एत्थ च ‘‘अमच्चे तात जानाहि, धीरे अत्थस्स कोविदे’’ति. ‘‘धीमा, धीमति, सुधी, सुधिनी, धीयुत्त’’न्ति च आदीनि निदस्सनपदानि.
धी, धी, धियो. धिं, धी, धियो. धिया, धीहि, धीभि. धिया, धीनं. धिया, धीहि, धीभि. धिया, धीनं. धिया, धियं, धीसु. भोति धि, भोतियो धी, भोतियो धियो.
कु वुच्चति पथवी. एत्थ च ‘‘कुदालो. कुमुदं. कुञ्जरो’’ति इमानि निदस्सनपदानि. तत्र कुं पथविं दालयति पदालेति भिन्दति एतेनाति कुदालो. कुयं पथवियं मोदतीति कुमुदं. कुं जरतीति कुञ्जरो. तथा हि विमानवत्थुअट्ठकथायं वुत्तं ‘‘कुं पथविं तदभिघातेन जरयतीति कुञ्जरो’’ति.
कु, कू, कुयो. कुं, कू, कुयो. कुया, कूहि, कूभि. कुया, कूनं. कुया, कूहि, कूभि. कुया, कूनं. कुया, कुयं, कूसु. भोति कु, भोतियो कू, भोतियो कुयो.
ख’मिन्द्रियं पकथितं, ख’माकासमुदीरितं;
सग्गट्ठानम्पि खं वुत्तं, सुञ्ञत्तम्पि च खं मतं.
तत्रिन्द्रियं ¶ चक्खुविञ्ञाणादीनं गतिनिवासभावतो ‘‘ख’’न्ति वुच्चति, आकासं विवित्तट्ठेन. सग्गो कतसुचरितेहि एकन्तेन गन्तब्बताय ‘‘ख’’न्ति सङ्खं गच्छति. ‘‘खगो यथा हि रुक्खग्गे, निलीयन्तोव साखिनो. साखं घट्टेती’’ति च, ‘‘खे निम्मितो अचरि अट्ठसतं सयम्भू’’ति च आदि एत्थ निदस्सनं.
खं, खानि, खा. खं, खानि, खे. खेन, खेहि, खेभि. खस्स, खानं. खा, खस्मा, खम्हा, खेहि, खेभि. खस्स, खानं. खे, खस्मिं, खम्हि, खेसु. भो ख, भवन्तो खानि, भवन्तो खा.
गोसद्दस्स अत्थुद्धारो वुच्चते –
गो गोणे चिन्द्रिये भूम्यं, वचने चेव बुद्धियं;
आदिच्चे रस्मियञ्चेव, पानीयेपि च वत्तते;
तेसु अत्थेसु गोणे थि-पुमा च इतरे पुमा.
तथा हि ‘‘गोसु दुय्हमानासु गतो. गोपञ्चमो’’तिआदीसु गोसद्दो गोणे वत्तति. गोचरोति एत्थिन्द्रियेपि वत्तति गावो चक्खादीनिन्द्रियानि चरन्ति एत्थाति गोचरो. तथा हि पोराणा कथयिंसु ‘‘गावो चरन्ति एत्थाति गोचरो, गोचरो विय गोचरो, अभिण्हं चरितब्बट्ठानं. गावोवाचक्खादीनिन्द्रियानि, तेहि चरितब्बट्ठानं गोचरो’’ति. ‘‘गोमतिं गोतमं नमे’’ति पोराणकविरचनायं पन पथवियं वत्तति. ‘‘भूरिपञ्ञं गोतमं सम्मासम्बुद्धंवन्दामी’’ति हि अत्थो. तथा सुत्तनिपातट्ठकथायवासेट्ठसुत्तसंवण्णनप्पदेसे ‘‘गोरक्खन्ति खेत्तरक्खं, कसिरक्खन्ति वुत्तं होति. पथवी हि ‘‘गो’’ति वुच्चति, तप्पभेदो च खेत्त’’न्ति वुत्तं.
‘‘गोत्तवसेन ¶ गोतमो’’ति एत्थ तु वचने बुद्धियञ्च वत्तति. तेनाहु पोराणा ‘‘गं तायतीति गोत्तं. गोतमोति हि पवत्तमानं गं वचनं बुद्धिञ्च तायति एकंसिकविसयताय रक्खतीति गोत्तं. यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्खातो अत्थो तानि तायति रक्खतीति वुच्चति. को पन सोति? अञ्ञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्ञरूपन्ति दट्ठब्ब’’न्ति. तथा हि तंगोत्तजाता सुद्धोदनमहाराजादयोपि गोतमोत्वेव वुच्चन्ति. भेन भगवा अत्तनो पितरं सुद्धोदनमहाराजानं ‘‘अतिक्कन्तवरा खो गोतम तथागता’’ति अवोच. वेस्सवणोपि महाराजा भगवन्तं ‘‘विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतम’’न्ति अवोच, आयस्मापि वङ्गीसो आयस्मन्तं आनन्दं ‘‘साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतमा’’ति अवोच. एवं इदं सामञ्ञरूपं गं तायतीति गोत्तन्ति वुत्तं. तं पन गोतमगोत्तकस्सपगोत्तादिवसेन बहुविधं.
तथा गोसद्दो आदिच्चे वत्तति. ‘‘गोगोत्तं गोतमं नमे’’ति पोराणकविरचना एत्थ निदस्सनं, आदिच्चबन्धुं गोतमं सम्मासम्बुद्धं वन्दामीति अत्थो. आदिच्चोपि हि गोतमगोत्ते जातो भगवापि, एवं तेन समानगोत्तताय तत्थ तत्थ ‘‘आदिच्चबन्धू’’तिआदिना भगवतो थोमना दिस्सति ‘‘पुच्छामि तं आदिच्चबन्धु, विवेकं सन्तिपदञ्च महेसी’’ति च, ‘‘वन्दे जेतवनं निच्चं, विहारं रविबन्धुनो’’ति च, ‘‘लोकेकबन्धु’मरविन्दसहायबन्धु’’न्ति च. ‘‘उण्हगू’’ति एत्थ पन गोसद्दो रस्मियं ¶ वत्तति. उण्हा गावो रस्मियो एतस्साति उण्हगू, सूरियो. पुब्बाचरियापि हि छन्दोविचितिसत्थे इममेवत्थं ब्याकरिंसु.
‘‘गोसीतचन्दन’’न्ति एत्थ पानीये वत्तति. गोसद्देन हि जलं वुच्चति. गो विय सीतं चन्दनं, तस्मिं पन उद्धनतो उद्धरितपक्कुथिततेलम्हि पक्खित्ते तङ्खणञ्ञेव तं तेलं सुसीतलं होति.
एत्थेके वदन्ति ‘‘कस्मा भो ‘गोपदत्थे वत्तमानो गोसद्दो इत्थिलिङ्गो चेव पुल्लिङ्गो चा’ति वदथ, कस्मा च पन ‘इन्द्रियपथवीवचनबुद्धिसूरियरस्मिपानीयेसु वत्तमानो पुल्लिङ्गो’ति वदथ, एतेसु सूरियत्थे वत्तमानो पुल्लिङ्गो होतु, ननु इन्द्रियवचनपानीयेसु वत्तमानेन पन गोसद्देन नपुंसकलिङ्गेन भवितब्बं, पथवीबुद्धिरस्मीसु वत्तमानेन इत्थिलिङ्गेन भवितब्बं इन्द्रियादिपथवादिपदत्थेसु वत्तमानानं इन्द्रियसद्दादिपथवीसद्दादीनं नपुंसकित्थिलिङ्गवसेन निद्देसस्स दस्सनतो’’ति? तन्न, नियमाभावतो. इत्थिपदत्थे वत्तमानस्सापि हि सतो कस्सचि सद्दस्स पुल्लिङ्गवसेन निद्देसो दिस्सति यथा ‘‘ओरोधो’’ति. पुरिसपदत्थे वत्तमानस्सापि च सतो कस्सचि इत्थिलिङ्गवसेन निद्देसो दिस्सति, यथा ‘‘अत्थकामोसि मे यक्ख, हितकामासि देवते’’ति. इत्थिपुरिसपदत्थेसु पन अवत्तमानानम्पि सतं केसञ्चि सद्दानं एकस्मिंयेव ञाणादिअत्थे वत्तमानानं इत्थिपुमनपुंसकलिङ्गवसेन निद्देसो दिस्सति यथा ‘‘पञ्ञा अमोहो ञाण’’न्ति, ‘‘तटंतटीतटो’’ति च. तथा हि अनित्थिभूतोपि समानो ‘‘मातुला’’ति इत्थिलिङ्गवसेन रुक्खोपि ¶ नामं लभति, तब्बसेन नगरम्पि. तेनाह चक्कवत्तिसुत्तटीकायं ‘‘मातुलाति इत्थिलिङ्गवसेन लद्धनामो एको रुक्खो, ताय आसन्नप्पदेसे मापितत्ता नगरम्पि ‘मातुला’त्वेव पञ्ञायित्थ. तेन वुत्तं मातुलायन्ति एवंनामके नगरे’’ति.
गोसद्दस्स नामिकपदमाला हेट्ठा पकासिता.
मो वुच्चति चन्दो, अट्ठकथायं पन ‘‘मा वुच्चति चन्दो’’ति आकारन्तपाठो दिस्सति, ओकारन्तपाठेन तेन भवितब्बं सक्कटभासाय एकक्खरकोसतो नयं गहेत्वा ‘‘मो सिवो चन्दिमा चेवा’’ति ओकारन्तवसेन वत्तब्बत्ता. एत्थ च ओकारन्तवसेन वुत्तस्स मसद्दस्स चन्दवाचकत्ते ‘‘पुण्णमी, पुण्णमा’’ति च निदस्सनपदानि. तत्थ पुण्णो मो एत्थाति पुण्णमी, एवं पुण्णमा, रत्तापेक्खं इत्थिलिङ्गवचनं. एत्थ पन ‘‘विसाखपुण्णमाय रत्तिया पठमयामेपुब्बेनिवासं अनुस्सरी’’ति इदं निदस्सनं. एत्थ सिया – यदि ‘‘पुण्णमा’’ति अयंसद्दो रत्तापेक्खो इत्थिलिङ्गो.
‘‘पुण्णमाये यथा चन्दो, परिसुद्धो विरोचति;
तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.
अन्वद्धमासे पन्नरसे, पुण्णमाये उपोसथे;
पच्चयं नागमारुय्ह, दानं दातुमुपागमि’’न्ति
आदीसु कथं ‘‘पुण्णमाये’’ति पदसिद्धीति? यकारस्स येकारादेसवसेन. धम्मिस्सरेन हि भगवता ‘‘पुण्णमाया’’ति वत्तब्बे ‘‘पुण्णमाये’’ति वदता यकारस्स ठाने येकारो पठितो इत्थिलिङ्गविसये त्ताकारस्स ठाने त्तेकारो ¶ विय, नीकारस्स ठाने नेकारो विय च. तथा हि यथा ‘‘अब्ययतं विलपसि विरत्ते कोसियायने’’ति इमस्मिं राधजातके ‘‘विरत्ता’’ति वत्तब्बे ‘‘विरत्ते’’ति वदन्तेन त्ताकारस्स ठाने त्तेकारो पठितो, ‘‘कोसियायनी’’ति च वत्तब्बे ‘‘कोसियायने’’ति वदन्तेन नीकारस्स ठाने नेकारो पठितो. एवं ‘‘पुण्णमाया’’ति वत्तब्बे ‘‘पुण्णमाये’’ति वदता यकारस्स ठाने येकारो पठितो. यथा च ‘‘दक्खिताये अपराजितसङ्घ’’न्ति इमस्मिं महासमयसुत्तप्पदेसे ‘‘दक्खिताया’’ति वत्तब्बे ‘‘दक्खिताये’’ति वदता यकारस्स ठाने येकारो पठितो, एवमिधापि. यथा पन ‘‘सभाये वा द्वारमूले वा’’ति एत्थ ‘‘सभाय’’न्ति लिङ्गब्यत्तयवसेन सभा वुत्ता, न तथा इध ‘‘पुण्णमाय’’न्ति लिङ्गब्यत्तयेन पुण्णमा वुत्ता, अथ खो ‘‘पुण्णमा’’ति आकारन्तित्थिलिङ्गवसेन वुत्ता. तथा हि ‘‘पुण्णमायो’’ति पदं यकारट्ठाने येकारुच्चारणवसेन सम्भूतं भुम्मवचनन्ति दट्ठब्बं.
मा वुच्चति सिरी. तथा हि विद्वमुखमण्डनटीकायं ‘‘मालिनी’’ति पदस्सत्थं वदता ‘‘मा वुच्चति लक्खी, अलिनी भमरी’’ति वुत्तं. लक्खीसद्दो च सिरीसद्देन समानत्थो, तेन ‘‘मा वुच्चति सिरी’’ति अत्थो अम्हेहि अनुमतो, तथा पोराणेहिपि ‘‘मं सिरिं धारेति विदधाति चाति मन्धाता’’ति अत्थो पकासितो, तस्मा ‘‘मालिनी मन्धाता’’ति च इमानेत्थ निदस्सनपदानि. तत्र पुल्लिङ्गस्स ताव मसद्दस्स अयं नामिकपदमाला –
मो, मा. मं, मे. मेन, मेहि, मेभि. मस्स, मानं. मा, मस्मा, मम्हा, मेहि, मेभि. मस्स, मानं. मे, मस्मिं, मम्हि, मेसु. भो म, भवन्तो मा.
अयं ¶ पन इत्थिलिङ्गस्स मासद्दस्स नामिकपदमाला –
मा, मा, मायो. मं, मा, मायो. माय, माहि, माभि. माय, मानं. माय, माहि, माभि. माय, मानं. माय, मायं, मासु. भोति मे, भोतियो मायो.
एत्थ पन सिरीवाचको मासद्दो च सद्दवाचको रासद्दो चाति इमे समानगतिका एकक्खरत्ता निच्चमाकारन्तपकतिकत्ता इत्थिलिङ्गत्ता च.
तत्र सं वुच्चति सन्तचित्तो पुरिसो. यं लोके ‘‘सप्पुरिसो’’ति च, ‘‘अरियो’’ति च, ‘‘पण्डितो’’ति च वदन्ति, तस्सेतं अधिवचनं यदिदं ‘‘स’’न्ति. एवं सप्पुरिसारियपण्डितवाचकस्स संसद्दस्स पच्चत्तवचनवसेन अत्थिभावे ‘‘समेति असता अस’’न्ति इदं पयोगनिदस्सनं. एत्थ हि ‘‘न सं अस’’न्ति समासचिन्ताय सप्पुरिसासप्पुरिसपदत्था सं असंसद्देहि वुत्ताति ञायन्ति, तस्मा ‘‘सप्पुरिसपदत्थो पच्चत्तवचनेन संसद्देन वुत्तो नत्थी’’ति वचनं न वत्तब्बं. ये ‘‘नत्थी’’ति वदन्ति, तेसं वचनं न गहेतब्बं. नामिकपदमाला पनस्स ‘‘सं, सन्तं, सन्ते’’तिआदिना हेट्ठा पकासिता. नपुंसकलिङ्गत्ते सं वुच्चति धनं, ‘‘मनुस्सस्सं. परस्सं. सब्बस्सं. सब्बस्सहरणं. परस्सहरण’’न्तिआदीनेत्थ निदस्सनपदानि. तत्थ मनुस्सस्स सं मनुस्सस्सं. एवं परस्स सं परस्सं. सब्बस्स सं सब्बस्सं. तस्स हरणं परस्सहरणं सब्बस्सहरणन्ति समासो. तथा सं वुच्चति सुखं सन्ति च. वुत्तञ्हि तब्बाचकत्तं पोराणकविरचनायं –
‘‘देवदेवो ¶ संदेही नो, हीनो देवातिदेहतो;
हतोपपातसंसारो, सारो सं देतु देहिन’’न्ति.
तस्मा अयमेत्थ गाथा, ‘‘सकललोकसङ्करो दीपङ्करो’’ति एत्थ ‘‘सङ्करो’’ति पदञ्चनिदस्सनं. ‘‘सं, सानि, सा. सं, सानि, से. सेन’’इच्चादि पुब्बे पकासितनयेन ञेय्यं. एत्थ च सोतूनं सुगतमतवरे कोसल्लजननत्थं समासन्तगतस्स संसद्दस्स नामिकपदमालं परिपुण्णं कत्वा कथयाम –
मनुस्सस्सं, मनुस्सस्सानि, मनुस्सस्सा. मनुस्सस्सं, मनुस्सस्सानि, मनुस्सस्से. मनुस्सस्सेन, मनुस्सस्सेहि, मनुस्सस्सेभि. मनुस्सस्सस्स, मनुस्सस्सानं. मनुस्सस्सा, मनुस्सस्सस्मा, मनुस्सस्सम्हा, मनुस्सस्सेहि, मनुस्सस्सेभि. मनुस्सस्सस्स, मनुस्सस्सानं. मनुस्सस्से, मनुस्सस्सस्मिं, मनुस्सस्सम्हि, मनुस्सस्सेसु. भो मनुस्सस्स, भोन्तो मनुस्सस्सानि, मनुस्सस्सा. एस नयो ‘‘परस्सं सब्बस्स’’न्तिआदीसुपि, सब्बानेतानि पदानि अभिधेय्यलिङ्गानीति गहेतब्बानि.
यं तं किमितिसद्दानं, नाममालं पनत्तरि;
सब्बनामपरिच्छेदे, पकासिस्सं तिलिङ्गतो.
इच्चेवं हेट्ठा उद्दिट्ठानं को वि सादीनं नामिकपदमाला सद्धिं अत्थन्तरनिदस्सनपदेहि विभत्ता. तत्रिदं लिङ्गववत्थानं –
को वि सा होन्ति पुल्लिङ्गे, भा रा थी धी कु भू थियं;
कं खं नपुंसके गो तु, पुमे चेवित्थिलिङ्गके.
मो पुमे इत्थिलिङ्गे मा, सं पुमे च नपुंसके;
यं तं किमिति सब्बत्र, लिङ्गेस्वेव पवत्तरे.
इतो अञ्ञानिपि एकक्खरानि उपपरिक्खित्वा गहेतब्बानि.
एवं ¶ विञ्ञूनं नयञ्ञूनं सद्दरचनाविसये परमविसुद्धविपुलबुद्धिपटिलाभत्थं परमसण्हसुखुमत्थेसु पयोगेसु असम्मोहत्थं सुवण्णतले सीहविजम्भनेन केसरीसीहस्स विजम्भनमिव तेपिटके बुद्धवचने ञाणविजम्भनेन विजम्भनत्थञ्च अधिकूनेकक्खरवसेन लिङ्गत्तयं मिस्सेत्वा नामिकपदमाला विभत्ता.
सद्दे भवन्ति कुसला न तु केचि अत्थे,
अत्थे भवन्ति कुसला न तु केचि सद्दे.
कोसल्लमेव परमं दुभयत्थ तस्मा,
योगं करेय्य सततं मतिमा वरन्ति.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु
विञ्ञूनं कोसल्लत्थाय कते सद्दनीतिप्पकरणे
लिङ्गत्तयमिस्सको नामिकपदमालाविभागो
दसमो परिच्छेदो.