📜
११. वाच्चाभिधेय्यलिङ्गादिपरिदीपननामिकपदमाला
वाच्चाभिधेय्यलिङ्गादि-वसेनपि इतो परं;
भासिस्सं पदमालायो, भासितस्सानुरूपतो.
तत्थ वाच्चलिङ्गानीति अप्पधानलिङ्गानि, गुणनामसङ्खातानि वा लिङ्गानि. अभिधेय्यलिङ्गानीति पधानलिङ्गानि, गुणीपदसङ्खातानि वा लिङ्गानि. यस्मा पन तेसु वाच्चलिङ्गानि नाम अभिधेय्यलिङ्गानुवत्तकानि भवन्ति, तस्मा सब्बानि भूधातुमयानि च वाच्चलिङ्गानि अभिधेय्यलिङ्गानुरूपतो योजेतब्बानि. तेसं भूधातुमयानि वाच्चलिङ्गानि सरूपतो नामिकपदमालाय अयोजितानिपि तत्थ तत्थ नयतो योजितानि ¶ , तस्मा न दानि दस्सेस्साम. अभूधातुमयानिपि किञ्चापि नयतो योजितानि, तथापि सोतारानं पयोगेसु कोसल्लजननत्थं कथयाम, नामिकपदमालञ्च नेसं दस्सेस्साम किञ्चि पयोगं वदन्ता.
दीघो रस्सो नीलो पीतो,
सुक्को कण्हो सेट्ठो पापो;
सद्धो सुद्धो उच्चो नीचो,
कतोतीतो इच्चादीनि.
दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;
दीघो बालान संसारो, सद्धम्मं अविजानतं.
दीघो, दीघा. दीघं, दीघे. दीघेन, दीघेहि, दीघेभि. दीघस्स, दीघानं. दीघा, दीघस्मा, दीघम्हा, दीघेहि, दीघेभि. दीघस्स, दीघानं. दीघे, दीघस्मिं, दीघम्हि, दीघेसु. भो दीघ, भवन्तो दीघा. ‘‘दीघाति मं पक्कोसेय्याथा’’ति इदमेत्थ निदस्सनं.
दीघा, दीघा, दीघायो. दीघं, दीघा, दीघायो. दीघाय. सेसं कञ्ञानयेन ञेय्यं.
दीघं, दीघानि, दीघा. दीघं, दीघानि, दीघे. दीघेन. सेसं चित्तनयेन ञेय्यं. रस्सादीनि च एवमेव वित्थारेतब्बानि. अयं वाच्चलिङ्गानं नामिकपदमाला, ‘‘गुणनामानं नामिकपदमाला’’ति वत्तुं वट्टति.
अभिधेय्यकलिङ्गेसु, सविसेसानि यानि हि;
तेसं दानि यथापाळिं, पदमालं कथेस्सहं.
कतमानि तानि पदानि, यानि सविसेसानि?
भवाभवादिकं लङ्का-दीपो इच्चादिकानि च;
बोधि सन्धीति चादीनि, सविसेसानि होन्ति तु.
एतेसु ¶ हि –
भवाभवपदं देक-वचो बहुवचो क्वचि;
समासे असमासेपि, सम्भवो तस्स इच्छितो.
विग्गहञ्च पदत्थञ्च, वत्वा पदस्सिमस्स मे;
वुच्चमानमविक्खित्ता, पदमालं निबोधथ.
भवो च अभवो च भवाभवं. अथ वा भवो च अभवो च भवाभवानि, अयं विग्गहो. तत्र भवोति खुद्दको भवो. अभवोति महन्तो भवो. वुद्धत्थवाचको हेत्थ अकारो. एत्थ च सुगतिदुग्गतिवसेन हीनपणीतवसेन च खुद्दकमहन्तता वेदितब्बा. अथ वा भवोति वुद्धि. अभवोति अवुद्धि. अयं पदत्थो. अयं पन नामिकपदमाला –
भवाभवं, भवाभवं, भवाभवेन, भवाभवस्स, भवाभवा, भवाभवस्मा, भवाभवम्हा, भवाभवस्स, भवाभवे, भवाभवस्मिं, भवाभवम्हि, भो भवाभव. इति भवाभवपदं एकवचनकं भवति. दिस्सति च तस्सेकवचनता पाळियं अट्ठकथायञ्च –
‘‘अतीतकप्पे चरितं, ठपयित्वा भवाभवे;
इमस्मिं कप्पे चरितं, पवक्खिस्सं सुणोहि मे’’
इति वा,
‘‘एवं बहुविधं दुक्खं, सम्पत्तिञ्च बहूविधं;
भवाभवे अनुभवित्वा, पत्तो सम्बोधिमुत्तमं’’
इति वा एवं पाळियं भवाभव पदस्स एकवचनता दिट्ठा.
अट्ठकथायम्पि ¶ –
‘‘असम्बुधं बुद्धनिसेवितं यं,
भवाभवं गच्छति जीवलोको;
नमो अविज्जादिकिलेसजाल-
विद्धंसिनो धम्मवरस्स तस्सा’’ति
एवं तस्सेकवचनता दिट्ठा.
भवाभवानि, भवाभवा, भवाभवानि, भवाभवे, भवाभवेहि, भवाभवेभि, भवाभवानं, भवाभवेहि, भवाभवेभि, भवाभवानं, भवाभवेसु, भवन्तो भवाभवानि. इति भवाभवपदं बहुवचनकम्पि भवति. दिस्सति च तस्स बहुवचनकता पाळियं ‘‘धोनस्स हि नत्थि कुहिञ्चि लोके. पकप्पिका दिट्ठि भवाभवेसू’’ति. उभयम्पि नयं वोमिस्सेत्वा नामिकपदमाला योजेतब्बा. कथं? ‘‘भवाभवं, भवाभवानि. भवाभवं, भवाभवानि. भवाभवेन, भवाभवेहि, भवाभवेभि’’इच्चेवमादिना चित्तनयेन योजेतब्बा.
नपुंसकेकवचन-बहुवचनका इमा;
पदमाला समासत्ते, कताति परिदीपये.
समासकपदञ्चेव, असमासकमेव च;
भवाभवपदं द्वेधा, इति विद्वा विभावये.
नपुंसकं समासत्ते, पुल्लिङ्गमितरत्तने;
नपुंसकं तु पायेन, एकवचनकं वदे.
‘‘भवो च अभवो चा’’ति, समासत्थं वदे बुधो;
‘‘भवतो भव’’मिच्चत्थं, असमासस्स भासये.
पुल्लिङ्गत्तम्हि सो ञेय्यो, निस्सक्कउपयोगतो;
एवं विसेसतो जञ्ञा, भवाभवपदं विदू.
यथा ¶ चेत्थ भवाभवपदस्स नामिकपदमाला योजिता, एवं ‘‘कम्माकम्मं फलाफल’’न्तिआदीनम्पि नामिकपदमाला योजेतब्बा. अत्थोपि नेसं यथारहं वत्तब्बो. येभुय्येनेतानि एकवचनकानि भवन्ति. एवं ताव भवाभवपदादीनं विसेसवन्तता दट्ठब्बा.
लङ्कादीपो, लङ्कादीपं, लङ्कादीपेन, लङ्कादीपस्स, लङ्कादीपा, लङ्कादीपस्मा, लङ्कादीपम्हा, लङ्कादीपस्स, लङ्कादीपे, लङ्कादीपस्मिं, लङ्कादीपम्हि, भो लङ्कादीप. अयं समासत्ते नामिकपदमाला. असमासत्तेपि पन योजेतब्बा.
लङ्का दीपो, लङ्कं दीपं, लङ्काय दीपेन, लङ्काय दीपस्स, लङ्काय दीपा, लङ्काय दीपस्मा, लङ्काय दीपम्हा, लङ्काय दीपस्स, लङ्काय दीपे, लङ्काय दीपस्मिं, लङ्काय दीपम्हि, भोति लङ्के दीप. अयं ब्यासे नामिकपदमाला. अयं नयो ‘‘जम्बुदीपो’’ति एत्थ न लब्भति केवलेन जम्बूसद्देन जम्बुदीपस्स अकथनतो, यथा केवलेन लङ्कासद्देन लङ्कादीपो कथियति. अयं पन ब्यासे पदमालानयो विसेसतो कब्बरचनायं कवीनं उपकाराय संवत्तति सासनस्सापि. तथा हि ब्यासवसेन पोराणकविरचना दिस्सति –
‘‘वन्दामि सेलम्हि समन्तकूटे,
लङ्काय दीपस्स सिखायमाने;
आवासभूते सुमनामरस्स,
बुद्धस्स तं पादवळञ्जमग्ग’’न्ति.
सासनेपि ब्यासवसेन ‘‘दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो’’तिआदिका पाळि दिस्सति.
यथा ¶ पन ‘‘जम्बुदीपो’’ति एत्थ अयं नयो न लब्भति, तथा ‘‘नागदीपो’’तिआदीसुपि केवलेन जम्बूसद्देन जम्बुदीपस्स अकथनमिव केवलेन नागसद्दादिना नागदीपादीनं अकथनतोति. ननु च भो ‘‘बुद्धस्स जम्बुनदरंसिनो तं, दाठं मयं जम्बुनरा नमामा’’ति पोराणकविरचनायं जम्बूसद्देन जम्बुदीपो वुत्तो ‘‘जम्बुदीपनरा’’ति अत्थसम्भवतोति? सच्चं ‘‘जम्बुदीपनरा’’ति अत्थो सम्भवति, केवलेन पन जम्बूसद्देन जम्बुदीपत्थं न वदति, किन्तु ‘‘जम्बुदीपनरा’’ति वत्तब्बे गाथाविसयत्ता अधिकक्खरदोसं परिवज्जन्तेन दीपसद्दलोपं कत्वा ‘‘जम्बुनरा’’ति वुत्तं, एवं उत्तरपदलोपवसेन वुत्तो जम्बुसद्दो नरसद्दं पटिच्च समासबलेन ‘‘जम्बुदीपनरा’’ति अत्थप्पकासने समत्थो होति, न केवलो ब्यासकाले, तथा हि ‘‘जम्बू’’ति वुत्ते जम्बुदीपो न ञायति, अथ खो जम्बुरुक्खोयेव ञायति.
किं पन भो ‘‘काको दासो, काकं दासं, काकेन दासेना’’ति अयं नयो लब्भति, न लब्भतीति? लब्भति, काकसद्देन काकनामकस्स दासस्स कथनं होति. यदि एवं ‘‘जम्बुदीपो’’ति एत्थापि ‘‘जम्बुनामको दीपो’’ति अत्थं गहेत्वा ‘‘जम्बू दीपो, जम्बुं दीपं, जम्बुया दीपेना’’ति अयं नयो लब्भतीति? न लब्भति जम्बूसद्दस्स पण्णत्तिवसेन दीपे अप्पवत्तनतो. जम्बूसद्दो हि रुक्खेयेव पण्णत्तिवसेन पवत्तति, न दीपे. यथा पन चित्तवोहारो चित्तनामके गहपतिम्हिपि मनेपि पवत्तति ‘‘चित्तो गहपति. चित्तं मनो मानस’’न्तिआदीसु. यथा च कुसवोहारो कुसनामके रञ्ञेपि कुसतिणेपि पवत्तति –
‘‘पभावतिञ्च ¶ आदाय, मणिं वेरोचनं कुसो;
कुसावतिं कुसराजा, अगमासि महब्बलो;
कुसो यथा दुग्गहितो, हत्थमेवानुकन्तती’’ति
आदीसु, तथा काकसद्दोपि वायसे, एवंनामके दासेपि पवत्तति ‘‘काको रवति, काको नाम दासो सट्ठियोजनानि गच्छती’’तिआदीसु. जम्बूसद्दो पन गहपतिमनादीसु चित्त कुस काकसद्दा विय पण्णत्तिवसेन दीपस्मिं न पवत्तति, तस्मा यथावुत्तोयेव नयो मनसिकरणीयो.
यथा पनेत्थ ‘‘लङ्कादीपो’’ति सद्दस्स नामिकपदमाला समासवसेन ब्यासवसेन च योजिता, एवं ‘‘पुब्बविदेहदीपो, अपरगोयानदीपो, उत्तरकुरुदीपो, अस्सयुजनक्खत्तं, चित्रमासो, वेस्सन्तरराजा, सेतवत्थं, दिब्बरथो’’तिआदीनम्पि नामिकपदमाला समासवसेन ब्यासवसेन च योजेतब्बा. पुब्बविदेहादिसद्देहि पुब्बविदेहदीपादीनं कथनञ्च वेदितब्बं. ‘‘दिब्बरथो’’तिआदीनं समासगतपदानं पयोजने सति ब्यासवसेन विसुं कत्तब्बता च वेदितब्बा. तथा हि ब्यासवसेन ‘‘दिब्बो रथो’’तिआदिना द्विन्नं द्विन्नं पदानं समानाधिकरणवसेन पच्चेकविभत्तियुत्तभावे सति गाथासु वुत्तिपालनसुखुच्चारणगुणो भवति. सो च सासनानुकूलो हि अयं नयो ठपितो. तथा हि पावचने ‘‘दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो’’तिआदिका पाळियो बहू दिस्सन्ति, एवं लङ्कादीपादिसद्दानं विसेसवन्तता भवति.
इदानि बोधिसन्धिआदीनं विसेसवन्तता वुच्चति –
बोधि सन्धि विभत्ता’यु, धातुयेव पजापति;
दामा दामं तथा सद्धा, सद्धं तटं तटी तटो.
ब्यञ्जनं ¶ ब्यञ्जनो अत्थो, अत्थमक्खरमक्खरो;
अज्जवं अज्जवो चेव, तथा मद्दवगारवा.
वचो वचीति चादीनि, समरूपा सरूपतो;
द्वित्तिलिङ्गानि सम्भोन्ति, यथासम्भवमुद्दिसे.
एतेसु हि बोधिसद्दस्स ताव ‘‘बोधि राजकुमारो’’ति च, ‘‘अरियसावको ‘बोधी’ति वुच्चति, तस्स बोधिस्स अङ्गोति बोज्झङ्गो’’ति च एवं पुग्गलवचनस्स ‘‘बोधि, बोधी, बोधयो. बोधिं, बोधी, बोधयो. बोधिना’’ति पुल्लिङ्गे अग्गिनयेन नामिकपदमाला भवति.
रुक्खमग्गनिब्बानसब्बञ्ञुतञ्ञाणवचनस्स पन ‘‘बोधि, बोधी, बोधियो. बोधिं, बोधी, बोधियो. बोधिया’’ति इत्थिलिङ्गे रत्तिनयेन नामिकपदमाला भवति.
केचि पन ‘‘रुक्खवचनो बोधिसद्दो पुल्लिङ्गो’’ति वदन्ति, तं आगमेन विरुद्धं विय दिस्सनतो विचारेतब्बं. न हि आगमे रुक्खवचनस्स बोधिसद्दस्स पुल्लिङ्गभावो दिस्सति, पुग्गलवचनस्स पन दिस्सति. यदि च ‘‘सालो धवो खदीरो’’तिआदीनं विय रुक्खवचनस्स बोधिसद्दस्स पुल्लिङ्गत्तं सिया, जम्बू सिम्बली पाटलीसद्दादीनं रुक्खवाचकत्ता पुल्लिङ्गत्तं सिया, न तेसं इमस्स च रुक्खवाचकत्तेपि पुल्लिङ्गभावो उपलब्भति. यदि हि रुक्खवचनो बोधिसद्दो पुल्लिङ्गो, एवं सन्ते निब्बानवचनो सब्बञ्ञुतञ्ञाणवचनो च बोधिसद्दो नपुंसकलिङ्गो सिया ‘‘निब्बान’’न्तिआदिना नपुंसकलिङ्गवसेन निद्दिट्ठस्स निब्बानादिनो अत्थस्स कथनतो.
ये एवं वदन्ति ‘‘रुक्खवचनो बोधिसद्दो पुल्लिङ्गो’’ति, ते ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाणं, तं एत्थ भगवा पत्तोति ¶ रुक्खोपि बोधिच्चेव वुच्चती’’ति वुत्तमत्थं चेतसि सन्निधाय ‘‘बुज्झति एत्थाति बोधी’’ति निब्बचनवसेन ‘‘किं रुक्खवचनो बोधिसद्दो पुल्लिङ्गो न भविस्सती’’ति मञ्ञमाना वदन्ति मञ्ञे. नेवं दट्ठब्बं, एवञ्च पन दट्ठब्बं, ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाणं, तं एत्थ भगवा पत्तोति रुक्खोपि बोधिच्चेव वुच्चती’’ति वदन्तेहि गरूहि ञाणवचनं इत्थि लिङ्गभूतं बोधीति ञाणस्स नामं पण्णत्तिअन्तरपरिकप्पनेनत्थं परिकप्पेन्तेन बुज्झनट्ठानभूते रुक्खे आरोपेत्वा रुक्खो ‘‘बोधी’’ति वुत्तो, तस्मा ईदिसेसु ठानेसु निब्बचने आदरो न कातब्बो. न हि ‘‘बुज्झति एत्थाति बोधी’’ति निब्बचनकरणं रुक्खवचनस्स बोधिसद्दस्स पुल्लिङ्गत्तं कातुं सक्कोति सङ्केतसिद्धत्ता वोहारस्स, तस्मा रुक्खं सयं अबोधिम्पि समानं बोधिया पटिलाभट्ठानत्ता सङ्केतसिद्धेन ‘‘बोधी’’ति इत्थिलिङ्गवोहारेन वोहरन्ति सासनिका, बोधिया वा कारणत्ता फलवोहारेन. एतमत्थंयेव हि सन्धाय ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाणं, तं एत्थ भगवा पत्तोति रुक्खोपि बोधिच्चेव वुच्चती’’ति वुत्तन्ति दट्ठब्बं, एवं ‘‘बोधी’’ति इत्थिलिङ्गवसेन रुक्खनामं पवत्ततीति. तेनाह आयस्मा सारिपुत्तो धम्मसेनापति अनुधम्मचक्कवत्ती वोहारकुसलो इत्थिलिङ्गवोहारेन ‘‘बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणप्पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो’’ति. अपिच तत्थ तत्थ ‘‘बोधिया साखा’’ति च, ‘‘केनट्ठेन महाबोधि, कस्स सम्बन्धिनी च सा’’ति च,
‘‘हत्थतो मुत्तमत्ता सा, असीतिरतनं नभं;
उग्गन्त्वान तदा मुञ्चि, छब्बण्णा रस्मियो सुभा’’ति च
एवमादयो ¶ रुक्खवाचकस्स बोधिसद्दस्स इत्थिलिङ्गभावे पयोगा दिस्सन्ति.
अथ वा रुक्खवाचको बोधिसद्दो द्विलिङ्गो पुमित्थिलिङ्गवसेन. तथा हि समन्तपासादिकायं विनयसंवण्णनायं महावेय्याकरणस्स पाळिनयविदुनो बुद्धघोसाचरियस्स एवं सद्दरचना दिस्सति ‘‘सक्खिस्ससि त्वं तात पाटलिपुत्तं गन्त्वा महाबोधिना सद्धिं अय्यं सङ्घमित्तत्थेरिं आनेतु’’न्ति च, ‘‘सापि खो महाबोधिसमारूळ्हा नावा पस्सतो महाराजस्स महासमुद्दतलं पक्खन्दा’’ति च तस्स रुक्खवाचकस्स बोधिसद्दस्स ‘‘बुज्झति एत्थाति बोधी’’ति निब्बचनवसेन ‘‘बोधि, बोधी, बोधयो. बोधिं, बोधी, बोधयो. बोधिना’’तिआदिना पदमाला वेदितब्बा. रुक्खवाचकस्सेव पन तस्स ञाणे पवत्तित्थिलिङ्गवोहारेन सङ्केतसिद्धेन रूळ्हत्थदीपकेन ‘‘बोधि, बोधी, बोधियो. बोधिं, बोधी, बोधियो. बोधिया’’तिआदिना पदमाला वेदितब्बा. इच्चेवं –
पुग्गलवाचको बोधि-सद्दो पुल्लिङ्गिको भवे;
ञाणादिवाचको इत्थि-लिङ्गोयेव सिया सदा.
बोधिपादपवचनो, पुमित्थिलिङ्गिको भवे;
एवं सन्तेपि एतस्स, इत्थिलिङ्गत्तमेव तु;
इच्छितब्बतरं यस्मा, धम्मसेनापतीरितं.
सन्धिसद्दादीनम्पि नयानुसारेन नामिकपदमाला योजेतब्बा. सन्धिसद्दो हि सरसन्धिआदिवाचको पुल्लिङ्गो, पटिसन्धियादिवाचको इत्थिलिङ्गो ‘‘सन्धिनो. सन्धिया’’तिआदिदस्सनतो. विभत्तिसद्दो विभजनवाचको इत्थिलिङ्गो ¶ , स्यादिवाचको पुल्लिङ्गो चेव इत्थिलिङ्गो च ‘‘विभत्तिस्स. विभत्तिया’’तिआदिदस्सनतो.
आयुसद्दो पन जीवितिन्द्रियवाचकोयेव हुत्वा पुन्नपुंसकलिङ्गो, ‘‘पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति ‘‘एत्तकंयेव ते आयु, चवनकालो भविस्सती’’ति च दस्सनतो.
धातुसद्दो सभावादिवाचको इत्थिलिङ्गो, करपचादिवाचको पुमित्थिलिङ्गो ‘‘चक्खुधातुया. करोतिस्स धातुस्स. धातुयो धातुया’’ति दस्सनतो.
पजापतिसद्दो देवविसेसवाचको पुल्लिङ्गो, कलत्तजिनमातुच्छावाचको इत्थिलिङ्गो ‘‘पजापतिस्स देवराजस्स धजग्गं उल्लोकेय्याथ’’, ‘‘अत्तनो पजापतिया सद्धिं महापजापतिया’’ति च दस्सनतो.
दामा दामं सद्दा मालतीदामादिभेदभिन्नस्स एकस्स वत्थुस्स यथाक्कमं इत्थिनपुंसकलिङ्गा. तथा हि ‘‘मालतीदामा लोलाळिङ्गलीला. मालतीदामं. सिङ्घितं दामं भमरेहि. रतनदामा. रतनदाम’’न्ति च द्विलिङ्गभावे लोकिकप्पयोगा दिस्सन्ति सासनानुकूला.
सद्धं सद्धासद्दा पन भिन्नवत्थूनं वाचका इत्थिनपुंसकलिङ्गा, सद्धासद्दो पसादलक्खणवाचको इत्थिलिङ्गो, सद्धंसद्दो मतकभत्तवाचको नपुंसकलिङ्गो ‘‘सद्धा सद्दहना. मयमस्सुभो गोतमब्राह्मणा नाम दानानि देम सद्धानि करोमा’’ति दस्सनतो. इमस्मिं पन ठाने ‘‘सद्धो पुरिसो ¶ , सद्धा इत्थी, सद्धं कुल’’न्ति इमानि वाच्चलिङ्गत्ता सङ्गहं न गच्छन्तीति दट्ठब्बानि.
तटं तटी तटोतिमे सद्दा तीरसङ्खाते एकस्मिंयेवत्थे थीपुन्नपुंसकलिङ्गा.
ब्यञ्जनसद्दो उपसेचनलिङ्गवाक्यावेणिकसरीरावयववाचको नपुंसकलिङ्गो, अक्खरवाचको पुन्नपुंसकलिङ्गो. तत्रुपसेचने ‘‘सूपं वा ब्यञ्जनं वा’’ति नपुंसकनिद्देसो दिस्सति. तथा लिङ्गे ‘‘इत्थिब्यञ्जनं पुरिसब्यञ्जन’’न्ति नपुंसकनिद्देसो. वाक्ये ‘‘पदब्यञ्जनानि साधुकं उग्गहेत्वा’’ति नपुंसकलिङ्गनिद्देसो. आवेणिके ‘‘असीति अनुब्यञ्जनानी’’ति नपुंसकनिद्देसो. सरीरावयवे ‘‘किलेसानं अनु अनु ब्यञ्जनतो पाकटभावकरणतो अनुब्यञ्जन’’न्ति एवं नपुंसकनिद्देसो. एत्थ हि अनुब्यञ्जनं नाम हत्थपादसितहसितकथितविलोकितादिभेदो आकारो. सो एव ‘‘सरीरावयवो’’ति वुच्चतीति. अक्खरे ‘‘ब्यञ्जनो. ब्यञ्जन’’न्ति च पुन्नपुंसकनिद्देसो.
अत्थसद्दो निब्बानवचनो नपुंसकलिङ्गो, अभिधेय्यधनकारणपयोजननिवत्याभिसन्धानादिवचनो पन पुल्लिङ्गो. तथा हि कथावत्थुम्हि ‘‘अत्थत्थम्ही’’ति इमिस्सा पाळिया अत्थसंवण्णनायं ‘‘अत्थं वुच्चति निब्बान’’न्ति नपुंसकलिङ्गनिद्देसेन अत्थसद्दो वुत्तो. इति अत्थसद्दो द्विलिङ्गो.
अक्खरसद्दो च ‘‘यो पुब्बो अक्खरो अक्खरानी’’ति च दस्सनतो. अपिच अक्खरसद्दो निब्बानवचनो नामपण्णत्तिवचनो च सब्बदानपुंसकलिङ्गो भवति ‘‘पदमच्चुतमक्खरं, महाजनसम्मतोति ¶ खो वासेट्ठ ‘महासम्मतो’त्वेव पठमं अक्खरं निब्बत्त’’न्ति एवमादीसु. ‘‘अक्खराय देसेति, अक्खरक्खराय आपत्ति पाचित्तियस्सा’’ति एत्थ पन पुल्लिङ्गोतिपि नपुंसकलिङ्गोतिपि वत्तब्बो, इत्थिलिङ्गोति पन न वत्तब्बो. अयञ्हि ‘‘असक्कता चस्म धनञ्चयाय. विरमथायस्मन्तो ममवचनाया’’तिआदीसु ‘‘धनञ्चयाय, वचनाया’’ति सद्दा विय विभत्तिविपल्लासेन वुत्तो, न लिङ्गविपल्लासवसेनाति.
अज्जव मद्दव गारवसद्दा पन पुन्नपुंसकलिङ्गा. ‘‘अज्जवो च मद्दवो च. अज्जवमद्दवं. गारवो च निवातो च. सह आवज्जिते थूपे, गारवं होति मे तदा’’ति च आदिदस्सनतो.
वचोवचीसद्दा पन घटोघटीसद्दा विय पुमित्थिलिङ्गा, तत्थ वचीसद्दस्स ‘‘वची, वची, वचियो. वचिं, वची, वचियो. वचिया’’ति नामिकपदमाला योजेतब्बा. केचि ‘‘दुच्चरितपयोगविञ्ञत्तिसद्दादीसु परेसु वचसद्दस्सन्तो ईकारो होति, तेन ‘‘वचीदुच्चरित’’न्तिआदीनि रूपानि दिस्सन्ती’’ति वदन्ति, तं न गहेतब्बं वचसद्दतो विसुं वचीसद्दस्स दस्सनतो. अत्रिमानि पाळितो च अट्ठकथातो च निदस्सनपदानि. ‘‘वची वचीसङ्खारो, वचीसङ्खारो वची, वचिञ्च वचीसङ्खारे च ठपेत्वा अवसेसा न चेव वची, न च वचीसङ्खारो. गदितो वचीभि सतिमाभिनन्दे’’ति इमानि पाळितो निदस्सनपदानि. ‘‘चोपनसङ्खाता वची एव विञ्ञत्ति वचीविञ्ञत्ति, वचिया भेदो वचीभेदो’’ति इमानि अट्ठकथातो निदस्सनपदानि. इमिना नयेन अञ्ञेसम्पि सरूपासरूपपदानं ¶ यथारहं द्वितिलिङ्गता ववत्थपेतब्बा. एवं अभिधेय्यकलिङ्गेसु सविसेसानि अभिधेय्यलिङ्गानि वेदितब्बानि.
इदानि कत्थचि वाच्चलिङ्गभूतानं अभिधेय्यलिङ्गानञ्च तद्धिभन्तलिङ्गानञ्च धम्मादिवसेन नामिकपदमाला वुच्चते. तथा हि –
धम्मभो पुग्गला चेव, धम्मपुग्गलतोपि च;
एकन्तधम्मतो चेव, तथेवेकन्तपुग्गला.
पदमाला सियुं तासु, पच्चत्तादिवसेन तु;
पदं समं विसमञ्च, जञ्ञा सब्बसमम्पि च.
कथं? ‘‘मिच्छादिट्ठि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छावाचो, मिच्छादिट्ठिको, मिच्छासङ्कप्पी’’ इच्चेतेसं नामिकपदमाला एवं वेदितब्बा.
‘‘मिच्छादिट्ठि, मिच्छादिट्ठी, मिच्छादिट्ठियो. मिच्छादिट्ठिं, मिच्छादिट्ठी, मिच्छादिट्ठियो. मिच्छादिट्ठिया’’ति एवं धम्मतो, ‘‘मिच्छादिट्ठि, मिच्छादिट्ठी, मिच्छादिट्ठिनो. मिच्छादिट्ठिं, मिच्छादिट्ठी, मिच्छादिट्ठिनो. मिच्छादिट्ठिना’’ति एवं पुग्गलतो, ‘‘मिच्छासङ्कप्पो, मिच्छासङ्कप्पा. मिच्छासङ्कप्प’’न्ति एवं धम्मपुग्गलतो, ‘‘मिच्छावाचा, मिच्छावाचा, मिच्छावाचायो. मिच्छावाचं, मिच्छावाचा मिच्छावाचायो. मिच्छावाचाय’’ एवं एकन्तधम्मतो, ‘‘मिच्छावाचो, मिच्छावाचा. मिच्छावाचं, मिच्छावाचे. मिच्छावाचेन’’ एवं एकन्तपुग्गलतो, ‘‘मिच्छादिट्ठिको. मिच्छादिट्ठिका. मिच्छादिट्ठिक’’न्ति एवम्पि एकन्तपुग्गलतो, ‘‘मिच्छासङ्कप्पी, मिच्छासङ्कप्पिनो. मिच्छासङ्कप्पि’’न्ति एवम्पि एकन्तपुग्गलतो नामिकपदमाला भवति. पच्चत्तोपयोगवचनादिवसेन पन पदं सदिसं विसदिसं सब्बथा सदिसम्पि च भवति. एस नयो सम्मादिट्ठिसम्मासङ्कप्पादीसुपि.
अत्रिमे ¶ आहच्चभासिता पयोगा – अविज्जागतस्स भिक्खवे अविद्दसुनो मिच्छादिट्ठि पहोति. मिच्छादिट्ठिस्स मिच्छासङ्कप्पो पहोति. मिच्छासङ्कप्पस्स मिच्छावाचा पहोति. मिच्छावाचस्स मिच्छाकम्मन्तो पहोति. मिच्छाकम्मन्तस्स मिच्छाआजीवो पहोति. मिच्छाआजीवस्स मिच्छावायामो पहोति. मिच्छावायामस्स मिच्छासति पहोति. मिच्छासतिस्स मिच्छासमाधि पहोतीति. विज्जागतस्स भिक्खवे विद्दसुनो सम्मादिट्ठि पहोति. सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोतीति वित्थारो, एवं कत्थचि वाच्चलिङ्गभूतानं अभिधेय्यलिङ्गानञ्च तद्धितन्तलिङ्गानञ्च नामिकपदमाला सप्पयोगा कथिता.
इदानि नेवाभिधेय्यलिङ्गस्स भवितब्बसद्दस्स च अभिधेय्यलिङ्गानं सोत्थि सुवत्थि सद्दानञ्च वाच्चलिङ्गाभिधेय्यलिङ्गस्स अब्भुतसद्दस्स च वाच्चलिङ्गस्स अभूतसद्दस्सचाति इमेसं किञ्चि विसेसं कथयाम, नामिकपदमालञ्च यथारहं योजेस्साम. एतेसु हि भवितब्बसद्दो एकन्तभाववाचको नपुंसकलिङ्गो एकवचनन्तोयेव होति. ततियन्तपदेहि एवंसद्द नसद्दादीहि च योजेतब्बो च होति. नास्स नामिकपदमाला लब्भति, अत्रिमे च पयोगा ‘‘सद्धम्मगरुकेन भवितब्बं, नो आमिसगरुकेन, इमिना चोरेन भवितब्बं, इमेहि चोरेहि भवितब्बं, इमाय चोरिया भवितब्बं, इमाहि चोरीहि भवितब्बं, अनेन चित्तेन भवितब्बं, इमेहि चित्तेहि भवितब्बं, एवं भवितब्बं, अञ्ञथा भवितब्ब’’न्ति. अत्रिदं वुच्चति –
भवितब्बपदं निच्चं, सब्बञ्ञुवरसासने;
पठमेकवचो भाव-वाचकञ्च नपुंसकं.
ततियन्तपदेहेवं-सद्दादीहि ¶ च धीमता;
योजेतब्बंव सम्भोति, इति विद्वा विभावये.
अयं ‘‘भवितब्ब’’न्ति पदस्स विसेसो.
सोत्थि भद्दन्ते होतु रञ्ञो, सोत्थिं गच्छति न्हापितो. सोत्थिनाम्हि समुट्ठितो. सुवत्थि, सुवत्थिं, सुवत्थिना, अयं धसात्थिसद्दादीनं विसेसो.
अयं पन ‘‘अब्भुतं अभूत’’न्ति द्विन्नं विसेसो. भूसद्दस्स ब्भू, संयोगपरे पटिसेधत्थवति अइतिनिपाते उपपदे सति एकन्तेन रस्सत्तमुपयाति. क्वत्थे? ‘‘अभूतपुब्बं भूत’’न्तिआदीस्वत्थेसु. तथाविधे असञ्ञोगपरे रस्सत्तं न उपयाति. क्वत्थे? ‘‘असच्च’’न्तिआदीस्वत्थेसु. तथा हि ‘‘अब्भुत’’न्ति पदस्स ‘‘अभूतपुब्बं भूत’’न्तिपि अत्थो भवति, ‘‘अब्भुतकरण’’न्तिपि अत्थो भवति. ‘‘अभूत’’न्ति पदस्स पन ‘‘असच्च’’न्तिपि अत्थो भवति, ‘‘अजात’’न्तिपि अत्थो भवति. तत्र ‘‘अच्छरियं वत भो अब्भुतं वत भो. अच्छेरं वत लोकस्मिं, अब्भुतं लोमहंसनं’’ इच्चेवमादयो ‘‘अभूतपुब्बं भूत’’न्ति अत्थे पयोगा.
‘‘त्वं मं नागेन आलम्प,
अहं मण्डूकछापिया;
होतु नो अब्भुतं तत्थ,
आसहस्सेहि पञ्चही’’ति
इच्चेवमादयो अब्भुतकरणत्थे पयोगा. एवं रस्सवसेन, दीघवसेन पन निस्संयोगे ‘‘अभूतं अतच्छं. अतथं’’इच्चेवमादयो ¶ असच्चत्थे पयोगा, ‘‘अभूतं अजातं असञ्जात’’न्ति इच्चेवमादयो अजातत्थे पयोगा. भवन्ति चत्र –
‘‘अभूतपुब्बं भूत’’न्ति, अत्थस्मिं अब्भुतन्तिदं;
पदं विञ्ञूहि विञ्ञेय्यं, रस्सभावेन सण्ठितं.
अब्भुतकरणत्थेपि, अब्भुतन्ति पदं तथा;
सण्ठितं रस्सभावेन, इति विद्वा विभावये.
अभूतमिति दीघत्त-वसेन कथितं पन;
पदं समधिगन्तब्ब-मसच्चाजातवाचकं.
अब्भुतं, अब्भुतानि. चित्तनयेन, अब्भुतो, अब्भुता. अब्भुतं, पुरिसनयेन, अब्भुता, अब्भुता, अब्भुतायो. अब्भुतं. कञ्ञानयेन ञेय्यं. एवं भूतसद्दस्सपि नामिकपदमाला तिधा गहेतब्बा. अत्र ‘‘अब्भुत’’मिति पदं वाच्चलिङ्गम्पि भवति अभिधेय्यलिङ्गम्पि. ‘‘अभूत’’मिति पदं पन वाच्चलिङ्गं अभिधेय्यलिङ्गम्पि वा सच्चसद्दो विय कत्थचि. इतिस्स यथारहं अयम्पि सप्पयोगा नामिकपदमाला कथिता.
इदानि आगमिकानं कोसल्लजननत्थं पदसमोधानवसेन नामिकपदमाला वुच्चते – बुद्धो भगवा, बुद्धा भगवन्तो. बुद्धं भगवन्तं, बुद्धे भगवन्ते. बुद्धेन भगवता, सेसं वित्थारेतब्बं. अयं पदमाला एकवचनबहुवचनवसेन ञेय्या.
देवा तावतिंसा. देवे तावतिंसे. देवेहि तावतिंसेहि. सेसं वित्थारेतब्बं. बहुवचनवसेन ञेय्या पदमाला.
सो ¶ भगवा जानं पस्सं अरहं सम्मासम्बुद्धो, तं भगवन्तं जानन्तं पस्सन्तं अरहन्तं सम्मासम्बुद्धं, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन, तस्स भगवतो जानतो पस्सतो अरहतो सम्मासम्बुद्धस्स. सेसं वित्थारेतब्बं. एकवचनवसेन ञेय्या पदमाला.
राजा सुद्धोदनो, राजानं सुद्धोदनं, रञ्ञा सुद्धोदनेन. सेसं वित्थारेतब्बं.
राजा पस्सेनदी कोसलो, राजानं पस्सेनदिं कोसलं, रञ्ञा पस्सेनदिना कोसलेन. सेसं वित्थारेतब्बं.
राजा मागधो सेनियो बिम्बिसारो, राजानं मागधं सेनियं बिम्बिसारं, रञ्ञा मागधेन सेनियेन बिम्बिसारेन. सेसं वित्थारेतब्बं.
राजा मागधो अजातसत्तु वेदेहिपुत्तो, राजानं मागधं अजातसत्तुं वेदेहिपुत्तं, रञ्ञा मागधेन अजातसत्तुना वेदेहिपुत्तेन. सेसं वित्थारेतब्बं.
महापजापती गोतमी, महापजापतिं गोतमिं, महापजापतिया गोतमियाति पञ्चक्खत्तुं वत्तब्बं. महापजापतियं गोतमियं, भोति महापजापति गोतमि.
मक्खलि गोसालो. मक्खलिं गोसालं. मक्खलिना गोसालेन. सेसं वित्थारेतब्बं.
सारिपुत्तमोग्गल्लानं सावकयुगं. सारिपुत्तमोग्गल्लानं सावकयुगं, सारिपुत्तमोग्गल्लानेन सावकयुगेन, सारिपुत्तमोग्गल्लानस्स ¶ सावकयुगस्स. सेसं वित्थारेतब्बं. सब्बापेता पदमाला एकवचनवसेन ञेय्या. सारिपुत्तमोग्गल्लाना अग्गसावका, सारिपुत्तमोग्गल्लाने अग्गसावके, सारिपुत्तमोग्गल्लानेहि अग्गसावकेहि. सेसं वित्थारेतब्बं. बहुवचनवसेन ञेय्या. इतो अञ्ञेसुपि एसेव नयो.
सो दारो, सा दारा. सं दारं, से दारे. सेन दारेन. सेसं वित्थारेतब्बं. सा नारी, सा नारियो. सं नारिं, सा नारियो. साय नारिया. सेसं वित्थारेतब्बं. सं कम्मं, सानि कम्मानि. सेन कम्मेन. सं फलं, सानि फलानि. सेन फलेन. सेसं वित्थारेतब्बं.
पठमं झानं, पठमं झानं, पठमेन झानेन, पठमस्स झानस्स. सेसं वित्थारेतब्बं.
चतुत्थी दिसा, चतुत्थिं दिसं, चतुत्थिया दिसाय.
धम्मी कथा, धम्मिं कथं, धम्मिया कथाय, धम्मियं कथायं. एवं अनुपुब्बी कथा, एवरूपी कथा. इमिना नयेन अञ्ञेसुपि ठानेसु पदसमोधानवसेन लिङ्गतो च अन्ततो च वचनतो च अपेक्खितब्बं. पदतो च नानप्पकारा नामिकपदमाला योजेतब्बा.
इदानि एकप्पकारानं सद्दानं लिङ्गअन्तवसेन नानत्तं वेदितब्बं. कथं? यादिसो, यादिसी, यादिसं. तादिसो, तादिसी, तादिसं. एतादिसो, एतादिसी, एतादिसं. कीदिसो, कीदिसी, कीदिसं. ईदिसो, ईदिसी, ईदिसं. एदिसो ¶ , एदिसी, एदिसं. सदिसो, सदिसी, सदिसं. कदाचि पन ‘‘यादिसा तादिसा’’ति एवमादीनि इत्थिलिङ्गरूपानिपि भवन्ति. नामिकपदमाला नेसं पुरिस इत्थी चित्तनयेन योजेतब्बा.
इदानि समासतद्धितपदभूतानं अममसद्दादीनं नामिकपदमाला वुच्चते – अममो, अममा, अममं, अममे. अममेन. सेसं वित्थारेतब्बं.
मय्हको, मय्हका. मय्हकं, मय्हके. मय्हकेन. सेसं वित्थारेतब्बं.
आमा, आमा, आमायो. आमं, आमा, आमायो. सेसं वित्थारेतब्बं.
तत्र अममोति नत्थि तण्हाममत्तं दिट्ठिममत्तञ्च एतस्साति अममो, को सो, अरहायेवाति वत्तुं वट्टति. अपिच येसतण्हापि सदिट्ठीपि ‘‘मम इद’’न्ति ममत्तं न करोन्ति, तेपि अममायेव. एत्थ च ‘‘मनुस्सा तत्थ जायन्ति, अममा अपरिग्गहा’’ति इदं सासनतो निदस्सनं. ‘‘अममो निरहङ्कारो’’ति इदं पन लोकतो निदस्सनं. इत्थिलिङ्गे वत्तब्बे ‘‘अममा, अममा, अममायो’’ति पदमाला. नपुंसके वत्तब्बे ‘‘अममं, अममानी’’ति पदमाला. तत्र मय्हकोति ‘‘इदम्पि मय्हं इदम्पि मय्ह’’न्ति विप्पलपतीति मय्हको, एको पक्खिविसेसो. वुत्तञ्हेतं जातके –
‘‘सकुणो मय्हको नाम, गिरिसानुदरीचरो;
पक्कं पिप्फलिमारुय्ह, ‘मय्हं मय्ह’न्ति कन्दती’’ति.
इत्थिलिङ्गे वत्तब्बे ‘‘मय्हकी, मय्हकी, मय्हकियो’’ति पदमाला. तत्र आमाति ‘‘आम अहं तुम्हाकं दासी’’ति एवं दासिभावं पटिजानातीति आमा. गेहदासी. वुत्तञ्हेतं जातकेसु ¶ ‘‘यत्थ दासो आमजातो, ठितो थुल्लानि गच्छती’’ति च, ‘‘आमाय दासापि भवन्ति लोके’’ति च, तस्मा इमानेवेत्थ निदस्सनपदानि.
इदानि कति कतिपय कतिमीसद्दानं विसेसो वुच्चते यथारहं नामिकपदमाला च. तत्र कतिमीसद्दस्स नामिकपदमाला न लब्भति ‘‘अज्ज भन्ते कतिमी’’ति एवं पुच्छावसेन आगतमत्ततो. कति कतिपयसद्दानं पन लब्भतेव, सा च बहुवचनिका. विसुद्धिमग्गटीकायं पन कतिपयसद्दो एकवचनिको वुत्तो. कति पुरिसा तिट्ठन्ति, कति पुरिसे पस्सति. कति इत्थियो, कति कुलानि. कति लोकस्मिं छिद्दानि यत्थ चित्तं न तिट्ठति. कति कुसला. कति धातुयो. कति आयतनानि. कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सङ्गहितं. कतिभि रजमानेति, कतिभि परिसुज्झति. कतिपया पुरिसा, कतिपया इत्थियो, कतिपयानि चित्तानि. इमा पन नामिकपदमाला.
कति. कतिहि, कतिभि. कतिनं. कतिसु.
कतिपया. कतिपयेहि, कतिपयेभि. कतिपयानं. कतिपयेसु. कतिपयायो. कतिपयाहि, कतिपयाभि. कतिपयानं. कतिपयासु. कतिपयानि. कतिपये. कतिपयेहि, कतिपयेभि. कतिपयानं. कतिपयेसूति. सब्बापेता सत्तन्नं विभत्तीनं वसेन ञेय्या, समासविधिम्हिपि कति ¶ कतिपयसद्दा बहुवचनवसेनेव योजेतब्बा. ‘‘कतिसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चति. कतिपयजनकत’’न्तिआदीसु हि ‘‘कति कित्तका सङ्गा कतिसङ्गा’’तिआदिना सब्बदा बहुवचनसमासो दट्ठब्बो.
इदानि रूळ्हीसद्दानं नामिकपदमाला वुच्चते – इध रूळ्हीसद्दा नाम येवापनकसद्दादयो. येवापनको, येवापनका. येवापनकं. येवापनो, येवापना. येवापनं. यंवापनकं, यंवापनकानि. सेसं सब्बत्थ वित्थारेतब्बं. तत्र येवापनकोति ‘‘फस्सो होति वेदना होती’’तिआदिना वुत्ता फस्सादयो विय सरूपतो अवत्वा ‘‘ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा’’ति एवं ‘‘येवापना’’ति पदेन वुत्तो येवापनको, एवं ‘‘येवापनो’’ति एत्थापि. तथा ‘‘यं वा पनञ्ञम्पि अत्थि रूप’’न्ति एवं ‘‘यंवापना’’ति पदेन वुत्तं यंवापनकं. एस नयो यथारहं यस्सकं यत्थकन्तिआदीसुपि नेतब्बो.
एत्थ सिया – ननु च भो पनसद्दो निपातो, निपातानञ्च अब्ययभावो सिद्धो तीसु लिङ्गेसु सब्बविभत्तिवचनेसु च वयाभावतो, सो कस्मा ‘‘येवापनो’’ति ओकारन्तो जातोति? सच्चं पनसद्दो निपातो, सो च खो ‘‘ये वा पन तस्मिं समये’’ति वा, ‘‘यं वा पनञ्ञम्पी’’ति वा, ‘‘ब्राह्मणा पना’’ति वा एवमादीसु निपातो, ‘‘येवापनको’’ति वा, ‘‘येवापनो’’ति वा एवमादीसु निपातो नाम न होति. अनुकरणमत्तञ्हेतं, तस्मा ईदिसेसु पनसद्दसहिता पयोगा रूळ्हीसद्दाति गहेतब्बा. यज्जेवं कस्मा निब्बचनमुदाहटन्ति? अत्थस्स पाकटीकरणत्थं.
तयोधम्मजातकं ¶ . तयोधम्मजातकं. तयोधम्मजातकेन. तयोधम्मजातकस्स. तयोधम्मजातका, तयोधम्मजातकस्मा. सेसं वित्थारेतब्बं.
तयोसङ्खारा. तयोसङ्खारे. तयोसङ्खारेहि, तयोसङ्खारेभि. तयोसङ्खारानं. सेसं वित्थारेतब्बं.
चत्तारिपुरिसयुगो सङ्घो. चत्तारिपुरिसयुगं सङ्घं. चत्तारिपुरिसयुगेन सङ्घेन. चत्तारिपुरिसयुगस्स सङ्घस्स. सेसं वित्थारेतब्बं.
सतोकारी, सतोकारी, सतोकारिनो. सतोकारिं, सतोकारी, सतोकारिनो. सतोकारिना, सतोकारीहि, सतोकारीभि. सतोकारिस्स. सेसं वित्थारेतब्बं. एत्थ सतोकारीति सरतीति सतो, सतो एव हुत्वा करणसीलोति सतोकारी.
अपरेसम्पि रूळ्हीसद्दानं नामिकपदमाला वुच्चते सद्धिमत्थविभावनाय. अङ्गा. अङ्गे. अङ्गेहि, अङ्गेभि. अङ्गानं. अङ्गेहि, अङ्गेभि. अङ्गानं. अङ्गेसु. भोन्तो अङ्गा.
अङ्गा जनपदो. अङ्गे जनपदं. अङ्गेहि, अङ्गेभि जनपदेन. अङ्गानं जनपदस्स. अङ्गेहि, अङ्गेभि जनपदस्मा. अङ्गानं जनपदस्स. अङ्गेसु जनपदे. भोन्तो अङ्गा जनपद. एवं मगधकोसलादीनम्पि योजेतब्बा.
इत्थिलिङ्गे कासी, कासियो, कासी, कासियो. कासीहि, कासीभि. कासीनं. कासीहि, कासीभि. कासीनं. कासीसु. भोतियो कासियो. अत्रायमत्थविभावना – कासी, कासियो जनपदो. कासी, कासियो जनपदं ¶ . कासीहि, कासीभि जनपदेन. कासीनं जनपदस्स. कासीहि, कासीभि जनपदस्मा. कासीनं जनपदस्स. कासीसु जनपदे. भोतियो कासियो जनपद. एवं अवन्तीचेती वज्जी इच्चेतेसम्पि पदानं योजेतब्बा. तेनाहु अट्ठकथाचरिया ‘‘कुरूसु जनपदे’’ति. एवं अङ्गादीनि अत्थस्स एकत्तेपि जनपदनामत्ता रूळ्हीवसेन बहुवचनानेव भवन्ति. तथा हि तत्थ तत्थ ‘‘अङ्गेसु विहरति. मगधेसु चारिकं चरमानो’’तिआदिना, ‘‘अङ्गानं मगधानं कासीनं कोसलान’’न्तिआदिना च बहुवचनपाळियो दिस्सन्ति. एवं रूळ्हीसद्दानं नामिकपदमाला भवन्ति.
इदानि अपरापि इतो सविसेसतरा सद्दभेदे सम्मोहविद्धंसनकारिका परमसुखुमञाणावहा नामिकपदमालायो कथयाम सोतूनं अत्थब्यञ्जनग्गहणे परमकोसल्लसम्पादनत्थं. ता च खो ‘‘सम्बुद्धो पटिजानासि. कस्सको पटिजानासि. उपासको पटिजानासि. सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’’तिआदयो पाळिनये निस्सायेव. तत्थ सम्बुद्धोपटिजानासीति ‘‘त्वं ‘अहं सम्मासम्बुद्धो’ति पटिजानासी’’ति इतिसद्दलोपवसेन अत्थो गहेतब्बो. एस नयो ‘‘कस्सको पटिजानासी’’तिआदीसुपि. ‘‘सम्मासम्बुद्धस्स ते पटिजानतो’’ति एत्थ पन ‘‘अहं सम्मासम्बुद्धो’’ति पटिजानन्तस्स तवाति एवं इतिसद्दलोपयोजनावसेन अञ्ञो सद्दसन्निवेसो तेनेव अञ्ञो अत्थपटिवेधो च भवति. ‘‘खीणासवस्स ते पटिजानतोति’’आदीसुपि एसेव नयो. अट्ठकथायं पन सम्मासम्बुद्धस्स ते पटिजानतोति ‘‘अहं सम्मासम्बुद्धो, सब्बे धम्मा मया अभिसम्बुद्धा’’ति ¶ एवं पटिजानतो तवाति यो अत्थो वुत्तो, सोपि यथादस्सितो अत्थोयेव. एवंपकारं ञत्वा पण्डितजातियेन कुलपुत्तेन अम्हेहि वुच्चमाना ‘‘अहं सम्मासम्बुद्धो’ति त्वं पटिजानासी’’ति एतस्मिं अत्थे सक्रियापदा अयं पदमाला ववत्थपेतब्बा –
सम्मासम्बुद्धो त्वं पटिजानं तिट्ठसि. सम्मासम्बुद्धं तं पटिजानन्तं पस्सति. सम्मासम्बुद्धेन ते पटिजानता धम्मो देसितो. सम्मासम्बुद्धस्स ते पटिजानतो दीयते. सम्मासम्बुद्धस्मा तया पटिजानता अपेति. सम्मासम्बुद्धस्स ते पटिजानतो धम्मो. सम्मासम्बुद्धस्मिं तयि पटिजानन्ते पतिट्ठितन्ति. तथा ‘‘खीणासवो त्वं पटिजानासी’’तिआदिनापि वित्थारेतब्बं.
इद्धिमा भिक्खु एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति. इद्धिमन्तो भिक्खू एकोपि हुत्वा बहुधा होन्ति, बहुधापि हुत्वा एको होन्तीति इमस्मिं पनत्थे अयम्पि सक्रियापदा पदमाला ववत्थपेतब्बा –
एकोपि हुत्वा बहुधा होन्तो बहुधापि हुत्वा एको होन्तो भिक्खु तिट्ठति, एकोपि हुत्वा बहुधा होन्ता बहुधापि हुत्वा एको होन्ता भिक्खू तिट्ठन्ति. एकोपि हुत्वा बहुधा होन्तं बहुधापि हुत्वा एको होन्तं भिक्खुं पस्सति, एकोपि हुत्वा बहुधा होन्ते बहुधापि हुत्वा एको होन्ते भिक्खू पस्सति. एकोपि हुत्वा बहुधा होन्तेन बहुधापि हुत्वा एको होन्तेन भिक्खुना धम्मो देसितो, एकोपि हुत्वा बहुधा होन्तेहि बहुधापि हुत्वा एको होन्तेहि भिक्खूहि धम्मो देसितो. एकोपि हुत्वा बहुधा होन्तस्स बहुधापि हुत्वा एको होन्तस्स भिक्खुनो दीयते. सेसं ¶ वित्थारेतब्बं. भो एकोपि हुत्वा बहुधा होन्त बहुधापि हुत्वा एको होन्त भिक्खु त्वं धम्मं देसेहि, भोन्तो एकोपि हुत्वा बहुधा होन्ता बहुधापि हुत्वा एको होन्ता तुम्हे धम्मं देसेथाति. इमस्मिं ठाने केवट्टसुत्तं साधकं. ‘‘इध केवट्ट भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति. एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति, आविभावं…पे… तमेनं अञ्ञतरो सद्धो पसन्नो पस्सति तं भिक्खुं अनेकविहितं इद्धिविधं पच्चनुभोन्तं एकोपि हुत्वा बहुधा होन्तं बहुधापि हुत्वा एको होन्त’’न्ति इदं केवट्टसुत्तं.
एकोएकाय मातुगामेन सद्धिं रहो निसज्जं कप्पेन्तो भिक्खु एवं वदति, एकोएकाय मातुगामेन सद्धिं रहो निसज्जं कप्पेन्ता भिक्खू एवं वदन्ति. एकोएकाय मातुगामेन सद्धिं रहो निसज्जं कप्पेन्तं भिक्खुं पस्सति, एकोएकाय मातुगामेन सद्धिं रहो निसज्जं कप्पेन्ते भिक्खू पस्सति. सब्बं वित्थारेतब्बं. एत्थ पन ‘‘न त्वेव एकोएकाय, मातुगामेन सल्लपे’’तिआदिकं पाळिपदं साधकं. एत्थ हि एकोएकायाति इदं अब्ययपदसदिसं रूळ्हीपदन्ति गहेतब्बं, अञ्ञमञ्ञन्ति सद्दस्स विय च एकपदत्तूपगमनञ्चस्स वेदितब्बं. भिक्खु विना दुतियेन सयं एको हुत्वा एकाय इत्थिया सद्धिन्ति इमस्मिं अत्थे ‘‘एकोएकाया’’ति इदं पदं न रूळ्हीपदन्ति दट्ठब्बं. एवं सन्तेपि न ‘‘एको’’ति सद्दो ‘‘भिक्खू’’ति पदेन समानाधिकरणो. यदि समानाधिकरणो सिया, ‘‘निसज्जं कप्पेन्त’’न्तिआदि न वत्तब्बं सिया. ‘‘एकाया’’ति सद्दोपि न अज्झाहरितब्बेन ‘‘इत्थिया’’ति पदेन समानाधिकरणो. यदि समानाधिकरणो सिया, ‘‘मातुगामेना’’ति ¶ न वत्तब्बं सिया विसेसाभावतो द्विरुत्तभावापज्जनतो च. किञ्च भिय्यो ‘‘मातुगामेना’’ति वुत्तत्ता ‘‘एकेना’’ति वत्तब्बं सिया, एकन्ततो पन ‘‘एकोएकाया’’ति इदं पदं पुमित्थिसङ्खातं अत्थं अपेक्खति, न समानाधिकरणपदं, तस्मा ‘‘द्वे जानिपतयो अञ्ञमञ्ञं सल्लपेन्ती’’तिआदीसु ‘‘अञ्ञमञ्ञ’’न्ति पदस्स विय च ‘‘एकोएकाया’’ति इमस्स एकपदत्तञ्च निसज्जं कप्पेन्तस्स भिक्खुनो विसेसनत्तञ्च वेदितब्बं. अथ वा यस्सं निसज्जक्रियायं भिक्खुपि एकोव होति, इत्थीपि एकाव. सा क्रिया रूळ्हीवसेन ‘‘एकोएकाया’’ति वुच्चति, तादिसाय एकोएकाय निसज्जक्रियाय भिक्खु मातुगामेन सद्धिन्तिपि अत्थो गहेतब्बो. इमिना नयेन अञ्ञेसम्पि रूळ्हीसद्दानं नामिकपदमाला यथापयोगं एकवचनबहुवचनवसेन योजेतब्बा. इच्चेवं वाच्चाभिधेय्यलिङ्गादीनं नामिकपदमाला नानप्पकारतो पकासिता.
सुमधुरतरसद्दनितिं इमं,
पटुतरमतितं सुसिखे वरं;
विदुविमतितमोपहरिं रविं,
मतिकुमुदपबोधिनिसापतिं.
कतविञ्ञूजनस्सास-सासनस्साभिवुद्धिया;
धिया नीतिमिमं साधु, साधुकञ्ञेव लक्खये.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
वाच्चाभिधेय्यलिङ्गादिपरिदीपनो नामिकपदमालाविभागो
एकादसमो परिच्छेदो.
एत्तावता ¶ भूधातुमयानं पुल्लिङ्गानं इत्थिलिङ्गानं नपुंसकलिङ्गानञ्च नामिकपदमाला यथारहं लिङ्गन्तरेहि सद्दन्तरेहि अत्थन्तरेहि च सद्धिं नानप्पकारतो दस्सिता. सब्बनामानि हि ठपेत्वा नयतो अञ्ञानि कानिचि नामानि अग्गहितानि नाम नत्थि.