📜

१२. सब्बनामतंसदिसनामनामिकपदमाला

इतो परं पवक्खामि, सब्बनामञ्च तस्समं;

नामञ्च योजितं नाना-नामेहेव विसेसतो.

यानि होन्ति तिलिङ्गानि, अनुकूलानि यानि च;

तिलिङ्गानं विसेसेन, पदानेतानि नामतो.

‘‘सब्बसाधारणकानि, नामानि’’च्चेव अत्थतो;

सब्बनामानि वुच्चन्ति, सत्तवीसति सङ्खतो.

तेसु कानिचि रूपेहि, सेसाञ्ञेहि च युज्जरे;

कानिचि पन सहेव, एतेसं लक्खणं इदं.

एतस्मा लक्खणा मुत्तं, न पदं सब्बनामिकं;

तस्मातीतादयो सद्दा, गुणनामानि वुच्चरे.

सब्बनामानि नाम – सब्ब कतर कतम उभय इतरअञ्ञ अञ्ञतर अञ्ञतम पुब्ब पर अपर दक्खिण उत्तर अधरयत एत इम अमुकिं एक उभ द्विति चतु तुम्ह अम्ह इच्चेतानि सत्तवीस.

एतेसु सब्बसद्दो सकलत्थो, सो च सब्बसब्बादिवसेन ञेय्यो. कतर कतमसद्दा पुच्छनत्था. उभयसद्दो द्विअवयवसमुदायवचनो. इतरसद्दो वुत्तपटियोगीवचनो. अञ्ञसद्दो अधिगतापरवचनो. अञ्ञतर अञ्ञतमसद्दा अनियमत्था. पुब्बादयो उत्तरपरियन्ता दिसाकालादिववत्थावचना. तथा हि पुब्बपरा पर दक्खिणुत्तरसद्दा पुल्लिङ्गत्ते यथारहं कालदेसादिवचना, इत्थिलिङ्गत्ते दिसादिवचना, नपुंसकलिङ्गत्ते ठानादिवचना. अधरसद्दोपि हेट्ठिमत्थवाचको ववत्थावचनोयेव, सो च तिलिङ्गो ‘‘अधरो पत्तो. अधरा अरणी, अधरं भाजन’’मिति, यंसद्दो अनियमत्थो. तंसद्दो परम्मुखावचनो. एतसद्दो समीपवचनो. इमसद्दो अच्चन्तसमीपवचनो. अमुसद्दो दूरवचनो. किंसद्दो पुच्छनत्थो. एकसद्दो सङ्खादिवचनो. वुत्तञ्हि –

एकसद्दो अञ्ञत्थसेट्ठअसहायसङ्खादीसु दिस्सति. तथा हेस ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति, इत्थेके अभिवदन्ती’’तिआदीसु अञ्ञत्थे दिस्सति. ‘‘चेतसो एकोदिभाव’’न्तिआदीसु सेट्ठे. ‘‘एको वूपकट्ठो’’तिआदीसु असहाये. ‘‘एकोव खो भिक्खवे खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु सङ्खायन्ति.

यत्थेस सङ्खावचनो, तत्थेकवचनन्तोव. उभसद्दो द्विसद्दपरियायो. द्वितिचतुसद्दा सङ्खावचना, सब्बकालं बहुवचनन्ताव. तुम्हसद्दो येन कथेति, तस्मिं वत्तब्बवचनं. अम्हसद्दो अत्तनि वत्तब्बवचनं.

इदानि तेसं नामिकपदमालं कथयाम –

सब्बो, सब्बे. सब्बं, सब्बे. सब्बेन, सब्बेहि, सब्बेभि. सब्बस्स, सब्बेसं, सब्बेसानं. सब्बस्मा, सब्बम्हा, सब्बेहि, सब्बेभि. सब्बस्स, सब्बेसं, सब्बेसानं. सब्बस्मिं, सब्बम्हि, सब्बेसु. भो सब्ब, भवन्तो सब्बे.

तत्र ‘‘सब्बो भूतो, सब्बे भूता’’तिआदिना, ‘‘सब्बो पुरिसो, सब्बे पुरिसा’’तिआदिना च नयेन सब्बानि पुल्लिङ्गनामेहि सद्धिं योजेतब्बानि. यानि पन यमकमहाथेरेन पुन्नपुंसकविसये सब्ब कतर कतमादीनं अञ्ञानिपि रूपानि वुत्तानि. तं यथा?

‘‘सब्बा’’ इच्चादिकं रूपं, निस्सक्के भुम्मके पन;

‘‘सब्बे’’ इच्चादिकं रूपं, यमकेन पकासितं.

तञ्चे उपपरिक्खित्वा, युत्तं गण्हन्तु योगिनो;

सब्बनामिकरूपञ्हि, विविधं दुब्बुधं यतो.

सब्बा, सब्बा, सब्बायो. सब्बं, सब्बा, सब्बायो. सब्बाय, सब्बस्सा, सब्बाहि, सब्बाभि. सब्बाय, सब्बस्सा, सब्बासं. सब्बाय, सब्बस्सा, सब्बाहि, सब्बाभि. सब्बाय, सब्बस्सा, सब्बासं. सब्बायं, सब्बस्सा, सब्बस्सं, सब्बासु. भोति सब्बे, भोतियो सब्बा, सब्बायो. इत्थिलिङ्गत्ते नामिकपदमाला.

एत्थ ‘‘सब्बा भाविका, सब्बा भाविकायो’’ति, ‘‘सब्बा कञ्ञा, सब्बा कञ्ञायो’’ति च आदिना इत्थिलिङ्गसब्बनामानि सब्बेहि इत्थिलिङ्गेहि सद्धिं योजेतब्बानि. एत्थ च ‘‘सब्बस्सा’’ति पदं ततियाचतुत्थीपञ्चमीछट्ठीसत्तमीवसेन पञ्चधा विभत्तं ‘‘तस्सा कुमारिकाय सद्धि’’न्ति करणप्पयोगादिदस्सनतो. सब्बस्सा कञ्ञाय कतं. सब्बस्सा कञ्ञाय देति. अयं कञ्ञा सब्बस्सा कञ्ञाय हीना विरूपा. अयं कञ्ञा सब्बस्सा कञ्ञाय उत्तमा अभिरूपा. सब्बस्सा कञ्ञाय अपेति, सब्बस्सा कञ्ञाय धनं. सब्बस्सा कञ्ञाय पतिट्ठितं.

सब्बं, सब्बानि. सब्बं, सब्बानि. सब्बेन, सब्बेहि, सब्बेभि. सब्बस्स, सब्बेसं, सब्बेसानं. सब्बस्मा, सब्बम्हा, सब्बेहि, सब्बेभि . सब्बस्स, सब्बेसं, सब्बेसानं. सब्बस्मिं, सब्बम्हि, सब्बेसु. भो सब्ब, भवन्तो सब्बानि. नपुंसकलिङ्गत्ते नामिकपदमाला.

एत्थ ‘‘सब्बं भूतं, सब्बानि भूतानि. सब्बं चित्तं, सब्बानि चित्तानी’’ति च आदिना नपुंसकलिङ्गसब्बनामानि सब्बेहि नपुंसकलिङ्गेहि सद्धिं योजेतब्बानि. एवं सब्बसद्दस्स लिङ्गत्तयवसेन पदमाला भवति.

इदानिस्स परपदेन सद्धिं समासो वेदितब्बो ‘‘सब्बसाधारणो सब्बवेरी’’इति. तत्थ सब्बेसं साधारणो सब्बसाधारणो. सब्बेसं वेरी, सब्बे वा वेरिनो यस्स सोयं सब्बवेरीति समासविग्गहो. यथा पन सब्बसद्दस्स पदमाला लिङ्गत्तयवसेन योजिता, एवं कतरसद्दादीनम्पि अधरसद्दपरियन्तानं योजेतब्बा.

तत्रायं उभयसद्दवज्जितो पुल्लिङ्गपेय्यालो –

कतरो, कतरे. कतरं…पे… भो कतर, भवन्तो कतरे. कतमो, कतमे. इतरो, इतरे. अञ्ञो, अञ्ञे. अञ्ञतरो, अञ्ञतरे. अञ्ञतमो, अञ्ञतमे. पुब्बो, पुब्बे. परो, परे. अपरो, अपरे. दक्खिणो, दक्खिणे. उत्तरो, उत्तरे. अधरो, अधरे…पे… भो अधर, भवन्तो अधरेति.

अयं पन उभयसद्दसहितो नपुंसकलिङ्गपेय्यालो –

कतरं, कतरानि. कतरं…पे… भो कतर, भवन्तो कतरानि. कतमं. उभयं. इतरं. अञ्ञं. अञ्ञतरं. अञ्ञतमं. पुब्बं. परं. अपरं. दक्खिणं. उत्तरं. अधरं, अधरानि. अधरं…पे… भो अधर, भवन्तो अधरानीति.

इदानि पुन्नपुंसकलिङ्गानं परसद्दादीनं रूपन्तरनिद्देसो वुच्चति. कच्चायनस्मिञ्हि ‘‘पुरिसा’’ति विय ‘‘परा’’ति पठमाबहुवचनं दिस्सति. एवरूपो नयो अपरसब्बकतरादीसु अञ्ञतमपरियोसानेसु नवसु अप्पसिद्धो, लब्भमानो पुब्बदक्खिणुत्तराधरेसु चतूसु लब्भेय्य. तथा ‘‘पुरिसे’’ति विय पाळिआदीसु ‘‘पुब्बे’’ति सच्चसङ्खेपे ‘‘इतरे’’ति, कच्चायने च ‘‘परे’’ति सत्तमीएकवचनं दिस्सति. एवरूपो नयो सब्ब अञ्ञसद्देसु अप्पसिद्धो, लब्भमानो कतरकतमादीसु सेसेसु अधरपरियोसानेसु द्वादससु लब्भेय्य. तथा ‘‘पुरिसा’’ति विय सब्बा कतरा इच्चादि पञ्चमीएकवचननयो पाळिआदीसु अप्पसिद्धो. एवं सन्तेपि अयं नयो पुनप्पुनं उपपरिक्खित्वा युत्तो चे, गहेतब्बो.

अयं पन उभयसद्दसहितो इत्थिलिङ्गपेय्यालो –

कतरा, कतरा, कतरायो. कतरं…पे… भोति कतरे, भोतियो कतरा, कतरायो. कतमा. उभया. इतरा. अञ्ञतरा. अञ्ञतमा. पुब्बा. परा. अपरा. दक्खिणा. उत्तरा. अधरा, अधरा, अधरायो. अधरं…पे… भोति अधरे, भोतियो अधरा, अधरायोति.

यस्मा पनेतेसु इतर अञ्ञ अञ्ञतर अञ्ञतमानं पाळियादीसु ‘‘इतरिस्सा’’तिआदिदस्सनतो कोचि भेदो वत्तब्बो , तस्मा चतुत्थीछट्ठीनं एकवचनट्ठाने ‘‘इतरिस्सा, इतराय, अञ्ञिस्सा, अञ्ञाय. अञ्ञतरिस्सा, अञ्ञतराय, अञ्ञतमिस्सा, अञ्ञतमाया’’ति योजेतब्बं. तथा ततियापञ्चमीनमेकवचनट्ठाने ‘‘तस्सा कुमारिकाय सद्धिं. कस्साहं केन हायामी’’ति करणनिस्सक्कप्पयोगदस्सनतो सत्तमिया पनेकवचनट्ठाने ‘‘इतरिस्सा, इतरिस्सं, इतराय, इतरायं, अञ्ञिस्सा, अञ्ञिस्सं, अञ्ञाय, अञ्ञायं, अञ्ञतरिस्सा, अञ्ञतरिस्सं, अञ्ञतराय, अञ्ञतरायं, अञ्ञतमिस्सा, अञ्ञतमिस्सं, अञ्ञतमाय, अञ्ञतमाय’’न्ति योजेतब्बं ‘‘अञ्ञतरो भिक्खु अञ्ञतरिस्सा इत्थिया पटिबद्धचित्तो होती’’ति पाळिदस्सनतो.

तत्र सब्बसद्दो सब्बसब्बं, पदेससब्बं, आयतनसब्बं, सक्कायसब्बन्ति चतूसु विसयेसु दिट्ठप्पयोगो. तथा हेस ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती’’तिआदीसु सब्बसब्बस्मिं आगतो. ‘‘सब्बेसं वो सारिपुत्ता सुभासितं परियायेना’’तिआदीसु पदेससब्बस्मिं. ‘‘सब्बं वो भिक्खवे देसेस्सामि, तं सुणाथ साधुकं मनसि करोथ, भासिस्सामि…पे… कतमञ्च भिक्खवे सब्बं चक्खुञ्चेव रूपा च…पे… मनो चेव धम्मा चा’’ति एत्थ आयतनसब्बस्मिं. ‘‘सब्बं सब्बतो सञ्जानाती’’तिआदीसु सक्कायसब्बस्मिं. तत्थ सब्बसब्बस्मिं आगतो निप्पदेसो, इतरेसु तीसु सप्पदेसोति वेदितब्बो. इच्चेवं –

सब्बसब्बपदेसेसु , अथो आयतनेपि च;

सक्काये चाति चतूसु, सब्बसद्दो पवत्तति.

कतर कतमसद्देसु कतरसद्दो अप्पेसु एकं वा द्वे वा तीणि वा भिय्यो वा अप्पमुपादाय वत्तति. कतमसद्दो बहूसु एकं वा द्वे वा तीणि वा बहुं वा उपादाय वत्तति. कतरसद्दो हि अप्पविसयो, कतमसद्दो बहुविसयो. तत्रिमे पयोगा ‘‘कतरेन मग्गेन गन्तब्बं. समुद्दो कतरो अयं. कतमो तस्मिं समये फस्सो होति. कतमे धम्मा कुसला. दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसता, इमायो, कतमं दिसं तिट्ठति नागराजा’’. इच्चेवमादयो भवन्ति. उभयो. उभयं. उभयो. उभयेन. सेसं पुल्लिङ्गे सब्बसद्दसमं. उभयो जना तिट्ठन्ति. उभयो जने पस्सति. यथा उभो पुत्ता. उभो पुत्तेति. ‘‘उभयो’’ति हि पदं ‘‘उभो’’ति पदमिव बहुवचनन्तभावेन पसिद्धं, न त्वेकवचनन्तभावेन. एत्थ हि –

‘‘एकरत्तेन उभयो, तुवञ्च धनुसेख च;

अन्नमेवाभिनन्दन्ति, उभयो देवमानुसा’’

‘‘उभयो ते पिताभातरो’’ति तदत्थसाधकानि निदस्सनपदानि वेदितब्बानि. यदा पनायस्मन्तो ‘‘उभयो’’ति एकवचनन्तं पस्सेय्याथ, तदा साधुकं मनसि करोथ. को हि समत्थो अनन्तनयपटिमण्डिते साट्ठकथे तेपिटके जिनसासने निरवसेसतो नयं दट्ठुं दस्सेतुञ्च अञ्ञत्र आगमाधिगमसम्पन्नेन पभिन्नपटिसम्भिदेन. इदञ्चेत्थुपलक्खितब्बं –

अञ्ञसद्दो पुब्बसद्दो, दक्खिणो चुत्तरो परो;

सब्बनामेसु गय्हन्ति, असब्बनामिकेसुपि.

एतेसञ्हि सब्बनामेसु सङ्गहो विभावितोव.

इदानि असब्बनामेसु सङ्गहो वुच्चते – तत्थ अञ्ञसद्दो ताव यदा बालवाचको, तदा सब्बनामं नाम न होति. असब्बनामत्ता च सब्बथापि पुरिस कञ्ञा चित्तनयेनेव योजेतब्बो. तथा हि न जानातीति अञ्ञो, बालो पुरिसो. न जानातीति अञ्ञा, बाला इत्थी. न जानातीति अञ्ञं, बालं कुलन्ति वचनत्थो. एवं विदित्वा पुल्लिङ्गट्ठाने ‘‘अञ्ञो, अञ्ञा. अञ्ञं, अञ्ञे’’तिआदिना पुरिसनयेनेव नामिकपदमाला योजेतब्बा. इत्थिलिङ्गट्ठाने ‘‘अञ्ञा, अञ्ञा, अञ्ञायो’’तिआदिना कञ्ञानयेनेव, नपुंसकलिङ्गट्ठाने ‘‘अञ्ञं, अञ्ञानी’’तिआदिना चित्तनयेनेव योजेतब्बा.

इमस्मिञ्हि अत्थविसेसे बालजने वत्तुकामेन ‘‘अञ्ञा जना’’ति अवत्वा ‘‘अञ्ञे जना’’ति वुत्ते तस्स तं वचनं अधिप्पेतत्थं न साधेति अञ्ञथा अत्थस्स गहेतब्बत्ता. तथा ‘‘अञ्ञानं जनान’’न्ति अवत्वा ‘‘अञ्ञेसं जनानं, अञ्ञेसानं जनान’’न्ति वा वुत्ते तस्स तं वचनं अधिप्पेतत्थं न साधेति. तथा ‘‘अञ्ञानं इत्थीन’’न्ति अवत्वा ‘‘अञ्ञासं इत्थीन’’न्ति वुत्तेपि, ‘‘अञ्ञानं कुलान’’न्ति अवत्वा ‘‘अञ्ञेसं कुलानं, अञ्ञेसानं कुलान’’न्ति वा वुत्तेपि. सब्बनामिकवसेन पन अधिगतापरवचनिच्छायं ‘‘अञ्ञे जना’’तिआदिना वत्तब्बं, न ‘‘अञ्ञा जना’’तिआदिना. तथा हि ‘‘अञ्ञा जना’’तिआदिना वुत्तवचनं अधिप्पेतत्थं न साधेति अञ्ञथा अत्थस्स गहेतब्बत्ता. इति यत्थ ‘‘अञ्ञा जना’’तिआदिवचनं उपपज्जति, ‘‘अञ्ञे जना’’तिआदिवचनं नुपपज्जति, यत्थ पन ‘‘अञ्ञे जना’’तिआदिवचनं उपपज्जति, ‘‘अञ्ञा जना’’तिआदिवचनं नुपपज्जति. या एतस्मिं अत्थविसेसे सल्लक्खणा पञ्ञा, अयं नीतिया मग्गो युत्तायुत्तिविचारणे हेतुत्ता, लोकस्मिञ्हि युत्तायुत्तिविचारणा नीतीति वुत्ता. सा च विना पञ्ञाय न सिज्झति. एवं अञ्ञसद्दो असब्बनामिकोपि भवति.

पुब्ब दक्खिणुत्तर परसद्देसु पुब्बसद्दो यत्थ पधानवाचको, यत्थ च ‘‘सेम्हं पुब्बो’’तिआदीसु लोहितकोपजवाचको, तत्थ असब्बनामिको. पठमत्थे तिलिङ्गो, दुतियत्थे एकलिङ्गो. उत्तमत्थवाचको पन उत्तरसद्दो च परसद्दो च असब्बनामिको तिलिङ्गोयेव. तथा ‘‘दक्खिणस्सा वहन्तिम’’न्ति एत्थ विय सुसिक्खितत्थचतुरत्थवाचको दक्खिणसद्दो. ‘‘पेतानं दक्खिणं दज्जा’’तिआदीसु पन देय्यधम्मवाचको दक्खिणासद्दो नियोगा इत्थिलिङ्गो असब्बनामिकोयेव. एवं अञ्ञ पुब्ब दक्खिणुत्तर परसद्दा असब्बनामिकापि सन्तीति तेसं सब्बनामेसुपि असब्बनामेसुपि सङ्गहो वेदितब्बो.

इदानि कतरसद्दादीनं परपदेन सद्धिं समासो नीयते ‘‘कतरगामवासी कतमगामवासी. उभयगामवासिनो, इतरगामवासी अञ्ञतरगामवासी, पुब्बदिसा, परजनो, दक्खिणदिसा, उत्तरदिसा, अधरपत्तो’’ति. तत्र ‘‘कतरो गामो कतरगामो, कतमो गामो कतमगामो, उभयो गामा उभयगामा’’तिआदिना यथारहं समासविग्गहो, कतरसद्दस्स पन कतमसद्देन सद्धिं समासं इच्छन्ति द्विधा च रूपानि गरू ‘‘कतरो च कतमो च कतरकतमे कतरकतमा वा’’ति . तस्मा सब्बनामिकनयेन सुद्धनामिकेसु पुरिसनयेन च कतर कतमसद्दस्स नामिकपदमाला योजेतब्बा, तेनस्स सम्पदानसामिवचनट्ठानेसु ‘‘कतरकतमेसं, कतरकतमेसानं, कतरकतमान’’न्ति तीणि रूपानि सियुं ‘‘कतरा च कतमा च कतरकतमा’’ति एवं इत्थिलिङ्गवसेन कतसमासे पन सब्बनामिकनयेन, सुद्धनामिकेसु कञ्ञानयेन च योजेतब्बा. ‘‘कतरञ्च कतमञ्च कतरकतमानी’’ति एवं नपुंसकलिङ्गवसेन कतसमासे सब्बनामिकनयेन, सुद्धनामिकेसु चित्तनयेन च योजेतब्बा.

अयं पनेत्थ विसेसोपि वेदितब्बो – पुब्बापरादिसद्दा द्वन्दसमासादिविधिं पत्वा सेहि रूपेहि रूपवन्तो न होन्ति, तं यथा? पुब्बापरा, अधरुत्तरा, मासपुब्बा पुरिसा, दिट्ठपुब्बा पुरिसा, तथागतं दिट्ठपुब्बा सावका, इदं पुल्लिङ्गत्ते पठमाबहुवचनरूपं. एत्थेकारो आदेसभूतो न दिस्सति. पुब्बापरानं अधरुत्तरानं, मासपुब्बानं पुरिसानं, इदं पुल्लिङ्गत्ते चतुत्थीछट्ठीनं बहुवचनरूपं. एत्थ सं सानमिच्चेते आदेसभूता न दिस्सन्ति. तथागतं दिट्ठपुब्बानं सावकानं, तथागतं दिट्ठपुब्बानं साविकानं, कुलानं वा, इदं तिलिङ्गत्ते चतुत्थीछट्ठीनं बहुवचनरूपं. एत्थापि सं सानमिच्चेते आदेसभूता न दिस्सन्ति. मासपुब्बायं मासपुब्बाय, पियपुब्बायं पियपुब्बाय, इदमित्थिलिङ्गत्ते सत्तमीचतुत्थीछट्ठीनं एकवचनरूपं. एत्थादेसभूता सं सा न दिस्सन्ति. मासपुब्बानं इत्थीनं, पियपुब्बानं इत्थीनं, इदमित्थिलिङ्गत्ते चतुत्थीछट्ठीबहुवचनरूपं. एत्थ पनादेसभूतो मिच्चेसो न दिस्सति. अञ्ञानिपि यथासम्भवं योजेतब्बानि, पुब्बापरादीनं समासविग्गहं समासपरिच्छेदे पकासेस्साम.

इदानि यंसद्दस्स नामिकपदमाला वुच्चते –

यो, ये. यं, ये. येन, येहि, येभि. यस्स, येसं, येसानं. यस्मा, यम्हा, येहि, येभि. यस्स, येसं, येसानं. यस्मिं, यम्हि, येसु. इदं पुल्लिङ्गं. यं, यानि. यं, यानि. येन. सेसं पुल्लिङ्गसदिसं. अथ वा यं, यानि, या. यं, यानि, ये. येन. सेसं पुल्लिङ्गसदिसं. कत्थचि हि निकारलोपो भवति. अथ वा पन निकारस्स कारेकारादेसापि गाथाविसये.

‘‘या पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे;

निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे’’ति च,

‘‘किं माणवस्स रतनानि अत्थि, ये तं जिनन्तो हरे अक्खधुत्तो’’ति च इदमेत्थ पाळिनिदस्सनं. इदं नपुंसकलिङ्गं.

या, या, यायो. यं, या, यायो. याय, याहि, याभि. याय, यस्सा, यासं. याय, याहि, याभि. याय, यस्सा, यासं. यस्सं, यायं, यासु. इत्थिलिङ्गं. एवं यंसद्दस्स लिङ्गत्तयवसेन पदमाला भवति. एत्थालपनपदानि न लब्भन्ति. तथा तंसद्दादीनं पदमालादीसुपि.

एत्थ पन न्ति सद्दस्स अत्थुद्धारो वुच्चते – न्ति सद्दो ‘‘यं मे भन्ते देवानं तावतिंसानं सम्मुखा सुतं सम्मुखा पटिग्गहितं, आरोचेमि तं भन्ते भगवतो’’तिआदीसु पच्चत्तवचने दिस्सति. ‘‘यन्तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम तदिङ्घ ब्रूही’’तिआदीसु उपयोगवचने. ‘‘अट्ठा नमेतं भिक्खवे अनवकासो, यं एकिस्सा लोकधातुया’’तिआदीसु करणवचने. ‘‘यं विपस्सी भगवा अरहं सम्मासम्बुद्धो लोके उदपादी’’तिआदीसु भुम्मवचने दिस्सति. एत्थेदं वुच्चति –

‘‘पच्चत्ते उपयोगे च, भुम्मे च करणेपि च;

चतूस्वेतेसु ठानेसु, न्ति सद्दो पवत्तती’’ति.

परपदेन सद्धिं यंसद्दस्स समासोपि वेदितब्बो ‘‘यंखन्धादि, यंगुणा, यग्गुणा’’ति. तत्थ यो खन्धादि यंखन्धादि, ये गुणा यंगुणाति समासविग्गहो. तथा हि विसुद्धिमग्गे ‘‘यंगुणनेमित्तिकञ्चेतं नामं, तेसं गुणानं पकासनत्थं इमं गाथं वदन्ती’’ति एतस्मिं पदे ‘‘ये गुणा यंगुणा, यंगुणा एव निमित्तं यंगुणनिमित्तं, ततो जातं ‘भगवा’ति इदं नामन्ति यंगुणनेमित्तिक’’न्ति निब्बचनमिच्छितब्बं. यग्गुणाति एत्थ पन ‘‘यस्स गुणा यग्गुणा’’ति निब्बचनं. तथा हि –

‘‘अपि सब्बञ्ञुता पञ्ञा, यग्गुणन्तं न जानिया;

अथ का तस्स विजञ्ञा, तं बुद्धं भूगुणं नमे’’ति

पोराणकविरचनायं ‘‘यस्स गुणा यग्गुणा’’ति निब्बचनमिच्छितब्बं.

सद्दस्स समासम्हि, सद्धिं परपदेहि वे;

निग्गहीतागमो वाथ, द्विभावो वा सिया द्विधा.

एवं सद्दस्स समासो सल्लक्खितब्बो.

इदानि सद्दस्स नामिकपदमाला वुच्चते –

सो, ते. नं, तं, ने, ते. नेन, तेन, नेहि, तेहि, नेभि, तेभि. अस्स, नस्स, तस्स, ‘नेसं, तेसं (आसं). अस्मा, नस्मा, तस्मा, नम्हा, तम्हा, नेहि, तेहि, नेभि, तेभि. अस्स, नस्स, तस्स, नेसं, तेसं (आसं). अस्मिं, नस्मिं, तस्मिं, अम्हि, नम्हि, तम्हि, त्यम्हि, नेसु, तेसु. इदं पुल्लिङ्गं. एत्थ आसंसद्दस्स अत्थिभावे ‘‘नेवासं केसा दिस्सन्ति, हत्थपादा च जालिनो’’ति गाथा निदस्सनं, सो च तिलिङ्गो दट्ठब्बो. त्यम्हीति पदस्स अत्थिभावे –

‘‘यदास्स सीलं पञ्ञञ्च, सोचेय्यञ्चाधिगच्छति;

अथ विस्सासते त्यम्हि, गुय्हञ्चस्स न रक्खती’’ति

अयं गाथा निदस्सनं. अयमेत्थ रूपविसेसो सल्लक्खितब्बो – अरियविनयेति वा सप्पुरिसविनयेति वा. एसे से एके एकट्ठेति पाळिप्पदेसे पच्चत्तेकवचनकानमेत तसद्दानं एकारन्तनिद्देसोपि दिस्सतीति.

एत्थ पन तेसद्दस्स अत्थुद्धारो वुच्चते – तेसद्दो ‘‘न ते सुखं पजानन्ति, ये न पस्सन्ति नन्दन’’न्तिआदीसु तंसद्दस्स वसेन पच्चत्तबहुवचने आगतो, ‘‘ते न पस्सामि दारके’’तिआदीसु उपयोगबहुवचने. ‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम. नमो ते बुद्ध वीरत्थू’’ति च आदीसु तुम्हसद्दस्स वसेन सम्पदाने, तुय्हन्ति अत्थोति वदन्ति. ‘‘किन्ते दिट्ठं किन्ति ते दिट्ठं, उपधी ते समतिक्कन्ता, आसवा ते पदालिता’’ति च आदीसु करणे. ‘‘किन्ते वतं किं पन ब्रह्मचरिय’’न्तिआदीसु सामिअत्थे, तवाति अत्थोति वदन्ति. एत्थेतं वुच्चति –

‘‘पच्चत्ते उपयोगे च, करणे सम्पदानिये;

सामिम्हि चाति तेसद्दो, पञ्चस्वत्थेसु दिस्सती’’ति.

तं, तानि. तं, तानि. नेन, तेन इच्चादि. सेसं पुल्लिङ्गसदिसं. इदं नपुंसकलिङ्गं.

सा , ता, तायो. नं, तं, ना, ता, नायो, तायो. नाय, ताय, नाहि, ताहि, नाभि, ताभि. अस्सा, नस्सा, (तिस्सा,) तस्सा, नाय, ताय, नासं, तासं, सानं, आसं. अस्सा, नस्सा, तस्सा, नाय, ताय, नाहि, ताहि, नाभि, ताभि. अस्सा, नस्सा, (तिस्सा,) तस्सा, नाय, ताय, नासं, तासं, सानं, आसं. नाय, ताय, अस्सं, नस्सं, तिस्सं, तस्सं, नायं, तायं, नासु, तासु, त्यासु. इदं इत्थिलिङ्गं.

एत्थ पन ‘‘अभिक्कमो सानं पञ्ञायति, नासं कुज्झन्ति पण्डिता. खिड्डा पणिहिता त्यासु, रति त्यासु पतिट्ठिता. बीजानि त्यासु रुहन्ती’’ति पयोगदस्सनतो ‘‘सानं आसं त्यासू’’ति इमानि वुत्तानि अक्खरचिन्तकानं ञाणचक्खुसम्मुय्हनट्ठानभूतानि. एवं परम्मुखवचनस्स तंसद्दस्स नामिकपदमाला भवति.

एत्थ च इदं वत्तब्बं –

‘‘तं त्वं गन्त्वान याचस्सु’’, इच्चादीसु पदिस्सरे;

आदो तं तेतिआदीनि, न्तिआदीनि नो तथा.

नं ने नेनातिआदीनि, वो नोइच्चादयो विय;

पदतो परभावम्हि, दिट्ठानि जिनसासने.

‘‘अथ नं अथ ने आह, न च नं पटिनन्दति’’;

इच्चादीनि पयोगानि, दस्सेतब्बानि विञ्ञुना.

को चेत्थ वदेय्य –

‘‘यथा नदी च पन्थो च, पानागारं सभा पपा;

एवं लोकित्थियो नाम, नासं कुज्झन्ति पण्डिता’’ति

एत्थ

पदतो अपरत्तेपि, नासंसद्दस्स दस्सना;

आदोपि इच्छितब्बाव, नं नेइच्चादयो इति.

सो पनेवन्तु वत्तब्बो, ‘‘तव वादे न लब्भति;

नासंसद्दो सद्दो च, आसंसद्दो च लब्भरे.

तस्मा ‘आसं न कुज्झन्ति, इत्थीनं पण्डिता’इति;

अत्थोव भवते एवं, सुट्ठु धारेहि पण्डिता’’ति.

अथ वा यस्मा निरुत्तिपिटके ‘‘नं पुरिसं पस्सति, ने पुरिसे पस्सती’’तिआदिना पदतो अपरत्तेपि ‘‘नं, ने’’ इच्चादीनि पदानि वुत्तानि, तस्मा तेनापि नयेन पदतो अपरानिपि तानि कदाचि सियुं. मयं पन पाळिनयानुसारेन तेसं पवत्तिं वदाम, इदं ठानं सुट्ठु विचारेतब्बं.

एत्थ पन सद्दस्स परपदेहि सद्धिं समासोपि वेदितब्बो ‘‘तंपुत्तो, तंसदिसो, तन्निन्नो, तप्पोणो, तप्पब्भारो, तब्भूतो, तग्गुणो, तस्सदिसो’’ति.

सद्दस्स समासम्हि, सद्धिं परपदेहि वे;

निग्गहीतागमो पुब्ब-पदे द्वित्तन्तु पच्छिमे.

एवं सद्दस्स समासो सल्लक्खितब्बो.

इदानि एतसद्दस्स नामिकपदमाला वुच्चते –

एसो, एते. एतं, एते. एतेन, एतेहि, एतेभि. एतस्स, एतेसं, एतेसानं. एतस्मा, एतम्हा, एतेहि, एतेभि. एतस्स, एतेसं, एतेसानं. एतस्मिं, एतम्हि, एतेसु. इदं पुल्लिङ्गं.

एतं, एतानि. एतं, एतानि. सेसं पुल्लिङ्गसदिसं, इदं नपुंसकलिङ्गं.

एसा , एता, एतायो. एतं, एता, एतायो. एताय, एताहि, एताभि. एताय, एतिस्सा, एतिस्साय, एतासं. एताय, एताहि, एताभि. एताय, एतिस्सा, एतिस्साय, एतासं. एताय, एतिस्सं, एतासु. इदं इत्थिलिङ्गं. एवं एतसद्दस्स नामिकपदमाला भवति.

परपदेनेत्थ सद्धिं समासोपिस्स वेदितब्बो ‘‘एतदत्थाय लोकस्मिं, निधि नाम निधिय्यति. एतप्परमायेव देवता सन्निपतिता अहेसु’’न्तिआदीसु.

समासे एतसद्दस्स, सद्धिं परपदेहि वे;

निग्गहीतागमो पुब्ब-पदे होति न होति च.

इदानि इदंसद्दस्स नामिकपदमाला वुच्चते –

अयं, इमे. इमं, इमे. अनेन, इमिना, एहि, एभि, इमेहि, इमेभि. अस्स, इमस्स, एसं, एसानं, इमेसं, इमेसानं. अस्मा, इमस्मा, इमम्हा, एहि, एभि, इमेहि, इमेभि. अस्स, इमस्स, एसं, एसानं, इमेसं, इमेसानं. अस्मिं, इमस्मिं, अम्हि, इमम्हि, एसु, इमेसु. इदं पुल्लिङ्गं.

इदं, इमानि. सेसं पुल्लिङ्गसदिसं. इदं नपुंसकलिङ्गं.

अयं, इमा, इमायो. इमं, इमा, इमायो. इमाय, इमाहि, इमाभि. अस्सा, अस्साय, इमिस्सा, इमिस्साय, इमाय, इमासं. अस्सा, इमिस्सा, इमाय, इमाहि, इमाभि. अस्सा, अस्साय, इमिस्सा, इमिस्साय, इमाय, इमासं. अस्सं, इमिस्सं, इमाय, इमायं, इमासु. इदं इत्थिलिङ्गं. एवं इदंसद्दस्स नामिकपदमाला भवति.

कच्चायने तु ‘‘इमस्सिदमंसिसु नपुंसके’’ति इमसद्दोयेव पकतिभावेन वुत्तो, इध पन इदंसद्दोयेव ‘‘इदप्पच्चयता’’ति एत्थ ‘‘इद’’न्ति पकतिया दस्सनतो. तथा हि ‘‘इमेसं पच्चया इदप्पच्चया, इदप्पच्चया एव इदप्पच्चयता, इदप्पच्चयानं वा समूहो इदप्पच्चयता’’ति वुत्तं. एत्थ च इदप्पच्चया एव इदप्पच्चयताति तासद्देन पदं वड्ढितं न किञ्चि अत्थन्तरं यथा देवो एव देवताति. इदप्पच्चयानं समूहो इदप्पच्चयताति समूहत्थं तासद्दमाह यथा जनानं समूहो जनताति. चूळनिरुत्तियं निरुत्तिपिटकेइदंसद्दोयेव पकतिभावेन वुत्तो.

समासे इदंसद्दस्स, सद्धिं परपदेन वे;

इदप्पच्चयतात्वेव, रूपं द्वित्तं सियुत्तरे.

इदानि अमुसद्दस्स नामिकपदमाला वुच्चते –

असु, अमु, अमू. अमुं, अमू. अमुना, अमूहि, अमूभि. अमुस्स, दुस्स, अमूसं, अमूसानं. अमुस्मा, अमुम्हा, अमूहि, अमूभि. अमुस्स, दुस्स, अमूसं, अमूसानं. अमुस्मिं, अमुम्हि, अमूसु. इदं पुल्लिङ्गं.

अदुं, अमूनि. सेसं पुल्लिङ्गसदिसं. इदं नपुंसकलिङ्गं.

असु, अमु, अमू, अमुयो. अमूं, अमू, अमुयो. अमुया, अमूहि, अमूभि. अमुस्सा, अमुया, अमूसं, अमूसानं. अमुया, अमूहि, अमूभि. अमुस्सा, अमुया, अमूसं, अमूसानं. अमुया, अमुयं, अमुस्सं, अमूसु. इदं इत्थिलिङ्गं. एवं अमुसद्दस्स नामिकपदमाला भवति, समासो पन अप्पसिद्धो.

तत्र ‘‘दुस्स मे खेत्तपालस्स, रत्तिभत्तं अपाभत’’न्ति पयोगदस्सनतो ‘‘दुस्सा’’ति पदमम्हेहि ठपितं. कारागमवसेन अञ्ञानिपि असब्बनामिकरूपानि भवन्ति. तेसं वसेन अयं लिङ्गत्तयस्स नामिकपदमाला वुच्चते –

‘‘असुको, असुका. असुकं, असुके’’तिआदिना, ‘‘अमुको, अमुका. अमुकं, अमुके’’तिआदिना च पुरिसनयोपि लब्भति. ‘‘असुका, असुकायो’’तिआदिना, ‘‘अमुका, अमुकायो’’तिआदिना च कञ्ञानयोपि लब्भति. ‘‘असुकं, असुकानी’’तिआदिना, ‘‘अमुकं, अमुकानी’’तिआदिना च चित्तनयोपि लब्भति. इमानेत्थ पदानि असब्बनामिकानिपि कारागमवसेन नानत्तदस्सनत्थं वुत्तानि.

इदानि किंसद्दस्स नामिकपदमाला वुच्चते –

को, के. कं, के. केन, केहि, केभि. कस्स, किस्स, केसं. कस्मा, कम्हा, केहि, केभि. कस्स, किस्स, केसं. कस्मिं, किस्मिं, कम्हि, किम्हि, केसु. इदं पुल्लिङ्गं.

रूपविसेसोपेत्थ वेदितब्बो ‘‘के गन्धब्बे च रक्खसे नागे, के किम्पुरिसे च मानुसे, के पण्डिते सब्बकामददे, दीघं रत्तं भत्ता मे भविस्सति, के च छवे पाथिकपुत्ते, का च तथागतानं अरहन्तानं सम्मासम्बुद्धानं आसादना’’ति पाळिदस्सनतो. यस्मा पन के गन्धब्बे च रक्खसे नागे इतिआदीसु पाळीसु ‘‘के’’ति पच्चत्तवचनं कारन्तम्पि दिस्सति, तस्मा ‘‘के’’ति रूपभेदो चेत्थ ञेय्यो. तथा ‘‘किस्सस्स एकधम्मस्स, वधं रोचेसि गोतम. किस्मिं मे सिवयो कुद्धा. कम्हि काले तया वीर, पत्थिता बोधिमुत्तमा’’तिआदीनि च निदस्सनपदानि ञेय्यानि. अपिच –

‘‘को ते बलं महाराज’’, इतिआदीसु पाळिसु;

क्वसद्दत्थे वत्ततीति, ञेय्या को इच्चयं सुति.

पेतं तं साममद्दक्खिं, को नु त्वं साम जीवसि;

इति पाठे कथंसद्दा-भिधेय्ये वत्ततीति च.

एतेसु द्वीसु अत्थेसु, दिट्ठो को इच्चयं रवो;

निपातोति गहेतब्बो, सुतिसामञ्ञतो रुतो.

नपुंसकलिङ्गे कं, कानि. कं, कानि. सेसं पुल्लिङ्गसदिसं योजेतब्बं. अथ वा ‘‘किं चित्तं. किं रूपं. किं पराभवतो मुखं. किं इच्छसी’’तिआदिपयोगदस्सनतो पन ‘‘किं, कानि. किं, कानी’’ति वत्वा सेसं पुल्लिङ्गसदिसं योजेतब्बं. अयं नयो युत्ततरो, इदं नपुंसकलिङ्गं.

का, का, कायो. कं, का, कायो. काय, काहि, काभि. काय, कस्सा, कासं, कासानं. काय, कस्सा, काहि, काभि. काय, कस्सा, कासं कासानं. काय, कस्सा, कायं, कस्सं, कासु.

एत्थ पन कायोति पदस्स अत्थिभावे ‘‘कायो अमोघा गच्छन्ती’’ति निदस्सनं दट्ठब्बं. इदं इत्थिलिङ्गं. एवं किंसद्दस्स नामिकपदमाला भवति. एत्थेतस्स अत्थुद्धारो वुच्चते – किं सद्दो ‘‘किं राजा यो लोकं न रक्खति. किं नु खो नाम तुम्हे मं वत्तब्बं मञ्ञथा’’तिआदीसु गरहने आगतो. ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्तिआदीसु अनियमे. ‘‘किन्ते वक्कलि इमिना पूतिकायेन दिट्ठेन, यो खो वक्कलि धम्मं पस्सति, सो मं पस्सती’’तिआदीसु निप्पयोजनतायं. ‘‘किं न काहामि ते वचो’’तिआदीसु सम्पटिच्छने. ‘‘किंसूध वित्तं पुरिसस्स सेट्ठ’’न्तिआदीसु पुच्छायं, पुच्छा च नाम कारणपुच्छादिवसेन अनेकविधा, अतो कारणपुच्छादिवसेनपि किंसद्दस्स पवत्ति वित्थारतो ञेय्या. तथा हि अयं ‘‘किं नु सन्तरमानोव, कासुं खणसि सारथि. किं नु जातिं न रोचेसि. केन तेतादिसो वण्णो’’तिआदीसु कारणपुच्छायं वत्तति. ‘‘किं कासुया करिस्सती’’तिआदीसु किच्चपुच्छायं. ‘‘किं सीलं. को समाधी’’तिआदीसु सरूपपुच्छायं. ‘‘किं खादसि. किं पिवसी’’तिआदीसु वत्थुपुच्छायं. ‘‘खादसि किं पिवसि कि’’न्तिआदीसु क्रियापुच्छायं वत्तति. अदिट्ठजोतनापुच्छाति एवमादिका पन पञ्चविधा पुच्छा किंसद्दस्स अत्थुद्धारे अनाहरितब्बत्ता अनागताति दट्ठब्बं. एत्थेतं वुच्चति –

गरहायं अनियमे, निप्पयोजनताय च;

सम्पटिच्छनपुच्छासु, किंसद्दो सम्पवत्तति.

परपदेन सद्धिं समासोपिस्स वेदितब्बो ‘‘किंसमुदयो, किंवेदनो, किंसञ्ञोजनो’’ति. एत्थ ‘‘को, के. का, का, कायो. किं, कानी’’ति एवं लिङ्गत्तयवसेन विभत्तानि किंसद्दमयानि पदानि समासपदत्ते पुन किमिति पकतिभावेनेव तिट्ठन्ति. नामसद्देन पन समासे तेसं द्विधा गति दिस्सति ‘‘किन्नामो, कोनामो’’ति. सब्बानि पनेतानि इत्थिनपुंसकलिङ्गवसेन बहुवचनवसेन च योजेतब्बानि.

किंसद्दस्स समासम्हि, सद्धिं नामरवेन वे;

‘‘किन्नामो’’ इति ‘‘कोनामो’’, इति चेवं गति द्विधा.

‘‘कोनामो ते उपज्झायो’’, इच्चादेत्थ निदस्सनं;

सहञ्ञेन समासम्हि, ‘‘किं किं’’इच्चेव सुय्यते.

तथा हि ‘‘किंचित्तो त्वं भिक्खु. किंकारपटिस्साविनी’’तिआदीसु किंसद्दो सरूपमविजहन्तो तिट्ठति. तत्थ हि किंचित्तं यस्स सो किंचित्तो. ‘‘किं करोमि सामी’’ति एवं किन्ति कारो करणं सद्दनिच्छारणं किंकारो, तं पटिस्सावेतीति किंकारपटिस्साविनीतिआदि निब्बचनमिच्छितब्बं. ‘‘किन्नरो. किंपक्कमिव भक्खित’’न्तिआदीसु पन निब्बचनमप्पसिद्धं, किंसद्दोयेव पदावयवभावेन सुतो. तथा हि सो कत्थचि पदावयवभावेन कत्थचि नु सु नुखो कारणादिसद्देहि सहचारिभावेन च सुय्यति. अत्रिमे पयोगा – एसा ते इत्थी किं होति. एते मनुस्सा तुम्हाकं किं होन्ति. किम्पुरिसानुचिण्णो. किं नु भीतोव तिट्ठसि. किंसुछेत्वा सुखं सेति. किं नुखो कारणं. किं कारणा अम्म तुवं पमज्जसि, किञ्हि नाम चजन्तस्स, वाचाय अददमप्पकन्ति एवमादयो. अत्रिदं वुच्चति –

‘‘विसुं पदावयवो वा, हुत्वा न्वादीहि वा पन;

युत्तो सद्देहि किंसद्दो, दिट्ठो सुगतसासने.

पाळिनयानुसारेन, सेसानं सम्भवोपि च;

ञेय्यो विञ्ञूहि सद्धम्म-नयञ्ञूहि पभेदतो’’ति.

इदानि सब्बनामिकभावे ठितेहि को कंसद्देहि समानसुतिकानं अञ्ञेसं को कंसद्दानं नामिकपदमालाविसेसो वत्तब्बो सिया, सो हेट्ठा लिङ्गत्तयमिस्सकपरिच्छेदे वुत्तो. असब्बनामिकत्ता पन पुरिस चित्तनयेनेव विभत्तो. तथा हि यदा कोसद्दो ब्रह्मवातकायत्थवाचको, कंसद्दो पन सिरोजलसुखत्थवाचको, तदा तानि पदानि असब्बनामिकानि, कस्मा? अकिंसद्दमयत्ता सब्बनामिकरूपसङ्खातेहि असाधारणरूपेहि विरहितत्ता पुच्छत्थतो अत्थन्तरवाचकत्ता च. एत्थ पन समानसुतिवसेन अत्थन्तरविञ्ञापनत्थं कोसद्दो कंसद्दोति च वुत्तं, एकन्ततो पन सब्बनामिकत्ते किंसद्दोयेव, सुद्धनामत्ते सद्दोयेवाति गहेतब्बं. इच्चेवं –

काये ब्रह्मनि वाते च, सीसे जलसुखेसु च;

सद्दो वत्तती तीसु, पुमा तीसु नपुंसको.

एवं सब्बनामभूतानं किंकसद्दानं पवत्ति वेदितब्बा.

इध वुत्तप्पकारानं, अत्थानं दानि सङ्गहो;

पञ्ञावेपुल्लकरणो, एकदेसेन वुच्चते.

किं किंपक्केन सदिसं, कायो किंपभवो वद;

किंपक्कसदिसो कामो, कायो तण्हादिसम्भवो.

उण्हकाले क’मिच्छन्ति, क’मिच्छन्ति पिपासिता;

पच्चामित्ता क’मिच्छन्ति, क’मिच्छन्ति दुखट्टिता.

कायस्स कस्स को आयो,

को नाथो कस्स भूतले;

कस्स कं झानजं सातं,

कस्सङ्गेसु च कं परन्ति.

या पन ता हेट्ठा अम्हेहि लिङ्गत्तयवसेन किंसद्दस्स सब्बनामिकसञ्ञितस्स नामिकपदमाला विभत्ता, एतासु पुल्लिङ्गनपुंसकलिङ्गट्ठाने ‘‘केभि, किस्स, कस्मा, कम्हा, कम्ही’’ति इमानि पदानि पहाय इत्थिलिङ्गट्ठाने ‘‘कायो, काभि, कासानं, कायं, कस्स’’न्ति इमानि च पदानि पहाय ततो ततो सेसपदतो यथासम्भवं चिसद्दं चनसद्दं चनंसद्दञ्च निपातेत्वा एवरूपानि रूपानि गहेतब्बानि. सेय्यथिदं?

कोचि, केचि, केचन. किञ्चि, किञ्चनं, केचि, केचन. केनचि, केहिचि. कस्सचि, केसञ्चि. पञ्चमिया एकवचनं ऊनं पाळियं अनागतत्ता. केहिचि. कस्सचि, केसञ्चि. कस्मिञ्चि, किस्मिचि, केसुचि. पुल्लिङ्गनपुंसकलिङ्गवसेन दट्ठब्बानि. अत्र किस्मिचीति अनुसारलोपवसेन वुत्तं.

इत्थिलिङ्गवसेन पन काचि इत्थी, काचि इत्थियो. काचि, काचि. किञ्चि, काचि. कायचि, काहिचि. कायचि, कस्साचि, कासञ्चि. कायचि, काहिचि. कायचि, कस्साचि, कासञ्चि. कायचि, कासुचीति रूपानि.

एत्थ ‘‘इति भासन्ति केचन, न नं हिंसामि किञ्चन’’न्तिआदयो पयोगा वेदितब्बा. इति लिङ्गत्तयवसेन वुत्तानि कोचि काचि किञ्चीतिआदीनि अप्पमत्तकानं सङ्गाहकवचनानीति वेदितब्बानि.

पुनेतानियेव यथारहं यंसद्देन योजेत्वा दस्सेस्सामि –

यो कोचि, ये केचि. यं किञ्चि, ये केचि. येन केनचि, येहि केहिचि. यस्स कस्सचि, येसं केसञ्चि. यस्मा कस्माचि, येहि केहिचि. यस्स कस्सचि, येसं केसञ्चि. यस्मिं कस्मिञ्चि, येसु केसुचि.

एत्थ ‘‘यो कोचि मं अट्ठि कत्वा सुणेय्य. ये केचिमे अत्थि रसा पथब्या, सच्चं तेसं साधुतरं रसान’’न्तिआदयो पयोगा वेदितब्बा. पुल्लिङ्गरूपानि.

यं किञ्चि, यानि कानिचि. यं किञ्चि, यानि कानिचि. सेसं पुल्लिङ्गसदिसं. एत्थ ‘‘यं किञ्चि रतनं अत्थि, धतरट्ठनिवेसने. यं किञ्चि वित्तं इध वा हुरं वा. यानि कानिचि रूपानी’’तिआदयो पयोगा वेदितब्बा. नपुंसकलिङ्गरूपानि.

या काचि इत्थी, या काचि इत्थियो. यं किञ्चि, या काचि. याय कायचि, याहि काहिचि. याय कायचि, यासं कासञ्चि. याय कायचि, याहि काहिचि. याय कायचि, यासं कासञ्चि. याय कायचि, यासु कासुचि.

एत्थ ‘‘या काचि वेदना अतीतानागतपच्चुप्पन्ना’’तिआदयो पयोगा वेदितब्बा. इत्थिलिङ्गरूपानि. इति लिङ्गत्तयवसेन वुत्तानि यो कोचि, या काचि, यं किञ्चीतिआदीनि अनवसेसपरियादानवचनानीति वेदितब्बानि. सब्बानि चेतानि न निपातपदानि, निपातपतिरूपका सद्दगतियोति वेदितब्बानि. यदि निपातपदानि सियुं, तीसु लिङ्गेसु सत्तसु विभत्तीसु एकाकारेन तिट्ठेय्युं, न च तिट्ठन्ति, तस्मा न निपातपदानि, निपातपतिरूपका सद्दगतियोयेव.

अपिच य त किं एतइच्चेतेहि सब्बनामेहि लिङ्गानुरूपतो त्तकत्तिकपच्चये कत्वा वत्तिच्छायं यानि पदानि सिज्झन्ति, तानि परिच्छेदवचनानि असब्बनामिकानियेव भवन्ति. तेसं नामिकपदमाला पुरिस चित्त कञ्ञानयेन योजेतब्बा. तं यथा?

यत्तको जनो, यत्तकं चित्तं, यत्तिका इत्थी. तत्तको, तत्तकं, तत्तिका. कित्तको, कित्तकं, कित्तिका. एत्तको, एत्तकं, एत्तिकाति. इमानि पदानि असब्बनामिकानिपि पच्चयवसेन सम्भूतत्थन्तरेसु विञ्ञूनं कोसल्लत्थं वुत्तानि.

इदानि सङ्खादिवचनस्स एकसद्दस्स नामिकपदमाला वुच्चते –

एकसद्दो हि सङ्खावचनो च होति असदिसवचनो च असहायवचनो च एकच्चवचनो च मिस्सीभूतवचनो च. यदा सङ्खा’सदिसा’सहायवचनो, तदा एकवचनको भवति.

एको, एकं, एकेन, एकस्स, एकस्मा, एकम्हा, एकस्स, एकस्मिं, एकम्हीति. एवं सङ्खादिवचनो एकसद्दो एकवचनको. तथा हि ‘‘एको द्वे तयो’’ति सङ्खाविसये एकसद्दो एकवचनकोव. ‘‘एकोम्हि सम्मासम्बुद्धो. एको राज निपज्जामी’’ति असदिसासहायकथनेपि एकवचनकोव. अयं एकवचनिका सब्बनामिकपदमाला.

यदा पन सङ्खत्था च असहाया च बहू वत्तब्बा सियुं, तदा एकसद्दतो कारागमं कत्वा एकका, एकके, एककेहि, एककेभि. पुरिसनये बहुवचनवसेन नामिकपदमाला योजेतब्बा. तथा हि सङ्खत्थापि बहू होन्ति. ‘‘चत्तारो एकका सियु’’न्ति हि वुत्तं. असहायापि बहू होन्ति. तथा हि ‘‘अयम्पि गहपति एकोव आगतो, अयम्पि एकोव आगतो’’ति वत्तब्बे ‘‘इमे गहपतयो एकका आगता’’ति वत्तब्बता दिस्सति. अयं नयो सब्बनामिकपक्खं न भजति असाधारणरूपाभावतो, अत्थन्तरविञ्ञापनत्थं पन वुत्तो.

यदा एकच्चवचनो, तदा ‘‘एके, एके, एकेहि, एकेभि एकेसं, एकेहि, एकेभि, एकेसं, एकेसू’’ति वत्तब्बं. अयम्पि बहुवचनिका सब्बनामिकपदमाला. एत्थ एकेति एकच्चे. एस नयो सेसेसुपि. यदा पन मिस्सीभूतवचनो, तदा ‘‘एका, एके, एकेहि, एकेभि, एकान’’न्ति पुरिसनये बहुवचनवसेन वत्तब्बं. ‘‘पञ्चालो च विदेहो च, उभो एका भवन्तु ते’’ति पाळि दिस्सति. अयं नयो सब्बनामिकपक्खं न भजति असाधारणरूपाभावतो, अत्थन्तरविञ्ञापनत्थं पन वुत्तो. तत्थ एका भवन्तूति एकीभवन्तु मिस्सीभवन्तु, गङ्गोदकेन यमुनोदकं विय अञ्ञदत्थु संसन्दन्तु समेन्तूति वचनत्थो.

आचरिया पन एवं विभागं अदस्सेत्वा एकसद्दस्स सब्बनामत्तमेव गहेत्वा सब्बसद्दस्स विय नामिकपदमालं योजेन्ति. कथं?

एको, एके. एकं, एके. एकेन, एकेहि, एकेभि. एकस्स, एकेसं, एकेसानं. एकस्मा, एकम्हा, एकेहि, एकेभि. एकस्स, एकेसं, एकेसानं. एकस्मिं, एकम्हि, एकेसूति. अयं सब्बनामिकपदमालाति वेदितब्बा.

केचि ‘‘एकसद्दो सङ्ख्यातुल्यासहायञ्ञवचनो. यदा सङ्ख्यावचनो, तदा सब्बत्थेकवचनन्तोव, अञ्ञत्थ बहुवचनन्तोपि, एको एका एकं इच्चादि सब्बत्थ सब्बसद्दसमं. संसास्वेव विसेसो’’ति लिङ्गत्तये योजनानयं वदन्ति. एवं वदन्ता च ते विभागं अदस्सेत्वा वदन्ति. मयं पन सोतूनं पयोगेसु कोसल्लुप्पादनत्थं विभागं दस्सेत्वा वदाम.

अपिचेत्थ अयं विसेसोपि सल्लक्खितब्बो ‘‘एके एकट्ठे समे समभागे’ति पाळिप्पदेसे पच्चत्तेकवचनस्स एकसद्दस्स कारन्तनिद्देसोपि दिस्सती’’ति. पुल्लिङ्गरूपानि.

एकं, एकानि. एकं, एकानि. सेसं पुल्लिङ्गसदिसं. तत्थ एकानीति एकच्चानि. एस नयो सेसबहुवचनेसुपि, नपुंसकलिङ्गरूपानि.

एका, एका, एकायो. एकं, एका, एकायो. एकाय, एकाहि, एकाभि. एकाय, एकिस्सा, एकासं. एकाय, एकाहि, एकाभि. एकाय, एकिस्सा, एकासं. एकाय, एकायं, एकिस्सं, एकासु. एत्थ बहुवचनट्ठाने एकाति एकच्चा, एकाहीति एकच्चाहि, एकासन्ति एकच्चानं एकासूति एकच्चासु. इत्थिलिङ्गरूपानि. सब्बानेतानि सब्बनामानि एकवचनबहुवचनवसेन वुत्तानि.

अपिच एकसद्दे विच्छावसेन वत्तब्बे लिङ्गत्तयरूपानि एकवचनानेव भवन्ति. कथं?

एकेको, एकेकं, एकेकेन, एकेकस्स, एकेकस्मा, एकेकम्हा, एकेकस्स, एकेकस्मिं, एकेकम्हीति पुल्लिङ्गरूपानि.

एकेकं, एकेकं. सेसं पुल्लिङ्गसदिसं, नपुंसकलिङ्गरूपानि. एकेका, एकेकं, एकेकाय, एकेकिस्सा, एकेकाय, एकेकिस्सा, एकेकायं, एकेकिस्सं. इत्थिलिङ्गरूपानि.

सब्बानेतानि विच्छासब्बनामानीति वत्तुं वट्टति. बहुवचनानि पनेत्थ न सन्ति पयोगाभावतो. इति इमेसु विच्छावसेन वुत्तेसु लिङ्गत्तयरूपेसु समासचिन्ता न उप्पादेतब्बा अनिब्बचनीयत्ता विच्छासद्दानं. तथा हि ‘‘पब्बं पब्बं सन्धि सन्धि ओधि ओधि हुत्वा तत्तकपाले पक्खित्ततिला विय तटतटायन्ता सङ्खारा भिज्जन्ती’’तिआदीसु पब्बपब्बसद्दादीनं समासकरणवसेन निब्बचनं पुब्बाचरियेहि न दस्सितं. यस्मा च विच्छायं वत्तमानानं द्विरुत्ति लोकतो एव सिद्धा, न लक्खणतो, तस्मा तत्थ समासचिन्ता न उप्पादेतब्बा.

इदानि एकच्च एकतिय एकच्चियसद्दानं नामिकपदमालायो वुच्चन्ते – पुल्लिङ्गे ताव एकच्चो, एकच्चे. एकच्चं, एकच्चे. सेसं पुरिससद्दसमं. एत्थ एकच्चेति पच्चत्तबहुवचनमेव सब्बनामिकरूपसमं असाधारणरूपत्ता. ‘‘इधेकच्चो कुलपुत्तो. इधेकच्चे मोघपुरिसा’’ति निदस्सनपदानि.

एकतियो, एकतिये. एकतियं, एकतिये. सेसं पुरिससद्दसमं. इधापि एकतियेति पच्चत्तबहुवचनमेव सब्बनामिकरूपसमं असाधारणरूपत्ता. एकतिये मनुस्सा.

‘‘न विस्ससे एकतियेसु एव,

अगारिसु पब्बजितेसु चापि;

साधूपि हुत्वान असाधु होन्ति;

असाधु हुत्वा पुन साधु होन्ती’’ति

निदस्सनपदानि. एकच्चियसद्दस्स अत्थितायं पन –

‘‘सच्चं किरेवमाहंसु, नरा एकच्चिया इध;

कट्ठं निप्लवितं सेय्यो, न त्वेवेकच्चियो नरो.

एकच्चियं आहार’’न्ति निदस्सनपदानि. एकच्चियो, एकच्चिया. एकच्चियं, एकच्चियेति सब्बथापि पुरिसनयो. पुल्लिङ्गरूपानि.

एकच्चं , एकच्चानि. एकच्चं, एकच्चानि. सेसं पुल्लिङ्गसदिसं. एकतियं, एकतियानि. एकतियं, एकतियानि. सेसं पुल्लिङ्गसदिसं. एकच्चियं, एकच्चियानि. एकच्चियं, एकच्चियानि. सेसं पुल्लिङ्गसदिसं. नपुंसकलिङ्गरूपानि.

‘‘एकच्चा, एकच्चा, एकच्चायो’’ति कञ्ञानयेन, तथा ‘‘एकतिया, एकतिया, एकतियायो. एकतिय’’न्ति च, ‘‘एकच्चिया, एकच्चिया, एकच्चियायो. एकच्चिय’’न्ति च कञ्ञानयेन योजेतब्बं. इत्थिलिङ्गरूपानि.

इदानि एकाकी एकाकियसद्दवसेन नामिकपदमाला वुच्चन्ते –

एकाकी, एकाकी, एकाकिनो. एकाकिं, एकाकी, एकाकिनो. दण्डीनयेन ञेय्या. एकाकियो, एकाकिया. एकाकियं, एकाकिये. एकाकियेन. पुरिसनयेन ञेय्यं. पुल्लिङ्गरूपानि.

एकाकि कुलं, एकाकी, एकाकीनि. एकाकिं, एकाकी, एकाकीनि. सेसं पुल्लिङ्गसदिसं. एकाकियं, एकाकियानि. एकाकियं, एकाकियानि. सेसं पुल्लिङ्गसदिसं. नपुंसकलिङ्गरूपानि.

एकाकिनी, एकाकिनी, एकाकिनियो. एकाकिनिं, एकाकिनी, एकाकिनियो. एकाकिनियाति इत्थीसदिसं. एकाकिया, एकाकिया, एकाकियायो. एकाकियं, एकाकिया, एकाकियायो. एकाकियायाति कञ्ञासदिसं. इत्थिलिङ्गरूपानि. सब्बानि पनेतानि असब्बनामिकरूपानि अत्थन्तरविञ्ञापनत्थं वुत्तानीति दट्ठब्बानि.

इदानि द्विसद्दपरियायस्स सदा बहुवचनन्तस्स सब्बनामिकपदस्स उभसद्दस्स नामिकपदमाला वुच्चते –

‘‘उभो , उभो, उभोहि, उभोभि, उभिन्नं, उभोहि, उभोभि, उभिन्नं, उभोसू’’ति अयं पाळिनयानुरूपेन वुत्तपदमाला. अत्रिमे पयोगा – उभो कुमारा निक्कीता. उभो इत्थियो तिट्ठन्ति, उभो चित्तानि तिट्ठन्ति, उभो पुत्ते अदासि. उभो कञ्ञायो पस्सति. उभो पादानि भिन्दित्वा, सञ्ञमिस्सामि वो अहं. उभोहि हत्थेहि. उभोहि बाहाहि, उभोहि चित्तेहि, उभिन्नं जनानं, उभिन्नं इत्थीनं, उभिन्नं चित्तानं, उभोसु पुरिसेसु, उभोसु इत्थीसु, उभोसु पस्सेसूति, अयमस्माकं रुचि. आचरिया पन ‘‘उभेहि, उभेभि, उभेसू’’तिपि इच्छन्ति. कच्चायनेपि हि ‘‘उभे तप्पुरिसा’’ति वुत्तं. सब्बानिपि एतानि मनसि कातब्बानियेव. उभसद्दस्स समासो अप्पसिद्धो. लिङ्गत्तयसाधारणरूपानि.

इदानि सङ्खावचनानं द्विति चतुसद्दानं सदा बहुवचनन्तानं सब्बनामानं नामिकपदमालायो वुच्चन्ते –

द्वे, द्वे, द्वीहि, द्वीभि, द्विन्नं, दुविन्नं, द्वीहि, द्वीभि, द्विन्नं, दुविन्नं, द्वीसु. चूळनिरुत्तियं पन ‘‘द्विन्नन्न’’न्ति पदमाला आगता. इमानि अहंसद्दादीनि विय इत्थि लिङ्गादिभावविनिमुत्तानिपि तीसु लिङ्गेसु युज्जन्ते ‘‘द्वे पुरिसा, द्वे इत्थियो, द्वे चित्तानि’’इच्चेवमादिना. इमानिपि लिङ्गत्तयसाधारणानि रूपानि.

‘‘द्वे’’ति रूपं द्विसद्दस्स, यं समासम्हि तं भवे;

द्वितिप्पकतिकंयेव, नानादेसेहि सा सिया.

द्विभावो चेव द्वेभावो, द्विरत्तञ्च दुवस्सको;

दोहळिनी दुपत्तञ्च, तद्धितत्ते द्वयं द्वयं.

तयो , तयो, तीहि, तीभि, तिण्णं, तिण्णन्नं, तीहि, तीभि, तिण्णं, तिण्णन्नं, तीसु. इमानि पुल्लिङ्गरूपानि.

तिस्सो, तिस्सो, तीहि, तीभि, तिस्सन्नं, तीहि, तीभि, तिस्सन्नं, तीसु. इमानि इत्थिलिङ्गरूपानि. चूळनिरुत्तियं ‘‘तिस्सन्नन्न’’न्ति चतुत्थीछट्ठीनं बहुवचनमागतं, निरुत्तिपिटके पन ‘‘तिण्णन्न’’न्ति. तानि साट्ठकथे तेपिटके बुद्धवचने पुनप्पुनं उपपरिक्खित्वा दिस्सन्ति चे, गहेतब्बानि.

तीणि, तीणि, तीहि, तीभि, तिण्णं, तिण्णन्नं, तीहि, तीभि, तिण्णं, तिण्णन्नं, तीसु. इमानि नपुंसकलिङ्गरूपानि. कत्थचि पन पाळिप्पदेसे तीणिसद्दस्स णिकारलोपोपि भवति ‘‘द्वे वाति वा उदकफुसितानी’’ति. ‘‘तिण्णन्नं खो भिक्खवे इन्द्रियानं भावितत्ता बहुलीकतत्ता पिण्डोलभारद्वाजेन भिक्खुना अञ्ञा ब्याकता’’ति इदं ‘‘तिण्णन्न’’न्ति पदस्स अत्थिभावे निदस्सनं.

यानि रूपानि वुत्तानि, ‘‘तिस्सो तीणि तयो’’इति;

समासविसये तानि, तितिप्पकतिका सियुं.

यस्मा तिस्स समासम्हि, सद्धिं परपदेन वे;

‘‘तिवेदनं तिचित्त’’न्ति, ‘‘तिलोक’’न्ति च निद्दिसे.

एत्थ नपुंसकत्तंव, पासंसं पायवुत्तितो;

पुमत्तम्पेत्थ इच्छन्ति, ‘‘तिभवो खायते’’इति.

चत्तारो, चतुरो, चत्तारो, चतुरो, चतूहि, चतूभि, चतुब्भि, चतुन्नं, चतूहि, चतूभि, चतुब्भि, चतुन्नं, चतूसु. इमानि पुल्लिङ्गरूपानि.

चतस्सो , चतस्सो, चतूहि, चतूभि, चतुब्भि, चतस्सन्नं, चतुन्नं, चतूहि, चतूभि, चतुब्भि, चतस्सन्नं, चतुन्नं, चतूसु. इमानि इत्थिलिङ्गरूपानि. इत्थिलिङ्गट्ठाने ‘‘चतुन्न’’न्ति पदं चूळनिरुत्तियं निरुत्तिपिटके पाळियं अट्ठकथासु च दस्सनतो वुत्तं. तथा हि चूळनिरुत्तियं इत्थिलिङ्गट्ठाने ‘‘चतुन्न’’न्ति आगतं, निरुत्तिपिटके ‘‘चतुन्नं कञ्ञान’’न्ति आगतं. पाळियं पन सोणदन्तसुत्तादीसु ‘‘समणो गोतमो चतुन्नं परिसानं पियो मनापो’’ति आगतं. अट्ठकथासु च पन सुत्तन्तट्ठकथायं ‘‘चतूहि अच्छरियब्भुतधम्मेहि समन्नागतो चतुन्नं परिसानं पियो मनापो’’ति आगतं. सत्तिलङ्घजातकट्ठकथायं ‘‘आचरियो पनस्स चतुन्नं सत्तीनं लङ्घनं सिप्पं जानाती’’ति आगतं.

चत्तारि, चत्तारि, चतूहि, चतूभि, चतुब्भि, चतुन्नं, चतूहि, चतूभि, चतुब्भि, चतुन्नं, चतूसु. इमानि नपुंसकलिङ्गरूपानि.

‘‘चत्तारो’’ति ‘‘चतस्सो’’ति, ‘‘चत्तारी’’ति च सद्दितं;

रूपं समासभावम्हि, चतुप्पकतिकं भवे.

निदस्सनपदानेत्थ, कमतो कमकोविदो;

‘‘चतुब्बिधं चतुस्सालं, चतुसच्च’’न्ति निद्दिसे.

इमानि द्वेआदिकानि सब्बनामिकानि बहुवचनानियेव भवन्ति, न एकवचनानि. चूळनिरुत्तियं पन तीसु लिङ्गेसु ‘‘चतस्सन्न’’न्ति वुत्तं, तं अनिज्झानक्खमं विय दिस्सति.

इदानि तुम्हअम्हसद्दानं नामिकपदमाला वुच्चन्ते, तेसु येन कथेति, तस्सालपने तुम्हवचनानि भवन्ति.

त्वं, तुवं, तुम्हे. तं, तुवं, त्वं, तवं, तुम्हे. तया, त्वया, तुम्हेहि, तुम्हेभि. तुय्हं, तव, तुम्हं, तुम्हाकं. तया, त्वया, तुम्हेहि, तुम्हेभि. तुय्हं, तव, तुम्हं, तुम्हाकं. तयि, त्वयि, तुम्हेसु . तत्र ‘‘त्वं पुरिसो, त्वं इत्थी, त्वं चित्त’’न्तिआदिना योजेतब्बानि.

अत्तयोगे अम्हवचनानि भवन्ति.

अहं, अहकं, मयं, अम्हे. मं, ममं, अम्हे. मया, अम्हेहि, अम्हेभि. मय्हं, मम, अम्हं, अम्हाकं, अस्माकं. मया, अम्हेहि, अम्हेभि. मय्हं, मम, अम्हं, अम्हाकं, अस्माकं. मयि, अम्हेसु, अस्मेसु.

एत्थ पन ‘‘कथं अम्हे करोमसे’’ति पाळिदस्सनतो ‘‘तुम्हे’’ति पच्चत्तवचनस्स विय ‘‘अम्हे’’ति पच्चत्तवचनस्सपि अत्थिता वेदितब्बा, ‘‘अहक’’न्ति रूपन्तरम्पि इच्छितब्बं. तस्स अत्थिभावे ‘‘अहकञ्च चित्तवसानुगा भासिस्स’’न्ति एसा पाळि निदस्सनं. एत्थ हि अहकन्ति अहं इच्चेवत्थो. तत्र ‘‘अहं पुरिसो, अहं कञ्ञा, अहं चित्त’’न्तिआदिना योजेतब्बानि. इमानिपि लिङ्गत्तयसाधारणरूपानि.

कच्चायनचूळनिरुत्तिनिरुत्तिपिटकेसु पन ‘‘तुम्हाकं अम्हाक’’न्ति च दुतियाबहुवचनं वुत्तं. कच्चायने ‘‘तुम्हानं अम्हान’’न्ति च पठमादुतियाबहुवचनं, ‘‘तुम्हं अम्ह’’न्ति च चतुत्थीछट्ठेकवचनं, पठमादुतियाबहुवचनञ्च वुत्तं, चूळनिरुत्तिनिरुत्तिपिटके पन ‘‘तुम्हं अम्ह’’न्ति च दुतियेकवचनं वुत्तं, ‘‘तुम्हे अम्हे’’ति च चतुत्थीछट्ठीबहुवचनं वुत्तं. एतानि उपपरिक्खित्वा साट्ठकथेसु सुत्तन्तेसु दिस्सन्ति चे, गहेतब्बानि.

तुम्हअम्हसद्दानं पन परपदेहि सद्धिं समासे ‘‘मंदीपा’’तिआदयो पयोगा तथागतादिमुखतो सम्भवन्ति. ‘‘एते गामणि मंदीपा मंलेणा मंसरणा’’ति हि तथागतमुखतो, ‘‘तय्योगो मय्योगो’’ति निरुत्तञ्ञुमुखतो, काब्यादासे च ‘‘त्वंमुखं कमलेनेव, तुल्यं नाञ्ञेन केनची’’ति च ‘‘चन्देन त्वंमुखं तुल्य’’न्ति च कविमुखतो.

तत्थ हि अहं दीपो एतेसन्ति मंदीपा, अहं लेणं एतेसन्ति मंलेणा, एवं मंसरणा. तुम्हेन योगो तय्योगो, तुम्हसद्देन योगो इच्चेवत्थो. अम्हेन योगो मय्योगो, अम्हसद्देन योगो इच्चेवत्थो. तव मुखं त्वंमुखं. बहुवचनवसेनपि निब्बचनीयं ‘‘तुम्हाकं मुखं त्वंमुख’’न्ति. एत्थ च पाळियं ‘‘मंदीपा’’इच्चादिदस्सनतो ‘‘त्वंदीपा’’तिआदीनि काब्यादासे च ‘‘त्वंमुख’’न्ति दस्सनतो त्वंवण्णो, त्वंसरो, मंमुखं, मंवण्णो, मंसरोआदीनि गहेतब्बानि. तत्थ त्वं दीपो एतेसन्ति त्वंदीपा, तुम्हे वा दीपा एतेसन्ति त्वंदीपा, तव वण्णो त्वंवण्णो. मम मुखं मंमुखं, अम्हाकं वा मुखं मंमुखन्ति निब्बचनानि. एस नयो अञ्ञेसुपि ईदिसेसु ठानेसु.

समासे तुम्हअम्हाकं, होन्ति परपदेहि वे;

‘‘त्वंमुख’’न्ति च ‘‘मंदीपा, तय्योगो मय्योगो’’ति च.

एत्थाह ‘‘किं एत्तकमेव तुम्हअम्हसद्दानं रूपं, उदाहु अञ्ञम्पि अत्थी’’ति? अत्थि ‘‘ते मे’’ इच्चादीनि. यदि एवं कस्मा पदमाला विसुं न वुत्ताति? अवचने कारणमत्थि. अत्रिदं कारणं –

‘‘ते मे वो नो’’ति रूपानि, परानि पदतो यतो;

ततो नामिकपन्तीसु, न तु वुत्तानि तानि मे.

एत्थ च मयं मे वो नोसद्दानमत्थुद्धारो वुच्चते – तेसद्दस्स पन वुत्तोव. यस्मा अट्ठकथाचरिया मयंसद्दट्ठानेपि मयासद्दो, मयासद्दट्ठानेपि च मयंसद्दो इच्चेव वदन्ति, तस्मा मयम्पि तथेव वदाम. मयंसद्दो ‘‘अनुञ्ञातपटिञ्ञाता, तेविज्जामयमस्मुभो’’तिआदीसु अस्मदत्थे आगतो . ‘‘मयं निस्साय हेमाय, जाता मन्दोसिसूपगा’’ति एत्थ पञ्ञत्तियं. ‘‘मनोमया पीतिभक्खा सयंपभा’’तिआदीसु निब्बत्तिअत्थे. बाहिरेन पच्चयेन विना मनसाव निब्बत्ताति मनोमया. ‘‘यंनूनाहं सब्बमत्तिकामयं कुटिकं करेय्य’’न्तिआदीसु विकारत्थे. ‘‘दानमयं सीलमय’’न्तिआदीसु पदपूरणमत्ते. ‘‘पीठं ते सोवण्णमयं उळार’’न्ति एत्थ विकारत्थे पदपूरणमत्ते वा दट्ठब्बो. यदा हि सुवण्णमेव सोवण्णन्ति अयमत्थो, तदा सुवण्णस्स विकारो सोवण्णमयन्ति विकारत्थे मयसद्दो दट्ठब्बो. निब्बत्तिअत्थोतिपि वत्तुं वट्टति. यदा पन सुवण्णेन निब्बत्तं सोवण्णन्ति अयमत्थो, तदा सोवण्णमेव सोवण्णमयन्ति पदपूरणमत्ते मयसद्दो दट्ठब्बो.

मेसद्दो ‘‘किच्छेन मे अधिगतं, हलं दानि पकासितु’’न्तिआदीसु करणे आगतो. मयाति अत्थो. ‘‘तस्स मे भन्ते भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु सम्पदाने, मय्हन्ति अत्थोति वदन्ति. ‘‘पुब्बेव मे भिक्खवे सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो’’तिआदीसु सामिअत्थे, ममाति अत्थोति च वदन्ति. एत्थेतं वुच्चति –

करणे सम्पदाने च, सामिअत्थे च आगतो;

मेसद्दो इति विञ्ञेय्यो, विञ्ञुना नयदस्सिना.

एत्थ पन ठत्वा अट्ठकथाचरियेहि कते ते मेसद्दानमत्थविवरणे विनिच्छयं ब्रूम तेसमधिप्पायप्पकासनवसेन सोतूनं संसयसमुग्घाटनत्थं. तथा हि अट्ठकथाचरिया तेमेसद्दानं सम्पदानत्थवसेन ‘‘तुय्हं मय्ह’’न्ति अत्थं संवण्णेसुं, सामिअत्थवसेन पन ‘‘तव ममा’’ति. एवं य्वायं तेहि असङ्करतो नियमो दस्सितो, सो साट्ठकथे तेपिटके बुद्धवचने कुतो लब्भा. तथा हि तेमेसद्दत्थवाचका तुय्हं मय्हंसद्दा तव ममसद्दा च सम्पदानसामिअत्थेसु अनियमतो पवत्तन्ति.

तत्रिमे पयोगा – इदं तुय्हं ददामि. तुय्हं विकप्पेमि. तुय्हं मंसेन मेदेन, मत्थकेन च ब्राह्मण, आहुतिं पग्गहेस्सामि. एस हि तुय्हं पिता नरसीहो. तुय्हं पन माता कहन्ति. मय्हमेव दानं दातब्बं, न अञ्ञेसं, मय्हमेव सावकानं दानं दातब्बं, न अञ्ञेसं. न मय्हं भरिया एसा. अस्समो सुकतो मय्हं. सब्बञ्ञुतं पियं मय्हं. तात मय्हं मातु मुखं अञ्ञादिसं, तुम्हाकं अञ्ञादिसं. मय्हं सामिको इदानि मरिस्सति. तव दीयते, तव सिलाघते, मम सिलाघते, पब्बज्जा मम रुच्चति. तव पुत्तो. उभो मातापिता ममाति एवं अनियमतो पवत्तन्ति.

चूळनिरुत्तियञ्हि यमकमहाथेरेन चतुत्थीछट्ठीनं अनञ्ञरूपत्तं वुत्तं ‘‘चतुत्थीछट्ठीनं सब्बत्थ अनञ्ञं, ततियापञ्चमीनं बहुवचनञ्चा’’ति . यदि एवं अट्ठकथाचरिया ‘‘नमो ते पुरिसाजञ्ञ. नमो ते बुद्ध वीरत्थू’तिआदीसु तुय्हंसद्दस्स वसेन सम्पदाने, तुय्हन्ति हि अत्थो. ‘किन्ते वतं किं पन ब्रह्मचरिय’न्तिआदीसु सामिअत्थे, तवाति हि अत्थो’’तिआदीनि वदन्ता ‘‘अयुत्तं संवण्णनं संवण्णेसु’’न्तिपि, ‘‘पस्सितब्बं न पस्सिंसू’’तिपि आपज्जन्तीति? युत्तंयेव ते संवण्णयिंसु, पस्सितब्बञ्च पस्सिंसु. तथा हि ते ‘‘सद्दसत्थम्पि एकदेसतो सासनानुकूलं होती’’ति परेसमनुकम्पाय सद्दसत्थतो नयं गहेत्वा सम्पदानत्थवसेन ते मेसद्दानं ‘‘तुय्हं मय्ह’’न्ति अत्थं संवण्णयिंसु, सामिअत्थवसेन पन ‘‘तव ममा’’ति. सद्दसत्थे हि चतुत्थीछट्ठीरूपानि सब्बथा विसदिसानि, सासने पन सदिसानि. तस्मा सासने सामञ्ञेन पवत्तानि चतुत्थीछट्ठीरूपानि सद्दसत्थे विसेसेन पवत्तेहि चतुत्थीछट्ठीरूपेहि समानगतिकानि कत्वा परेसमनुकम्पाय सम्पदानत्थे तुय्हं मय्हंसद्दानं पवत्तिनियमो, सामिअत्थे च तव ममसद्दानं पवत्तिनियमो दस्सितो. यस्मा पन परेसमनुकम्पाय अयं नियमो, तस्मा करुणायेवायंपराधो, न अट्ठकथाचरियानं. ताय एव हि तेहि एवं संवण्णना कताति.

केचि पनेत्थ एवं वदेय्युं – ननु च भो अट्ठकथाचरियेहि सद्दनयं निस्साय ते मेसद्दानं सामिअत्थे वत्तमानानं ‘‘तव ममा’’ति अत्थवचनेन ‘‘तुय्हं मंसेन मेदेन, न मय्हं भरिया एसा’’तिआदीसु सामिविसयेसु विभत्तिविपल्लासनयो दस्सितोति सक्का वत्तुं, तथा सद्दनयञ्ञेव निस्साय ते मेसद्दानं सम्पदानत्थे वत्तमानानं ‘‘तुय्हं मय्ह’’न्ति अत्थवचनेन ‘‘भत्तं तव न रुच्चति. पब्बज्जा मम रुच्चती’’तिआदीसुपि सम्पदानविसयेसु विभत्तिविपल्लासनयो दस्सितोति सक्का वत्तुन्ति? न सक्का, गाथासु विय चुण्णियपदट्ठानेपि तुय्हं मय्हं तव ममसद्दानं अनियमेन द्वीसु अत्थेसु पवत्तनतो. न हि ईदिसे ठाने गाथायं वा चुण्णियपदट्ठाने वा विभत्तिविपल्लासो इच्छितब्बो. ‘‘तस्स रज्जस्सहं भीतो. किं नु खो अहं तस्स सुखस्स भायामी’’तिआदीसुयेव पन ठानेसु इच्छितब्बो.

यदि सद्दनयं निस्साय ‘‘तुय्हं मंसेन मेदेना’’तिआदीसु विभत्तिविपल्लासो इच्छितब्बो सिया, ‘‘ब्राह्मणस्स पियपुत्तदानं अदासि. ब्राह्मणस्स पिता अदासी’’तिआदीसुपि सद्दनयं निस्साय ‘‘ब्राह्मणाया’’तिआदिना विभत्तिविपल्लासत्थो वचनीयो सिया चतुत्थीछट्ठीरूपानं सत्थे विसुं वचनतो. एवञ्च सति को दोसोति चे? अत्थेव दोसो, यस्मा दानयोगे वा नमोयोगे वा आयादेससहितानि चतुत्थीछट्ठीरूपानि साट्ठकथे तेपिटके बुद्धवचने नुपलब्भन्ति, तस्मा ‘‘ब्राह्मणाया’’तिआदिना विभत्तिविपल्लासत्थवचने अयं दोसो यदिदं अविज्जमानग्गहणं. यस्मा पन ईदिसेसु ठानेसु विभत्तिविपल्लासकरणं सावज्जं, तस्मा ‘‘तुय्हं मंसेन मेदेना’’तिआदीसुपि विभत्तिविपल्लासो न इच्छितब्बो.

चतुत्थीछट्ठीरूपानि हि अनञ्ञानि दिस्सन्ति ‘‘पुरिसस्स अदासि, पुरिसस्स धनं ब्राह्मणानं अदासि, ब्राह्मणानं सन्तक’’न्ति. तथा हि पावचने स नंसद्दा सम्पदानसामिअत्थेसु सामञ्ञेन पवत्तन्ति, तप्पवत्ति ‘‘अग्गस्स दाता मेधावी’’तिआदीहि पयोगेहि दीपेतब्बा. ‘‘अग्गस्स दाता मेधावी’’ति एत्थ हि ‘‘अग्गस्सा’’ति अयं सद्दो यदा क्रियापटिग्गहणं पटिच्च सम्पदानत्थे पवत्तति, तदा ‘‘अग्गस्स रतनत्तयस्स दाता’’ति अत्थवसेन पवत्तति. यदा पन क्रियं पटिच्च कम्मभूते सामिअत्थे पवत्तति, तदा ‘‘अग्गस्स देय्यधम्मस्स दाता’’ति अत्थवसेन पवत्तति. एवं सब्बथापि विपल्लासो तुम्हाकं सरणं न होतीति. तथा सद्दनयं निस्साय ‘‘सम्पदानवचन’’न्ति तुम्हेहि दळ्हं गहितस्स य्हंसद्दस्स सामिअत्थवसेन पण्णत्तियं दस्सनतो विभत्तिविपल्लासो तुम्हाकं सरणं न होतेव. तथा हि –

‘‘सकुणो मय्हको नाम, गिरिसानुदरीचरो;

पक्कं पिप्फलिमारुय्ह, ‘मय्हं मय्ह’न्ति कन्दती’’ति

एत्थ मय्हकोति एकाय सकुणजातिया नामं. सो हि लोलुप्पचारिताय ‘‘इदम्पि मय्हं, इदम्पि मय्ह’’न्ति कायति रवतीति मय्हकोति वुच्चति मय्हसद्दूपपदस्स के रे गे सद्देति धातुस्स वसेन.

अत्रायं पदसोधना – यदि तुय्हं मय्हंसद्दा धुवं सम्पदानत्थे, तव ममसद्दा च सामिअत्थे भवेय्युं, एवं सन्ते लोकवोहारकुसलेन सब्बञ्ञुना तस्स सकुणस्स ‘‘मय्हको’’ति पण्णत्ति न वत्तब्बा सिया अनन्तोगधसम्पदानत्थत्ता, अन्तोगधसाम्यत्थत्ता पन ‘‘ममको’’ इच्चेव पञ्ञत्ति वत्तब्बा सिया. एत्थपि ‘‘मय्हको’’ति इदं विभत्तिविपल्लासवसेन वुत्तन्ति चे? न, पण्णत्तिविसये विभत्तिविपरिणामस्स अट्ठानत्ता अनवकासत्ता.

अपिचेत्थ य्हंसद्दो सरूपतो विभत्यन्तभावेन तिट्ठति कसद्देन एकपदत्तूपगमनतो, एवं सन्तेपि ‘‘मय्हको’’ति अयं सकुणविसेसवाचको सद्दो पच्चत्तवचनभावे ठितोयेव ईसकं सामिअत्थम्पि जोतयति सुजम्पति राजपुरिससद्दा विय. इमिनापि कारणेन विभत्तिविपल्लासो तुम्हाकं सरणं न होति. इति ‘‘मय्हको’’ति पण्णत्तियं वत्तमानस्स पदावयवभूतस्स य्हसद्दस्स अविपल्लासवचनलेसेन तुय्हं तव ममसद्देसुपि विभत्तिविपल्लासो न इच्छितब्बोति सिद्धं. तस्मा अट्ठकथाचरियेहि सम्पदानसामिअत्थेसु सामञ्ञेन पवत्तानम्पि समानानं तुय्हं मय्हं तव ममसद्दानं सद्दनयञ्ञेव निस्साय परेसमनुकम्पाय वुत्तप्पकारो नियमो दस्सितोति अवगन्तब्बं. इच्चेवं –

‘‘तुय्हं मय्ह’’न्तिमे सद्दे, सम्पदाने गरू वदुं;

‘‘तव ममा’’ति सामिम्हि, नयमादाय सत्थतो.

एवं सन्तेपि एतेसं, नियमो नत्थि पाळियं;

कोचि तेसं विसेसो च, दिट्ठो अम्हेहि तं सुण.

साम्यत्थसम्पदानत्था, सम्भवन्ति यहिं दुवे;

‘‘तुय्हं मय्ह’’न्तिमे सद्दा, ते पयोगा न दुल्लभा.

‘‘तव ममा’’तिमे सद्दा, पाया सामिम्हि वत्तरे;

सम्पदाने यहिं होन्ति, ते पयोगा पनप्पका.

तवतो ममतो तुय्हं-य्हंसद्दाव सासने;

पाठे नेकसहस्सम्हि, सामिअत्थे पवत्तरेति.

सब्बापि इमा नीतियो परमसुखुमा सुदुद्दसा वीरजातिना साधुकं मनसि कातब्बा.

वो नोसद्देसु पन वोसद्दो पच्चत्तउपयोगकरणसम्पदानसामिवचनपदपूरणेसु दिस्सति. ‘‘कच्चि वो अनुरुद्धा समग्गा सम्मोदमाना’’तिआदीसु हि पच्चत्ते दिस्सति. ‘‘गच्छथ भिक्खवे पणामेमि वो’’तिआदीसु उपयोगे. ‘‘न वो मम सन्तिके वत्थब्ब’’न्तिआदीसु करणे. ‘‘वनपत्थपरियायं वो भिक्खवे देसेस्सामी’’तिआदीसु सम्पदाने. ‘‘सब्बेसं वो सारिपुत्ता सुभासित’’न्तिआदीसु सामिवचने. ‘‘ये हि वोअरिया परिसुद्धा कायकम्मन्ता’’तिआदीसु पदपूरणमत्ते. एत्थेतं वुच्चति –

‘‘पच्चत्ते उपयोगे च, करणे सम्पदानिये;

सामिस्स वचने चेव, तथेव पदपूरणे;

इमेसु छसु ठानेसु, वोसद्दो सम्पवत्तति’’.

नोसद्दो पच्चत्तोपयोगकरणसम्पदानसामिवचनावधारणनुसद्दत्थेसु पटिसेधे निपातमत्ते च वत्तति. अयञ्हि ‘‘गामं नो गच्छेय्यामा’’ति एत्थ पच्चत्ते दिस्सति. ‘‘मा नो अज्ज विकन्तिंसु, रञ्ञो सूदा महानसे’’तिआदीसु उपयोगे. ‘‘न नो विवाहो नागेहि, कतपुब्बो कुदाचन’’न्तिआदीसु करणे. ‘‘संविभजेथ नो रज्जेना’’तिआदीसु सम्पदाने. ‘‘सत्था नो भगवा अनुप्पत्तो’’तिआदीसु सामिवचने. ‘‘न नो समं अत्थि तथागतेना’’ति एत्थ अवधारणे. ‘‘अभिजानासि नो त्वं महाराजा’’तिआदीसु नुसद्दत्थे, पुच्छायन्तिपि वत्तुं वट्टति. ‘‘सुभासितञ्ञेव भासेय्य, नो च दुब्भासितं भणे’’तिआदीसु पटिसेधे. ‘‘न नो सभायं न करोन्ति किञ्ची’’तिआदीसु निपातमत्ते. एत्थेतं वुच्चति –

पच्चत्ते चुपयोगे च, करणे सम्पदानिये;

साम्यावधारणे चेव, नुसद्दत्थे निवारणे;

तथा निपातमत्तम्हि, नोसद्दो सम्पवत्तति.

इदानि सब्बनामानं यथारहं संखित्तेन मिस्सकपदमाला वुच्चते –

यो सो, ये ते. यं तं, ये ते. येन तेन. सेसं वित्थारेतब्बं. या सा, या ता. यं तं, या ता. याय ताय. सेसं वित्थारेतब्बं. यं तं, यानि तानि. सेसं वित्थारेतब्बं. इमिना नयेन लिङ्गत्तययोजना कातब्बा.

‘‘एसो सो, एते ते. अयं सो, इमे ते. सो अयं ते इमे’’तिआदिना यथापयोगं पदमाला योजेतब्बा. तथा हि ‘‘यो सो भगवा सयम्भू अनाचरियको. एते ते भिक्खवे उभो अन्ते अनुपगम्म मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा. अयं सो सारथि एती’’ति एवमादयो विचित्तप्पयोगा दिस्सन्ति. इति सब्बनामिकपदानं मिस्सकपदमाला योजेतब्बा.

मया सब्बत्थसिद्धस्स, सासने सब्बदस्सिनो;

सब्बत्थ सासने सुट्ठु, कोसल्लत्थाय सोतुनं.

असब्बनामनामेहि, सब्बनामपदेहि वे;

सह सब्बानि वुत्तानि, सब्बनामानि पन्तितो.

एतेसु कतयोगानं, सुखुमत्थविजाननं;

अकिच्छपटिवेधेन, भविस्सति न संसयो.

इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं

कोसल्लत्थाय कते सद्दनीतिप्पकरणे

सब्बनामतंसदिसनामानं नामिकपदमालाविभागो नाम

द्वादसमो परिच्छेदो.