📜
१३. सविनिच्छयसङ्ख्यानामनामिकपदमाला
इतो ¶ परं पवक्खामि, सङ्ख्यानामिकपन्तियो;
भूधातुजेहि रूपेहि, अञ्ञेहि चुपयोजितुं.
या हि सा हेट्ठा अम्हेहि एक द्विति चतुइच्चेतेसं सङ्ख्यासब्बनामानं नामिकपदमाला कथिता, तं ठपेत्वा इध असब्बनामानं पञ्च छ सत्तादीनं सङ्ख्यानामानं नामिकपदमाला भूधातुमयेहि अञ्ञेहि च रूपेहि योजनत्थं वुच्चते –
पञ्च, पञ्चहि, पञ्चभि, पञ्चन्नं, पञ्चसु. सत्तन्नं विभत्तीनं वसेन ञेय्यं. ‘‘पञ्च भूता, पञ्च अभिभवितारो, पञ्च पुरिसा, पञ्च भूमियो, पञ्च कञ्ञायो, पञ्च भूतानि, पञ्च चित्तानी’’तिआदिना सब्बत्थ योजेतब्बं. छ, छहि, छभि, छन्नं, छसु, छस्सु इतिपि. ‘‘छस्सु लोको समुप्पन्नो, छस्सु क्रुब्बति सन्थव’’न्ति हि पाळि. सत्त, सत्तहि, सत्तभि, सत्तन्नं, सत्तसु. अट्ठ, अट्ठहि, अट्ठभि, अट्ठन्नं, अट्ठसु. नव, नवहि, नवभि, नवन्नं, नवसु. दस, दसहि, दसभि, दसन्नं, दससु. एवं एकादस. द्वादस, बारस. तेरस, तेदस, तेळस. चतुद्दस, चुद्दस. पञ्चदस, पन्नरस. सोळस. सत्तरस. अट्ठारस, अट्ठारसहि, अट्ठारसभि, अट्ठारसन्नं, अट्ठारससु. सब्बमेतं बहुवचनवसेन गहेतब्बं.
एकूनवीसति, एकूनवीसं इच्चादिपि. एकूनवीसाय, एकूनवीसायं, एकूनवीस भिक्खू तिट्ठन्ति, एकूनवीसं भिक्खू पस्सति, एवं ‘‘कञ्ञायो चित्तानी’’ति च आदिना योजेतब्बं. एकूनवीसाय भिक्खूहि धम्मो देसितो, एकूनवीसाय कञ्ञाहि कतं, एकूनवीसाय चित्तेहि कतं, एकूनवीसाय भिक्खूनं चीवरं देति, एकूनवीसाय कञ्ञानं धनं देति, एकूनवीसाय चित्तानं रुच्चति, एकूनवीसाय भिक्खूहि अपेति ¶ . एवं कञ्ञाहि चित्तेहि. एकूनवीसाय भिक्खूनं सन्तकं, एवं कञ्ञानं चित्तानं. एकूनवीसायं भिक्खूसु पतिट्ठितं. एवं ‘‘कञ्ञासु चित्तेसू’’ति योजेतब्बं. एकूनवीसति, एकूनवीसतिं, एकूनवीसतिया, एकूनवीसतियं.
वीसति, वीसतिं, वीसतिया, वीसतियं. वीस, वीसं, वीसाय, वीसायं. तथा एकवीस द्वावीस बावीस तेवीस चतुवीस इच्चादीसुपि. तिंस, तिंसं, तिंसाय, तिंसायं. चत्तालीस, चत्तालीसं, चत्तालीसाय, चत्तालीसायं. चत्तारीस इच्चादिपि. पञ्ञास, पञ्ञासं, पञ्ञासाय, पञ्ञासायं. पण्णास, पण्णासं, पण्णासाय, पण्णासायं. सट्ठि, सट्ठिं, सट्ठिया, सट्ठियं. सत्तति, सत्ततिं, सत्ततिया, सत्ततियं. सत्तरि इच्चादिपि. असीति, असीतिं, असीतिया, असीतियं. नवुति. नवुतिं, नवुतिया, नवुतियं.
इत्थञ्च अञ्ञथापि सङ्ख्यारूपानि गहेतब्बानि. एकूनवीसेहि, एकूनवीसानं, एकूनवीसेसु. ‘‘छन्नवुतीन’’न्ति च आदिनापि सङ्ख्यारूपानं कत्थचि दस्सनतो केचि सद्दसत्थविदू ऊनवीसतिसद्दं सब्बदापि एकवचनन्तमित्थिलिङ्गमेव पयुञ्जन्ति. केचि ‘‘वीसतिआदयो आनवुति एकवचनन्ता इत्थिलिङ्गा’’ति वदन्ति. केचि पनाहु –
‘‘सद्दा सङ्ख्येय्यसङ्खासु, एकत्ते वीसतादयो;
सङ्खत्थे द्विबहुत्तम्हि, ता तु चानवुतित्थियो’’ति.
एत्थ द्विवचनं छड्डेतब्बं बुद्धवचने तदभावतो. सब्बेसम्पि च तेसं यथावुत्तवचनं किञ्चि पाळिप्पदेसं पत्वा युज्जति, किञ्चि पन पत्वा न युज्जति वीसतिवीसंतिंसंइच्चादीनञ्हि सङ्खत्थानं सद्दानं बहुवचनप्पयोगवसेनपि पाळियं दस्सनतो ¶ , कच्चायने च योवचनसम्भूतरूपवन्ततादस्सनतो. तस्मा यथासम्भवं यथापावचनञ्च इत्थिलिङ्गभावे तेसमेकवचनन्तता वेदितब्बा अत्थि नत्थिसद्दानं विय.
अत्थिनत्थिसद्दा हि निपातत्ता एकत्तेपि बहुत्तेपि पवत्तन्ति ‘‘पुत्ता मत्थि धनम्मत्थि. नत्थि अत्तसमं पेमं. नत्थि समणब्राह्मणा’’तिआदीसु. अलिङ्गत्तेपि पनेतेसं कत्थचि इत्थिलिङ्गभावो दिट्ठो. अभिधम्मे हि धम्मसेनापतिना अनुधम्मचक्कवत्तिना वोहारकुसलेन वोहारकुसलसाधकेन ‘‘अत्थिया नव. नत्थिया नवा’’ति एकवचनन्तं इत्थिलिङ्गरूपं दस्सितं, तस्मा वीसतिवीसतिमिच्चादीनम्पि यथासम्भवं यथापावचनञ्च इत्थिलिङ्गभावे एकवचनन्तता वेदितब्बा.
तत्थेके ‘‘हेतुया अधिपतिया’’ति च इदं लिङ्गविपल्लासवसेन गहेतब्बं मञ्ञन्ति. तम्मतिवसेन ‘‘हेतुम्हि अधिपतिम्ही’’ति पुल्लिङ्गभावो पटिपादेतब्बो, ‘‘हेतुपच्चये अधिपतिपच्चये’’ इच्चेवत्थो. अथ वा ‘‘हेतुया अधिपतिया’’ति द्वयमिदं इत्थिलिङ्गरूपपटिभागं पुल्लिङ्गरूपन्ति गहेतब्बं ‘‘हेतुयो जन्तुयो’’तिआदीनं इत्थिलिङ्गरूपपटिभागानं पुल्लिङ्गरूपानम्पि विज्जमानत्ता, ‘‘अत्थिया नत्थिया’’ति इदं पन लिङ्गविपल्लासवसेन वुत्तन्ति न गहेतब्बं अत्थि नत्थिसद्दानं अलिङ्गभेदत्ता. न हि अत्थि नत्थिसद्दा तीसु लिङ्गेसु एकस्मिम्पि अन्तोगधा. एतेसु हि अत्थिसद्दो आख्यातनिपातवसेन भिज्जति ‘‘अत्थि सन्ति संविज्जति. अत्थिखीरा ब्राह्मणी’’तिआदीसु ¶ , नत्थिसद्दो पन निपातोयेव. इच्चेवं अत्थि नत्थिसद्दानं निपातानञ्च लिङ्गवचनवसेन कथनं युज्जति इत्थिलिङ्गादिवसेन एकत्तादिवसेन च अप्पवत्तनतो. वुत्तञ्च –
‘‘सदिसं तीसु लिङ्गेसु, सब्बासु च विभत्तिसु;
वचनेसु च सब्बेसु, यं न ब्येति तदब्यय’’न्ति.
एत्थ सिया – ननु च भो ‘‘अत्थि सक्का लब्भा इच्चेते पठमाया’’ति वचनतो अत्थिसद्दो पठमाय विभत्तिया युत्तो, एवं सन्ते कस्मा ‘‘सदिसं तीसु लिङ्गेसू’’तिआदि वुत्तन्ति? सच्चं अत्थिसद्दो पठमाय विभत्तिया युत्तो, तथा नत्थिसद्दो अत्थिसद्दस्स वचनलेसेन गहेतब्बत्ता युगळपदत्ता च. इदं पन ‘‘सदिसं तीसु लिङ्गेसू’’तिआदिवचनं उपसग्गनिपातसङ्खाते असङ्ख्यासद्दे सन्धाय वुत्तं, न एकेकमसङ्ख्यासद्दं सन्धाय. तथा हि ‘‘असङ्ख्या’’ति च ‘‘अब्यया’’ति च लद्धवोहारेसु उपसग्गनिपातेसु उपसग्गा सब्बेपि सब्बविभत्तिवचनका. निपातानं पन एकच्चे पठमादीसु यथारहं विभत्तियुत्ता, एकच्चे अविभत्तियुत्ता. तत्थ ये यदग्गेन विभत्तियुत्ता, ते तदग्गेन तब्बचनका. उपसग्गनिपातेसु हि पच्चेकं ‘‘इदं नाम वचन’’न्ति लद्धुं न सक्का, सब्बसङ्गाहकवसेन पन ‘‘सदिसं तीसु लिङ्गेसू’’तिआदि पुब्बाचरियेहि वुत्तं. कच्चायनाचरियेनपि इममेवत्थं सन्धाय ‘‘सब्बासमावुसोपसग्गनिपातादीहि चा’’ति वुत्तं. न हि आवुसोसद्दतो सब्बापि विभत्तियो लब्भन्ति, अथ खो आलपनत्थवाचकत्ता एकवचनिकअनेकवचनिका पठमाविभत्तियोयेव लब्भन्ति. अयमस्माकं खन्ति.
केचि ¶ पन सब्बेहिपि निपातेहि सब्बविभत्तिलोपं वदन्ति, तं न गहेतब्बं. ‘‘अत्थि सक्का लब्भा इच्चेते पठमाय. दिवा भिय्यो नमो इच्चेते पठमाय च दुतियाय चा’’तिआदिवचनतो, पदपूरणमत्तानञ्च अविभत्तियुत्तानं अथ खलु वत वथ इच्चादीनं निपातानं वचनतो. एत्थापि सिया ‘‘ननु च भो अविभत्तियुत्तानम्पि निपातानं सम्भवतो अत्थि नत्थिसद्दानं अविभत्तिको निद्देसो कातब्बो, अथ किमत्थं ‘अत्थिया नव, नत्थिया नवा’ति सविभत्तिको निद्देसो कतो’’ति? सब्बथा विभत्तीहि विना अत्थस्स निद्दिसितुमसक्कुणेय्यत्ताति.
यदि एवं ‘‘अत्थि सक्का लब्भा इच्चेते पठमाया’’ति वचनतो अत्थि नत्थिसद्दा लुत्ताय पठमाय विभत्तिया वसेन पठमाविभत्तिकायेव निद्दिसितब्बा, एवमकत्वा कस्मा सत्तम्यन्तवसेन ‘‘अत्थिया नत्थिया’’ति निद्दिट्ठाति? सच्चं, अत्थि नत्थिसद्दा पठमाविभत्तियुत्तायेव निद्दिसितब्बा, तथापि ‘‘अत्थिपच्चये नव, नत्थिपच्चये नवा’’ति एतस्सत्थस्स परिदीपने पठमाय ओकासो नत्थि, सत्तमियायेव पन अत्थि, तस्मा ‘‘अत्थिया नव, नत्थिया नवा’’ति वुत्तं. इति अत्थियानत्थियासद्दानं सत्तम्यन्तभावे सिद्धेयेव ततियाचतुत्थीपञ्चमीछट्ठियन्तभावोपि सिद्धोयेव होति. तस्मा ‘‘अत्थिभावो अत्थिता’’तिआदीसुपि अत्थिया भावो अत्थिभावो, नत्थिया भावो नत्थिभावो, अत्थिया भावो अत्थिताभिआदिना समासतद्धितविग्गहो अवस्समिच्छितब्बो. यदिदमम्हेहि वुत्तं, तं ‘‘पाळिया विरुज्झती’’ति न वत्तब्बं पाळिनयानुसारेन वुत्तत्ताति.
एवं होतु, कस्मा भो ‘‘अत्थिया, नत्थिया’’ति इत्थिलिङ्गनिद्देसो कतो, ननु निपातोपसग्गा अलिङ्गभेदाति? सच्चं, इदं पन ठानं अतीव सुखुमं, तथापि पुब्बाचरियानुभावञ्ञेव ¶ निस्साय विनिच्छयं ब्रूम. यथा हि वीसतिइच्चादीनं सङ्ख्यासद्दानं सरूपतो अदब्बवाचकत्तेपि दब्बवाचकानं लतामतिरत्तिइत्थी यागुवधूसद्दानं विय इत्थिलिङ्गभावो सद्दसत्थविदूहि अनुमतो, एवं अदब्बवाचकत्तेपि अत्थि नत्थिसद्दानं कत्थचि इत्थिलिङ्गभावो सद्धम्मविदूहि अनुमतो. तेनाह आयस्मा धम्मसेनापति ‘‘अत्थिया नव, नत्थिया नवा’’ति. अथ वा ‘‘अत्थिया, नत्थिया’’ति इमानि लिङ्गभावविनिमुत्तानि सत्तमियन्तानि निपातपदानीतिपि गहेतब्बानि, न एत्थ चोदेतब्बं, एवरूपानि निपातपदानि पुब्बाचरियेहि वुत्तानि न सन्ति, तस्मा छड्डेतब्बमिदं वचनन्ति.
पावचनस्मिञ्हि गरूहि अनिद्दिट्ठानिपि अनेकविहितानि निपातपदानि सन्दिस्सन्ति, नापि ‘‘हेतुया, अधिपतिया, अत्थिया, नत्थिया’’ति एवमादीसु ‘‘अपसद्दा इमे’’ति विरोधो उप्पादेतब्बो. न हि अचिन्तेय्यानुभावेन पारमितापुञ्ञेन निप्फन्नेन अनावरणञाणेन सब्बं ञेय्यमण्डलं हत्थतले आमलकं विय पच्चक्खं कत्वा पस्सतो बुद्धस्स वचने अञ्ञेसं वाचाविप्पलापो अवस्सं लब्भतीति. ननु च भो ‘‘हेतुया, अधिपतिया, अत्थिया, नत्थिया’’ति च इदं सारिपुत्तत्थेरवचनं तेन निक्खित्तत्ता. तथागतेन हि तावतिंसभपने देसितकाले इमानि पदानि न सन्ति, एवं सन्ते कस्मा ‘‘बुद्धवचन’’न्ति वदथाति? बुद्धवचनंयेव नाम. आयस्मतो हि सारिपुत्तस्स तथागतेन नयो दिन्नो, तेनपि पभिन्नपटिसम्भिदेन सत्थुकप्पेन अग्गसावकेन सत्थु सन्तिका नयं लभित्वा ब्यञ्जनं सुरोपितं कतं. सब्बेपि हि पटिसम्भिदप्पत्ता अरिया दुन्निरुत्तिं न वदन्ति निरुत्तिपभेदस्मिं सुकुसलत्ता, तस्मा अञ्ञेसमविसयो एस अरियानं वोहारोति दट्ठब्बं.
इदानि ¶ सतादीनं नामिकपदमाला वुच्चते –
सतं, सतानि, सता. सतं, सतानि, सते. सतेन, सतेहि, सतेभि. सतस्स, सतानं. सता, सतस्मा, सतम्हा, सतेहि, सतेभि. सतस्स, सतानं. सते, सतस्मिं, सतम्हि, सतेसु. एवं सहस्सं, सहस्सानीति योजेतब्बं. दससहस्सं सतसहस्सं दससतसहस्सन्ति एत्थापि एसेव नयो. अयं पनेत्थ पयोगो ‘‘सतं भिक्खू, सतं इत्थियो, सतं चित्तानि. भिक्खूनं सतं, इत्थीनं सतं, चित्तानं सतं. सहस्सादीसुपि एसेव नयो. इत्थञ्च अञ्ञथापि सद्दरूपानि भवन्ति. कोटि, कोटी, कोटियो. रत्तिनयेन ञेय्यं.
एकप्पभुतितो याव, दसका या पवत्तति;
सङ्ख्या ताव सा सङ्ख्येय्य-प्पधानाति गरू वदुं.
वीसतितो याव सता, या सङ्ख्या ताव सा पन;
सङ्ख्याप्पधाना सङ्ख्येय्य-प्पधानाति च वण्णयुं.
अपिच –
वीसतो याव कोटिया, सङ्ख्या ताव हि सा खलु;
सङ्ख्याप्पधाना सङ्ख्येय्य-प्पधाना चाति निद्दिसे.
तथा हि ‘‘असीति कोटियो हित्वा, हिरञ्ञस्सापि पब्बजि’’न्ति, ‘‘खीणासवा वीतमला, समिंसु सतकोटियो’’ति च पाळि दिस्सति.
इमस्मिं पन ठाने सब्बेसं सङ्ख्यासद्दरूपानं पाकटीकरणेन विञ्ञूनं सुखुमञाणपटिलाभत्थं साट्ठकथं उदानपाळिप्पदेसं अञ्ञञ्च पाळिप्पदेसमट्ठकथावचनञ्च आहरित्वा दस्सयिस्सामि –
‘‘येसं ¶ खो विसाखे सतं पियानि, सतं तेसं दुक्खानि, येसं नवुति पियानि, नवुति तेसं दुक्खानि. येसं असीति…पे… येसं सत्तति. येसं सट्ठि. येसं पञ्ञासं, येसं चत्तारीसं, येसं तिंसं. येसं खो विसाखे वीसं पियानि, वीसति तेसं दुक्खानि. येसं दस. येसं नव. येसं अट्ठ. येसं सत्त. येसं छ. येसं पञ्च. येसं चत्तारि. येसं तीणि. येसं द्वे. येसं एकं पियं, तेसं एकं दुक्ख’’न्ति.
तत्थ सतं पियानीति सतं पियायितब्बवत्थूनि. ‘‘सतं पिय’’न्तिपि केचि पठन्ति. एत्थ च यस्मा एकतो पट्ठाय याव दस, ताव सङ्ख्यासङ्ख्येय्यप्पधाना, तस्मा ‘‘येसं दस पियानि, दस तेसं दुक्खानी’’तिआदिना पाळि आगता. केचि पन ‘‘येसं दस पियानं, दस तेसं दुक्खान’’न्तिआदिना पठन्ति, तं न सुन्दरं. यस्मा पन वीसतितो पट्ठाय याव सतं, ताव सङ्ख्येय्यप्पधाना सङ्ख्याप्पधाना च, तस्मा तत्थापि सङ्ख्येय्यप्पधानंयेव गहेत्वा ‘‘येसं खो विसाखे सतं पियानि, सतं तेसं दुक्खानी’’तिआदिना पाळि आगता. सब्बेसम्पि च येसं एकं पियं, एकं तेसं दुक्खन्ति पाठो, न पन दुक्खस्साति. एकस्मिञ्हि पदक्कमे एकरसाव भगवतो देसना होतीति. तस्मा यथावुत्तनयाव पाळि वेदितब्बा. अयं ताव साट्ठकथो उदानपाळिप्पदेसो.
इदानि अञ्ञो पाळिप्पदेसो अट्ठकथापाठप्पदेसो च नीयते –
‘‘सतं ¶ हत्थी सतं अस्सा, सतं अस्सतरीरथा;
सतं कञ्ञा सहस्सानि, आमुक्कमणिकुण्डला;
एकस्स पदवीतिहारस्स, कलं नाग्घन्ति सोळसि’’न्ति
पाळि. एत्थ ‘‘सतं हत्थी’’तिआदीनि विसेसितानि, ‘‘सहस्सानी’’ति विसेसनं, तस्मा सतंसद्दं सहस्ससद्देन योजेत्वा ‘‘हत्थी’’तिआदीनि पन उपपदं कत्वा अत्थो गहेतब्बो. हत्थी सतं सहस्सानि. अस्सा सतं सहस्सानि. अस्सतरीरथा सतं सहस्सानि. आमुक्कमणिकुण्डला कञ्ञा सतं सहस्सानि. इदं सङ्ख्येय्यप्पधानवसेनत्थगहणं. सङ्ख्याप्पधानवसेन पन अयम्पि अत्थो गहेतब्बो ‘‘हत्थीनं सतसहस्सं, अस्सानं सतसहस्सं, अस्सतरीरथानं सतसहस्सं, आमुक्कमणिकुण्डलानं कञ्ञानं सतसहस्स’’न्ति. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो. ‘‘योजनानं सतानुच्चो, हिमवा पञ्च पब्बतो’’ति अयमट्ठकथापाठो. एत्थ ‘‘पञ्चा’’ति सद्दं सतसद्देन सद्धिं योजेत्वा ‘‘सिप्पिकानं सतं नत्थी’’ति एत्थ विय हिमवा पब्बतो योजनानं पञ्च सतानि उच्चोति सङ्ख्याप्पधानवसेन अत्थो गहेतब्बो. ‘‘पञ्च सतानी’’ति च अद्धुनो अच्चन्तसंयोगवसेन उपयोगवचनं. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो. सतमिति सद्दो ‘‘सतं होमि, सहस्सं होमी’’तिआदीसु एकवचनो. ‘‘अथेत्थेकसतं खत्या, अनुयन्ता यसस्सिनो’’तिआदीसु बहुवचनो. एवं सहस्सादीनम्पि एकवचनबहुवचनता लब्भति. तथा हि ‘‘भिय्यो नं सतसहस्सं, यक्खानं पयिरुपासती’’ति एत्थ ‘‘सतसहस्स’’न्ति एकवचनं. ‘‘परोसहस्सं खो पनस्स पुत्ता भविस्सन्ती’’ति एत्थ सहस्सन्ति बहुवचनन्ति दट्ठब्बं.
‘‘कप्पे ¶ च सतसहस्से, चतुरो च असङ्खिये;
अमरं नाम नगरं, दस्सनेय्यं मनोरम’’न्ति
पाळि. एत्थ ‘‘कप्पे च सतसहस्से चतुरो च असङ्खियेति सामिअत्थे उपयोगबहुवचनं, तस्मा ‘‘महाकप्पानं सतसहस्सानं चतुन्नं असङ्खियानं मत्थके’’ति अत्थो गहेतब्बो, ‘‘मत्थके’’ति चेत्थ वचनसेसो. ‘‘कप्पसतसहस्साधिकानं चतुन्नं असङ्खियानं मत्थके’’इच्चेवत्थो. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;
एत्थन्तरे यं चरितं, सब्बं तं बोधिपाचन’’न्ति
पाळि. एत्थ ‘‘कप्पे’’ति अच्चन्तसंयोगवसेन उपयोगबहुवचनं. ‘‘सतसहस्से कप्पे’’ति कप्पसद्दसम्बन्धेन चायं पुल्लिङ्गनिद्देसो उपयोगनिद्देसो च. समानाधिकरणञ्हि इदं कप्पसद्देन. ‘‘चतुरो च असङ्खिये’’ति अच्छन्तसंयोगवसेन उपयोगबहुवचनानि. कस्स पन असङ्खियेति? अञ्ञस्स अवुत्तत्ता कप्पस्स च वुत्तत्ता पकरणतो ‘‘कप्पान’’न्ति अयमत्थो विञ्ञायतेव. न हि वुत्तं वज्जेत्वा अवुत्तस्स कस्सचि गहणं युत्तन्ति. चसद्दो सम्पिण्डनत्थो ‘‘महाकप्पानं चतुरो असङ्ख्येय्ये सतसहस्से च महाकप्पे’’ति. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘घटानेकसहस्सानि, कुम्भीनञ्च सता बहू’’ति पाळि. एत्थ घटाति घटानं. सामिअत्थे हि इदं पच्चत्तवचनं. ‘‘घटानं अनेकसहस्सानि’’ इच्चेवत्थो. कुम्भीनञ्च सता बहूति अनेकानि च कुम्भीनं सतानि. एत्थ निकारलोपो दट्ठब्बो. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘दसवीससहस्सानं ¶ , धम्माभिसमयो अहु;
एकद्विन्नं अभिसमयो, गणनातो असङ्खियो’’ति
पाळि. एत्थ दसवीससहस्सानन्ति दससहस्सानं वीससहस्सानञ्च. धम्माभिसमयोति चतुसच्चप्पटिवेधो. एकद्विन्नन्ति सीसमत्तकथनं, तेन ‘‘एकस्स चेव द्विन्नञ्च तिण्णं चतुन्नं…पे… दसन्न’’न्तिआदिना नयेन असङ्ख्येय्योति अत्थो. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘चत्तारि सतसहस्सानि, छळभिञ्ञा महिद्धिका;
दीपङ्करं लोकविदुं, परिवारेन्ति सब्बदा’’ति
पाळि. एत्थ चत्तारि सतसहस्सानीति इदं लिङ्गभेदवसेन ‘‘छळभिञ्ञा महिद्धिका’’ति इमेहि द्वीहि पदेहि समानाधिकरणं. ईदिसेसु हि ठानेसु असङ्ख्येय्य वाचकोपि सद्दो नपुंसकोव होति, तस्मा ‘‘चत्तारि सतसहस्सानी’’ति च ‘‘छळभिञ्ञा’’ति च ‘‘महिद्धिका’’ति च एतं पदत्तयं समानाधिकरणं. अथ वा छळभिञ्ञा महिद्धिकाति छळभिञ्ञानं महद्धिकानन्ति सामिअत्थे पच्चत्तवचनं दट्ठब्बं. इमस्मिं पनत्थे ‘‘चत्तारि सतसहस्सानी’’ति अयं सङ्ख्यावचनो भवति. ‘‘तीणि सतसहस्सानि, नारियो समलङ्कता’’तिआदीसुपि अयं नयो नेतब्बो. ‘‘ता च सत्त सता भरिया, दास्यो सत्त सतानि चा’’ति पाळि. एत्थ सताति ‘‘सतानी’’ति नपुंसकवसेन गहेतब्बं, न इत्थिलिङ्गवसेन. ‘‘सता’’ति हि ‘‘पञ्च चित्ता विपाका’’तिआदीनि विय नपुंसकरूपं. इत्थिलिङ्गभूता हि सतसद्दो नत्थि, तथा पुल्लिङ्गभूतो. यदि च द्विलिङ्गो सतसद्दो सिया ¶ , एवञ्च सति ‘‘पुरिसो, कञ्ञा’’ति च ओकारन्तपुल्लिङ्गआकारन्तित्थिरूपेहिपिभवितब्बं. रूपद्वयम्पि सतसद्दस्स नत्थि, तेन ञायति ‘‘सतसद्दो एकन्तनपुंसको’’ति.
ननु च भो ‘‘ता देवता सत्तसता उळारा’’ति एत्थ सतसद्दो इत्थिलिङ्गो हुत्वा दिस्सतीति? न, नपुंसकोयेवाति. ननु च भो देवतासद्देन समानाधिकरणोति? सच्चं समानाधिकरणो, तथापि नपुंसकोयेव. ईदिसेसु हि सङ्ख्याविसयेसु समानाधिकरणभावो अप्पमाणो. तथा हि ‘‘पञ्च पच्चेकबुद्धसतानि इमस्मिं इसिगिलिस्मिं पब्बते चिरवासिनो अहेसु’’न्ति नपुंसकलिङ्गेन पुल्लिङ्गस्स समानाधिकरणता दिस्सति, तस्मा ‘‘ता देवता सत्तसता उळारा’’ति एत्थापि ‘‘सत्तसतानी’’ति नपुंसकभावोयेवाति अवगन्तब्बो. ‘‘सत्त हत्थिसते दत्वा’’तिआदीसुपि सतसद्दो नपुंसकोयेव. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘नवुतिकोटिसहस्सेहि, परिवारेसि महामुनी’’ति पाळि. एत्थ ‘‘नवुतिकोटिसहस्सेहि भिक्खूही’’ति वा ‘‘भिक्खूनं नवुतिकोटिसहस्सेही’’ति वा सङ्ख्येय्यसङ्ख्यापधानवसेन अत्थो गहेतब्बो. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘सतसहस्सवस्सानि, आयु तस्स महेसिनो’’ति पाळि. एत्थ ‘‘सतसहस्सवस्सानी’’ति कालस्स अच्चन्तसंयोगवसेन उपयोगवचनं. तथा ‘‘दसवस्ससहस्सानि, अगार’मज्झ सो वसी’’ति पाळियम्पि. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘इतो ¶ सतसहस्सम्हि, कप्पे उप्पज्जि नायको’’ति पाळि, ‘‘एकनवुते इतो कप्पे’’ति पाळि च. एत्थ सतसहस्सम्हि कप्पेति सतसहस्सानं कप्पानं मत्थके. एकनवुते कप्पेति एकनवुतिया कप्पानं मत्थकेति भुम्मवचनस्स सामिभुम्मवचनवसेन अत्थो गहेतब्बो. तथा हि ‘‘भगवति ब्रह्मचरियं वुस्सती’’ति एत्थ भुम्मवचनस्स ‘‘भगवतो सन्तिके’’ति सामिभुम्मवचनवसेन अत्थो गहितो. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘यदि तत्थ सहस्सानि, सतानि नहुतानि च;
नेवम्हाकं भयं कोचि, वने वाळेसु विज्जती’’ति
पाळि. अयमेतस्सा अत्थो – तत्थ वने वाळानं सहस्सानि च सतानि च नहुतानि च यदि विज्जन्ति. अथ वा सहस्सानि सतानीति सतसहस्सानि, वाळानं सतसहस्सानि च नहुतानि च यदि विज्जन्ति, एवं विज्जन्तेसुपि वाळेसु कोचीति क्वचि. कोचिसद्दो हि ‘‘को ते बलं महाराजा’’ति एत्थ कोसद्दो विय क्वसद्दत्थे वत्तति, निमित्तत्थे चायं निद्देसो. तेन ‘‘कोचि क्वचि किस्मिञ्चि वाळे एकस्सपि वाळमिगस्स कारणा नेवम्हाकं भयं विज्जती’’ति अत्थो गहेतब्बो. अथ वा कोचीति किञ्चि अप्पमत्तकम्पि. एत्थ पन ‘‘वाळेसू’’ति निमित्तत्थे भुम्मं. वाळानं कारणा अप्पमत्तकम्पि अम्हाकं भयं न विज्जतीति. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘सब्बं सतसहस्सानि, छत्तिंसपरिमण्डलं;
दसञ्चेव सहस्सानि, अड्ढुड्ढानि सतानि चा’’ति
अट्ठकथापाठो ¶ . एत्थ यस्मा सद्दतो समानविभत्तिलिङ्गवचनानं पदानं असमानविभत्तिलिङ्गवचनानं वा अत्थतो पन समानानं दूरे ठितानम्पि एकसम्बन्धो होति, इतरेसं समीपे ठितानम्पि न होति, तस्मा ‘‘सब्ब’’न्तिदं ‘‘परिमण्डल’’न्तिमिना सम्बन्धितब्बं. ‘‘छत्तिंसा’’ति इदं पन ‘‘सतसहस्सानी’’तिमिना सम्बन्धितब्बं. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘दुवे सतसहस्सानि, चत्तारि नहुतानि च;
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धरा’’ति
अट्ठकथापाठो. एत्थ ‘‘दुवे’’ति विसेसनं, ‘‘सतसहस्सानी’’ति विसेसितब्बं. तथा ‘‘चत्तारी’’ति विसेसनं, ‘‘नहुतानी’’ति विसेसितब्बं. तथा हि ‘‘सतसहस्सानि नहुतानि चा’’ति इमानि ‘‘दुवे चत्तारी’’ति इमेहि विसेसितब्बत्ता ‘‘द्विसतसहस्सं चतुनहुत’’न्ति अत्थप्पकासनानि भवन्ति. एवं सन्तेपि ‘‘दुवे’’इच्चादीनं सङ्ख्यासद्दानं ‘‘सतसहस्सानी’’तिआदीहि सङ्ख्यासद्देहि समानाधिकरणता पुब्बाचरियेहि न वुत्ता. यस्मा पन यथा ‘‘दुवे पुथुज्जना वुत्ता. सतसहस्सं भिक्खू’’तिआदीसु समानाधिकरणता लब्भति दब्बवाचकत्ता विसेसितब्बपदानं, न तथा ‘‘दुवे सतसहस्सानी’’तिआदीसु अदब्बवाचकत्ता विसेसितब्बपदानं, तस्मा ईदिसेसु ठानेसु समानाधिकरणता न इच्छितब्बा युत्तिया अभावतो. यदि एवं ‘‘कुसला, रूपं, चक्खुमा’’तिआदीनं विय इमेसमञ्ञमञ्ञसम्बन्धरहिता सियाति? न, विसेसनविसेसितब्बभावेन गहितत्ता. यज्जेवं समानाधिकरणभावो लद्धब्बोति? न, नियमाभावतो. एकन्तेन हि ¶ गुणगुणीनंयेव विसेसनविसेसितब्बानं समानाधिकरणभावो, न इतरेसं विसेसनविसेसितब्बत्तेपि.
तत्थ ‘‘एत्तक’’न्ति पमाणवचनं. ‘‘बहलत्तेना’’ति विसेसने ततिया. उभयेन इममत्थं दस्सेति ‘‘अयं वसुन्धरा बहलत्तेन योजनानं दुवे सतसहस्सानि चत्तारि नहुतानि च एत्तकं सङ्खाता’’ति. ‘‘एत्तक’’न्ति पदस्स च ‘‘दुवे सतसहस्सानि चत्तारि नहुतानि चा’’ति इमेहि वा ‘‘वसुन्धरा’’ति इमिना वा समानाधिकरणता न इच्छितब्बा. एत्तकन्ति हि भावनपुंसकं, यं सद्दसत्थे क्रियाविसेसनन्ति वदन्ति. तस्स ‘‘एत्तकेन पमाणेन’’इच्चेवत्थो. अपिच ‘‘दुवे सतसहस्सानि चत्तारि न हुतानि चा’’ति इमेसम्पि ‘‘वसुन्धरा’’ति इमिना समानाधिकरणता न इच्छितब्बा ‘‘भिक्खूनं सत’’न्ति एत्थ सतसद्दस्स विय सङ्ख्यावचनमत्तत्ता. तथा हि ‘‘एत्तक’’न्ति वुत्तं. ‘‘सङ्खाता’’ति पन ‘‘अय’’न्ति च इमेसं ‘‘वसुन्धरा’’ति इमिना समानाधिकरणता लब्भति. सब्बोपायं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘दसेत्थ राजियो सेता, दस्सनीया मनोरमा;
छ पिङ्गला पन्नरस, हलिद्दा ता चतुद्दसा’’ति
पाळि. एत्थ छ पिङ्गला पन्नरसाति छ च पन्नरस चाति एकवीसति पिङ्गला राजियोति अत्थो गहेतब्बो.
तथा –
‘‘पुत्तापि तस्स बहवो, ‘एकनामा’ति मे सुतं;
असीति दस एको च, इन्दनामा महब्बला’’ति
पाळि ¶ . एत्थ पन ‘‘एकनवुती’’ति वत्तब्बे ‘‘असीति दस एको चा’’ति वुत्तं. विचित्रसद्दरचनञ्हि पावचनं. अयं नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो.
‘‘तिंसपुरिसनावुत्यो, सब्बेवेकेकनिच्चिता;
येसं समं न पस्सामि, केवलं महि’मं चर’’न्ति
पाळि. एत्थ ‘‘पुरिसानं तिंससहस्सानि नवुति च सतानि तिंस नावुत्यो’’ति वुच्चन्ति. इमस्मिं पन ठाने तिंससद्दतो सहस्ससद्दस्स नवुतिसद्दतो च सतसद्दस्स लोपं कत्वा ‘‘तिंस नावुत्यो’’ति वुत्तन्ति न गहेतब्बं. एवञ्हि गहणे सति यत्थ कत्थचिपि एदिसी सद्दरचना कातब्बा सिया, कताय च एदिसाय सद्दरचनाय अत्थावगमो विना उपदेसेन सुणन्तानं न सिया, तस्मा नेवं गहेतब्बं. एवं पन गहेतब्बं – ‘‘तिंस नावुत्यो’’ति इदं लोकसङ्केतरूळ्हं वचनं, सङ्केतरूळ्हस्स पन वचनस्सत्थो यस्मा गहितपुब्बसङ्केतेहि सुत्वा ञायते, न उपदेसतो, तस्मा ब्रह्मदत्तेन रञ्ञा वुत्तकालेपि सत्थारा तं कथं आहरित्वा वुत्तकालेपि सब्बे मनुस्सा विनापि उपदेसेन वचनत्थं जानन्तीति गहेतब्बं.
तिंसञ्चेव सहस्सानि, नवुति च सतानि तु;
तिंस नावुतियो नाम, वुत्ता उमङ्गजातके.
यस्मा पावचने सन्ति, नया चेव अचिन्तिया;
वोहारा च सुगुळ्हत्था, दयापन्नेन देसिता.
तस्मा साट्ठकथे धीरो, गम्भीरे जिनभासिते;
उपदेसं सदा गण्हे, गरुं सम्मा उपट्ठहं.
गरूपदेसहीनो हि, अत्थसारं न विन्दति;
अत्थसारविहीनो सो, सद्धम्मा परिहायति.
गरूपदेसलाभी ¶ च, अत्थसारसमायुतो;
सद्धम्मं परिपालेन्तो, सद्धम्मस्मा न हायति.
सद्धम्मत्थाय मे तस्मा, सङ्ख्यामालापि भासिता;
सप्पयोगा यथायोगं, सहेवत्थविनिच्छया.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
सविनिच्छयो सङ्ख्यानामानं नामिकपदमालाविभागो
नाम
तेरसमो परिच्छेदो.