📜
१४. अत्थत्तिकविभाग
भूधातु ताय निप्फन्न-रूपञ्चाति इदं द्वयं;
कत्वा पधानमम्हेहि, सब्बमेतं पपञ्चितं.
भवतिस्स वसा दानि, वक्खामत्थत्तिकं वरं;
अत्थुद्धारो तुमन्तञ्च, त्वादियन्तं तिकं इध.
तस्मा ताव भूधातुतो पवत्तस्स भूतसद्दस्स अत्थुद्धारो नीयते –
खन्धसत्तामनुस्सेसु, विज्जमाने च धातुयं;
खीणासवे रुक्खादिम्हि, भूतसद्दो पवत्तति.
उप्पादे चापि विञ्ञेय्यो, भूतसद्दो विभाविना;
विपुले सोपसग्गोयं, हीळने विधमेपि च;
पराजये वेदियने, नामे पाकटताय च.
वुत्तञ्हेतं – भूतसद्दो पञ्चक्खन्धामनुस्सधातुविज्जमानखीणासवसत्तरुक्खादीसु दिस्सति. ‘‘भूतमिदन्ति भिक्खवे समनुपस्सथा’’तिआदीसु हि अयं पञ्चक्खन्धेसु दिस्सति. ‘‘यानीध ¶ भूतानि समागतानी’’ति एत्थ अमनुस्से. ‘‘चत्तारो खो भिक्खु महाभूता हेतू’’ति एत्थ धातूसु. ‘‘भूतस्मिं पाचित्तिय’’न्तिआदीसु विज्जमाने. ‘‘यो च कालघसो भूतो’’ति एत्थ खीणासवे. ‘‘सब्बेव निक्खिपिस्सन्ति, भूता लोके समुस्सय’’न्ति एत्थ सत्ते. ‘‘भूतगामपातब्यताया’’ति एत्थ रुक्खादीसूति. मूलपरियायसुत्तट्ठकथाय वचनं इदं. टीकायमादिसद्देन उप्पादादीनि गय्हरे. वुत्तञ्हेतं – ‘‘जातं भूतं सङ्खत’’न्तिआदीसु भूतसद्दो उप्पादे दिस्सति. सउपसग्गो पन ‘‘पभूतमरियो पकरोति पुञ्ञ’’न्तिआदीसु विपुले. ‘‘येभुय्येन भिक्खूनं परिभूतरूपो’’तिआदीसु हीळने. ‘‘सम्भूतो साणवासी’’तिआदीसु पञ्ञत्तियं. ‘‘अभिभूतो मारो विजितो सङ्गामो’’तिआदीसु विधमने. ‘‘पराभूतरूपोखो अयं अचेलो पाथिकपुत्तो’’तिआदीसु पराजये. ‘‘अनुभूतं सुखदुक्ख’’न्तिआदीसु वेदियने. ‘‘विभूतं पञ्ञाया’’तिआदीसु पाकटीकरणे दिस्सति, ते सब्बे ‘‘रुक्खादीसू’’तिआदिसद्देन सङ्गहिताति दट्ठब्बाति.
इदानि तुमन्तपदानि वुच्चन्ते –
भवितुं, उब्भवितुं, समुब्भवितुं, पभवितुं, पराभवितुं, अतिभवितुं, सम्भवितुं, विभवितुं, भोतुं, सम्भोतुं, विभोतुं, पातुभवितुं, पातुब्भवितुं वा, पातुभोतुं. इमानि अकम्मकानि तुमन्तपदानि.
परिभोतुं ¶ परिभवितुं, अभिभोतुं अभिभवितुं, अधिभोतुं अधिभवितुं, अतिभोतुं अतिभवितुं, अनुभोतुं अनुभवितुं, समनुभोतुं समनुभवितुं, अभिसम्भोतुं अभिसम्भवितुं. इमानि सकम्मकानि तुमन्तपदानि, सब्बानेतानि सुद्धकत्तरि भवन्ति.
‘‘भावेतुं, पभावेतुं, सम्भावेतुं, विभावेतुं, परिभावेतुं’’इच्चेवमादीनि हेतुकत्तरि तुमन्तपदानि, सब्बानिपि हेतुकत्तरि तुमन्तपदानि सकम्मकानियेव भवन्ति. उद्देसोयं.
तत्र समानत्थपदेसु एकमेवादिपदं गहेत्वा निद्देसो कातब्बो – भवितुन्ति होतुं विज्जितुं पञ्ञायितुं सरूपं लभितुं. एत्थ वुत्तनयानुसारेन सेसानम्पि तुमन्तानं निद्देसो वित्थारेतब्बो, सब्बानि तुमन्तपदानि चतुत्थियत्थे वत्तन्ति ‘‘त्वं मम चित्तमञ्ञाय, नेत्तं याचितुमागतो’’ति एत्थ विय. याचितुन्ति हि याचनत्थायाति अत्थो. तस्मा भवितुन्तिआदीनम्पि ‘‘भवनत्थाया’’ति वा ‘‘भवनत्थ’’न्ति वा ‘‘भवनाया’’ति वा आदिना अत्थो गहेतब्बो. अपिच ‘‘नेक्खम्मं दट्ठु खेमतो’’ति एत्थ ‘‘दट्ठु’’न्ति पदस्स ‘‘दिस्वा’’ति अत्थदस्सनतो यथारहं तुमन्तानि त्वासद्दन्तपदत्थवसेनपि गहेतब्बानि. एतानि च निपातपदेसु सङ्गहंगच्छन्ति. वुत्तञ्हि निरुत्तिपिटके निपातपदपरिच्छेदे ‘‘तुं इति चतुत्थिया’’ति. तत्रायमत्थो ‘‘तुं इति एतदन्तो निपातो चतुत्थिया अत्थे वत्तती’’ति.
तुमन्तकथा समत्ता.
इदानि ¶ त्वादियन्तपदानि वुच्चन्ते –
भवित्वा, भवित्वान, भवितुन, भविय, भवियान. उब्भवित्वा, उब्भवित्वान, उब्भवितुन, उब्भविय, उब्भवियान. एस नयो ‘‘समुब्भवित्वा, पराभवित्वा, सम्भवित्वा, विभवित्वा, पातुब्भवित्वा’’ति एत्थापि. इमानि अकम्मकानि उस्सुक्कनत्थानि त्वादियन्तपदानि.
भुत्वा, भुत्वान, परिभवित्वा, परिभवित्वान, परिभवितुन, परिभविय, परिभवियान, परिभुय्य. अभिभवित्वा, अभिभवित्वान, अभिभवितुन, अभिभविय, अभिभवियान, अभिभुय्य. एस नयो ‘‘अधिभवित्वा, अतिभवित्वा, अनुभवित्वा’’ति एत्थापि. इदञ्चेत्थ निदस्सनं. ‘‘तमवोच राजा अनुभवियान तम्पि, एय्यासि खिप्पं अहमपि पूजं कस्स’’न्ति. अनुभुत्वा, अनुभुत्वान. अधिभोत्वा, अधिभोत्वान.
‘‘सट्ठि कप्पसहस्सानि, देवलोके रमिस्सति;
अञ्ञे देवे अधिभोत्वा, इस्सरं कारयिस्सती’’ति
इदमेत्थ पाळिनिदस्सनं, इमानि सकम्मकानि उस्सुक्कनत्थानि त्वादियन्तपदानि. इमानि चत्तारि सुद्धकत्तरियेव भवन्ति.
‘‘भावेत्वा, भावेत्वान. पभावेत्वा, पभावेत्वान. सम्भावेत्वा, सम्भावेत्वान. विभावेत्वा, विभावेत्वान. परिभावेत्वा, परिभावेत्वान’’इच्चेवमादीनि सकम्मकानि उस्सुक्कनत्थानि त्वादियन्तपदानि हेतुकत्तरियेव भवन्ति. उद्देसोयं.
तत्र समानत्थपदेसु एकमेवादिपदं गहेत्वा निद्देसो कातब्बो – भवित्वाति हुत्वा पञ्ञायित्वा सरूपं लभित्वा. एवं वुत्तनयानुसारेन सेसानम्पि त्वादियन्तपदानं निद्देसो वित्थारेतब्बो. अयं पन विसेसो ¶ भुत्वाति सम्पत्तिं अनुभुत्वाति सकम्मकवसेन अत्थो गहेतब्बो. भुत्वा अनुभुत्वाति इमेसञ्हि समानत्थतं सद्धम्मविदू इच्छन्ति. अत्रिदं वुच्चति –
‘‘भुत्वा भुत्वान’’इच्चेते, ‘‘अनुभुत्वा’’तिमस्स हि;
अत्थं सूचेन्ति ‘‘हुत्वा’’ति, पदस्स पन नेव ते.
केचि ‘‘भूत्वा’’ति दीघत्तं, तस्स इच्छन्ति सासने;
दीघता रस्सता चेव, द्वयम्पेतं पदिस्सति.
सद्दसत्थे च ‘‘भूत्वा’’ति, दीघत्तसञ्हितं पदं;
‘‘भवित्वा’’ति पदस्सत्थं, दीपेति न तु सासने.
‘‘हुत्वा’’इति पदंयेव, दीपेति जिनसासने;
‘‘भवित्वा’’ति पदस्सत्थं, नत्थि अञ्ञत्थ तं पदं.
इच्चेवं सविसेसन्तु, वचनं सारदस्सिना;
सासने सद्दसत्थे च, विञ्ञुना पेक्खितब्बकं.
एवं उस्सुक्कनत्थे पवत्तानि त्वादियन्तपदानिपि निद्दिट्ठानि, सब्बानेतानि अविभत्तिकानीति गहेतब्बानि. निरुत्तिपिटके हि निपातपरिच्छेदे अविभत्तिकानि कत्वा त्वादियन्तपदानि वुत्तानि. सद्दत्थविदूनं पन मते पठमादिविभत्तिवसेन सविभत्तिकानि भवन्ति.
इमस्मिञ्च पन त्वादियन्ताधिकारे इदञ्चुपलक्खितब्बं – भुत्वा गच्छति, भुत्वा गतो, भुत्वा गमिस्ससि, कसित्वा वपति. उमङ्गा निक्खमित्वान, वेदेहो नावमारुहि. भुत्वान भिक्खु भिक्खस्सु इच्चादी समानकत्तुकानं धातूनं पुब्बकाले त्वादिसद्दप्पयोगा. ‘‘भुत्वा गच्छती’’ति एत्थ हि ‘‘भुत्वा’’ति इदं पुब्बकालक्रियादीपकं पदं. ‘‘गच्छती’’ति इदं पन उत्तरकालक्रियादीपकं, समानकत्तुकानि चेतानि पदानि एककत्तुकानं क्रियानं वाचकत्ता. तथा हेत्थ यो गमनक्रियाय ¶ कत्ता, सो एव भुञ्जनक्रियाय कत्तुभूतो दट्ठब्बो. अयं नयो अञ्ञत्रापि ईदिसेसु ठानेसु नेतब्बो.
‘‘अन्धकारं निहन्त्वान, उदितोयं दिवाकरो;
वण्णं पञ्ञावभासेहि, ओभासेत्वा समुग्गतो’’
इच्चादीनिपि पन समानकत्तुकानं समानकाले त्वादिसद्दप्पयोगा. एत्थ हि ‘‘निहन्त्वाना’’ति पदं समानकालक्रियादीपकं पदं. ‘‘उदितो’’ति इदं पन उत्तरकालक्रियादीपकं पदन्ति न वत्तब्बं समानकालक्रियाय इधाधिप्पेतत्ता. तस्मायेव समानकालक्रियादीपकं पदन्ति गहेतब्बं. अयं नयो अञ्ञत्रापि ईदिसेसु ठानेसु नेतब्बो.
केचि पन ‘‘मुखं ब्यादाय सयति, अक्खिं परिवत्तेत्वा पस्सती’’ति उदाहरन्ति. अपरे ‘‘निसज्ज अधीते, ठत्वा कथेती’’ति. तत्थ ब्यादानपरिवत्तनुत्तरकालो ब्यादानूपसमलक्खणं पस्सनक्रियाय लक्खियति. ‘‘निसज्ज अधीते, ठत्वा कथेती’’ति च समानकालतायपि अज्झेनकथनेहि पुब्बेपि निसज्जट्ठानानि होन्तीति सक्का पुब्बुत्तरकालता सम्भावेतुं, तस्मा पुरिमानियेव उदाहरणानि युत्तानि. उदयसमकालमेव हि तन्निवत्तनीयनिवत्तनन्ति.
‘‘द्वारमावरित्वा पविसति’’इच्चादि समानकत्तुकानं अपरकाले त्वादिसद्दप्पयोगो. यस्मा पनेत्थ पविसनक्रिया पुरिमा, आवरणक्रिया पन पच्छिमा, तस्मा ‘‘आवरित्वा’’ति इदं अपरकालक्रियादीपकं पदन्ति वेदितब्बं. ‘‘पविसती’’ति इदं पन पुब्बकालक्रियादीपकं पदन्ति. अयं नयो ¶ अञ्ञत्रापि ईदिसेसु ठानेसु नेतब्बो. अपरे ‘‘ध’न्ति कच्च पतितो दण्डो’’ति उदाहरणन्ति. अभिघातभूतसमायोगे पन अभिघातजसद्दस्स समानकालता एत्थ लब्भतीति इधापि पुरिमानियेव उदाहरणानि युत्तानीति.
‘‘पिसाचं दिस्वा चस्स भयं होति. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा’’इच्चादि असमाने कत्तरि पयोगो. एत्थ हि पिसाचं दिस्वा पुरिसस्स भयं होति, पञ्ञाय दिस्वा अस्स पुग्गलस्स आसवा परिक्खीणा. एवं समानकत्तुकता धातूनं न लब्भति दस्सनक्रियाय पुरिसेसु पवत्तनतो, भवनादिक्रियाय च भयादीसु पवत्तनतोति दट्ठब्बं. अयं नयो अञ्ञत्रापि ईदिसेसु ठानेसु नेतब्बो.
इदम्पि पनेत्थ उपलक्खितब्बं ‘‘अप्पत्वा नदिं पब्बतो, अतिक्कम्म पब्बतं नदी’’इच्चादि परापरयोगो. ‘‘सीहं दिस्वा भयं होति, घतं पिवित्वा बलं जायते, ‘ध’न्ति कत्वा दण्डो पतितो’’इच्चादि लक्खणहेतुआदिप्पयोगो. ‘‘न्हत्वा गमनं, भुत्वा सयनं. उपादाय रूप’’मिच्चापि ब्यत्तयेन सद्दसिद्धिप्पयोगोति.
इच्चेवं सब्बथापि समानकत्तुकानं धातूनं पुब्बकाले त्वादिसद्दप्पयोगो, समानकत्तुकानं समानकाले त्वादिसद्दप्पयोगो, समानकत्तुकानं अपरकाले त्वादिसद्दप्पयोगो, असमानकत्तुकानं त्वादिसद्दप्पयोगो, परापरयोगो ¶ , लक्खणहेतुआदिप्पयोगो, ब्यत्तयेन सद्दसिद्धिप्पयोगोति सत्तधा त्वादियन्तानं पदानं पयोगो वेदितब्बो.
यदि एवं कस्मा कच्चायने ‘‘पुब्बकालेककत्तुकानं तुन त्वान त्वा वा’’ति पुब्बकालेयेव एककत्तुकग्गहणं कतन्ति? येतुय्येन त्वादियन्तानं पदानं पुरिमकालक्रियादीपनतो. कच्चायने हि येभुय्येन पवत्तिं सन्धाय ‘‘पुब्बकालेककत्तुकान’’न्ति वुत्तं. यस्मा पन ‘‘इति कत्वा’’तिआदीनं पदानं हेतुअत्थवसेनपि पुब्बाचरियेहि अत्थो संवण्णितो, तस्मा ‘‘भवित्वा’’तिआदीनं भूधातुमयानं त्वादिसद्दन्तानं पदानं अञ्ञेसञ्च ‘‘पचित्वा’’तिआदीनं यथापयोगं ‘‘भवनहेतु पचनहेतू’’तिआदिना हेतुअत्थोपि गहेतब्बो. अत्रिदं वुच्चति –
हेतुत्थेपि यतो होन्ति, सद्दा उस्सुक्कनत्थका;
तस्मा हेतुवसेनापि, वदेय्यत्थं विचक्खणो.
‘‘इति कत्वा’’ति सद्दस्स, अत्थसंवण्णनासु हि;
‘‘इति करणहेतू’’ति, अत्थो धीरेहि गय्हति.
‘‘गच्छामि दानि निब्बानं, यत्थ गन्त्वा न सोचति’’;
इति पाठेपि हेतुत्थो, गय्हते पुब्बविञ्ञुभि.
‘‘यस्मिं निब्बाने गमन-हेतू’’ति हि कथीयते;
हेतुत्थेवं यथायोग-मञ्ञत्रापि अयं नयो.
एवं भूतसद्दस्स अत्थुद्धारो च तुमन्तपदञ्च त्वादियन्तपदञ्चाति अत्थत्तिकं विभत्तं.
यो ¶ इममत्थतिकं सुविभत्तं,
कण्णरसायनमागमिकानं;
धारयते स भवे गतकङ्खा,
पावचनम्हि गते सुखुमत्थे.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
अत्थत्तिकविभागो नाम
चुद्दसमो परिच्छेदो.
एवं नानप्पकारतो भूधातुरूपानि दस्सितानि.
पदमाला निट्ठिता.